________________
मुहे उडुटुंति २ सावत्थीए नगरीए सिंग्घाडगजाव पहेसु आकर्षिविकर्हि करेमाणा णीयं २ सणं उग्घोसे|माणा उ०२ एवं क्यासी-नो खल देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाब विहरह
एस णं चेव गोसा० मंखलिपु० समणघायए जाव छउमत्थे चेव कालगए सम० भ० महाजिणे जिणप्प. |जाव विहरइ सवहपडिमोक्खणगं करेंति स०२ दोचंपि पूयासकारथिवीकरणट्ठयाए गोसालस्स मंखलिपु. वा| माओ पादाओ सुंबं मुयंति सु०२ हालाहला. कुं० कुं० दुवारवयणाई अवगुणंति अ०२ गोसालस्स मंखलिपुत्तस्स सरीरगं सुरभिणा गंधोदएणं पहाणेति तं चेव जाव महया इड्डिसकारसमुदएणं गोसालस्स मंखलिपुत्तस्स सरीरस्स नीहरणं करेंति (सूत्रं ५५६)॥ .
'गडुं वत्ति गर्तः श्वनं 'दरिति शृगालादिकृतभूविवरविशेषं 'दुग्गं'ति दुःखगम्यं वनगहनादि 'निम्नति निम्नं | शुष्कसरःप्रभृति 'पञ्चयं वत्ति प्रतीतं 'विसमति गर्तपाषाणादिव्याकुलम् ‘एगेण महंति एकेन महता 'तणसूएण
वत्ति 'तृणसूकेन' तृणाग्रेण 'अणावरिए'त्ति अनावृतोऽसावावरणस्याल्पत्वात् 'उबलभसि'त्ति उपलम्भयसि दर्शयसीहा त्यर्थः 'तं मा एवं गोसाल'त्ति इह कुर्विति शेषः 'नारिहसि गोसाल'त्ति इह चैवं कर्तुमिति शेषः, 'सच्चेव ते सा*
छाय'त्ति सैव ते छाया अन्यथा दर्शयितुमिष्टा छाया-प्रकृतिः । 'उच्चावयाहिं'ति असमञ्जसाभिः 'आउसणाहिं'ति मृतोऽसि त्वमित्यादिभिर्वचनैः 'आक्रोशपति' शपति 'उद्धंसणाहिति दुष्कुलीनेत्यादिभिः कुलाद्यभिमानपातनार्थैर्वचनैः 'उद्धंसेईत्ति कुलाद्यभिमानादधः पातयतीव 'मिभंछणाहिं'ति न त्वया मम प्रयोजनमित्यादिभिः परुषवचनैः 'निभं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org