SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ व्याख्या- करेस्सामीतिकट्ठ एवं संपेहेइ २ पहाए जाव सरीरे साओ गिहाओ पडिनिक्खमति पडि०२ पायविहारचारेणं| प्रज्ञप्तिः एगेणं खंडियसएणं सद्धिं संपरिवुडे वाणियगाम नगरं मज्झमज्झेणं निग्गच्छइ २ जेणेव दूतिपलासए चेहए| अभयदेवी-8 जेणेव समणे भग० म० तेणेव उवा०२ समणस्स ३ अदूरसामंते ठिचा समणं भगवं म० एवं वयासी-जत्ता सोमिलस्य या वृत्तिः२ ते भंते ! जवणिजं० अवाबाहं० फासुयविहारं०१, सोमिला!जत्तावि मे जवणिज्जंपि मे अबाबाहंपि मे फासु- यात्रादिसर्षे यविहारंपि मे, किं ते भंते ! जत्ता?, सोमिला ! जं मे तवनियमसंजमसज्झायझाणावस्सयमादीएसु जोगेसु । पादिप्रश्नः ॥७५८॥ सू ६४६ जयणा सेत्तं जत्ता, किं ते भंते ! जवणिज्जं ?, सोमिला ! जवणिज्जे दुविहे पं०, तं०-इंदियजवणिजे य नोईदियजवणिजे य, से किं तं इंदियजवणिजे १,२ मे सोइंदियचक्खिदियघाणिदियजिभिदियफासिंदियाई निरुवहयाई वसे वटुंति सेत्तं इंदियजवणिज्जे, से किं तं नोइंदियजवणिज्जे ?, २ ज मे कोहमाणमायालोभा वोच्छिन्ना नो उदीरेंति से तं नोइंदियजवणिजे, सेत्तं जवणिजे, किं ते भंते ! अवाबाहं ?, सोमिला ! जं मे| वातियपित्तियसिंभियसन्निवाइया विविहा रोगायंका सरीरगया दोसा उवसंता नो उदीरेंति सेत्तं अचाबाहं, किं ते भंते ! फासुयविहारं ?, सोमिला ! जन्नं आरामेसु उजाणेसु देवकुलेसु सभासु पवासु इत्थीपसुपंडगविवजियासु वसहीसु फासुएसणिकं पीढफलगसेन्जासंथारगं उवसंपन्जिताणं विहरामि सेत्तं फासु | ७५८॥ यविहारं ॥ सरिसवा ते भंते ! किं भक्खेया अभक्खया?, सोमिला ! सरिसवा भक्खेयावि अभक्खेयावि, से केणढे० सरिसवा मे भक्खेयावि अभक्खेयावि ?, से नूणं ते सोमिला! बंभन्नएसु नएसु दुविहा सरि MALEGAONGRESS Jain Education Inter nal For Personal & Private Use Only www.janelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy