________________
भंते ! पणिहाणे प० १, गोयमा ! तिविहे पणिहाणे प०, तं०-मणपणिहाणे वइपणिहाणे कायपणिहाणे, नेरइयाणं भंते ! कइविहे पणिहाणे प०, एवं चेव एवं जाव थणियकुमाराणं, पुढविकाइयाणं पुच्छा, गोयमा ! एगे कायपणिहाणे प०, एवं जाव वणस्सइकाइयाणं, बेइंदियाणं पुच्छा, गोयमा ! दुविहे पणिहाणे प० तं-वहपणिहाणे य कायपणिहाणे य, एवं जाव चउरिंदियाणं, सेसाणं तिविहेवि जाव वैमाणियाणं । कतिविहे णं भंते ! दुप्पणिहाणे प० १, गोयमा ! तिविहे दुप्पणिहाणे प०, तं० - मणदुष्पणिहाणे जहेव पणिहाणेणं दंडगो भणिओ तहेव दुष्पणिहाणेणवि भाणियो । कतिविहे णं भंते । सुप्पणिहाणे प० १, गोयमा ! तिविहे सुप्पणिहाणे प०, तंजहा- मणसुप्पणिहाणे वइसुप्पणिहाणे कायसुप्पणिहाणे, मणुस्साणं भंते ! कइ विहे सुप्पणिहाणे प० १ एवं चेव जाव वेमाणियाणं सेवं भंते २ जाव विहरति । तए णं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरइ ॥ ( सूत्रं ६३३ ) ॥
'कतिवि ण' मित्यादि, तत्र उपधीयते - उपष्टभ्यते येनात्माऽसावुपधिः, 'बाहिर भंडमत्तोवगरणोवही' ति बाह्येकर्म्मशरीरव्यतिरिक्ते ये भाण्डमात्रोपकरणे तद्रूपो य उपधिः स तथा तत्र भाण्डमात्रा - भाजनरूपः परिच्छदः उपकरणं च - वस्त्रादीति, 'एगिंदियवज्जाणं'ति एकेन्द्रियाणां भाण्डमात्रादि नास्तीति तद्वर्जितानामन्येषां त्रिविधोऽप्यस्तीति । 'सच्चित्ते 'त्यादि, सच्चित्तादिद्रव्याणि शरीरादीनि, 'एवं नेरइयाणवि'त्ति अनेनेदं सूचितं- 'नेरइयाणं भंते ! कइविहे उवही प० १, गोयमा ! तिविहे उवही प०, तंजहा- सचित्ते अचित्ते मीसए'त्ति तत्र नारकाणां सचित्त उपधिः - शरीरम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org