SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः२ ॥७६७॥ | वा लग्नाः 'संघट्ठिय'त्ति सङ्घर्षिताः 'परिताविय'त्ति पीडिताः 'उद्दविय'त्ति मारिता, कथम् ?, यतः 'पिट्ठति पिष्टाः 'एमहालिय'त्ति एवंमहतीति महती चातिसूक्ष्मेति भावः यतो विशिष्टायामपि पेषणसामग्यां केचिन्न पिष्टा नैव च छुप्ता १९ शतक | अपीति ॥ 'अत्थेगइया संघट्टियत्ति प्रागुक्तं सट्टश्चाक्रमणभेदोऽत आक्रान्तानां पृथिव्यादीनां यादृशी वेदना भवति उद्देश:३ पृथ्व्यादि. तत्प्ररूपणायाह-"पुढवी'त्यादि, 'अकंते समाणे'त्ति आक्रमणे सति 'जमलपाणिण'त्ति मुष्टिनेति भावः 'अणिटुं शरीरमहसमणाउसो!त्ति गौतमवचनम् 'एत्तो'त्ति उक्तलक्षणाया वेदनायाः सकाशादिति ॥एकोनविंशतितमशते तृतीयः॥२१-३॥ त्तावेदने सू ६५३ पृथिवीकायिकादयो महावेदना इति तृतीयोद्देशकेऽभिहितं, चतुर्थे तु नारकादयो महावेदनादिधम्मैर्निरूप्यन्त इत्येवं|संबद्धस्यास्येदमादिसूत्रम् सिय भंते ! नेरइया महासवा महाकिरिया महावयणा महानिजरा ? गोयमा ! णो तिणठे समढे १ सिय भंते ! नेरइया महासवा महाकिरिया महावयणा अप्पनिजरा ? हंता सिया २, सिय भंते ! नेरइया महासवा महाकिरिया अप्पवेयणा महानिजरा?,गोयमाणो तिणढे समढे ३, सिय भंते !नेरइया महासवा महा| किरिया अप्पवेदणा अप्पनिजरा ? गोयमा! णो तिण? समढे ४, सिय भंते ! नेरइया महासवा अप्पकिरिया महावेदणा महानिजरा ?, गोयमा ! णो तिणढे समढे ५, सिय भंते ! नेरइया महासवा अप्पकिरिया ॥७६७॥ महावेयणा अप्पनिज्जरा, गोयमा ! नोतिणढे समढे ६, सिय भंते ! नेरतिया महासवा अप्पकिरिया अप्प-18. dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy