________________
REARSARASHRA
हिणो जीवा ?, हंता गोयमा ! जावतिया वरा अंधगवहिणो जीवा तावतिया परा अंधगवण्हिणो जीवा। सेवं भंते २ ति॥ (सूत्रं १२५)॥१८-४॥
'ण'मित्यादि, 'जीवे असरीरपडिबद्धेति त्यक्तसर्वशरीरो जीवः 'बायरबोंदिधरा कलेवर'त्ति स्थूलाकारधराणि न सूक्ष्माणि कडेवराणि-निश्चेतना देहाः अथवा 'बादरबोन्दिधरा'बादराकारधारिणः कडेवराव्यतिरेकात् कडेवराद्वीन्द्रियादयो जीवाः, एए णमित्यादि, एतानि प्राणातिपातादीनि सामान्यतो द्विविधानि न प्रत्येकं, तत्र पृथिवीकायादयो जीवद्रव्याणि, प्राणातिपातादयस्तु न जीवद्रव्याण्यपि तु तद्धा इति न जीवद्रव्याण्यजीवद्रव्याणि धर्मास्तिकायादयस्तु अजीवरूपाणि द्रव्याणीतिकृत्वाऽजीवद्रव्याणीति जीवानां परिभोग्यत्वायागच्छन्ति, जीवैः परिभुज्यन्त इत्यर्थः,
तत्र प्राणातिपातादीन् यदा करोति तदा तान् सेवते प्रवृत्तिरूपत्वात्तेषामित्येवं तत्परिभोगः अथवा चारित्रमोहनीयकर्मद६ लिकभोगहेतुत्वात्तेषां चारित्रमोहाणुभोगः प्राणातिपातादिपरिभोग उच्यते, पृथिव्यादीनां तु परिभोगो गमनशोचनादिभिः ||
प्रतीत एव, प्राणातिपातविरमणादीनां तु न परिभोगोऽस्ति वधादिविरतिरूपत्वेन जीवस्वरूपत्वात्तेषां, धर्मास्तिकायादीनां तु चतुर्णाममूर्त्तत्वेन परमाणोः सूक्ष्मत्वेन शैलेशीप्रतिपन्नानगारस्य च प्रेषणाद्यविषयत्वेनानुपयोगित्वान्न परिभोग इति ॥ परिभोगश्च भावतः कषायवतामेव भवतीति कषायान् प्रज्ञापयितुमाह-'कइ णमित्यादि, 'कसायपदंति प्रज्ञापनायां चतुर्दशं, तच्चैवं-'कोहकसाए माणकसाए मायाकसाए लोभकसाएं' इत्यादि निजरिस्संति लोभेणं'ति अस्यैवं सम्बन्धः'बेमाणिया में भंते ! कइहिं बाघोहिं अलु कम्मपयडीओ निजरिस्संति, गोयमा ! चाहिं ठाणेहि, तंजहा-कोहेणं जाव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org