________________
GODHARIESCREEN
द्वितीयोऽन्यत्रेत्येवमनेकत्र भवे आकर्षों स्यातां, 'उक्कोसेणं सत्त'त्ति पुलाकत्वमुत्कर्षतस्त्रिषु भवेषु स्यादेकत्र च तदुत्कर्षतो वारत्रयं भवति ततश्च प्रथमभवे एक आकर्षोऽन्यत्र च भवद्वये त्रयस्त्रय इत्यादिभिर्विकल्पैः सप्त ते भवन्तीति । 'बउसे'त्यादि, 'उक्कोसेणं सहस्सग्गसो'त्ति बकुशस्याष्टौ भवग्रहणानि उत्कर्षत उक्तानि, एकत्र च भवग्रहणे उत्कर्षत आक-|| र्षाणां शतपृथक्त्वमुक्तं, तत्र च यदाऽष्टास्वपि भवग्रहणेषूत्कर्षतो नव प्रत्येकमाकर्षशतानि तदा नवानां शतानामष्टाभिगुणनात्सप्त सहस्राणि शतद्वयाधिकानि भवन्तीति । 'नियंठस्से त्यादौ 'उक्कोसेणं पंच'त्ति निर्ग्रन्थस्योत्कषर्तस्त्रीणि भवग्रहणान्युक्तानि, एकत्र च भवे द्वावाकर्षावित्येवमेकत्र द्वावन्यत्र च द्वावपरत्र चैकं क्षपकनिम्रन्थत्वाकर्ष कृत्वा सिद्ध्यतीति कृत्वोच्यते पञ्चेति ॥ कालद्वारे
पुलाए णं भंते ! कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणबि अंतोमुहुत्तं । बउस | पुच्छा, गोयमा ! जह० एकं समयं उक्कोसेणं देसूणा पुचकोडी, एवं पडिसेवणाकुसीलेवि कसायकुसीलेवि । नियंठे पुच्छा, गोयमा ! जह. एकं समयं उक्कोसेणं अंतोमुहुत्तं। सिणाए पुच्छा, गोयमा!जहन्नेणं अंतोमुहुतं ।। | उक्कोसेणं देसूणा पुवकोडी ॥ पुलाया | भंते ! कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एकं समयं ।
उक्कोसेणं अंतोमुहुत्तं । बउसे णं पुच्छा, गोयमा ! सचद, एवं जाव कसायकुसीला, नियंठा जहा पुलागा, सिणाया जहा बउसा २९ ॥ (सूत्रं ७७९) पुलागस्स णं भंते ! केवतियं कालं अंतरं होइ ?, गोयमा ! जह अंतोमु० उक्को० अणतं कालं अणंताओ ओसप्पिणिउस्सप्पिणीओ कालओ खेत्तओ अवड्डपोग्गलपरियह
25*4%84-१२-63-
525
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org