________________
१५गोशालकशते श्रीवीरेण गोशालसंगमः सू ५४१
व्याख्या-18 दोचं वासं मासंमासेणं खममाणे पुवाणुपुष्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव रायगिहे नगरे जेणेच |
प्रज्ञप्तिः अभयदेवी
नालिंदा बाहिरिया जेणेव तंतुवायसाला तेणेव उवागच्छामि ते. २ अहापडिरूवं उग्गहं ओगिण्हामि ६ या वृत्तिः२
अहा०२तंतुवायसालाए एगदेसंसि वासावासं उवागए, तए णं अहं गोयमा ! पढमं मासखमणं वसं
पन्जिता गं विहरामितए णं से गोसाले मंखलिपुत्ते चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुवा॥६६॥ तणुपुविंचरमाणे जाव दूइज्जमाणे जेणेव रायगिहे नगरे जेणेव नालिंदा बाहिरिया जेणेव तंतुवायसाला तेणेव उवा
गच्छइ ते. २ तंतुवायसालाए एगदेसंसि भंडनिक्खेवं करेति भं० २ रायगिहे नगरे उच्चनीय जाव अन्नत्थ कत्थवि वसहिं अलभमाणे तीसे य तंतुवायसालाए एगदेसंसि वासावासं उवागए जत्थेव णं अहं गोयमा !, (तएणं आहंगोपमा) पढममासक्खमणपारणगंसि तंतुवायसालाओपडिनिक्खमामि तंतु०२णालंदाबाहिरियं मजझमजमेणं जेणेव रायगिहे नगरे तेणेव उवा० २ रायगिहे नगरे उच्चनीय जाव अडमाणे विजयस्स गाहावइस्स गिहं अणुपविहे, तए णं से विजए गाहावती ममं एबमाणं पासति २ हहतुट्ठ० खिप्पामेव आसणाओ भन्भुढेइखि० २ पायपीढाओ पच्चोरुहइ २ पाउयाओ ओमुयइ पा. २ एगसाडियं उत्तरासंगं करेति अंजलिमउलियहत्थे ममं सत्तट्ठपयाई अणुगच्छइ २ममंतिक्खुत्तो आयाहिणपयाहिणं करेति २ममं वंदति नमसति २ ममं विउलेणं असणपाणखाइमसाइमेणं पडिलाभेस्सामित्तिकट्टतुटे पडिलाभेमाणेवि तुटे पडिलामितेवि तुडे, तए णं तस्स विजयस्स गाहावइस्स तेणं वसुद्धेणं दायगसुद्धेणं [तवस्सिविसुद्धेणं तिकरणसुद्धेणं पडि
CRNARDOR
॥६६॥
Main Education International
For Personal & Private Use Only
www.jainelibrary.org