Page #1
--------------------------------------------------------------------------
________________
सूरिपुरन्दरश्रीकोटथाचार्यविहितविवरणयुतं जैनागमपीयूषपाथोधि.
श्रीजिनभद्रगणिक्षमाश्रमणसूत्रितं । श्रीविशेषावश्यकभाष्यम् (उत्तरभागः) प्रकाशिका-जामनगरवास्तव्यश्रेष्ठिदेवराजतनूजधारशीभाईतनयश्रीलक्ष्मीचन्द्रसुपुत्रकानुनीलालकृतार्थसहायेन मालवदेशान्तर्गतरत्नपुरीय(रतलाम)श्रीऋषभदेवजीकेशरीमल-.
जीत्यभिधाना श्वेताम्बरसंस्था वीरसंवत् २४६३ विक्रमसंवद् १९९३ प्रतयः ५००
काइएसन् १९३७ पण्यं ६-०-० जैन सोसायटी- अमदावाद. 'श्री शारदा मुद्रणालय' पण्डित भगवानदासेन मुद्रितम् ।
Page #2
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥२॥
श्रीविशेषावश्यकभाष्यस्य श्रीकोटचाचार्यकृतवृत्तियुतस्य उपक्रमः
आवश्यकस्य प्रतिक्रमणताः- श्रीजिनशासने आद्यान्त्यतीर्थकृतां तीर्थे साधूनां प्रत्यहं द्विसंध्यमावश्यककरणं नियतमेव, अत एव च ressन्त्यजिनतीर्थस्य पंचमहाव्रतोच्चार सद्भावात् पंचमहाव्रतधर्म इति संज्ञा दरीदृश्यते स्थाने स्थाने शास्त्रेषु तथोभयकालप्रतिक्रमणनैयत्येन सप्रतिक्रमणो धर्म इत्यपि विशिष्टसंज्ञासहिततया निर्दिश्यत एव यद्यपि द्वाविंशतेजिनानां तीर्थेषु साधूनां प्रतिक्रमणं नासीदिति न तेऽपि महानुभावा व्रतदोषाणां निराकरणाय प्रतिक्रमणोद्यमवन्त एव परं तेषां प्रतिक्रमणसद्भावो दोषसद्भाव एव न चोभयसन्ध्ययोः करणनियमः संज्ञा च नियतानुष्ठानेनैव प्रायः उद्भवतीति युक्ताऽऽद्यान्त्यजिनतीर्थयोरेव सप्रतिक्रमणेति धर्मसंज्ञा, एवं चावश्यकतममावश्यकसूत्रज्ञानं तीर्थेऽस्मिन् तस्यैव प्रतिक्रमणतया रूढेः, षण्णामप्यावश्यकानां सम्यग्दर्शनादिपंचकदोषनिराकरणायैव प्रवृत्तेः अत एव रात्रिकादितया प्रतिक्रमणानां कथनं, विधिनिर्देशेऽपि तत्प्रतिक्रमणनामान्वितविधीनां निर्देशस्तत्र तत्र स्थाने, एवं च श्रीवीरतीर्थ साधूनां विधिप्रतिषेधात्मकान्त्रारांगादिसूत्रज्ञानस्यावश्यकत्वेऽपि आवश्यकज्ञानस्य परमावश्यकता, आवश्यकानुगतं साहित्यवृन्दं च प्रचुरं, अत एव च श्रुतकेवलिभिः श्रीभद्रबाहु स्वामिभिनिर्युक्तिदशककरणाश्रवे प्रागावश्यक निर्युक्तिः प्रतिज्ञाता, शेषेषु दशवैकालिकादिकेषु तस्या एव चातिदेशः, स्पष्टं चैतदाचारांगे लोकविजयाध्ययनेऽत्रत्यचतुर्विंशतिस्तबीयलोकपदातिदेशेन कृतेऽपि नियुक्तिकारैर्व्याख्यानेऽस्य मुग्धावबोधो न यथायथमेतस्येति भाष्यं द्विधा तदुपरि जातं, तत्र मूलभाष्यमेकं सामान्यभाष्यसंज्ञं च द्वितीयं, एवं भाष्यद्वयेन ससूत्रनिर्युक्तेर्व्याख्याने जातेऽपि यथार्हतया पदार्थानां नावबोध इति प्रवचनपाथोधिपीयूषपीनान्तः करणाः श्रीजिनभद्रगणिक्षमाश्रमणपादाः विशेषावश्यकेति नाम्ना महाभाष्यं व्यधुः, आमूलचूलं हि पदार्थानामत्रं विवरणमिति न्यायाचार्या एनदाकरतया निर्दिशन्ति, भाष्यमेनत् भाषाविभाषे व्यतिक्रम्य व्यवस्थितमिति श्रीकोट्याचार्यादय एनद्वार्त्तिकतयोदाजहुः, महाभाष्यस्यैतस्य यस्मात् श्रीजिनभद्रगणिक्षमाश्रमणाः कर्त्तारस्तस्मात्तु पूज्यपादानां भाष्यकारतया ख्यातिः ।
उपक्रमः
॥२॥
Page #3
--------------------------------------------------------------------------
________________
विशेषाव०
उपक्रमः
कोट्याचार्य
वृत्ती
॥३॥
॥३॥
SAMRENUMA5%2-3-
महाभाष्यविवेचनं यद्यपि श्रीमभिरेव महाभाष्यस्य विहिता व्याख्या स्वयं, संस्मरन्ति च तां मलधारगच्छीयश्रीहेमचन्द्रपादा अस्यैव विवरणे, पूज्याः कोटयाचार्या अपि प्रस्तुतवृत्तौ २४५ पत्रे-अत पब पूज्यपादैः स्वटीकायां प्रायोग्रहणं कृतमिति स्वोपशा स्मरंति व्याख्यां तां, आकलय्य च संक्षिप्ततमामेनां व्याख्यां विस्तृतां चकः श्रीपूज्याः कोट्याचार्याः, यद्यपि न लभ्यते सहसा स्वोपशा वृत्तिस्तथापि मलधारीयश्रीहेमचन्द्रसूरिकृतविवरणकाले सुलभा साऽऽसीत्, अत एव च निम्नोल्लेखास्तत्र-गाथा ३५० इति वृद्धटीकाकार:४७० मूलटीकयोरगृहीतत्वात् ५०० क्षमाश्रमणपूज्यैः-चिरन्तनटीकाद्वये-जिनभद्रगणिक्षमाश्रमणटीकायां चादर्शनात् ८२१ पतदपि मूलटीकाकृता दृषितमेव ८२३ चिरन्तनटीकाद्वयेऽप्यगृहीतत्वात् २७८४ पूर्वटीकाकारी २७०० (?) पूर्वटीकायां २७१६ (?) भाष्यटीकाकृता ।।
पूज्यपादकोटयाचार्या:-श्रीहेमचन्द्राचार्याः स्ववृत्तौ ५३१ गाथायां कोटयाचार्यव्याख्यानं त्वित्युक्त्या पूज्यपादानां साक्षात् स्मरण | विशेषावश्यकव्याख्याकारतया कुर्वन्ति, ततश्च ५००-८२३ गाथयोः चिरन्तनटीकाद्वये श्रीकोट्याचार्यव्याख्यानं प्रस्तुतमेव, किंच द्वादशशताब्द्यारम्भोत्पन्ना श्रीहेमचन्द्रा यान् चिरन्तनटीकाकारतया स्मरन्ति न ते अर्वाग्भाविनः, तदनेन ये शीलांकाचार्या पव कोट्याचार्या इति व्यवहरन्ति ते व्युदस्ताः, तत्कल्पनामूलं तु "निशीथेऽथ प्रभुं धर्मध्यानस्थं शासनामरी । नत्वा निस्तन्द्रमाह स्माभयदेवमुनीश्वरम् ॥१॥ श्रीशीलांकः पुरा कोट्याचार्यनाम्ना प्रसिद्धिभूः। वृत्तिमेकादशांग्याः स, विदधे धौतकल्मषः ॥२॥ अङ्गद्वयं विनाऽन्येषां, कालादुच्छेदमाययुः। वृत्तयोऽमुत्र संघानुग्रहायाद्य कुरुद्यमम् ॥३॥” इत्थंभूतः प्रभावकचरित्रान्तर्गतो लेखः, पर स भ्रममूलः, यतः श्रीमन्तोऽभयदेवसूरयः स्पष्टतममाचख्युः स्थानांगवृत्तौ "विविधार्थरत्नसारस्य देवताधिष्ठितस्य विद्याक्रियाबलवताऽपि पूर्वपुरुषेण कुतोऽपि कारणादनुन्मुद्रितस्यस्थानांगस्य-उन्मुद्रणमिवानुयोगः प्रारभ्यते" अतः न स्थानांगादीनां वृत्तयोऽभवन् प्राक्काले इति स्पष्टतममेव, किंच-जिनवल्लभोऽप्यष्टसप्ततिकायामुवाच स्थानांगादीनां प्राक् श्रीसूरिभ्योऽनुन्मुद्रितता, प्रभावकचरितोक्तिस्तु किवदन्तीमूलेति चरित्रकारैरादावेवोदाहत, किंवदन्त्यश्च काश्चनैव सत्या इति न तदाश्रयेण ग्रन्थकारवचनमन्यथाकर्त्तमुचितं, यश्च कुवलयमालाकाराणामुद्योतनसूरीणां दीक्षागुरवः एते शीलांकाचार्या इत्युक्तवान् स तु तत्तायरिओत्ति नाम्नः तत्वादित्यनाम्नो भेदमविमृश्य, किंच 'सीलंगविउलसालो' इति विशेषणपरं पद
SOURCTCRI
MARCH
Page #4
--------------------------------------------------------------------------
________________
उपक्रमः
विशेषाव० कोव्याचार्य
वृत्तौ
॥४||
॥४॥
AMRAKAROLORE
मपि न तेनावधृतं, शकसप्तशतके कुवलयमालाकृतिः आचारांगवृत्ति सप्तत्यधिके इत्यपि विमृश्यं, किंच ते आचारांगविवरीतारः शीलाचार्या इत्यपि विलोक्यं, अन्यच्च-गुप्तेति शकानां नामांतरमभिप्रेतं तैः स्यात् , 'द्वासप्तत्यधिकेषु हि शतेषु सप्तस्विति श्लोकबन्धेन स्पष्टो. लेखात् , किंच-शकसंवत्सरसप्तशतकभाविनां कुवलयमालाकृतां श्रीदाक्षिण्यचिह्नसूरीणां श्रीशीलांकाचार्या अष्टमशतकान्त्यभागभवा दीक्षागुरव इति वचो न वचस्विनां प्रीतये, शीलांकाचार्यस्य तत्त्वादित्य इत्यभिधानं कविकृतं, स्वयं तु शीलाङ्काचार्यः शीलाचार्य इति च, प्रख्यात. नाम तु विमलमतिरिति स्वकृतचतुष्पचाशन्महापुरुषचरिते। अन्यच्च श्रीजिनभटाचार्यास्तावदादौ,ततश्च विद्याधरकुलोनाश्व श्रीहरिभद्राचार्याः, उभयेऽप्यावश्यकस्य विवरणविधातारः, यतः श्रीमन्तो हरिभद्राचार्याः स्वविवरणे श्रीजिनभटाचार्यकृतस्यैव विवरणस्यानुकतरः, आहुश्चावश्यकान्त्यभागे श्रीहरिभद्राचार्याः 'सितांबराचार्यश्रीजिनभटनिगदानुसारिणः विद्याधरकुलतिलकाचार्यश्रीजिनदत्तशिष्यस्य धर्मतो जाइणीमहत्तरासूनोराचार्यहरिभद्राचार्यस्येति, न च वाच्यं श्रीमतां हरिभद्राचार्याणां श्रीजिनभटाचार्याशावर्तित्वं भविष्यतीत्यत एवमुक्तं, यतो दशवैकालिकादीनां वृत्तिषु न तथोक्तिः, किंच वृत्त्यारम्भ एव 'यद्यपि मया तथाऽन्यैः कृताऽस्य विवृतिस्तथापि' इति वचनेन श्रीहरिभद्रसूरय पवावश्यकस्त्रस्यान्यैः कृतां विवृति स्मरन्ति, सा च जिनभटीया संभविनी, अत एव चात्रैव श्रीकोटथाचार्याः 'पुनर्लभनिन्थमेव मिथ्यात्वं करिष्यति, तत्राप्यपूर्वमिवापूर्वमिति जिनभटाचार्यपादाः' इत्युक्त्वा तामेव जिनभटीयां विवृतिं स्मरन्ति, तथा च निम्न दर्श्यमाना उल्लेखाः श्रीजिनभटीयवृत्तिगता इत्यवाधमनुमीयते ।।
पृष्ठे६०९ सोदाहरणं टीकातः, उदाहरणानि मूलटीकातः ६७४ आवश्यकमूलटीकातः ६७५ सर्व मूलटीकातः ९११ इहलोगंमीत्यादि मूलटीकातो झेयानि ७९३ शेषं मूलटीकातः ८४६ आसां चार्थो मूलावश्यकटीकातः ८५५ कथानकानि मूलावश्यकटीकातः ८५५ टीको दाहरणानि ॥ तथाच श्रीकोटथाचार्याः स्ववृत्तौ युगप्रधानोत्तमान् श्रीहरिभद्राचार्यान् स्वतः प्राग्भवानपि किन स्मरन्ति ? इति शंका निरस्ता, किंच-श्रीकोट्याचार्याः श्रीहरिभद्रसूरिभिः समानकालाः पूर्वकालीना वा स्युरत एव श्रीहरिभद्रसूर्युक्तान्यनुयोगद्वारगतोपक्रमद्रव्यावश्यकायुदाहरणानि नात्रातिदिष्टानि, प्रशापनादिसाक्षिषु च न तद्विवृतेः धरणं (पृष्ठं १४२-८७६-२३७)
ACCORRECE%
Page #5
--------------------------------------------------------------------------
________________
विशेषाव
उपक्रमः
कोव्याचार्य
PRAKAA
॥५॥
किंच-श्रीहरिभद्रसूरिकाले विद्यायां अम्बाकूष्मांड्यादि मंत्रे च विद्याराजः हरिणकमिषी इत्युक्तेः तेऽर्वाचीनाः, श्रीकोट्याचार्याः कूष्मांडी विद्यां मंत्रं च हरिणैकमिषिमेवोल्लिखंति, ततोऽपि प्रत्ना एवैते, यद्यपि अस्यांशस्य प्रसाधनार्थ सुष्ठूच्यते गुरुणेति ६२४ वचसा केषांचिद् भवति भ्रमो यत् श्रीमन्तः भगवद्भाष्यकृतां शिष्याः, अभ्युश्चयेयुश्चैनं पक्षं पूज्यास्तु व्याचक्षते (५४) यञ्चोक्तं छलच्चुप इति तद् अवेयकापान्तरालमधिकृत्येति गुरना (७८९) पूज्यपादाः (३५८) इत्यादिना, परं २२४ पृष्ठे 'भाष्याननुयायि पाठान्तरमिदं, न चेदं भूयसीषु प्रतिषु दृश्यते' इति स्पष्टोल्लेखात् अयुक्ता तत्कल्पना, कदाचिदस्य प्रक्षिप्तत्वाभिमानः, परं केषुचित् पुस्तकेषु सुतकरणंति पाठः तदपि चिंत्य (९३४) इति पाठस्यानन्यगतिकत्वात् श्रीमद्भ्यो जिनभद्रगणिक्षमाश्रमणेभ्यो बहोः कालाद् भाविन पते इति न तदन्तेवासिनः, अत एव च सत्यामपि व्याख्यायां स्वोपज्ञायां कृतिरेतस्याः, बहुकालत्वं च शताब्द्याः प्राग, तथाच श्रीजिनभद्रक्षमाश्रमणान्तेवासिनामन्तेवासिता यदि श्रीमतां कोट्याचार्यमिथाणां स्यान्न कोऽपि बाधः,युज्येत चैवं सति गुरोनिरुपपदनाम्नः केवलनाम्नो वोच्चारणस्य निषेधात् कुत्रापि श्रीजिनभद्रगणिक्षमाश्रमणानां तथा नाम्नोऽप्रसूतिः,(१) पूज्यपादाः (३५८)पूज्यपादाः (९५४) पूज्यास्तु, यावत् समाप्तावपि श्रीमत्पूज्यैरकारि इत्यादिषु केवलविशेषणद्वारव निर्देशः, मंगलस्थाने च स्तुत्यधिकारात् श्रीजिनभद्रक्षमाश्रमणार्का इति स्पष्टमेव नाम्नोऽभिधानं, तत्र सोपपदत्वेनाभिधानात् , पवंच शाखान्त्यभागे ज्ञानक्रियानयचर्चा श्रीहरिभद्रीयवृत्तिगततचर्चया सदृशां दृष्ट्वा न भ्रान्तव्यं, उभयोरपि श्रीजिनभटपादमूलत्वात् , टोकायामपि २६५ क्षमाश्रमणटीकायां त्वित्थं २८२ क्षमाश्रमणटीकाऽपीयमिति चौपाधिकेन नाम्नैव वक्तुनिर्देशः, श्रीजिनभद्रक्षमाश्रमणसंतानत्वादेव च (४२६) पृष्ठे वृत्तेः-सूत्रविवरणस्य व्याख्यानं वार्तिकं यथेदमेव विशेषावश्यकमित्युक्त्वा भाष्यमेनत् वृत्तिव्याख्यानस्य शेखरतां प्रापयामासुः, एवं च पूर्वधरेणावाप्यस्य क्षमाश्रमणपदस्य लब्धारः श्रीजिनभद्रक्षमाश्रमणाः तत्पौत्राश्चमे कोट्याचार्याः, तत्पूर्वजाताश्च श्रीमन्तो जिनभटाचार्यास्तद्वृत्त्यनुसत्रश्च श्रीमन्तः कोट्याचार्या हरिभद्रसूरयश्चेति श्रीमतां कोट्याचा र्याणां हरिभद्रसूरीश्वराणां च पूर्वव्युच्छेदकालासन्नत्वं निर्भरमेव, विशेषस्त्वेतदीयो विशेषेक्षणात् । एवं च श्रीकोट्याचार्या दशमशताव्द्यां श्रीवीरस्य बभूवांस इत्यधुना निर्विवादं ॥
EX
Page #6
--------------------------------------------------------------------------
________________
उपक्रमः
विशेषाव कोट्याचार्य
वृत्ती
M६॥
॥६॥
CARRORECASSAGA4%
विशेषावश्यकभाष्यस्य प्रागजातमुन्मुद्रणं श्रीयशोविजयग्रन्थावल्या, परं तद्विवरण श्रीमलधारीयं वैक्रमीयद्वादशशताब्दीसत्कमेतत्त्वतीय प्राचीनमित्यायासितमेतन्मुद्रणे, किंच तदुन्मुद्रणे यानि चतुर्दशाधिकानि सप्तशतानि नाथानामतिदिष्टानि तानि न मुद्रितानि, अब तु द्वादशवक्रमीयशताब्दीयादर्शानुसारेण ताम्यपि यथायथं मुद्रितानि.
