________________
व्याख्या- सुगमो नवरं 'जाव अप्पड्डिय'त्ति अनेनेदमुद्देशकान्तिमसूत्रं सूचितम्-'एएसि णं भंते ! वाणमंतराणं कण्हलेसाणं * १९ शतके प्रज्ञप्तिः जाव तेउलेसाण य कयरे२ हिंतो अप्पडिया वा महड्डिया वा?, गोयमा ! कण्हलेसेहिंतो नीललेस्सा महड्डिया जाव सबम
उद्देश:१० अभयदेवीना हड्डिया तेउलेस्स'त्ति ॥ एकोनविंशतितमशते दशमः॥१९-१०॥ ॥ एकोनविंशतितमशतं च वृत्तितः समाप्तमिति ॥१९॥
व्यन्तरादीया वृत्तिः२
नां समाहाsanasanasana RARARANASarasarana ARSA as
। रादि ॥७७३॥ एकोनविंशस्य शतस्य टीकामज्ञोऽप्यका सुजनानुभावात् । चन्द्रोपलश्चन्द्रमरीचियोगादनम्बुवाहोऽपि पयःप्रसूते ॥१॥
|सू ६६१ mensen ASDRAGERSPREERSREBREDASDASDASDASDASTRERASTASERSERSPRSLAS
व्याख्यातमेकोनविंशतितमं शतम् , अथावसरायातं विंशतितममारभ्यते, तस्य चादावेवोदेशकसङ्ग्रहणीं 'बेइंदिये3|| त्यादिगाथामाह| इंदिय १ मागासे २ पाणवहे ३ उवचए ४ य परमाणू ५। अंतर ६ बंधे ७ भूमी ८चारण ९ सोवकमा १० जीवा ॥१॥रायगिहे जाव एवं वयासी-सिय भंते । जाव चत्तारि पंच बेंदिया एगयओ साहारणसरीरं बंधंति २ तओ पच्छा आहारेति वा परिणामेति वा सरीरं वा बंधंति ?, णो तिणढे समढे, बेंदिया णं पत्तेयाहारा पत्तेयपरिणामा पत्तेयसरीरं बंधंति प०२ तओ पच्छा आहारैति वा परिणामेंति वा सरीरं वा बंधंति,
॥७७३॥ तेसिणं भंते ! जीवाणं कति लेस्साओप०१,गोयमा! तओ लेस्सापं०२०-कण्हलेस्सा नीललेस्सा काउलेस्सा, एवं जहा एगूणवीसतिमे सए तेऊकाइयाणं जाव उच्चदंति, नवरं सम्मदिट्ठीवि मिच्छदिट्ठीवि नो सम्मामि
ARRRRRC
dain Education International
For Personal & Private Use Only
www.jainelibrary.org