________________
त्पर्यवाधिकारे परमाण्वादयोऽपि वाच्या इति भावः ॥ पुद्गलाधिकारादिदमाह-'परमाणु'इत्यादि, 'सिय सढे सिय ४
२५ शतके व्याख्या-IG प्रज्ञप्तिः अणड्डे'त्ति यः समसङ्ख्यप्रदेशात्मकः स्कन्धः स सार्द्धः इतरस्त्वनर्द्ध इति । 'परमाणुपोग्गले'त्यादि, यदा बहवोऽणवः
उद्देशा४ अभयदेवी
| परमाण्वा| समसङ्ख्या भवन्ति तदा सार्द्धाः यदा तु विषमसङ्ख्यास्तदाऽनर्धाः, सङ्घातभेदाभ्यामनवस्थितरूपत्वात्तेषामिति ॥ पुद्गला-|| या वृत्तिः२
दीनां सैज|धिकारादेवेदमुच्यते
स्वादिध॥८८३॥ परमाणुपोग्गले णं भंते ! कि सेए निरेए ?, गोयमा ! सिय सेए सिय निरेए, एवं जाव अणंतपएसिए । मादिमध्य|परमाणुपोग्गला णं भंते ! कि सेया निरेया ?, गोयमा ! सेयावि निरेयावि, एवं जाव अणंतपएसिया ॥ पर
प्रदेशाः सू माणुपुग्गले णं भंते ! सेए कालओ केवचिरं होइ ?, गोयमा ! जह० एकं समयं उक्कोसे. आवलियाए असं
७४४-७४५ खेजइभागं, परमाणुपोग्गले णं भंते ! निरेए कालओ केवचिरं होइ ?, गोयमा ! जह० एकं समयं उक्कोसेणं असंखेजं कालं, एवं जाव अणंतपएसिए, परमाणुपोग्गला णं भंते ! सेया कालओ केवचिरं होन्ति ?,गोयमा! सबद्धं, परमाणुपोग्गला णं भंते ! निरेया कालओ केवचिरं होइ ?, गोयमा ! सबद्धं, एवं जाव अणंतपएसिया ॥ परमाणुपोग्गलस्स णं भंते ! सेयस्स केवतियं कालं अंतरं होइ ?, गोयमा! सहाणंतरं पडुच्च जहन्नेणं ॥८८३॥ |एकं समयं उक्कोसेणं असंखेनं कालं परहाणंतरं पडुच जहन्नेणं एक समयं उक्कोसेणं असंखेज़ कालं । निरेयस्स दि| केवतियं कालं अंतरं होइ ?, गोयमा! सहाणंतरं पडुच जहन्नेणं एक समयं उक्कोसेणं आवलियाए असंखेजइ|| भागं, परपुर्णतरं पडुच्च जहन्नेणं एक समयं उक्कोसेणं असंखेनं कालं । दुपएसियस्स णं भंते ! खंधस्स सेयस्स
SONALESAMROSALAMAUSER
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org