SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ व्याख्या-15 ततश्च सुषमदुष्पमादिसमात्रये क्रमेण द्वित्रिचतुःसागरोपमकोटीकोटीप्रमाणे अतीते अवसर्पिण्याश्चैकान्तसुषमादित्रये 8||२५ शतके प्रज्ञप्तिः क्रमेण चतुस्त्रिद्विसागरोपमकोटीरप्रमाणे अतीतप्राये प्रथमजिनतीर्थे छेदोपस्थापनीयं प्रवर्तत इत्येवं यथोक्तं छेदोपस्थाप-|| | उद्देशः७ अभयदेवीनीयस्यान्तरं भवति, यच्चेह किञ्चिन्न पूर्यते यच्च पूर्वसूत्रेऽतिरिच्यते तदल्पत्वान्न विवक्षितमि त, 'परिहारविसुद्धियस्से' सामायिका या वृत्तिः२ | त्यादि, परिहारविशुद्धिकसंयतस्यान्तरं जघन्यं चतुरशीतिवर्षसहस्राणि, कथम् ?, अवसर्पिण्या दुष्षमैकान्तदुष्षमयो दिसंयताः ॥९१८॥ रुत्सपिण्याश्चैकान्तदुष्षमादुष्षमयोः प्रत्येकमेकविंशतिवर्षसहस्रप्रमाणत्वेन चतुरशीतिवर्षसहस्राणां भवति तत्र च परि हारविशुद्धिक न भवतीतिकृत्वा जघन्यमन्तरं तस्य यथोक्तं स्यात् , यश्चेहान्तिमजिनानन्तरो दुष्पमायां परिहारविशुद्धिककालो यश्चोत्सर्पिण्यास्तृतीयसमायां परिहारविशुद्धिकप्रतिपत्तिकालात्पूर्वः कालो नासौ विवक्षितोऽल्पत्वादिति, 8 | 'उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ'त्ति छेदोपस्थापनीयोत्कृष्टान्तरवदस्य भावना कार्येति ॥ परिणामद्वारे 'छेदोवट्ठावणिये' इत्यादौ 'जहन्नेणं कोडिसयपुहत्तं उक्कोसेणवि कोडिसयपुहुत्तं'त्ति, इहोत्कृष्टं छेदोपस्थापनीयसंयतपरिमाणमादितीर्थकरतीर्थान्याश्रित्य संभवति, जघन्यं तु तत्सम्यग् नावगम्यते, यतो दुष्षमान्ते भरतादिषु दशसु क्षेत्रेषु प्रत्येकं तद्यस्य भावाविंशतिरेव तेषां श्रूयते, केचित्पुनराहुः-इदमप्यादितीर्थकराणां यस्तीर्थकालस्तदपेक्षयैव समवसेयं, कोटीशतपृथक्त्वं च जघन्यमल्पतरमुत्कृष्टं च बहुतरमिति ॥ अल्पबहुत्वद्वारे-'सवत्थोवा सुहुमसंपरायसंजय'त्ति स्तोकत्वात्तत्कालस्य निर्ग्रन्थतुल्यत्वेन च शतपृथक्त्वप्रमाणत्वात्तेषां, "परिहारविसुद्धियसंजया संखेजगुण'त्ति तत्कालस्य बहुत्वात् पुलाकतुल्यत्वेन च सहस्रपृथक्त्वमानत्वात्तेषाम् , 'अहक्खायसंजया संखेजगुण'त्ति कोटीपृथक्त्व ॥९१८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy