________________
व्याख्या-
प्रज्ञप्तिः अभयदेवीया वृत्तिः२/ ॥९३१॥
RECAUSESAM
जहा जीवो, जीवे णं भंते ! मोहणिज्जं कम्मं किं बंधइ ?, जहेव पावं कम्मं तहेव मोहणिज्वपि निरवसेस ।। २६२
. २६ शतके
उद्देशः १ जाव वेमाणिए (सूत्रं ८१३)॥
नारदीनां | 'नेरइए 'मित्यादि, 'पढमबीय'त्ति नारकत्वादौ श्रेणीद्वयाभावात् प्रथमद्वितीयावेव, एवं सलेश्यादि-ग्रन्थानम्
पापज्ञाना१८०००] विशेषितं नारकपदं वाच्यं, एवमसुरकुमारादिपदमपि । 'मणूसस्से'त्यादि, या जीवस्य निर्विशेषणस्य | वबन्धि| सलेश्यादिपदविशेषितस्य च चतुर्भजयादिवक्तव्यतोक्का सा मनुष्यस्य तथैव निरवशेषा वाच्या, जीवमनुष्ययोः समान- त्वादि सू धर्मत्वादिति ॥ तदेवं सर्वेऽपि पञ्चविंशतिर्दण्डकाः पापकर्माश्रित्योक्ताः, एवं ज्ञानावरणीयमप्याश्रित्य पञ्चविंशति- ८१२-८१३ दण्डका वाच्याः , एतदेवाह-'जीवे णं भंते !'इत्यादि, एतच्च समस्तमपि पूर्ववदेव भावनीयं, यः पुनरत्र विशेषस्तत्प्रतिपादनार्थमाह-'नवर'मित्यादि । पापकर्मदण्डके जीवपदे मनुष्यपदे च यत्सकषायिपदं लोभकषायिपदं च तत्र सूक्ष्मसम्परायस्य मोहलक्षणपापकर्माबन्धकत्वेन चत्वारो भङ्गा उक्ता इह त्वाद्यावेव वाच्यौ, अवीतरागस्य ज्ञानावरणीयबन्धकत्वादिति, एवं दर्शनावरणीयदण्डकाः॥ वेदनीयदण्डके-प्रथमे भनेऽभव्यो द्वितीये भव्यो यो निर्वास्यति तृतीयो न संभवति वेदनीयमबध्वा पुनस्तद्वन्धनस्यासम्भवात् , चतुर्थे त्वयोगी, 'सलेस्सेवि एवं चेव तइयविहूणा भंग'त्ति,
॥९३१॥ इह तृतीयस्याभावः पूर्वोक्तयुक्तरवसेयः, चतुर्थः पुनरिहाभ्युपेतोऽपि सम्यग् नावगम्यते, यतः 'बंधी न बंधइ न बंधिस्सई' इत्येतदयोगिन एव संभवति, स च सलेक्यो न भवतीति, केचित्पुनराहुः-अत एव वचनादयोगिताप्रथमसमये घण्टालालान्यायेन परमशुक्ललेश्याऽस्तीति सलेक्यस्य चतुर्भङ्गकः संभवति, तत्त्वं तु बहुश्रुतगम्यमिति, कृष्णलेश्यादिपञ्चकेऽयोगि
AMALNESS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org