________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥ ६५९ ॥
इंसु, तए णं से गोसाले मंखलिपुत्ते तेणं अड़ंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सधेसिं पाणाणं भू० जी० सत्ताणं इमाई छ अणइक्कमणिजाई वागरणाहं वागरेति, तं० - लाभं अलाभं सुहं दुक्खं जीवियं मरणं तहा । तए णं से गोसाले मंखलिपुत्ते तेणं अहंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सावत्थीए । नगरीए अजिणे जिणप्पलावी अणरहा अरहप्पलावी अकेवली केवलिप्पलावी असवन्नू सवन्नुप्पलावी अजिणे जिणसद्दं पगासेमाणे विहरइ ( सूत्रं ५३९ ) ॥
'तेण'मित्यादि, मंखलिपुत्ते ' त्ति मङ्खल्यभिधानमङ्घस्य पुत्रः 'चउवीसवासपरियाए 'त्ति चतुर्विंशतिवर्षप्रमाणप्रत्रज्यापर्यायः' दिसाचर'त्ति दिशं - मेरां चरन्ति - यान्ति मन्यन्ते भगवतो वयं शिष्या इति दिक्चराः देशाटा वा, दिक्चरा भगवच्छिष्याः पार्श्वस्थीभूता इति टीकाकारः 'पासावच्चिज' त्ति चूर्णिकारः 'अंतियं पाउन्भविज्ज'त्ति समीपमागताः 'अट्ठविहं पुवगयं मग्गदसमं' ति अष्टविधम्-अष्टप्रकारं निमित्तमिति शेषः, तच्चेदं दिव्यं १ औत्पातं २ आन्तरिक्षं ३ भौमं ४ आङ्गं ५ स्वरं ६ लक्षणं ७ व्यञ्जनं ८ चेति, पूर्वगतं - पूर्वाभिधानश्रुतविशेषमध्यगतं, तथा मार्गों - गीतमार्गनृत्यमार्गलक्षणौ सम्भाव्येते 'दसम'त्ति अत्र नवमशब्दस्य लुप्तस्य दर्शनान्नवमदशमाविति दृश्यं, ततश्च मार्गों नवमदशमौ यत्र तत्तथा, 'सएहिं' २ ति स्वकैः २ स्वकीयैः २ 'मइदंसणेहिं' ति मतेः बुद्धेर्मत्या वा दर्शनानि - प्रमेयस्य परिच्छेदनानि मतिदर्शनानि तै: 'निज्जूहति'त्ति निर्यथयन्ति पूर्वलक्षणश्रुतपर्याययूथान्निर्धारयन्ति उद्धरन्तीत्यर्थः 'उबट्ठाईसु'त्ति उपस्थित वन्तः आश्रितवन्त इत्यर्थः, 'अट्ठगस्स'त्ति अष्टभेदस्य 'केण 'त्ति केनचित् - तथाविधजनाविदितस्वरूपेण 'उल्लोयमेत्ते
Jain Education International
For Personal & Private Use Only
१५ गोशालंकशते षइदिशाचर
समागमः
सू ५३९
।। ६५९ ॥
www.jainelibrary.org