________________
व्याख्या- गोसालस्स मंखलिपुत्तस्स एयम8 नो आढामि नो परिजाणामि तुसिणीए संचिट्ठामि, तए णं अहं गोयमा ! १५गोशाप्रज्ञप्तिः रायगिहाओ नगराओ पडिनिक्खमामि प०२णालंदं बाहिरियं मज्झमज्झेणं जेणेव तंतुवायसाला तेणेव लकशते अभयदेवी
उवा०२दोचं मासखमणं उवसंपन्जित्ताणं विहरामि, तए णं अहं गोयमा ! दोचं मासक्खमणपारणगंसि श्रीवीरेण या वृत्तिः२ तंतुवायसालाओ पडिनिक्खमामि तं० २ नालंदं बाहिरियं मज्झमज्झेणं जेणेव रायगिहे नगरे जाव अड
गोशाल
संगमः ६६माणे आणंदुस्स गाहावइस्स गिहं अणुप्पविढे, तए णं से आणंदे गाहावती मम एजमाणं पासति एवं
सू ५४१ जहेव विजयस्स नवरं ममं विउलाए खज्जगविहीए पडिलाभेस्सामीति तुडे सेसं तं चेव जाव तचं मासक्खमणं उवसंपज्जित्ताणं विहरामि, तए णं अहं गोयमा! तच्चमासक्खमणपारणगंसि तंतुवायसालाओ पडि|निक्खमामि तं०२ तहेव जाव अडमाणे सुणंदस्स गाहावइस्स गिहं अणुपविढे,तएणं से सुणंदे गाहावती एवं || 21
जहेव विजयगाहावती नवरं ममं सबकामगुणिएणं भोयणेणं पडिलाभेति सेसं तं चेव जाव चउत्थंमासक्खमणं |उवसंपजित्ताणं विहरामि, तीसे णं नालंदाए बाहिरियाए अदूरसामंते एत्थ णं कोल्लाए नाम सन्निवेसे होत्था सन्निवेसवन्नओ, तत्थ णं कोल्लाए संनिवेसे बहुले नाम माहणे परिवसइ अढे जाव अपरिभूए रिउवेयजावसुपरि
॥६६२॥ निहिए यावि होत्था,तएणं से बहुले माहणे कत्तियचाउम्मासियपाडिवगंसिविउलेणं महुघयसंजुत्तेणं परमण्णेणं 8 माहणे आयामेत्था, तए णं अहं गोयमा! चउत्थमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि तं.२णालंदं बाहिरियं मज्झमज्झणं निग्गच्छामि नि०२ जेणेव कोल्लाए संनिवेसे तेणेव उवागच्छामि २
OSIGURASHIRISHISHUSHUSHUSUS
dain Education International
For Personal & Private Use Only
www.jainelibrary.org