________________
|| रूवे जाव परून्ने, से नूणं ते सीहा ! अहे समढे ?, हंता अत्थि, तं नो खलु अहं सीहा ! गोसालस्स मंखलि
१५गोशाप्रज्ञप्तिः पुत्तस्स तवेणं तेएणं अन्नाइहे समाणे अंतो छण्हं मासाणं जाव कालं करेस्सं, अहन्नं अन्नाई अद्धसोलस वा-3|| लकशते अभयदेवी-|| साइं जिणे सुहत्थी विहरिस्सामि, तं गच्छह णं तुम सीहा ! मेंढियगामं नगरं रेवतीए गाहावतिणीए गिहे सिंहाया वृत्तिः तत्थ णं रेवतीए गाहावतिणीए ममं अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अहो, अस्थि से अन्ने नीतोषधा
पारियासिए मजारकडए कुक्कुडमंसए तमाहराहि एएणं अट्ठो, तए णं से सीहे अणगारे समणेणं भगवया दाहशमः ॥६८६॥ |महावीरेणं एवं वुत्ते समाणे हहतुढे जाव हियए समणं भगवं महावीरं वं० नमं०वं. न. अतुरियमचवल
सू ५५७ मसंभंतं मुहपोत्तियं पडिलेहेति मु०२ जहा गोयमसामी जाव जेणेव समणे भ० म० तेणेव उवा०२ समणं भ० महा. वंद० न०२ समणस्स भ० महा० अंतियाओसाण(ल)कोहयाओ चेइयाओपडिनिक्खमति प०२ अतु-|| रियजाव जेणेव मेंढियगामे नगरे तेणेव उवा०२ में ढियगामं नगरं मज्झमज्झेणं जेणेव रेवतीए गाहावइणीए गिहे तेणेव उवा० २ रेवतीए गाहावतिणीए गिहं अणुप्पविढे, तए णं सा रेवती गाहावतिणी सीहं अणगारं एन्जमाणं पासति पा०२ हजुतुह.खिप्पामेव आसणाओ अक्षुटेइ २ सीहं अणगारं सत्तह पयाई अणुगच्छइ स०२तिक्खुत्तो आ०२ वंदति न०२ एवं वयासी-संदिसंतु णं देवाणुप्पिया ! किमागमणप्पयोयणं, तए णं से सीहे अणगारे रेवति गाहावइणी एवं वयासी-एवं खलु तुमे देवाणुप्पिए ! समण. भ. म. अट्टाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अत्थे, अत्थि ते अन्ने पारियासिए मज्जारकडए कुकुडम
RECRUSHORARY
॥६८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org