________________
व्याख्या-18||प्यतीत्याशङ्कामुपदर्य परिहरन्नाह-'से केण'मित्यादि, अविरत्यपेक्षया त्रिविधमप्यस्तीति भावनीयमिति ॥ अथ शरीरा- १६ शतके
प्रज्ञप्तिःणामिन्द्रियाणां योगानां च निर्वर्तनायां जीवादेरधिकरणित्वादि प्ररूपयन्निदमाह-'कति णं भंते !'इत्यादि, 'अहिगर- उद्देशः१ अभयदेवी- णीवि अहिगरणंपित्ति पूर्ववत् ‘एवं चेव'त्ति अनेन जीवसूत्राभिलापः पृथिवीकायिकसूत्रे समस्तो वाच्य इति दर्शितम् , जराशोको हात्त एवं वेउवि'इत्यादि व्यक्तं, नवरं 'जस्स अस्थि त्ति इह तस्य जीवपदस्य वाच्यमिति शेषः, तत्र नारकदेवानां वायोः पञ्चे
या सू ५६६ ॥६९९॥ न्द्रियतिर्यङ्मनुष्याणां च तदस्तीति ज्ञेयं, 'पमायं पडुच्च'त्ति इहाहारकशरीरं संयमवतामेव भवति तत्र चाविरतेरभावेऽपि है।
प्रमादादधिकरणित्वमवसेयं, दण्डकचिन्तायां चाहारकं मनुष्यस्यैव भवतीत्यत उक्तम्-एवं मणुस्सेवित्ति, 'नवरंजस्सा अत्थि सोइंदियं ति तस्य वाच्यमिति शेषः, तच्चैकेन्द्रियविकलेन्द्रियवर्जानामन्येषां स्यादिति॥षोडशशते प्रथमः॥१६-१॥
साव सोगेवि , गायोगे से तेणीविकाइयाण
M प्रथमोद्देशके जीवानामधिकरणमुक्तं, द्वितीये तु तेषामेव जराशोकादिको धर्म उच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
रायगिहे जाव एवं वयासी-जीवाणं भंते ! किं जरा सोगे?, गोयमा ! जीवाणं जरावि सोगेवि, से केणटेणं भंते ! एवं वु० जाव सोगेवि ?, गोयमा ! जेणं जीवा सारीरं वेदणं वेदेति तेसि णं जीवाणं जरा जे णं |जीवा माणसं वेदणं वेदेति तेसिणं जीवाणं सोगे से तेणटेणं जाव सोगेवि, एवं नेरइयाणवि, एवं जाव थणियकुमाराणं, पुढविकाइयाणं भंते ! किं जरा सोगे?, गोयमा ! पुढविकाइयाणं जरा नो सोगे, से केणटेणं जाव नो सोगे ?, गोयमा ! पुढविकाइयाणं सारीरं वेदणं वेदेति नो माणसं वेदणं वेदेति से तेणढणं
॥६९९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org