________________
m
३४ शतके उद्दे.१अधः पृथ्व्यादीनामूवों दावुत्पादः सू.८५१
व्याख्या- जित्तए से णं भंते! कइसमइएणं विग्गहेणं उववजंति?, गोयमा! एगसमइएण वा दुसमइएण वा तिसमप्रज्ञप्तिः इएण वा चउसमइएण वा विग्गहेणं उववजंति, से केणतुणं भंते! एवं वुचइ एगसमइएण वा जाव उववअभयदेवी
जेजा, एवं खलु गोयमा! मए सत्त सेढीओ प०, तंजहा-उज्जुआयता जाव अद्धचक्कवाला, उज्जुआययाए या वृत्तिः२
| सेढीए उववजमाणे एगसमइएणं विग्गहेणं उववजेजा एगओवंकाए सेढीए उववजमाणे दुसमइएणं विग्गहेणं ॥९५८॥
उववजेजा दुहओवंकाए सेढीए उववजमाणे जे भविए एगपयरंसि अणुसेढी उववज्जित्तए से णं तिसमइएणं विग्गणं उववजेजा जे भविए विसेदि उववजित्तए से णं चउसमइएणं विग्गहेणं उववजेज्जा, से तेण?णं| जाव उववजेजा, एवं अपजत्तमुहुमपुढविकाइओ लोगस्स पुरच्छिमिल्ले चरिमंते समोहए २ लोगस्स पुर|च्छिमिल्ले चेव चरिमंते अपजत्तएसु पजत्तएसु य सुहुमपुढविकाइएम सुहुमआउकाइएसु अपज्जत्तएसु पज्जवृत्तएसु सुहुमतेउक्काइएसु अपजत्तएसु पजत्तएसु य सुहुमवाउकाइएसु अपज्जत्तएसु पज्जत्तएसु बायरवाउ
काइएसु अपजत्तएसु पजत्तपसु सुहुमवणस्सइकाइएसु अपजत्तएसु पजत्तएसु य बारससुवि ठाणेसु एएणं
चेव कमेणं भाणियचो, सुहुमपुढ विकाइओ अपज्जत्तओ एवं चेव निरवसेसो बारसमुवि ठाणेसु उववाएयवो |२४, एवं एएणं गमएणं जाव सुहमवणस्सइकाइओ पजत्तओ सुहमवणस्सइकाइएसु पजत्तएसु चेव भाणि| यवो ॥ अपज्जत्तसुहमपुढविकाइए णं भंते! लोगस्स पुरच्छिमिल्ले चरिमंते समो० २ जे भविए लोगस्स दाहिणिल्ले चरिमंते अपजत्तसुहमपुढविकाइएसु उववजित्तए से णं भंते!, कइसमइएणं विग्गहेणं उववजेजा,
&
॥९५८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org