________________
व्याख्या-
1सओ समंता मग्गणगवेसणं करेइ ममं सवओ जाव करेमाणे कोल्लागसंनिवेसस्स बहिया पणियभूमीए प्रज्ञप्ति मए सद्धिं अभिसमन्नागए, तए णं से गोसाले मंखलिपुत्ते हहतुढे ममं तिक्खुत्तो आयाहिणं पयाहिणं जाव
नमंसित्ता एवं बयासी-तुज्झे णं भंते ! मम धम्मायरिया अहन्नं तुज्झं अंतेवासी, तए णं अहं मोयमा ! या वृत्तिः२
गोसालस्स मंखलिपुत्तस्स एयमटुं पडिसुणेमि, तए णं अहं गोयमा ! गोसालेणं मंखलिपुत्तेणं सद्धिं पणियमू॥६६३॥
मीए छवासाइं लाभं अलाभं सुखं दुक्खं सकारमसक्कारं पच्चणुब्भवमाणे अणिच्चजागरियं विहरित्था(सूत्रं५४१ ॥
"आगारवासमझे वसित्त'त्ति अगारवास-गृहवासमध्युष्य-आसेव्य एवं जहा भावणाए'त्ति आचारद्वितीयश्रुतस्कन्धस्य पञ्चदशेऽध्ययने, अनेन चेदं सूचितं-'समत्तपाइन्ने नाहं समणो होहं अम्मापियरंमि जीवंतेत्ति समाप्ताभिग्रह इत्यर्थः 'चिच्चा हिरन्नं चिच्चा सुवन्नं चिच्चा बल'मित्यादीनि, 'पढमं वासंति विभक्तिपरिणामात् अत्रज्याप्रतिपचेः प्रथमे वर्षे 'निस्साए'त्ति निश्राय निश्रां कृत्वेत्यर्थः 'पढमं अंतरावासंति विभक्तिपरिणामादेष प्रथमेऽन्तरं-अवसरो वर्षस्य-वृष्टेयंत्रासावन्तरवर्षः अथवाऽन्तरेऽपि-जिगमिषतक्षेत्रमप्राप्यापि यत्र सति साधुभिरवश्यमावासो विधीवते सोडन्तरावासो-घर्षाकालस्तत्र 'वासावासंतिवर्षासु वासः-चातुर्मासिकमवस्थानं वर्षावासस्तमुपागतः-उपाश्रितः। दोचं वासंति द्वितीये वो 'तंतुवायसाल'त्ति कुविन्दशाला'अंजलिमलियहत्थे'त्ति अञ्जलिना मुकुलितौ-मुकुलाकारौ कृतौ हस्तौ येन | स तथा, 'दवसुद्धणं ति द्रव्यं-ओदनादिकं शुद्धं-उद्गमादिदोषरहितं यत्र दाने तत्तथा तेन 'दायगसुद्धेणं'सिदत्यक शुद्धो | यत्रासादिदोषरहितत्वात् तत्तथा तेन, एवमितरदपि, 'तिविहेणं ति उक्तलक्षणेन त्रिविधेन, अथवा त्रिविधेन कृतकारिता
१४ गोशालकशते श्रीवीरेण गोशालसंगमः सू ५४१
SACROSSAULO
U SNESS
॥६६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org