________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२
वेयगावणो पुरि
॥८०६॥
पुत्रका
माणकसाए मायाकसाए लोभकसाए १३, तेसि णं भंते ! जीवाणं कति इंदिया प०१, गो! पंचिंदिया प० २४ शतके तं०-सोइंदिए चक्खिदिए जाव फासिंदिए १४, तेसि णं भंते ! जीवाणं कति समुग्धाया प०१, गो! तओ
उद्देशः १ समुग्घाया प०, तं०-वेयणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए १५,तेणंभंते! जीवा किं सायावे
असज्ञिप| यगा असायावेयगा?, गो! सायावेयगावि असायावेयगावि १६, ते णं भंते ! जीवा किं इत्थीवेयगा पुरि
यन्तोत्पादः
सू ६९३ सवेयगा नपुंसगवेयगा?, गो० ! णो इत्थीवेयगा णो पुरिसवेयगानपुंसगवेयगा १७, तेसि णं भंते ! जीवाणं केवतियं कालं ठिती प०?, गो ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुचकोडी १८, तेसि णं भंते ! जीवाणं केवतिया अज्झवसाणा प०१, गो! असंखेजा अज्झवसाणा प०, ते णं भंते ! किं पसत्था अप्पसत्था ?, गोयमा ! पसत्थावि अप्पसत्थावि १९, से णं भंते ! पज्जत्ताअसन्निपंचिंदियतिरिजोणियेति कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडी २०, से णं भंते ! पज्जत्ताअसन्नीपंचिंदियतिरिक्खजोणिए रयणप्पभाए पुढविए णेरइए पुणरवि पजत्ताअसन्निपंचिंदियतिरिक्खजोणिएत्ति केवतियं कालं सेवेजा केवतियं कालं गतिरागतिं करेजा ?, गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं दस वास-12 सहस्साइं अंतोमुहुत्तमम्भहियाई उक्कोसेणं पलिओवमस्स असंखेन्जइभागं पुवकोडिमन्भहियं एवतियं कालं|
॥८०६॥ सेवेजा एवतियं कालं गतिरागतिं करेजा २१ । पजत्ताअसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए जहन्नकाल द्वितीएसु रयणप्पभापुढविनेरइएसु उववजित्तए से णं भंते ! केवइकालहितीएसु उवव
dain Education International
For Personal & Private Use Only
www.jainelibrary.org