SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ व्याख्या • प्रज्ञप्तिः अभयदेवीया वृत्तिः२ ॥८७१॥ मात्राः कल्पनया लक्षप्रमाणाः, एवं चैकैकस्मिंस्तात्त्विकसमयेऽनन्तानामौपचारिकसमयानां भावात्सर्वलोकद्रव्यप्रदेशपयवस|||२५ शतके शेरपि समया अनन्तगुणाः प्राप्नुवन्ति किं पुनः पुद्गलेभ्य इति, यदाह-"ज' सबलोगदवप्पएसपजवगणस्स भइयस्स । | उद्देशः३ लब्भइ समयक्खेत्तप्पएसपजायपिंडेण ॥१॥ एवइसमएहिं गएहिं लोगपज्जवसमा समयसंखा । लब्भइ अन्नेहिपि य तत्ति | आकाशयमेत्तेहिं तावइया ॥ २॥ एवमसखेजेहिं समएहिं गएहिं तो गया होति । समयाओ लोगदवप्पएसपज्जायमेत्ताओ ॥३॥ श्रेणिगति श्रेणिगणिइय सबलोगपज्जवरासीओवि समया अणंतगुणा । पावंति गणेहंता किं पुण ता पोग्गलेहिंतो?॥४॥"[यत्समयक्षेत्रप्रदेश बात गणहता कि पुणता पागलाहता ।। ४ ।। [यत्समयक्षत्रप्रदश- पिटकाल्प पर्यायपिण्डेन भक्तस्य सर्वलोकद्रव्यप्रदेशपर्यवगणस्य लभ्यते॥१॥एतावत्सु समयेषु गतेषु लोकपर्यायसमा समयसङ्ख्या लभ्यते बहुत्वानि अन्यैरपि तावन्मात्रैस्तावती ॥२॥ एवमसङ्खयेयेषु समयेषु गतेषु ते लोकद्रव्यप्रदेशपर्यायप्रमाणाः समया गता भवंति ॥३॥ सू ७२९एवं सर्वलोकपर्यवराशेरपि समया अनन्तगुणा गण्यमाना भवन्ति किं पुनस्ते पुद्गलेभ्यः॥४॥] अन्यस्तु प्रेरयतिउत्कृष्टतोऽपि षण्मासमात्रमेव सिद्धिगतेरन्तर भवति तेन च सेत्स्यद्भयः सिद्धेभ्योऽपि च जीवेभ्योऽसङ्ग्यातगुणा एव समया भवन्ति कथं पुनः सर्वजीवेभ्योऽनन्तगुणा भविष्यन्तीति, इहाप्यौपचारिकसमयापेक्षया समयानामनन्तगुणत्वं वाच्यमिति, अथ समयेभ्यो द्रव्याणि विशेषाधिकानीति, कथम् ?, अत्रोच्यते, यस्मात्सर्वे समयाः प्रत्येकं द्रव्याणि शेषाणि च जीवपुद्गलधर्मास्तिकायादीनि तेष्वेव क्षिप्तानीत्यतः केवलेभ्यः समयेभ्यः सकाशात् समस्तद्रव्याणि विशेषाधिकानि भवन्ति न ॥८७१॥ | सङ्ख्यातगुणादीनि, समयद्रव्यापेक्षया जीवादिद्रव्याणामल्पतरत्वादिति, उक्तञ्च-"एत्तो समएहिंतो होति विसेसाहियाई दवाई। जं भेया सबेच्चिय समया दवाई पत्तेयं ॥१॥ सेसाई जीवपोग्गलधम्माधम्मंबराई छूढाई। दषट्ठाए समएसु Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy