SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ | त्यन्तर्मुहूर्त्तान्महत्तरमित्यवसेयं वकुशादीनां तु स्थितिकालः सर्वाद्धा, प्रत्येकं तेषां बहुस्थितिकत्वादिति । 'नियंठा जहा पुलाय'त्ति ते चैवं - जघन्यत एकं समयमुत्कर्षतोऽन्तर्मुहूर्त्तमिति ॥ अन्तरद्वारे - 'पुलागस्स ण'मित्यादि, तत्र पुलाकः पुलाको भूत्वा कियता कालेन पुलाकत्वमापद्यते ?, उच्यते, जघन्यतोऽन्तर्मुहूर्त्त स्थित्वा पुनः पुलाक एव भवति, उत्कर्षतः पुनरनन्तेन कालेन पुलाकत्वमाप्नोति, कालानन्त्यमेव कालतो नियमयन्नाह - 'अनंताओ' इत्यादि, इदमेव क्षेत्रतोऽपि नियमयन्नाह - 'खेत्तओ' इति, स चानन्तः कालः क्षेत्रतो मीयमानः किंमानः ? इत्याह- 'अवड' मित्यादि, तत्र पुद्गलपरावर्त्त एवं श्रूयते - किल केनापि प्राणिना प्रतिप्रदेशं म्रियमाणेन मरणैर्यावता कालेन लोकः समस्तोऽपि व्याप्यते तावता | क्षेत्रतः पुद्गलपरावत भवति, स च परिपूर्णोऽपि स्यादत आह- 'अपार्द्धम्' अपगतार्द्धमर्द्धमात्रमित्यर्थः, अपार्थोऽप्यर्द्धतः पूर्णः स्यादत आह- 'देणं' ति देशेन-भागेन न्यूनमिति । 'सिणायस्स नत्थि अंतरं'ति प्रतिपाताभावात् ॥ एकत्वापेक्षया पुलाकत्वादीनामन्तरमुक्तमथ पृथक्त्वापेक्षया तदेवाह - 'पुलायाण' मित्यादि, व्यक्तम् ॥ समुद्र्घातद्वारे पुलागस्स णं भंते ! कति समुग्धाया पन्नत्ता ?, गोयमा ! तिन्नि समुग्धाया प०, तं - वेयणासमुग्धाए कसा| यसमुग्धाए मारणंतियसमुग्धाए, बउसस्स णं भंते ! पुच्छा, गोयमा ! पंच समुग्धाया प०, तं० - वेयणासमुग्धाए जाव तेयासमुग्धाए, एवं पडि सेवणाकुसीलेवि, कसायकुसीलस्स पुच्छा, गोयमा ! छ समुग्धाया प०, तं० - वेयणासमुग्धाए जाव आहारसमुग्धाए, नियंठस्स णं पुच्छा, गोयमा ! नत्थि एक्कोवि, सिणायस्स पुच्छा, गोयमा ! एगे केवलिसमुग्धाए प० ३१ ॥ सूत्रं ७८१ ) पुलाए णं भंते ! लोगस्स किं संखेज्जइभागे होना १ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy