________________
व्याख्या
कसायकुसीला तहेव निरवसेसं, छेदोवट्ठावणिया पुच्छा, गोयमा ! पडिवजमाणए पडुच्च सिय अस्थि सिय ४ २५ शतके प्रज्ञप्तिः
नत्थि, जइ अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं सयपुहुत्तं, पुवपडिवन्नए पडुच सिय अस्थि उद्देशः ७ अभयदेवी- | सिय नत्थि, जइ अत्थि जहन्नेणं कोडिसयपुहुत्तं उक्कोसेणवि कोडिसयपुहुत्तं, परिहारविसुद्धिया जहा सामायिका या वृत्तिः२ | पुलागा, सुहमसंपराया जहा नियंठा, अहक्खायसंजयाणं पुच्छा, गोयमा ! पडिवजमाणए पडुच्च सिय
| दीनां काअस्थि सिय नस्थि, जह अस्थि जहन्नेणं एक्को वा दो वा तिनि वा उक्कोसेणं बावट्ठसयं अत्तरसयं खवगाणं ॥९१७॥
लान्तरादि
सू७९८ |चउप्पन्नं उवसामगाणं, पुवपडिवन्नए पडुच जहन्नेणं कोडिपुहुत्तं उक्कोसेणवि कोडिपुहुत्तं ॥ एएसिणं भंते ! सामाइयछेओवट्ठावणियपरिहारविसुद्धियसुहमसंपरायअहक्खायसंजयाणं कयरे २ जाव विसेसाहिया ?, गोयमा! सवत्थोवा मुहुमसंपरायसंजया परिहारविसुद्धियसंजया संखेज्जगुणा अहक्वायसंजया संखे० छेओवट्ठावणियसंजया संखे० सामाइयसंजया संखेजगुणा ३६ ॥ (सूत्रं ७९८)
'सामाइय' इत्यादौ सामायिकप्रतिपत्तिसमयसमनन्तरमेव मरणादेकः समयः, 'उक्कोसेणं देसूणएहिं नवहिं वासेहिं ऊणिया पुच्चकोडी'त्ति यदुक्तं तद्गर्भसमयादारभ्यावसेयम् , अन्यथा जन्मदिनापेक्षयाऽष्टवर्षोनिकैव सा भवतीति, परिहारविसुंद्धिए जहन्नेणं एवं समय'ति मरणापेक्षमेतत् , 'उक्कोसेणं देसूणएहिंति, अस्यायमर्थः-देशोननववर्षजन्मपयो-IN ४. येण केनापि पूर्वकोव्यायुषा प्रव्रज्या प्रतिपन्ना, तस्य च विंशतिवर्षप्रव्रज्यापर्यायस्य दृष्टिवादोऽनुज्ञातस्ततश्चासौ परिहारविहै शुद्धिकं प्रतिपन्नः, तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेनाजन्म पालितमित्येवमेकोनत्रिंशद्वर्षोनां पूर्वकोटिं
RRRRRRR
।
७॥
-
dain Education International
For Personal & Private Use Only
www.jainelibrary.org