________________
व्याख्या
प्रज्ञप्ति अभयदेवीया वृत्तिः२/
२४ शतके उद्देशः१ सम्झ्यु . त्पादः
सू ६९४
८१०॥
जाव कालादेसेणं जहन्नेणं सागरोवमं अंतोमुहत्तमभहियं उक्कोसेणं चत्तारि सागरोवमाई चउहिं पुत्वकोडीहिं | अब्भहियाई एवतियं कालं सेविजा जावकरेजा ३, जहन्नकालद्वितीयपजत्तसंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभपुढविजाव उववजित्तए से णं भंते ! केवतिकालहितीएसु उववजेजा?, गोयमा ! जहन्नेणं दसवाससहस्सहितीएसु उक्कोसेणं सागरोवमहितीएसु उववजेज्जा, ते णं भंते ! जीवा अवसेसो सो चेव गमओ नवरं इमाई अहणाणत्ताई-सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं धणुहपुहुत्तं, लेस्साओ तिन्नि आदिल्लाओ, णो सम्मदिट्ठी मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी, णोणाणी दो अन्नाणा णियमं, समुग्घाया आदिल्ला तिन्नि, आउं अज्झवसाणा अणुबंधो य जहेव असन्नीण अवसेसं जहा पढमगमए जाव कालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहत्तमभहियाई उक्कोसेणं चत्तारि सागरोवमाई चाहिं अंतोमुहुत्तेहिं अन्भहियाई एवतियं कालं जाव करेजा ४, सो चेव जहन्नकालहितीएम उववन्नो जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणवि दसवाससहस्सहितीएसु उववजेजा, ते णं भंते ! एवं सो चेव चउत्थो गमओ निरवसेसो भाणियबो जावकालादेसेणं जहन्नेणं दसवाससहस्साई अंतोमुहुत्तमम्भहियाई उक्कोसेणं चत्तालीसं वाससहस्साई चउहिं अंतोमुहुत्तेहिं अन्भहियाई एवतियं जाव करेज्जा ५। सो चेव उक्कोसकालहितीएसु उववन्नो जहन्नेणं सागरोवमहितीएसु उववजेज्जा उक्कोसेणवि सागरोवमहितीएसु उववजेजा ते णं भंते ! एवं सो चेव चउत्थो गमओ निरवसेसो भाणियहो जाव कालादेसेणं जहन्नेणं साग
11८१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org