________________
व्याख्या
बितियविहणा जहेव मणपज्जवनाणे, अवेदए अकसाई य ततियचउत्था जहेव सम्मामिच्छत्ते, अजोगिम्मि २६ शतके प्रज्ञप्तिः चरिमो, सेसेसु पदेसु चत्तारि भंगा जाव अणागारोवउत्ते ॥
उद्देशः१ अभयदेवी- । 'चउभंगो'त्ति तत्र प्रथमोऽभव्यस्य द्वितीयो यश्चरमशरीरो भविष्यति तस्य, तृतीयः पुनरुपशमकस्य, स ह्यायुर्बद्ध-18
जीवानाया वृत्तिः२
मायुःकर्मतिवान् पूर्व उपशमकाले न बध्नाति तत्प्रतिपतितस्तु भन्त्स्यति, चतुर्थस्तु क्षपकस्य, स ह्यायुर्बद्धवान् न बध्नाति न च
बन्धित्वा॥९३२॥
भन्त्स्यतीति । 'सलेस्से' इह यावत्करणात् कृष्णलेश्यादिग्रहस्तत्र यो न निर्वास्यति तस्य प्रथमः, यस्तु चरमशरीरतयो- दिसू८१४ | त्पत्स्यते तस्य द्वितीयः, अबन्धकाले तृतीयः, चरमशरीरस्य च चतुर्थः, एवमन्यत्रापि । 'अलेस्से चरमो'त्ति अलेश्यः
शैलेशीगतः सिद्धश्च, तस्य च वर्तमानभविष्यत्कालयोरायुषोऽबन्धकत्वाच्चरमो भङ्गः। कृष्णपाक्षिकस्य प्रथमस्तृतीयश्च | संभवति, तत्र च प्रथमः प्रतीत एव, तृतीयस्त्वायुष्काबन्धकाले न बन्नात्येव उत्तरकालं तु तद् भन्तस्यतीत्येवं स्यात् , द्वितीयचतुर्थों तु तस्य नाभ्युपगम्येते, कृष्णपाक्षिकत्वे सति सर्वथा तदभन्स्यमानताया अभाव इति विवक्षणात्, शुक्लपाक्षिकस्य सम्यग्दृष्टेश्चत्वारः, तत्र बद्धवान् पूर्व बन्नाति च बन्धकाले भन्त्स्यति चाबन्धकालस्योपरीत्येकः १ बद्धवान् बनाति न भन्स्यति च चरमशरीरत्वे इति द्वितीयः २ तथा बद्धवान् न बनात्यबन्धकाले उपशमावस्थायां वा भन्स्यति च पुनर्बन्धकाले प्रतिपतितो वेति तृतीयः३ चतुर्थस्तु क्षपकस्येति ४ । मिथ्यादृष्टिस्तु द्वितीयभङ्गके न भन्स्यति चरमशरीरप्राप्ती, तृतीये न बनात्यवन्धकाले चतुर्थे न वनात्यबन्धकाले न भन्स्यति चरमशरीरप्राप्ताविति, 'सम्मा- ॥९३२॥ मिच्छे' त्यादि, सम्यग्मिथ्यादृष्टिरायुर्न बध्नाति, चरमशरीरत्वे च कश्चिन्न भन्स्यत्यपीतिकृत्वाऽन्त्यावेवेति, ज्ञानिनां
dain Education International
For Personal & Private Use Only
www.jainelibrary.org