________________
व्याख्या- छद्दिसिं एवं वइजोगत्ताएवि कायजोगत्ताएवि जहा ओरालियसरीरस्स । जीवे णं भंते ! जाई दवाई आणा- २५ शतके
प्रज्ञप्तिः पाणत्ताए गे० जहेव ओरालियसरीरत्ताए जाव सिय पंचदिसिं ।सेवं भंते २त्ति । केइ चउवीसदंडएणं एयाणि उद्देशः२ अभयदेवीपदाणि भन्नंति जस्स जं अत्थि ( सूत्रं ७२३ ) ॥२५-२॥
द्रव्यग्रह या वृत्तिः२ 'जीवे णमित्यादि, 'ठियाईति स्थितानि-किं जीवप्रदेशावगाढक्षेत्रस्याभ्यन्तरवर्तीनि अस्थितानि च-तदनन्तर
स्थितादि ॥८५७॥
सू ७२३ वतीनि, तानि पुनरौदारिकशरीरपरिणामविशेषादाकृष्य गृह्णाति, अन्ये त्वाहुः-स्थितानि तानि यानि नैजन्ते तद्विपरीतानि त्वस्थितानि, 'किं दवओ गेण्हंति' किं द्रव्यमाश्रित्य गृह्णाति? द्रव्यतः किंस्वरूपाणि गृह्णातीत्यर्थः, एवं क्षेत्रतःक्षेत्रमाश्रित्य कतिप्रदेशावगाढानीत्यर्थः ॥ वैक्रियशरीराधिकारे-'नियमं छद्दिसिं'ति यदुक्तं तत्रायमभिप्रायः-वैक्रियश-16
रीरी पञ्चेन्द्रिय एव प्रायो भवति स च त्रसनाड्या मध्ये एव तत्र च षण्णामपि दिशामनावृतत्वमलोकेन विवक्षितलोकटू देशस्येत्यत उच्यते-'नियम छद्दिसिं'ति, यच्च वायुकायिकानां त्रसनाड्या बहिरपि वैक्रियशरीरं भवति तदिह न विव-18
क्षितं अप्रधानत्वात्तस्य, तथाविधलोकान्तनिष्कुटे वा वैक्रियशरीरी वायुर्न संभवतीति ॥ तैजससूत्रे-'ठियाई गेण्हई'त्ति जीवावगाहक्षेत्राभ्यन्तरीभूतान्येव गृह्णाति 'नो अठियाई गिण्हईत्ति न तदनन्तरवर्तीनि गृह्णाति, तस्याकर्षपरिणामा
भावात् , अथवा स्थितानि-स्थिराणि गृह्णाति नो अस्थितानि-अस्थिराणि तथाविधस्वभावत्वात् 'जहा भासापदे'त्ति यथा है प्रज्ञापनाया एकादशे पदे तथा वाच्यं, तच 'तिपएसियाइं गिण्हाति जाव अणंतपएसियाई गिण्हई' इत्यादि, ८५ ॥
श्रोत्रेन्द्रियसूत्रे-'जहा वेउवियसरीरं'ति यथा वैक्रियशरीरद्रव्यग्रहणं स्थितास्थितद्रव्यविषयं पदिकं च एवमिदमपि,
USISAASAASASHISHUSHAX
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org