________________
CASSAIRALSOCCALCCASEAS
प्रतरस्योपर्यन्यदपि प्रतरद्वयं स्थाप्यत इत्येवं सप्तविंशतिप्रदेशिकं चतुरस्रं भवतीति, 'जे से जुम्मपएसिए से जहन्ने अपएसिए' त्त्येवं 8 अस्योपर्यन्यश्चतुष्पदेशिकप्रतरो दीयत इत्येवमष्टप्रदेशिकं स्यादिति ॥आयतसूत्रे-'सेडिआयए' त्ति श्रेण्यायतं-प्रदेशश्रेणीरूपं 'प्रतरायतं' कृतविष्कम्भश्रेणीद्वयादिरूपं 'घनायतं' बाहल्यविष्कम्भोपेतमनेकश्रेणीरूपं, तत्र श्रेण्यायतमोजःप्रदेशिकं जघन्यं त्रिप्रदेशिकं, तच्चैवं- ००० १ तदेव युग्मप्रदेशिक द्विप्रदेशिकं तच्चैवं- 'जे से ओयपएसिए से जहन्नेणं पन्नरसपएसिए'त्ति एवं-88888 तदेव युग्मप्रदेशिकं जघन्यं पट्रप्रदेशिकं तच्चैव-100 एवं घनायतमोजःप्रदेशिकं जघन्यं पञ्चचत्वारिंशत्प्रदेशिकं तच्चैवम्-88888| अस्योपर्यन्यत् प्रतरद्वयं स्थाप्यत इत्येवं पञ्चचत्वारिंशत्प्रदेशिकं जघन्यमोजःप्रदेशिकं घनायतं भवति, तदेव युग्मप्रदेशिकं द्वादशप्रदेशिकं, तच्चैवम्-888, एतस्य षड्प्रदेशिकस्योपरि षट्रप्रदेशिक एवान्यः प्रतरः स्थाप्यते ततो द्वादशप्रदेशिकं भवतीति ॥ "परिमंडले ण' मित्यादि, इह ओजोयुग्मभेदी न स्तः, युग्मरूपत्वेनैकरूपत्वात्परिमण्डलस्येति, तत्र प्रतरपरिमण्डलं जघन्यतो विंशतिप्रदेशिकं भवति, तदेवं स्थापना-... एतस्यैवोपरि विंशतिप्रदेशिकेऽन्यस्मिन् प्रतरे दत्ते चत्वारिंशत्प्रदेशिकं घनपरिमण्डलं भवतीति ॥ अनन्तरं परिमण्डलं ...... प्ररूपितम् , अथ परिमण्डलमेवादी कृत्वा संस्थानानि प्रकारान्तरेण प्ररूपयन्नाह| परिमंडले णं भंते ! संठाणे दवट्टयाए किं कडजुम्मे तेओए दावरजुम्मे कलियोए ?, गोयमा! नो कडजुम्मे
णो तेयोए णो दावरजुम्मे कलियोए, वट्टे णं भंते ! संठाणे वयाए एवं चेव एवं जाव आयते ॥ परिमंडला णं भंते ! संठाणा वट्टयाए किं कडजुम्मा तेयोया दावरजुम्मा कलियोगा पुच्छा, गोयमा ! ओघादेसेणं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org