SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ८०१ दिन कथयत्यसावपरिश्रावी 'निजवए'त्ति 'निर्यापकः' असमर्थस्य प्रायश्चित्तिनः प्रायश्चित्तस्य खण्डशः करणेन निर्वाहको व्याख्याप्रज्ञप्तिः 'अवायदंसित्ति आलोचनाया अदाने पारलौकिकापायदर्शनशील इति ॥ अनन्तरमालोचनाचार्य उक्का, स च सामा उद्देशः७ अभयदेवी- ||3||चार्याः प्रवर्तको भवतीति तां प्रदर्शयन्नाह सामाचार्य या वृत्तिः२ दसविहा सामायारी पं०२०-इच्छा १ मिच्छा २ तहकारे ३, आवस्सिया य ४ निसीहिया ५। आपु- प्रायश्चित्ता च्छणा य ६ पडिपुच्छा ७, छंदणा य ८ निमंतणा ९॥१॥ उवसंपया १० य काले, सामायारी भवे दसहा॥ निसू८००॥९२०॥ (सूत्रं ८००) दसविहे पायच्छित्ते पं० २०-आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे विउसग्गारिहे तवारिहे छेदारिहे मूलारिहे अणवट्ठप्पारिहे पारंचियारिहे । (सूत्रं ८०१) 'दसविहा सामायारी'त्यादि, प्रतीता चेयं, नवरमापृच्छा-कार्ये प्रश्न इति, प्रतिपृच्छा तु पूर्वनिषिद्धे कार्य एव, तथा छन्दना-पूर्वगृहीतेन भक्तादिना निमन्त्रणा त्वगृहीतेन, उपसम्पच्च-ज्ञानादिनिमित्तमाचार्यान्तराश्रयणमिति ॥ | अथ सामाचारीविशेषत्वासायश्चित्तस्य तदभिधातुमाह-'दसविहे'त्यादि, इह प्रायश्चित्तशब्दोऽपराधे तच्छुद्धौ च दृश्यते तदिहापराधे दृश्यः, तत्र 'आलोयणारिहे'त्ति आलोचना-निवेदना तल्लक्षणां शुद्धिं यदईत्यतिचारजातं तदालोचनाह, एवमन्यान्यपि, केवलं प्रतिक्रमणं-मिथ्यादुष्कृतं तदुभयं मालोचनामिथ्यादुष्कृते, विवेकः-अशुद्धभक्कादित्यागः, ॥९२०॥ | व्युत्सगे:-कायोत्सर्गः तपो-निर्विक्रतिकादि, छेद:-प्रवज्यापर्यायइस्वीकरणं मुलं-महानतारोपणं अनवस्थाप्यं-कृततपसो व्रतारोपणं पाराश्चिकं-लिङ्गादिभेदमिति ॥ प्रायश्चित्तं च तप उक्त, अथ तप एव भेदत आह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy