SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ M EROUSANDSOMSASUR साक्षेपपरिहारं-"बंधिसयबीयभंगो जुज्जइ जइ कण्हपक्खियाईणं । तो सुक्कपक्खियाणं पढमो भंगो कह गेज्झो?॥१॥ | उच्यते-पुच्छाणंतरकालं पइ पढमो सुक्कपक्खियाईणं । इयरेसिं अवसिटुं कालं पइ बीयओ भंगो॥ २॥"त्ति [बन्धिशते यदि कृष्णपाक्षिकाणां द्वितीयो भङ्गो युज्यते तदा शुक्लपाक्षिकाणां प्रथमो भङ्गः कथं ग्राह्यः॥ १॥ पृच्छानन्तरकालं प्रतीत्य प्रथमः शुक्लपाक्षिकादीनाम् । इतरेषामवशिष्टं कालं प्रतीत्य द्वितीयो भङ्गः ॥२॥ दृष्टिद्वारे-सम्यग्दृष्टेश्चत्वारोऽपि भङ्गाः शुक्लपाक्षिकस्येव भावनीयाः, मिथ्यादृष्टिमिश्रदृष्टीनामाद्यौ द्वावेव, वर्तमानकाले मोहलक्षणपापकर्मणो बन्धभावेनान्त्यद्वयाभावात् , अत एवाह-'मिच्छे'त्यादि । ज्ञानद्वारे-केवलनाणीणं चरमो भंगो'त्ति वर्तमाने एष्यत्काले च बन्धाभावात् 'अन्नाणीणं पढमबीय'त्ति, अज्ञाने मोहलक्षणपापकर्मणः क्षपणोपशमनाभावात् । सज्ञाद्वारे-पढमबी-| य'त्ति आहारादिसज्ञोपयोगकाले क्षपकत्वोपशमकत्वाभावात्, 'नोसन्नोवउत्ताणं चत्तारि'त्ति नोसज्ञोपयुक्ता-आहारादिषु गृद्धिवर्जितास्तेषां च चत्वारोऽपि क्षपणोपशमसम्भवादिति । वेदद्वारे-सवेयगाणं पढमबीय'त्ति वेदोदये हि क्षपणोपशमौ न स्यातामित्याद्यद्वयम् 'अवेदगाणं चत्तारित्ति स्वकीये वेदे उपशान्ते बध्नाति भन्स्यति च मोहलक्षणं | पापं कर्म यावत्सूक्ष्मसम्परायो न भवति प्रतिपतितो वा भन्स्यतीत्येवं प्रथमः, तथा वेदे क्षीणे बध्नाति सूक्ष्मसंपरायाद्य वस्थायां च न भन्त्स्यतीत्येवं द्वितीयः, तथोपशान्तवेदः सूक्ष्मसम्परायादौ न बध्नाति प्रतिपतितस्तु भन्त्स्यतीति तृतीयः, | तथा क्षीणे वेदे सूक्ष्मसम्परायादिषु न बनाति न चोत्तरकालं भन्स्यतीत्येवं चतुर्थः, बद्धवानिति च सर्वत्र प्रतीतमेवेति-| कृत्वा न प्रदर्शितमिति ॥ कषायद्वारे-'सकसाईणं चत्तारित्ति तत्राद्योऽभव्यस्य द्वितीयो भव्यस्य प्राप्तव्यमोहक्षयस्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy