________________
२५ शतके उद्देशः६ पुलाकादेर्भवाकर्षों सू ७७७
७७८
व्याख्या दोन्नि । सिणायस्स णं पुच्छा, गोयमा ! एक्को॥ पुलागस्स णं भंते ! नाणाभवग्गहणिया केवतिया आगरिसा
प्रज्ञप्तिः पन्नत्ता ?, गोयमा ! जहन्नेणं दोन्नि उक्कोसे. सत्त। बउसस्स पुच्छा, गोयमा! जहन्नेणं दोन्नि उक्कोसेणं अभयदेवी
सहस्सग्गसो, एवं जाव कसायकुसीलस्स । नियंठस्स णं पुच्छा, गोयमा! जहन्नेणं दोन्नि उक्कोसेणं पंच । या वृत्तिः२/
| सिणायस्स पुच्छा, गोयमा ! नत्थि एकोवि २८ ॥ (सूत्रं ७७८) ॥९०५॥ 'पुलाए ण'मित्यादि, पुलाको जघन्यत एकस्मिन् भवग्रहणे भूत्वा कषायकुशीलत्वादिकं संयतत्वान्तरमेकशोऽनेकशो
|वा तत्रैव भवे भवान्तरे वाऽवाप्य सिद्ध्यति, उत्कृष्टतस्तु देवादिभवान्तरितान् त्रीन् भवान् पुलाकत्वमवाप्नोति । 'बउसे'त्यादि, इह कश्चिदेकत्र भवे बकुशत्वमवाप्य कषायकुशीलत्वादि च सिद्ध्यति, कश्चित्त्वेकत्रैव बकुशत्वमवाप्य भवान्तरे तदनवाप्येव सिद्धयतीत्यत उच्यते-'जहन्नेणं एकं भवग्गहणं ति, 'उक्कोसेणं अहत्ति किलाष्टौ भवग्रहणानि उत्कृष्टतया चरणमात्रमवाप्यते, तत्र कश्चित्तान्यष्टौ बकुशतया पर्यन्तिमभवे सकषायत्वादियुक्तया, कश्चित्तु प्रतिभवं प्रतिसेवाकुशीलत्वादियुक्तया पूरयतीत्यत उच्यते-'उक्कोसेणं अहत्ति ॥ अथाकर्षद्वारं, तत्राकर्षणमाकर्षः-चारित्रस्य प्राप्तिरिति । 'एगभवग्गहणिय'त्ति एकभवग्रहणे ये भवन्ति 'सयग्गसो'त्ति शतपरिमाणेनेत्यर्थः, शतपृथक्त्वमिति भावना, उक्तञ्च-"तिण्ह सहस्सपुहुत्तं सयपुहुत्तं च होति विरईए।"त्ति [त्रयाणां सहस्रपृथक्त्वं विरतेः पुनः शतपृथक्त्वं
भवति ॥ ] 'उक्कोसेणं दोन्नित्ति एकत्र भवे वारद्वयमुपश्रेणिकरणादुपशमनिर्ग्रन्थत्वस्य द्वावाकर्षाविति ॥ 'पुलागस्से-| व त्यादौ 'नाणाभवग्गहणिय'त्ति नानाप्रकारेषु भवग्रहणेषु ये भवन्तीत्यर्थः, 'जहन्नेणं दोन्नित्ति एक आकर्ष एकत्र भवे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org