१ मुद्रिते हि विशेषावश्यके व्यधिकद्वात्रिंशच्छतानि गाथानां मुद्रितानि, परं द्वादशशताब्दीये विशेषावश्यकादर्श पत्रिंशदधिक त्रिचत्वारिंशद्गाथाशतानि दृश्यन्ते, परं सप्तदशाधिकानि त्रिचत्वारिंशच्छतानि गाथानां मलधारीयवृत्त्यनुसारेण स्युरेव, यत आहुः श्रीहेमचन्द्राः स्ववृत्तिप्रान्ते-“पूर्व चाध्यवसानपर्यन्तव्याख्यातगाथानां २८०३ उभयं व्याख्यातगाथाना ३६०३, शेषाणि तु चतुर्दशाधिकसप्तशतान्यतिदेशेनैव गतानि, न तु व्याख्यातानीति नेह गणितानि", एतेन वचनेनैव सप्तदशाधिकत्रिचत्वारिशच्छतानां गाथानां भवितव्य. मेवात्र, तथा च श्रीहेमचन्द्राभिप्रायेणेकोनविंशतिर्गाथा अधिका अत्र, यद्यपि श्रीहेमसूरिभिरतिदिष्टानां गाथानां बहुषु स्थानेषु निर्दिष्टा संख्या तथापि क्वचित् क्वचिन्नापि निर्दिया, यथा१५४८ 'इत ऊर्ध्व पंथ किर देसित्ता' इत्यादिका सर्वाऽपि निर्गमवक्तव्यता सूत्रसिद्धव, यच्चेह दुरवगमं तन्मूलावश्यकविवरणादवगन्तव्यं,
तावद् यावत् प्रथमगणधरवक्तव्यतार्या भाण्यं (१५५७-२०२६) ३३६३ 'करणे भए य अंते' इत्यादिगाथायाः समनन्तरं 'नाम ठवणा दविप' इत्यादि बाह्नयो गाथा नियुक्तौ दृश्यन्ते । ३३९५ 'उप्पण्णाणुप्पन्नं कयाकयं इत्थ जह नमोकारे' इत्यादिनियुक्तिगाथानामग्रहणे कारणं पूर्वोक्तमेव द्रष्टव्यं, एवमुत्तरत्रापि ।
पषु न निर्दिष्टा संख्या, निम्नलिखितेषु च निर्दिष्टा संख्या२७६० सांप्रतं कथं सामायिकं लभ्यते इति द्वारे महाकष्टलभ्ये तल्लाभक्रमं दर्शयन्नाह-'माणुस्स' इत्यादिकाः 'अम्भुट्ठाणे विणए' इति
पर्यन्ता अष्टाविंशतिगाथाः, पताश्च पाठसिद्धा एव, क्वचिद् वैषम्यसंभवे मूलावश्यकटीकातो बोद्धव्याः (३२६५-३२९८) २७९९ 'निक्खंतो हत्थिसीसाओ' इत्यादिभ्यः ‘पञ्चक्खं दळूण' इत्यादिगाथापर्यन्ताभ्यः सप्तदशगाथाभ्यो मूलावश्यकटीकासहिताभ्यो
मन्तव्यः (३३३३-३३४९)
Page #7
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥७॥
२९५९ 'जह निव्वुरपुर पर्व' इत्यादिकाः समासार्थप्रतिपादनपराः सप्तदश गाथाः सुगमाः, सति च वैषम्यसंभवे मूलावश्यक टीकानुसारतो भावनीयाः ( ३५१० - ३५२६ )
३००७ तत्र च 'रागेऽरहदत्ता' इत्यादि षड् गाथाः ( ३५७५-३५८० )
३००८ 'इन्द्रिय' इत्यादि चतस्रो गाथाः ( ३५८२-३५८५ )
३०२८ एतेषां च कर्मादिसिद्धानां स्वरूपप्रतिपादनपराः 'कम्मं जमणायरि' इत्यादिकाः 'न किलिम्मद जो तबसा' इत्यादिगाथापर्यन्ता 'एकचत्वारिंशद्गाथाः सकथानकभावार्थाः मूलावश्यकटोकातोऽवसेयाः ( ३६०६-३६४६ )
३०८७ 'णणु संताणोऽणाई' इत्यादि द्वाविंशतिः ( ३७०६-३७२७ )
३१६१ 'किं सिद्धालय परतों' इत्याद्याः 'भवओ सिद्धोत्ति मई' इति पर्यन्ताः सप्तदश गाथाः ( ३८०२-३८१९ )
३१६२ 'ईसी' इत्यादिकाः 'ओगाहणार सिद्धा' इति गाथापर्यंताः पंचदश प्रायो निर्युक्तिगाथाः ( ३८२१-३८३५ )
३१८२ 'मुत्तो करणाभावे' इत्यादिकास्तु 'सुबहुययरं' इत्यादिगाथापर्यन्ता नव गाथा: - 'नवि अत्थि माणुसणं' इत्यादिकास्तु 'इय सव्वकाल' इत्यादिगाथापर्यन्ताः सप्त ( ३८६२-३८७० ) (३८७१-३८७६ )
३१८८ 'न हि नारगाइ' इत्यादिकास्तु 'कयगाइभावओ' इत्यादिगाथापर्यन्ता एकोनत्रिंशद्गाथाः 'सिद्धत्ति य' इत्यादिकास्तु षड् नियुक्तिगाथाः (३८८१-३९०९ ) ( ३९१०-३९१५ )
३१९५ 'आयरिया' इत्यादि चतस्रो निर्युक्तिगाथाः ( ३९२२ - ३९२५ )
३२०० 'उवज्झाया' इत्यादि चतस्रो गाथाः, साधुनमस्कारे दश नियुक्तिगाथा: ( ३९३१ - ३९३४ ) ( ३९३५-३९४३ )
एवं च २८×१७×१७४६४४४१२२४१७४१५४१७४२९४६x४४४१०=२३६ पता निर्दिष्टसंख्याः एवं च ४७३x२३६ = ७०९ गाथा अतिदिष्टा ज्ञायन्ते, पंच काश्चिच्चान्याः, तथा च श्रीमलधारीयाभिप्रायेण ४३१७, परं ताडपत्रे त्रुटिताः ४०६/१, १०००/२, १३४१/४, १३६५/२, २३८८७ - ३५६२ २ = १८ गणनायां तत्राधिकाः संख्याताः ॥ अत्र वृत्तौ निम्नोल्लिखिता सूचनाऽवधार्या ।
:
26
उपक्रमः
11911
Page #8
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
ዘረዘ
पृष्ठ ८५२ उप्पत्तीए चिय जाण सत्थकम्माणुमाणमाईहिं । उप्पजति ण चिरेण य ण वाहयफला जा तु ॥३६२०॥ ” ८५३ विणओ गुरूवसेवा सत्थं च गुरुवपसियं तत्तो । जा तदणुसारओ सा संजायह चिंतयतस्स ॥३६३३॥
१९५१ सालीए पूयं संखो गणराय पिउवयंसो उ । गंडइया तररण्णं वित्तो नावाह भगिणिसुओ || १९६१ ॥ पताः पतिता यथाकाः ।
•
६५९ अंक ३७२१तः तम्हा निययं संपकालीणं लिङ्गवयणभिन्नपि । नामाइभेयविहियं पडिवज्जर वत्थुमुज्जुसुओ ||३७२३॥ " ६७० २७६८ भासिज्ज वित्थरेगवि नयमयपरिणामणासमत्थंमि । तदसत्ते परिक्रम्मणमेगमपर्णपि वा कुज्जा ॥२७७५ || ६७३ २७८१ माहेसरीउ णीया सेसा पुरियं हुयासणगिहाओ। गयणतलमइवद्दत्ता वइरेण महाणुभावेण ॥२७८९ ॥ १, ८९८ ३९२१, अवायरंति जे सयमायारंति व जमायरिज्जति । मज्जाययाऽभिगम्मति से सुत्तं तेण वायरिया || ३६२९ ॥ यथायथमेता गाथाः क्षिप्त्वा निम्नरीत्यांकसंख्या ज्ञेया
33
33
३९७ पृष्ठीय १३७३ गाथातोऽकेषु एकैकांकवृद्धिः
"
६६० २७२८ ६७० " २७६८
षट्कवृद्धिः सप्तकवृद्धिः
२७८१
६७३ ७९० ८९८
३३२१ तः ३३२३
अष्टकवृद्धिः सप्तकवृद्धिः अटकवृद्धिः
"
93
33
33
22
"
33
22
31
25
21
31
39
तथा चान्त्या गाथा ४३५४ तमा ज्ञेया ।
एवं चाखिलसंघोपकाराय महता प्रयासेन संपाद्य संशोध्य च मुद्रितमेतत् सकोटयाचार्यवृत्तिकं श्रीविशेषावश्यकभाष्यं यथायथ - मनुष्ठानहेतुतां संपद्य महोदयाय भवतु पाठकानामित्यर्थयन्ते आनन्दसागराः जामनगरात् मार्गशीर्षशुक्ला ११, १९९३ वर्षे ।
उपक्रमः
॥८॥
Page #9
--------------------------------------------------------------------------
________________
अथ द्वितीयो गणधरः
विशेषाव कोव्याचार्य वृत्ती
अग्निभृतिगणधरः
॥५०॥
॥५०॥
तं पव्वइ सोउं बीओ आगच्छइ अमरिसेणं । वच्चामि णमाणेमी पराजिणित्ताण तं समणं ॥२०८५॥ छलिओ छलाइणा सो मण्णे माइंदजालि(ल)ओवावि । को जाणइ कह वत्तं एत्ताहे वहमाणी से ॥२०८६॥ सो पक्खंतरमेगंपि जाइ जइ मे तओ मि तस्सेव। सीसत्तं होज गओ वोत्तु पत्तो जिणसगासे ॥२९८७॥ आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णूसव्वदरिसीणं ॥२०८८॥::
'त' मित्यादि । 'तं' इन्द्रभृतिमुपाध्यायं 'प्रवजितं' भगवता प्रव्रज्यां ग्राहितं 'श्रुत्वा' आकर्ण्य तस्माद् यज्ञेपाटात 'द्वितीयः' अग्निभूतिर्नामोपाध्यायः 'आगच्छति' एति, किं श्रद्धया यस्यासौ शिष्यत्वमुपागतः सोऽभिगमणवन्दणणमंसणेहिं तिविहेणं पुज्जोत्ति ?, नेत्याह-'अमर्षेण' अक्षान्त्या, किं ब्रुवन् ? इत्यत आह-भो भो ब्राह्मगवराः ! किमेवमाकुलीभवथ ? 'वजामि' गच्छामि 'ण'मित्यलंकारार्थः आनयाम्यात्मीयभ्रातरं, तं श्रमणं पराजित्येति गाथार्थः ॥२०८५।। किं ब्रुथ ? दुर्जयोऽसौ, इन्द्रभूतेगुरुत्वात, आः पक्षपातनश्वराः ? 'छलितों' इत्यादि ॥ अथवाऽहो ब्राह्मणाः ! असौ दुर्जयो जितेन्द्रभूतित्वादिति, तन्न, यतः 'छलित' भ्रामितः 'छलादिना' छलजातिनिग्रहस्थानग्रहणनिपुणेन स इत्यसाविन्द्रभूतिरित्यहं मन्ये, अन्यथा कस्तस्य वालाग्रमप्यवनामयितुं शक्तो ?, नासौ केनचिजीयते, महामतित्वाद् अहमिव, सवैलक्ष्यमात्मगतं मन्ये मायेन्द्रजालतो वा, किमस्माकमधुना भाग्यक्षयः संवृत्तो ? येनेन्द्रजालिकैरपि छाया खण्डितेति, श्रूयते च महतोऽप्यणीयसा परिभूतिर्ब्रह्मदत्तस्येव, प्रकाश-अथवा
SUGOISSAISANG
Page #10
--------------------------------------------------------------------------
________________
॥२०॥
विशेषाव०४
'को' इत्यादि पच्छदं, को जानाति कथमेतद् वृत्तं वादस्थानकं ?, इदानीं वाता 'से' तस्य ?, एतदुक्तं भवति-मुग्धसुरासुरनरेन्द्र हाणाया
सेवादुर्ललितस्येदानी मयि गते सति वार्ता भविष्यतीति गाथार्थः ॥२०८६॥ न छलादिना जितोऽस्मत्पुरत एव वृत्तत्वाद्, अदृष्टफलता वृत्तौ आः क्षुद्राः ! 'सो पक्खंतर' मित्यादि । गर्जित्वा प्राप्तो 'जिनसकाशं' भगवत्पादारविन्दसंनिधान, तत्य य दट्ठण सुरासुरिंदकरधरियचामरुक्खेवं । वीरस्स रूवं तवं ख(वीरसरूवं तं तक्ख)णेग गलिओऽभिमाणो से ॥१॥" अत्रान्तरे-आभट्ठो ये त्यादि,
॥५०२॥ | व्याख्यातार्था ॥ हे अग्रिभूते! स्वागतं, इत्यादिचर्चः प्राग्वत् 'जाव पुणो भणियो' किमत आह| किं मन्ने अस्थि कम्मं उयाहु नत्थिति संसओ तुझं । वेयपयाण य अत्थंन याणसी तेसिमो अत्थो॥
कम्मे तुह संदेहो मन्नसि तं नाणगोयराईयं । तुह तमणुमाणसाहणमणुभूइमयं फलं जस्स ॥२०९०॥ अत्थि सुहदुक्खहेऊ कजाओ बीयमंकुरस्सेव । सो दिट्ठो चेव मई वभिचाराओ न तं जुत्तं ॥२०९१॥ जो तुल्लसाहणाणं फले विसेसो न सो विणा हेउं । कज्जत्तणओ गोयम घडो! व्व हेऊ य से कम्मं ॥२९९२॥ बालसरीरं देहतरपुव्वं इंदियाइमत्ताओ। जह बालदेहपुब्बो जुवदेहो पुव्वमिह कम्मं ॥२०९३॥ किरियाफलभावाओ दाणाईणं फलं किसीए व्व । तं चिय दाणाइफलं मणप्पसायाइ जइ बुद्धी ॥२०९४॥ किरियासामण्णाओ जं फलमस्सावितं मयं कम्मं । तस्स परिणामरूवं सुहदुक्खफलं जओ भुज्जो॥२०१५॥ होज मणोवित्तीए दाणाइकिएव जइ फलं बुद्धी । तं न निमित्तत्ताओ पिंडो व्व घडस्स विन्नेओ ॥२०९६॥ एवंपि दिट्ठफलया किरियान कम्मष्फला पसत्ता ते। सातम्मत्तफल चिय जहमसफलो पसुविणासो॥२०९७॥
WRENCCCCCCCCCIENCE
Page #11
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्ती
॥५०३।।
पायं च जीवलोगो वह विट्ठप्फलासु किरियासु । अघिटकलासु पुण वह नासंखभागोवि ॥२०९८॥
क्रियायासोम्म! जउचिय जीवा पायं दिट्ठप्फलासु वहति । अहिटफलाओऽवि हु ताओ पडिवज तेणेव ॥२०९९॥
अदृष्टफलता इहरा अदिहरहिया सव्वे मुच्चेज ते अपयत्तेणं । अहिट्ठारंभो चेव किलेसबहुलो हवेजाहि ॥२१००॥ जमणिट्ठभोगभाजो बहुतरगा जं च नेह मइपुव्वं । अहिट्ठाणिट्ठफलं कोइवि किरियं समारभइ ॥२१०१॥ तेण पडिवज किरिया अघिद्वेगंतियप्फला सव्वा । दिट्ठाणेगंतफला सावि अदिट्ठाणुभावेण ॥२१०२॥
॥५०३|| अहवा फलाउ कम्मं कन्जत्तणओ पसाहियं पुवं । परमाणवो घडस्स व किरियाण तयं फलं भिन्नं ॥२१०३॥
"किं मन्ने'इत्यादि ।। 'कम्मे इत्यादि ॥ आयुष्मन् अग्निभूते ! क्रियत इति कर्म-ज्ञानावरणादिपरमाणुसङ्घातरूपं वस्तु तस्मिन् | कर्मणि 'तव सन्देहः'तव संशयः, कुतः?, विरुद्धवेदपदद्वयार्थप्रतिभासात् , तथा च-"पुरुष एवेदं ग्नि सर्व यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यन्नजति यद् दूरे यदन्तिके यदंतरस्य सर्वस्य यदु सर्वस्यास्य बाह्यतः" इति, तथा 'स वैसे अयं आत्मा पुनः पुने" त्येवमादि, अतः कर्मासंभावयन् संभावयंश्च संशेते भवानिति ज्ञातस्ते संशयः। तथा युक्तितश्च न बुध्यसे, 'मन्नसी' त्यादि । तत्कर्म त्वं मन्यसे ज्ञानगोचरातीतं सकलप्रमाणाविषयं, न तावत्तत्र प्रत्यक्षं व्याप्रियते, अतीन्द्रियत्वात्तस्येत्येवमादि प्राग्वदनुसरणीयं, तदायुष्मन् ! मैवं परिमंस्थाः, मत्प्रत्यक्षत्वान, भवतस्तु तत्कर्मानुमानसाधनं, यत् किंविशिष्टमत आह-यस्यानुभूत्यात्मकं फलमिति पिण्डार्थः, न च यदन्यप्रत्यक्षं तेनान्याप्रत्यक्षत्वे(ना)ऽपि न भवितव्यं, नहि सिंहो नास्ति-अस्त्येवाप्तवचनसिद्धत्वात् , अतोऽस्मत्प्रत्यक्षं कर्म सर्वप्रत्यक्षत्वाद् भवद्विवक्षितज्ञानप्रवाहवत् , तत्रैतत्स्याद्-असिद्धो हेतुः, असिद्धेन च भवत्सर्वप्रत्यक्षत्वेन
OMEBACCACANCE
Page #12
--------------------------------------------------------------------------
________________
विशेषाव
कथमात्मन्यविदितं कर्म संप्रतिपत्स्यामः ? इति, तच्च न, सर्वसंशयच्छेदनसामोपेतत्वात् मम, यो यः सर्वसंशयविच्छेदी स सर्वज्ञो,
क्रियायाकोव्याचार्य है यथा कः ? इति चेत् प्रत्यक्षसिद्धत्वेनाविप्रतिपत्तेर्नान्वयोऽन्वेषणीयः, मत्प्रत्यक्षं च तदिति । अथ मनुषे-सर्वसंशयविच्छेदी च भवि- अदृष्टफलता वृत्ती
प्यति न सर्वज्ञ इत्यतोऽनकान्तिको हेतुरित्यतो, विरुद्धोऽपि, विपक्ष एव भावात् , उच्यते, लिङ्गमभिधत्स्व, वामात्रेण परस्य दृष॥५०४॥
यितुमशक्यत्वात् , न च तदभिधातुं पार्यतेऽसंभवात् , अभ्युपगम्यतां तर्हि मयि सर्वविषयतेति । अथवा भवतोऽपि प्रत्यक्षमेव कर्म ६५०४॥ तदनुभूतिप्रत्यक्षत्वात् घटवत् , तथा च कर्मसम्बन्धिनी परितापाहादानुभूतिः स्वसंवेदनसिद्धेति किं न तत्प्रतिपत्स्यसे?, निराश्रयप्रति| भासादिति चेत् उच्यते-'अत्थी'त्यादि । अस्ति सुखदुःखयोर्हेतुः कार्यत्वादळुरस्येव बीजं, कार्यत्वेऽपि च हेत्वनभ्युपगमेऽङ्कुर| स्यापि तदनभ्युपगमप्रसङ्गः, फलत्वात् , स्यान्मतं-स दृष्ट एव हेतुर्भविष्यति फलत्वादडुरस्येवेति, अन्यथा दृष्टहान्यदृष्टपरिकल्पनमिति, तन्न युक्तं, व्यभिचारात् ॥८८-९१॥ आह च-'जो इत्यादि । यस्तुल्यसाधनयोः-अविशिष्टस्त्रगङ्गरागालङ्कारकेशविन्यासाङ्गनासन्निधानयोद्वयोः पुरुषयोः फले सुखानुभूतिलक्षणे 'विशेष' वैसदृश्यं नासौ विना हेतुं, अदृष्टमित्यभिप्रायः, कार्यत्वाद् घटवत्, कार्यत्वेऽपि चाहेतुकत्वे घटस्यापि सहेतुकत्वानुपपत्तिः, व्यतिरेकेण खं, यच्च तुल्यसाधनसमेतयोर्विशेषाधायि तत्कर्म, अतो गौतम ! प्रतिपद्यस्वेदं, नेयमदृष्टपरिकल्पनेति गाथार्थः ॥२०९२॥ इतश्च-'बाले'त्यादि ॥ आद्यं बालशरीरं देहान्तरपूर्वकं, इन्द्रियादिमत्त्वाद् , बालदेहपूर्वकयुवदेहवत् , यच्च पूर्व तत्कार्मणं, 'जोएण कम्मएणं आहारेती अणंतरं जीवो' ति वचनात् , आदिशब्दात्सुखदुःखपाणापाननिमेषोन्मेषजीवनादयोऽपि हेतवो योज्याः, अतो न सेति गाथार्थः ॥२०९३॥ इतश्चेत्याह-'किरिये त्यादि । दानादिफलंति प्रतिज्ञार्थः, सा चेयं-फलवत्यो दानादिक्रियाः 'किरियाफलभावाति चेतनक्रियारूपत्वात् , कृषिक्रियावत् , व्यतिरेकेणाणुक्रिया,
Page #13
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्तौ
॥५०५।।
द्वितीयगाथापादेकदेशस्तूपसंहारार्थो, यदेवं तत्कर्मेति, तत्रैतत्स्याद् अफलत्वगमकोऽप्ययं हेतुः कृष्यादिक्रियान्तरव्यभिचारदर्शनात् तच्च न, फलवच्चे सति तदारम्भप्रवृत्तेः, अपिच-तत्राज्ञानिनो व्यभिचारो दृश्यते, स च दानादिक्रियास्वपि तुल्य एवेत्यदोषः । तत्रैत|त्स्यात्-चेतनक्रियारूपत्वाख्यो हि हेतुर्दृष्टफलास्वेव क्रियासु प्रवर्त्तते इत्यतो दानादिक्रिया अपि दृष्टमनःप्रसादमात्रफलाः सेत्स्यन्ती| तीष्टविपर्ययसाधनाद्विरुद्ध इति, आह च-तं चियेत्यादि । यदि बुद्धिर्भवतः - तदेवानुभविकं मनःप्रसादादिमात्रं दानक्रियायाः फलं, नान्यद् अदृष्टमिति । तो - 'किरिये त्यादि ॥ क्रियासामान्यात् कारणाद् यत्फलमस्या अपि दानक्रियाजन्यमनःप्रसादक्रियायास्तन्मम कर्म मतमिति न विरुद्धः, यत्किविशिष्टमित्यत आह- 'तस्स' त्ति तस्य कर्मणः सुखदुःखपरिणामरूपं यतः - यस्मात् फलं भूयो भूयोऽभिजायते ततस्तददृष्टं कर्मेति, स्थापना - दानक्रिया, मनःप्रसादक्रिया, ततः कर्म, आह-यद्येवं ततो यदुक्तं अनन्तरगाथायामुपसंहरता 'दानादिफलं' ति, यच्च दानादिफलं तत्कर्मेति तद्वयाहन्यते, व्यवहितत्वात्, उच्यते, तन्न, कुतः ? कार्ये कारणोपचाराददोष | इति गाथार्थः || २०९४-९५ ।। पराभिप्रायमाह - 'होज्जे 'त्यादि ॥ अक्षरघटना - 'होज्ज जइ बुद्धि' त्ति भवेद् यदि बुद्धिर्भवतो यदुत 'मनोवृत्तेः' मनःप्रसादक्रियाया दानादिक्रियैव फलं, परावृच्येति शेषः, ततश्चादृष्टफलाभाव इत्यभिप्रायः, कार्यमेव स्वकारणस्य कारमिति भावना, उच्यते - तन, निमित्तत्वाद् घटवत्पिण्डस्य, यद्यस्य निमित्तं न तत्तस्यैव फलं यथा मृत्पिण्डः कुम्भस्य, तथा च दानक्रियेति तत्फलं नासाविति, नैमित्तिकं तूपलभ्यते, पिण्डस्य घटवत्, तस्मात्क्रियाफलभावतोऽस्तीत्यादि प्रतिष्ठितम् ॥२०९६ ॥ अथ स दृष्टान्तच्छलितमतिराह - ' एवंपी' त्यादि । एवमपि क्रिया दानरूपा मनःप्रसादरूपा वा दृष्टफलदेव-प्रसिद्धफलसाधिकैव, एकदा मनःप्रसादादेव तीव्रतीव्रतरमनः प्रसादमात्रोत्पत्तिः, अनभिमतप्रतिषेधमाह - 'न कर्मफला' न कर्मजनिका प्रसक्ता तव, न
%%%%%
क्रियाया
अष्टफलता
॥५०५॥
Page #14
--------------------------------------------------------------------------
________________
KON
विशेषाव कोव्याचार्य
वृत्ती
॥५०६॥
कर्मफला भविष्यतीत्यभिप्रायः, किं कारणमित्याह-यतः 'सा' दानक्रिया 'तन्मात्रफलैव' व्यावर्णितफलप्रसाधिकैवावसितप्रयो
क्रियायाजनत्वात् , अत्राथें दृष्टान्तमाह-'जहे'त्यादि, यथा हि पशुविनाशनक्रिया मांसभक्षगार्थमेवारभ्यते, न धर्मार्थ, अतश्च तस्या- * अदृष्टफलता स्तन्मात्रमेव फलं, न तु धर्म इति, दानक्रियाऽपीति, कुतः , कर्मावसर इति गाथार्थः ॥ २०९७ ॥ तथा-'पायं चे' त्यादि ॥ प्रायश्च प्राणिनो दृष्टफलासु क्रियास्वनुप्रवर्त्तमाना दृश्यन्ते, स्ववृत्तिमात्रार्थ, अदृष्टफलासु तु दानक्रियासु प्रवर्तते
॥५०६॥ | असङ्ख्येयभागोऽपि न, हिंसादीनां चानिष्टक्रियाणामुक्तेनोदाहरणेनादृष्टफलाभावाद्दानादिक्रियाणामप्यदृष्टफलाभावान्मुने ! कुतः । | कर्मेति गाथार्थः ॥२०९८।। भगवानाह–'सोम्मेत्यादि । यत एवानुष्ठातारः प्रायो दृष्टफलासु क्रियासु अनुवर्तन्ते 'तेणेव' त्ति | अत एव कारणात् ता दृष्टफलाः खल्वदृष्टफला अपि, एतदुक्तं भवति-यावती काचित्क्रिया सा सर्वा दृष्टादृष्टफलाः, दृष्टफलायामेव तुल्यसाधनप्रवृत्तयोर्द्वयोः कृषीवलयोविसंवाददर्शनाद् , अत एता अप्यदृष्टफलाः, संसारवैचित्र्यान्यथानुपपत्तेः ॥ 'इहरा इत्यादि । | 'इतरथा' भवन्मतेन सत्येव कृष्यादिक्रियाणां दृष्टमात्रफलत्वे सर्वे तदनुष्ठातारो देहात्ययेऽयत्नेन मुच्येरन् अदृष्टरहितत्वात् अग्र-17
भवरहितत्वात् , ततश्चादृष्टारम्भ एव क्लेशबहुलो भवेत् , अदृष्टार्थारम्भिण एव जन्मजरामरणानि प्राप्नुयुः, तथाहि-इहेष्ट क्रियानुष्ठातार | उत्तरस्मिन् जन्मनि तद्विपाकमनुभवन्तः सन्तस्तत्प्रचोदिताः पुनरपीष्टास्वेव क्रियासु प्रवर्त्तन्ते, ततस्तत्फलानुभूतिः, पुनस्तदनुष्ठानं,8
एवमनन्तसन्ततिमयस्तेषामेव संसारः स्यादिति गाथार्थः ॥२१००॥ यद्यनिष्टक्रियानुष्ठातारो मुच्येरबितरे त्वनन्तसंसारभाजः स्युस्त-12 | तो न काचिन्मे बाधेति, मैवं प्रतिमस्थाः, किमित्यत आह-'ज'मित्यादि । यस्मादिह काक्वा अनिष्टभोगभाजो बहुतरास्तद्विपरीतास्तु कतिपये, यस्माच्च नेह कश्चिदपि 'मतिपूर्व'बुद्धिपूर्व अदृष्टानिष्टफलां क्रियां समारभते, येनैवं तेन किमत आह-'तेणे'त्यादि।
ACCURRC
Page #15
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृसौ
||५०७ ||
| तेन सौम्य ! प्रतिपद्यस्व सर्वाः क्रियाः संसारिणः सर्वस्यादृष्टैकान्तिकफलाः दृष्टे त्वनैकान्तिकफलाः, असावपि दृष्टेऽनैकान्तिकफला अ|दृष्टसंस्कारादेव, अन्यथा समानमीहमानयोरेकस्य वैधुर्यमयुक्तरूपं न स्यादिति गाथार्थः ॥ २१०१ -२ ॥ ' अहवेत्यादि । अथवा पूर्वमेवा| स्माभिः 'फलाउ' चि तुल्यसाधन प्रवृत्तयोः फलविशेषोपलब्धौ सत्यामिति यदुक्तं भवति, केन हेतुनेत्याह - कार्यत्वादित्यनेन, किंवदित्याह - घट परमाणुवत्, 'किरियाण तयं फलं भिण्णं' ति अतस्तदेवेह फलं भिन्नमनुमेयं, कासां १ - 'क्रियाणां दानादिव्यापाराणामित्यतोऽस्ति कर्मेति गाथार्थः || २१०३ ||
आह मणुमुत्तमेवं मुक्तं चिय कज्जमुत्तिमत्ताओ । इह जह मुत्तत्तणओ घडस्स परमाणवो मुत्ता ॥२१०४॥ तह सुहसंवित्तीओ सम्बन्धे वेयणुब्भवाओ य । बज्झबलाहाणाओ परिणामाओ य विष्णेयं ॥ २१०५॥ आहार इवानल इव घडुव्व नेहाइकयबलाहाणो । खीरमिवोदाहरणाई कम्मरूवित्तगमगाईं ॥ २१०६॥ अह मयमसिद्धमेयं परिणामाउत्ति सोऽवि कज्जाओ । सिद्धो परिणामो से दहिपरिणामादिव पयस्स ॥२१०७॥
‘आहे’त्यादि ॥ नन्वेवं मूर्त्त कर्म प्राप्तं, कार्यमूर्त्तत्वात्, मृत्पिण्डवत्, तथा च कर्मकार्या देहादयो मूर्त्तास्तदपि मूर्त्तमिति ध|र्मिस्वरूपविपरीतसाधनो नाम विरुद्ध इति, उच्यते, सौम्य ! " महता सुप्रयत्नेन, सन्नद्धैर्गजवाजिभिः । यदस्माभिरनुष्ठेयं, गन्धर्वैस्त| दनुष्ठितम् ||१||" 'मुत्तं चियेत्यादि स्पष्टम्, प्रयोगः - मूर्तिमत्कर्म कार्यमूर्त्तत्वादणुत्रद्, व्यतिरेकेग विज्ञानकारणमात्मा, आह - एवं घटोऽप्यमूर्ती विज्ञानकारणत्वात् आत्मवदित्यसिद्धो व्यतिरेकः, न, निमित्तकारणप्रतिषेधद्वारेण समवायिकारणस्यैव विवक्षितत्वात्, जीव| कर्मणोर्भेदोपचारात्, व्यतिरेकसिद्धावप्यपरं रन्ध्रमिति चेत्, तथाहि-अमूर्त कर्म सुखाद्यनुभूतेर मूर्त्तत्वात् न च मूर्त्तादमूर्त्तमिति, विरोधाद्,
कर्मणो
मूर्त्तत्वं
॥५०७ ॥
Page #16
--------------------------------------------------------------------------
________________
विशेषात्र कोट्याचार्य वृत्तौ
||५०८||
उच्यते, उक्तमपि न वेत्सि केयमनभिज्ञता तब १, ननु समवायि कारणमधिक्रियते, सुखादीनां चात्मगुणत्वेनैव समवायिकारणं, न तु कर्म, तस्य निमित्तकारणत्वात् खगङ्गनादिसंपातवदिति गाथार्थः ॥ २१०४॥ ' तहे 'त्यादि ॥ ' आहारे 'त्यादि ॥ मूर्त्त कर्म विज्ञेयं, सम्बन्धे सति सुखोत्पत्तिसंवित्तेः, 'आहार इवे' त्याहारवत्, व्यतिरेकेणाकाशसम्बन्धः, यच्चभ्यधायि - 'उदयखयखयोव समोवसमा' इत्येव - मादि, तद्वयवहारेण, अन्यथा सिद्धस्यापि स्यात्, तथा सम्बन्धे वेदनोद्भवाच्चानलवत्, व्यतिरेकः प्राग्वत्, तथा 'बज्झबलाहाणाओ' त्ति आत्मविज्ञानयोरेकत्वे सति बाह्येन बलाधानात्, घटवत्, स्नेहादिकृतबलाधानः, व्यतिरेकः प्राग्वत् । तथा 'परिणामाओ'ति आत्मादिव्यतिरिक्तत्वे तथापरिणामित्वात्, क्षीरमिव, व्यतिरेकः प्राग्वत्, एवमादीन्युदाहरणानि हेतवश्च कर्मरूपित्वगमका इति गाथाद्वयार्थः || २१०५ - ६ ।। ' अहे 'त्यादि ॥ अथ मनुषे परिणामादित्यसिद्धो हेतु:, उच्यते, परिणामि कर्म कार्यस्य परिणामोपलब्धेः, यस्य हि कार्य परिणाम्युपलभ्यते तदपि परिणाम्येव जानीमो, यथा पयो दधिपरिणामि, व्यतिरेकेण खं, ततोऽस्ति तद्, वैचित्र्यान्यथानुपपत्तेश्रेति गाथार्थः ॥ २१०७॥ आह
अभादिविगाराणं जह वेचित्तं विणावि कम्मेणं । तह जइ संसारीणं हवेज को नाम तो दोसो १ ॥ २१०८॥ कम्मम्मिय को भेओ ? जह वज्झक्वंधचित्तया सिद्धा । तह कम्मपोग्गलाणवि विचित्तया जीवसहियाणं ॥ बज्झाण चित्तया जइ पडिवन्ना कम्मणो विसेसेण । जीवाणुगयस्स मया भत्तीण व सिप्पिनत्थाणं ॥ २११० ॥ तो जइ तमेतं चिय हवेज का कम्मकप्पणा नाम १ । कम्मंपि नणु तणु च्चिय सण्हयरब्भंतरा नवरं ॥ २१११ ॥ को ती विणा दोसो ? धूलाए सव्वहा विप्पमुक्कस्स । देहग्गहणाभावो तओ य संसार वोच्छिन्ती ॥२११२ ॥
कर्मणो वै
चित्रय
सिद्धिः
॥५०८ ॥
Page #17
--------------------------------------------------------------------------
________________
कर्मणो
वृत्ती
वैचित्र्य सिद्धिः
॥५०९॥
विशेषाव
सव्वविमोक्खावत्ती निक्कारणउव्व सव्यसंसारो। भवमुक्काणं व पुणो संसरणमओ अणासासो॥२११३॥ कोव्याचार्य 'अन्भादी'त्यादि स्पष्टार्था ॥ उच्यते-सौम्य ! 'कम्मम्मी'त्यादि । कर्मगि वा को भेदः १, ननूक्तं तदपि पुद्गलविकार
एव मृतत्वादभ्रादिवत् , एतदुक्तं भवति-यथा बाह्यस्कन्धविचित्रता सिद्धा, अभ्रेन्द्रधनुरादीनां तथोपलब्धेः, तथा ज्ञानावरणादिकर्म
पुद्गलानामपि 'विचित्रता' विसदृशता चित्रकार्यकर्तृतेतियावत् 'जीवसहितानां' जीवानुग्रहोपोद्वलितानां बोद्धव्या, केवलमयं ॥५०९॥
विशेष इति गाथार्थः ॥२१०८-९॥ अपिच-'बज्झेत्यादि । स्वतत्राणां बाह्यानां चित्रता प्रतिपन्ना, तन्ननु कर्मणां विशेषेण, निपुगजीवपरतन्त्रत्वात् , अत्राथै दृष्टान्तमाह-भक्तय इव शिल्पिन्यस्ता इति गाथार्थः ॥२११०॥ यद्येवम्-'तो' इत्यादि । 'तो' ततः 'तनुमात्रमेव शरीरमात्रमेव विचित्रतानिबन्धनं भवेत् ततः काऽदृष्टकर्मपरिकल्पना नाम?, नहि दृष्टाभ्रकमात्रातिरेकेणान्यस्तचित्रता
ऽऽधायीति मन्यते, उच्यते, ननु कर्मापि तनुरेवातो मात्राग्रहणादीश्वरादिप्रतिषेधो भावी बोद्धव्यः, विशेषमनयोराह-श्लक्ष्णतराऽऽभ्यदन्तरा च नवरं कर्मणः, एतदुक्तं भवति-अन्तरा तनुरणीयसीन्द्रियविषयातीता वा अभ्रादिविकारकारणद्रव्यादिवदिति गाथार्थः॥२१११॥
'को तीये'त्यादि। कस्तयाऽणीयस्याऽदृष्टया तन्वा विना दोषः१, उच्यते, तामन्तरेण स्थूरयाऽनया बोन्द्या सर्वथा सर्वपरिशाटरूपतया प्राणप्रयाणकाले विमुक्तस्य मुमूर्षोरन्यत्र योन्यन्तरे देहग्रहणाभावः स्यात् , ततश्च बुद्धि(बोन्द्य)लाभात्संसारव्युच्छितिः, न च न परभवो, जातिस्मरादिसिद्धत्वात् ॥ एवं यथैकस्य तथा-'सव्वेत्यादि ॥ सर्वेषामेतद्वोन्दीत्यागवतामयत्नसिद्धो मोक्षः स्यात्, न चेदेवं अतो है निष्कारण एव सर्वेषां संसारः स्यात् , तस्या अनभ्युपगमात् , यतश्चान्तरेणापि कर्म संसारः अतो भवविमुक्तानामपि पुनः संसरणं, अकारणत्वात् , संसारिणामित्र, अतोनाश्वासो मोक्षेपि, कर्मरहितस्यापि संसारदर्शनादिति गाथार्थः॥२११३॥ अन्येन कारणेनाह
A%ARORSCORRECORRENCE
Page #18
--------------------------------------------------------------------------
________________
Bअमूर्तजी
वेन संबंधः
विशेषावाद
मुत्तस्सामुत्तिमया जीवेण कहं हवेज संबंधो?। सोम्म ! घडस्स व नभसा जह वा दव्वस्स किरियाए॥२११४॥ कोव्याचार्य अहवा पच्चक्खं चिय जीवोवनिबंधणं जह सरीरं । चिट्ठइ कम्मयमेवं भवंतरे जीवसंजुत्तं ॥२११५॥
वृत्ती मुत्तणामुत्तिमओ उबघायाऽणुग्गहा कहं होजा? । जह विण्णाणाईणं मइरापाणोसहाईहिं ॥२११६॥ ॥५१०॥ अहवा नेगंतोऽयं संसारी सव्वहा अमुत्तोत्ति । जमणाइकम्मसंतइपरिणामावन्नरूवो सो ॥२११७॥
॥५१०॥ संताणोणाई उ परोप्परं हेउहे उभावाओ । देहस्स य कम्मस्स य गोयम! बीयंकुराणं व ॥२११८॥ कम्मे चासइ गोयम ! जमग्निहोत्ताई सग्गकामस्स। वेयविहियं विहण्णइ दाणाइफलं च लोयम्मि॥२११९॥ कम्ममणिच्छतो वा सुद्धं चिय जीवमीसराइं वा । मण्णसि देहाईणं जं कत्तारं न सो जुत्तो॥२१२०॥
उवगरणाभावाओ निचेहामुत्तयाइओ वावि । ईसरदेहारंभेवि तुल्लया वाऽणवत्था वा ॥२१२१॥ ___ अहव सहावं मन्नसि विण्णाणघणाइवेयवुत्ताओ।ता बहुदोसं गोयम! ताणं च पयाणमयमत्थो ॥२१२२॥ || छिन्नम्मि संसयम्मी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं (नि.
'मुत्तस्से'त्यादि ॥ मूत्तस्य कर्मणः अमूर्त्तिमता जीवेन सह कथं 'सम्बन्धः' संश्लेषः स्यात् ? अतः कर्मसिद्धावप्यपरमिदं रन्ध्रमिति मन्यते, उच्यते, सौम्य ! यथा नभसो घटेन द्रव्यस्य चाङ्गुल्यादेः 'क्रियया' आकुश्चनादिलक्षगया, अब चैतावती सम्बन्धक्रिया यत् संयोगो वा समवायो वोभयं वेति, एतच्च मूर्त्तामृर्तयोरविरोधेन वर्तत इति गाथार्थः॥२११४॥ 'अहवेत्यादि।। अथवा यथा प्रत्यक्षमेवेदं शरीरं स्थूलबहलाकारं तिष्ठति, किंविशिष्टं ?-'जीवोपनियन्धनं' अमृर्त्तात्मप्रदेशसंदर्भितं सत, एवं किमित्यत |
२
Page #19
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचार्य
वृत्ती
॥५११॥
9499400849
आह-एवं कार्मणमपि शरीरं 'भवान्तरे' अपान्तरालगतौ 'जीव(संयुक्तं' जीवसंवद्धमाचेष्टत इति काऽत्रानुपपत्तिः १, स्यादेतदेवं धर्माधर्मनिमित्तं, तौ मूतौ वा स्याताममूतौ वा ?, मूत्तौं चेद्धर्माधर्मसम्बन्धवदात्मकर्मणोरपि सम्बन्धे कः प्रद्वेषः ?, अथामूत्तौं तच्छरीरा
अमूर्तजी
| वेन संबंध: (न)नुविधायित्वेऽपि समानं, न ह्यमूर्त्तान्मूर्तप्रभव इति गाथार्थः॥२११५।। 'मुत्ते' इत्यादि । ननु च मूर्तेन कर्मगाऽमृतिमतो जीवस्य कथमनुग्रहोपघातौ स्यातां ? येन पुण्यपापयोस्त्याज्योपादेयते इति, उच्यते, यथा विज्ञानादेर्गुणस्य 'मदिरापाण'त्ति मदिरापानहत्पूरविषपिपीलिकाभक्षणादुपघातः 'ओसहादीहिन्ति सपिवचामेध्याधुपयोगाद्योऽनुग्रह इति गाथार्थः॥२११६॥'अहवे' त्यादि।
॥५१॥ अथवा नायमेकान्तो यदात्माऽमूर्त इति, अनादिकर्मसंततिपरिणामापनरूपत्वादिति गाथार्थः ॥२११७॥ तथा चाह-'संताणो' ५ इत्यादि ॥ ययोरन्योऽन्यं हेतुहेतुमद्भावस्तयोरनादिः सन्तानस्तद्यथा बीजाङ्कुरयोः पितापुत्रयोर्वा, तथा च देहकर्मणोरिति गाथार्थः॥ | ॥२११८॥ आगमद्वारेणाप्याह-'कम्मे'इत्यादि, सुगमा॥ अपिच-बोधिन् ! 'कम्मेत्यादि॥ यं 'शुद्धमेव जीवं' स्वतन्त्रमेवात्मानं मन्यसे देहादीनां 'कतार' विधातारं, ईश्वराव्यक्तकालनियतियदृच्छादिकं वेति, तत्रापि प्रतिज्ञायते-नासौ युक्तः कर्ता, कुतः? इत्याह'उवगे'त्यादि । उपकरणाभावात् दण्डादिविकलकुलालबत्, व्यतिरेके गालावेव सोपकरगः, उपकरणं च कर्मेति, अथवा न कर्मारभते एकत्वादेकपरमाणुवत्, तथा निश्चेष्टत्वादशरीरत्वादाकाशवत् निष्क्रियत्वादमूर्तत्वात्सर्वगतत्वात्, अथ पे-देहवानीश्वरोऽस्य देहादेः कति न दोषः, उच्यते, अणिमाद्यष्टविर्द्धिगुण ईश्वरस्तस्य यः स्वकीय एव देहारम्भस्तस्मिन्निष्यमाणे 'तुल्यता' सदृशता, केन ? अनुपकरणात्मना, अथान्यः शरीरीश्वरारम्भाय प्रवर्तते, उच्यते, तेन कथमनुपकरणेनात्मीयं शरीरं निर्वतितमित्येवं तुल्यता, अनुपकरणत्वादित्यादि चारणीयं, अथवैवं तुल्यता योऽसौ ईश्वरदेहारम्भाय व्याप्रियतेऽसावपि शरीरी वा न वा?, न चेत्ततस्तुल्यताऽकर्मा
6 290710X
Page #20
--------------------------------------------------------------------------
________________
CROCOCCRECE
अमूर्तजीवेन संबंधः
वृत्ती
॥५१२॥
विशेषाव०४ | त्मना, तथाहि-यथोपकरणविकल आत्मा न किञ्चित्करोति एवमस्यापीश्वरकनुकत्वं न, एवं तुल्यता । 'अणवत्था वा, कथए ?, अथ कोट्याचार्य तस्येश्वरस्य कर्तुरन्यः शरीवान् शरीरमारप्स्यते अतस्तस्याप्यन्यस्तस्याप्यन्यः, अनवस्था, अनिष्टं चैतत्सर्वमीश्वरे । इतश्चेश्वरस्य देहा
| दिकर्तृत्वमनुपपन्नं, निष्प्रयोजनकर्तृत्वे उन्मत्तकप्रख्यत्वप्रसङ्गात्, प्रयोजनमुद्दिश्य करणे तत्रैवानीश्वरत्वापत्तेः, न चानादिशुद्धस्य देह॥५१२॥
करणेच्छोपपद्यते, तस्या रागविकल्पत्वात, अनेनैव विधानेन विष्णुब्रह्मादयोऽपि प्रतिक्षेप्तव्याः, तस्मात्कर्मसद्वितीयो जीवः कर्त्तति, अन्यथा ह्यनियमः स्यादिति गाथार्थः ॥१९-२१॥ अहवेत्यादि । अथ खभावं मन्यसे-निपामकत्वेन विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय इति वेदवचनप्रामाण्यात , स्वभाव एवेत्यर्थः, उच्यते-हे गौतम! यथेदमेवं मनु तथा बहुदोषमेतदिति मैवं मंस्थाः, तथाहिस्वभावो नाम वस्तुविशेषो वा स्यादकारणता वा वस्तुधर्मो वेति त्रयी गतिः, तत्र न तावद्वस्तुविशेषः, अप्रमाणकत्वात् खरविषाणवत्, अप्रमाणकत्वेऽपि च वस्तुविशेषाभ्युपगमे कर्मणोऽपि वस्तुविशेषाभ्युपगमस्तत्र युक्तः, तुल्ययोगक्षेमत्वात्तस्य, अपिच-असौ वस्तुविशेषः सन् मृतॊ वा भवेत् अमूर्तो वा?, मूर्तश्चेत्कर्मणोऽस्य न भेदः, अन्यत्र सज्ञाभेदात, अमूर्तश्चेन्नियामको न भवति, देहकारणं वाऽमूर्तवादाकाशवत्, तथाहि-न सर्वात्मनाऽमूर्त्तान्मूर्तप्रसूतिरिति, न चाकारणता स्वभावः, कारणाभायस्याविशिष्टत्वेन युगपदशेषदेहोत्पत्तिप्रसङ्गात् , अकारगताविशेषाभ्युपगमे च तद्भावप्रसङ्गः, इतश्चासौ नाकारणता, यस्मान्नेदमाकस्मिकं वपुरादिमत्प्रतिनियताकारत्वात घटवत्, व्यतिरेकेणाभ्राभ्रवृक्षादयः, प्रतिनियताकारत्वाच्च घटवदेवोपकरणप्तमेतकर्तृकं, न च कर्मान्तरेणान्यदुपकरणं संभाव्यत इति, अथ वस्तुधमोऽसाविति तत्राप्यात्मधर्मो वा भवेद्विज्ञानवदनात्मधर्मो वा ?, आत्मधर्मत्वे न देहकारणममूर्त्तत्वादाकाशवत्, अनात्मधर्मत्वे न पुद्गलकायमतिवर्त्तते कर्मवदित्यविप्रतिपत्तिरिति युक्तिसिद्धिः, यच्च मनुषे 'पुरुष एवेद'मित्यत्र पुरुषः-आत्मा सुखदुःखादिपूर्णत्वात्,
ॐ550450%
C AUCLICADA
Page #21
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्ती
॥५१३॥
ARRORA%ARSA
एवेत्यवधारणार्थः, ततश्च कर्मप्रधानेश्वरादिव्यवच्छेदः, 'इद'मितीदं सर्व प्रत्यक्षं वर्तमानं सचेतनाचेतनं 'ग्निमिति वाक्यालङ्कारार्थः
अमृतजीयद्भूतं-यदतीतं सगरदिलीपादि, यच्च भाव्यं यच्च भविष्यत् कल्क्यादि, मुक्तिसंसारावपि स एवेत्युक्तं भवति, 'उतामृतत्वस्येशान' इति | वेन संबंधः | उतशब्दोऽप्यर्थः, अपिशब्दश्च समुच्चये, 'अमृतत्वस्य' अमरणभावस्य, मोक्षस्येत्यर्थः, ईशानः-प्रभुश्चेत्यर्थः, यदिति यच्चेति च
शब्दलोपात् अन्नेन-आहारेग अतिरोहति-अतिशयेन वृदिमुपैति यदेजति-यच्चलति पश्वादि यन्नजति यन्न चलति पर्वतादि यद् दूरे मेदि यत् उ अन्तिके उशब्दोऽवधारणे अन्तिके-समीपे यत्तत्पुरुष एवेत्यर्थः, यदन्तर्मध्येऽस्य चेतनाचेतनस्य सर्वस्य,
॥५१३॥ &यदेव सर्वस्यास्य बाह्यतस्तत्सर्व पुरुष एव, पुरुषेणव व्याप्तमतो नास्ति कर्मेति मन्यसे, 'ताणं च पयाणमयमत्थोत्ति तेषां चैवं.
