________________
कम्मं कहं समजिणिसु कहिं समायरिंसु ?, एवं चेव, एवं कण्हलेस्सा जाव अलेस्सा, कण्हपक्खिया सुकप|क्खिया एवं जावं अणागारोवउत्ता । नेरड्या णं भंते ! पावं कम्मं कहिं समज्जिर्णिसु कहिँ समायरिंसु ?, गोयमा! सवेवि ताव तिरिक्खजोणिएस होजत्ति एवं चेव अट्ठ भंगा भाणियचा, एवं सवत्थ अट्ठ भंगा, एवं | जाव अणागारोवउत्तावि, एवं जाव वेमाणियाणं, एवं नाणावरणिज्ज्ञेणवि दंडओ, एवं जाव अंतराइएणं, एवं | एए जीवादीया वैमाणियपज्जवसाणा नव दंडगा भवंति । सेवं भंते ! २ जाव विहरह ( सूत्र ८१९ ) ॥ २८१ ॥
'जीवा णं भंते!' इत्यादि, 'कहिं समजिणेंसु'त्ति कस्यां गतौ वर्त्तमानाः 'समर्जितवन्तः' ? गृहीतवन्तः 'कहि | समायरिंसु 'त्ति कस्यां समाचरितवन्तः ? पापकर्म्महेतुसमाचरणेन, तद्विपाकानुभवनेनेति वृद्धाः, अथवा पर्यायशब्दावेताविति, 'सधेवि ताव तिरिक्खजोणिएसु होज्ज'त्ति, इह तिर्यग्योनिः सर्वजीवानां मातृस्थानीया बहुत्वात् ततश्च | सर्वेऽपि तिर्यग्भ्योऽन्ये नारकादयस्तिर्यग्भ्य आगत्योत्पन्नाः कदाचिद् भवेयुस्ततस्ते सर्वेऽपि तिर्यग्योनिकेष्वभूवन्निति | व्यपदिश्यन्ते, अयमभिप्रायः- ये विवक्षितसमये नारकादयोऽभूवंस्तेऽल्पत्वेन समस्ता अपि सिद्धिगमनेन तिर्यग्गतिप्रवेशेन च निर्लेपतयोद्वृत्तास्ततश्च तिर्यग्गतेरनन्तत्वेना निर्लेपनीयत्वात्तत उद्वृत्तास्तिर्यञ्चस्तत्स्थानेषु नार कादित्वेनोत्पन्नास्ततस्ते तिर्थ - ग्गतौ नरकगत्यादिहेतुभूतं पापं कर्म समर्जितवन्त इत्युच्यत इत्येकः, 'अहवा तिरिक्खजोणिएस नेरइएस होज 'त्ति | विवक्षितसमये ये मनुष्यदेवा अभूवंस्ते निर्लेपतया तथैवोद्वृत्ताः तत्स्थानेषु च तिर्यग्नारकेभ्य आगत्योत्पन्नाः, ते चैवं व्यप| दिश्यन्ते - तिर्यगूनैरयिकेष्वभूवन्नेते, ये च यत्राभूवंस्ते तत्रैव कर्मोपार्जितवन्त इत्यर्थो लभ्यत इति द्वितीयः, 'अहवा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org