________________
'जहा किल पंच ते सबलोगपएसा, एते य पत्तेयचिंताए पंचेव, संजोगओ पुण एतेसु चेव अणेगे संजोगा लब्भंति' इमा
एएसिं ठवणा-_._एतेषां च सम्पूर्णासम्पूर्णान्यग्रहणान्यमोक्षणद्वारेणाऽऽधेयवशादनेके संयोगभेदा भावनीयाः, तथा 5. 'असंखेजपए- सोगाढा पोग्गला दबट्टयाए असंखेजगुण'त्ति भावनैवमेव असङ्ख्येयप्रदेशात्मकत्वादवगाहक्षेत्रस्यासङ्ख्येयगुणा इत्ययमस्य भावार्थ इति ॥ पुद्गलानेव कृतयुग्मादिभिर्निरूपयन्नाह
परमाणुपोग्गलेणं भंते ! दवड्याए किं कडजुम्मे तेयोए दावर०कलियोगे?, गोयमा! नो कडजुम्मे नो तेयोWए नो दावर० कलियोगे एवं जाव अणंतपएसिए खंधे । परमाणुपोग्गला णं भंते ! दबट्टयाए किं कडजुम्मा | PI | पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं नो कडजुम्मा नो तेयो-18 गा नो दावर० कलियोगा एवं जाव अणंतपएसिया खंधा। परमाणुपोग्गले णं भंते ! पएसट्टयाए किं कडजुम्मे पुच्छा, गोयमा! नो कडजुम्मा नो तेयोगा नोदावर० कलियोगे दुपएसिए पुच्छा गोयमा! नो कड० नो तेयोय० दावर० नो कलियोगे, तिपए० पुच्छा गोयमा!नो कडजुम्मे तेयोए नो दावर नो कलियोए चउप्पएसिए पुच्छा गोयमा ! कडजुम्मे नो तेओए नो दावर नो कलियोगे पंचपएसिए जहा परमाणुपोग्गले छप्पएसिए जहा दुप्पएसिए सत्तपएसिए जहा तिपएसिए अट्ठपएसिए जहा चउप्पएसिए नवपएसिए जहा परमाणुपोग्गले दसपएसिए जहा दुप्पएसिए, संखेजपएसिए णं भंते ! पोग्गले पुच्छा, गोयमा! सिय कडजुम्मे
Jain Education International
For Personal & Private Use Only
www.janelibrary.org