SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ समये येषां बहुनि षवान्युत्पन्नानि ते षट्दैः समर्जिता उक्ताः ४ तथा 'छक्केहि य नोछक्केण य समजिय'त्ति एकत्र समये* || येषां बहूनि षट्कान्येकाद्यधिकानि ते षट्कैः नोषट्वेन च समर्जिताः, एते पञ्च विकल्पाः, इह च नारकादीनां पञ्चापि विकल्पाः |संभवन्ति एकादीनामसङ्ख्यातान्तानां तेषां समयेनोत्पत्तेः, असङ्ख्यातेष्वपि च ज्ञानिनः षट्वनि व्यवस्थापयन्तीति, एकेन्द्रि याणां त्वसङ्ख्यातानामेव प्रवेशनात् षट्दैः समर्जिताः, तथा षट्दै!षदेन च समर्जिता इति विकल्पद्वयस्यैव सम्भव इति, | अत एवाह-'पुढविक्काइयाण'मित्यादि ॥ एषामल्पबहुत्वचिन्तायां नारकादयः स्तोका आद्याः, षटूस्थानस्यैकत्वात् , द्विती| यास्तु सङ्ख्यातगुणाः, नोषट्स्थानानां बहुत्वात् , एवं तृतीयचतुर्थपञ्चमेषु स्थानबाहुल्यात्सूत्रोक्तं बहुत्वमवसेयमित्येके, अन्ये तु वस्तुस्वभावादित्याहुरिति । एवं द्वादश सूत्राणि चतुरशीतिसूत्राणि चेति ॥ विंशतितमशते दशमः ॥२०-१०॥ |विंशतितमशतं वृत्तितः परिसमाप्तमिति ॥२०॥ विंशतितमशतकमलं विकाशितं वृद्धवचनरविकिरणैः । विवरणकरणद्वारेण सेवितं मधुलिहेव मया ॥१॥ व्याख्यातं विंशतितमशतम् , अथावसरायातमेकविंशतितममारभ्यते, अस्य चादावोद्देशकवर्गसनहायेयं गाथासालि कल अयसि वंसे इक्खू दम्भे य दब्भ तुलसी य । अट्ठए दस वग्गा असीतिं पुण होंति उद्देसा ॥१॥ रायगिहे जाव एवं वयासी-अह भंते ! साली वीही गोधूमजवजवाणं एएसि णं भंते ! जीवा मूलत्ताए वक्कमति ते णं भंते ! जीवा कओहिंतो उव० किं नेरइएहिंतो उव. तिरि० मणु देव जहा वकंतीए तहेव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy