________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२ ९३३॥
सेसं, तेउकाइयवाउकाइयाणं सवत्थवि पढमततिया भंगा, बेइंदियतेइंदियचउरिदियाणपि सबथवि पढम- २६ शतके ततिया भंगा, नवरं सम्मत्ते नाणे आभिणिबोहियनाणे सुयनाणे ततिओ भंगो । पंचिंदियतिरिक्खजोणि- उद्देशः १ याणं कण्हपक्खिए पढमततिया भंगा, सम्मामिच्छत्ते ततियचउत्थो भंगो, सम्मत्ते नाणे आभिणिबोहिय- जीवाना| नाणे सुयनाणे ओहिनाणे एएसु पंचसुवि पदेसु बितियविहूणा भंगा, सेसेसु चत्तारि भंगा, मणुस्साणं
मायुःकर्म
बन्धित्वाजहा जीवाणं, नवरं सम्मत्ते ओहिए नाणे आभिणिबोहियनाणे सुयनाणे ओहिनाणे एएसु बितियविहूणा
दिसू८१४ भंगा, सेसं तं चेव, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा, नाम गोयं अंतरायं च एयाणि जहा नाणावरणिज । सेवं भंते ! २त्ति जाव विहरति ॥ (सूत्रं ८१४)॥ बंधिसयस्स पढमो उद्देसओ ॥२६-१॥
नारकदण्डके-चत्तारि भंग'त्ति, तत्र नारक आयुर्बद्धवान् बन्नाति बन्धकाले भन्त्स्यति भवान्तर इत्येकः १, प्राप्तव्यसिद्धिकस्य द्वितीयः, बन्धकालाभावं भाविबन्धकालं चापेक्ष्य तृतीयः, बद्धपरभविकायुषोऽनन्तरं प्राप्तव्यचरमभवस्य चतुर्थः, एवं सर्वत्र, विशेषमाह-'नवर'मित्यादि, लेश्यापदे कृष्णलेश्येषु नारकेषु प्रथमतृतीयौ, तथाहि-कृष्णलेश्यो नारको बद्धवान् वध्नाति भन्स्यति चेति प्रथमः प्रतीत एव, द्वितीयस्तु नास्ति, यतः कृष्णलेश्यो नारकस्तिर्यसूत्पद्यते मनुष्येषु चाचरमशरीरेषु, कृष्णलेश्या हि पञ्चमनरकपृथिव्यादिषु भवति न च तत उद्धृत्तः सिद्ध्यतीति, तदेवमसौ8
॥९३३॥ नारकस्तियेगाद्यायुर्बद्धा पुनर्भन्स्यति अचरमशरीरत्वादिति । तथा कृष्णलेश्यो नारक आयुष्काबन्धकाले तन्न बनाति बन्धकाले तु भन्त्स्यतीति तृतीयः, चतुर्थस्तु तस्य नास्ति आयुरबन्धकत्वस्याभावादिति । तथा कृष्णपाक्षिकनारकस्य
dain Education International
For Personal & Private Use Only
www.jainelibrary.org