________________
कर्माकर्मभू
व्याख्या- दसणमोहे चरित्ते य ॥१॥ ओरालियवेउषिय आहारगतेयकम्मए चेव । सन्ना ४ लेस्सा ६ दिट्ठी ३ णाणा ५ णाणेसु ३ २० शतके प्रज्ञप्तिः || तविसए ८॥२॥" ॥विंशतितमशते सप्तमः॥२०-७॥
| उद्देशः अभयदेवीया वृत्तिः२/ सप्तमे बन्ध उक्तस्तद्विभागश्च कर्मभूमिषु तीर्थकरैः प्ररूप्यत इति कर्मभूम्यादिकमष्टमे प्ररूप्यते इत्येवंसम्बद्धस्यास्ये
मिषुकालः
व्रतानिजि॥७९॥ दमादिसूत्रम्
नान्तरं पूर्व कह भंते ! कम्मभूमीओ प०?, गोयमा ! पन्नरस कम्मभूमीओ प००-पंच भरहाई पंच एरवयाई
गतं तीर्थM पंच महाविदेहाई, कति णं भंते ! अकम्मभूमीओ प०१, गो! तीसं अकम्मभूमीओ प० तं०-पंच हेमव
प्रवचनं सू याइं पंच हेरनवयाई पंच हरिवासाइं पंच रम्मगवासाइं पंच देवकुराई पंच उत्तरकुराइं, एयासु णं भंते ! ६७५-६८२ तीसासु अकम्मभूमीसु अस्थि उस्सप्पिणीति वा ओसप्पिणीति वा?, णो तिणढे समढे, एएमु णं भंते ! पंचसु |भरहेसु पंचसु एरवएम अस्थि उस्सप्पिणीति वा ओसप्पिणीति वा ?, हंता अस्थि, एएसुणं पंचसु महाविदेहेसु०, णेवत्थि उस्सप्पिणी नेवत्थि ओसप्पिणी अवट्टिए णं तत्थ काले प० समणाउसो।। (सूत्रं ६७५) एएसु णं भंते ! पंचसु महाविदेहेसु अरिहंता भगवंतो पंचमहत्वइयं सपडिक्कमणं धम्म पन्नवयंति !, णो
॥७९॥ IN||तिणढे समढे, एएसुणं भंते ! पंचसु भरहेसु पंचसु एरवएसु पुरच्छिमपञ्चच्छिमगा दुवे अरिहंता भगवंतो|| का पंचमहत्वइयं पंचाणुवइयं सपडिक्कमणं धम्म पन्नवयंति अवसेसा णं अरिहंता भगवंतो चाउज्जामं धर्म पन्न-||
SASSESSORAGAISRAS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org