जातीयानां पदानामयमर्थ:-अभिप्रायो वेदे पठयते, तथाहि-विधिवादार्थवादानुवादा इति परिभापा, तत्र 'अग्निहोत्रं जुहुयात् स्वर्गBI कामः' इत्येवंजातीयो विधिवादः । अर्थवादस्तु द्वेधा-स्तुत्यर्थवादो निन्दार्थवादश्च, तत्र सर्वविद्यस्यैषा महिमा भुवि दिव्ये ब्रह्मपुरे - होष व्योमन्यात्मा सुप्रतिष्ठितस्तमर्थ वेदयतेऽथ यस्तु स सर्वज्ञः सर्ववित् सर्वमेवाधिवेश, एकपा पूर्णयाऽऽडुत्या सर्वान कामानवाप्नोति,
एवंजातीयः स्तुत्यर्थवाद इति, अर्थवादता त्वग्निष्टोमादेरकरणप्रसङ्गात् , निन्दार्थवादस्तु 'एष वः प्रथमो यत्रो योऽग्निष्टोमः, योऽनेनानिष्ट्वाऽन्येन यजते स गर्तमभ्यपतत्', अत्र पशुमेधादीनां प्रथमकरणं निन्द्यते । अनुवादस्तु 'द्वादश मासाः संवत्सरः, अग्निरुष्णो-| ऽग्निहिमस्य भैषज' मित्येवंजातीयकः, तदत्र 'पुरुष एवेदं ग्नि' मित्यादीनि पुरुषस्तुतिविधायकानि, अद्वैतभावनाजनकत्वेन जात्यादिमदकरणनिवारणार्थत्वात् , न पुनरेवमर्थान्यन्यार्थानि चेति, तदेवं प्रत्यक्षानुमानागमैर्जीवाद्यस्तित्वाविनाभूतं कर्मावबुध्य भगवानग्नि भूतिरिन्द्रभूतिरिव भगवन्तमुवाच-भगवन् ! न्यायप्राप्तोऽहं तवेत्यतः क्रियतां दीक्षाप्रदानेन प्रसाद इति, भगवतोक्तः-"अहासुई
SHARE
Page #22
--------------------------------------------------------------------------
________________
SONG
| वायुभूति
वादः
देवाणुप्पिया !, मा करेह पडिबंध" मिति, आह च-'छिन्नम्मी'त्यादि पूर्ववत् ॥'कम्मे त्ति दारं गयं ॥बीओ गणहरोसम्मत्तो
..अथ तृतीयः तज्जीवतच्छरीरवादीविशेषावाद कोव्याचा ते पव्वइए सोउं तइओ आगच्छई जिणसगासं । वच्चामिण वंदामि वंदित्ता पज्जुवासामि (नि.१५३) | वृत्ती __ सीसत्तेणोवगया संपमिदग्गिभूइणो जस्स । तिहुयणकयप्पणामो स महाभागोऽभिगमणिज्जो ॥२१२५॥ |3|॥५१४॥
तदभिगमणवंदणोवासणाइणा होज्ज पूयपावोऽहं । बोच्छिण्णसंसओ वा वोत्तुं पत्तोजिणसगासे ॥२१२६॥ ॥५१४॥
है आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं (नि.१५४) | "ते पव्वइए सोउ'मित्यादि । तौ प्रबजितौ श्रुत्वा तृतीयों वायुभूतिरागच्छति जिनसकाशं सर्वज्ञप्रत्ययत्वाद् , अत एवाह| ब्रजामि णमिति वाक्यालङ्कारार्थः वन्दे, वन्दित्वा पर्युपासयामीति गाथार्थः ॥२१२४॥ अपि च-भो ब्राह्मणाः! कि बृत न तत्र संगन्तव्यं, आः-सीसत्तेणोवगया संपयमिदग्गिभूइणो जस्स तिहुयणकयप्पणामत्वात् स महाभागो वर्त्तते, कोऽन्योऽस्यां त्रिलोक्यां तेन सदृश इत्येतदहमनाख्यातमेव जानामि, अतोऽभिगमनीयोऽसौ, मा मे विघ्नं कुरुत इति गाथार्थः ॥२१२५॥ किं ब्रूत?, किमितिप्रष्ट-में व्यम् ?, तदभिगमनवन्दनोपासनादिना भवेयमहं पूतपाप इति, विच्छिन्नसंशयश्च, 'वोत्तुं' त्यभिधायैवं ब्राह्मणान् , किंबहुना ?, प्राप्तो जिनसकाशं, तत्र च भगवन्तं पूर्वबन्धुप्रीत्येव नतवानिति गाथार्थः ॥२१२६॥ अत्रान्तरे-'आभट्ठोयेत्यादि प्राग्वत् ॥ तथा भाषितोऽपि गौरवात् तूष्णीमासीनो भगवतोच्यते
FORUA ROk
Page #23
--------------------------------------------------------------------------
________________
॥४तजावतस्सरीरंति संसओ नवि य पुच्छसे किं च । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥ विशेषाव
वायुभृतिकोट्याचार्य वसुहाइभूयसमुदयसंभूया चेयणत्ति ते संका । पत्तेयमदिहाविहु मज्जंगमउव्व समुदाए ॥२१२९॥
वादः वृत्ती
जह मज्जंगेसु मओ वीसुमदिट्ठोवि समुदए होउं । कालंतरे विणस्सइ तह भूयगणम्मि चेयण्णं ॥२१३०॥
पत्तेयमभावाओ न रेणु तेल्लं व समुदए चेया। मज्जंगेसुं तुमओ वीसुपि न सव्वसो नत्थि ॥२१३१॥ ॥५१५॥ भमिधणिवितण्हयाई पत्तेयंपि हु जहा मयंगेसु । तह जइ भूएसु भवे चेया तो समुदए होजा ॥२१३२॥
॥५१५॥ जइ वा सव्वाभावो वीसुं तो कितदंगनियमोध्यं । तस्समुदयनियमोवा? अन्नेसुवि तो हवेजाहि ॥२१३३॥
भूयाणं पत्तेयंपि चेयणा समुदए दरिसणाओ । जह मज्जंगेसु मओ मइत्तिहेऊन सिद्धोध्यं ॥२१३४।। नणु पच्चक्खविरोहो गोयम! तं नाणुमाणभावाओ । तुह पच्चक्वविरोहो पत्तेयं भूयचेयत्ति ॥२१३५॥
'तज्जीवेत्यादि ॥ हे आयुष्मन् ! वायुभूते ! भवतस्तदेव बस्तु जीवस्तदेव च शरीरमित्येवं संशयः, स्यान्मतिः-कुतः?, उच्यते, तथोभयहेतुप्रतिभासात्, तथा च 'विज्ञानघन एवेति पूर्ववत्पाठः। तथा 'अशरीरं वा वसन्त'मित्यादि । तथा-'सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो शुद्धो यं पश्यन्ति धीरा यतयः संयतात्मानः । तदेवं शरीरात तमनर्थान्तरमर्थान्तरं च संभावयन संशेते भवान्, न च किश्चित्पृच्छसि मां तदपनोदार्थ, ननु प्राग्भवता यज्ञपाटान्निष्कामतोक्तमासीत् 'तदभिगमणवंदणोवासणादिणा होज । पूयपावोऽहं । वोच्छिण्णसंशयश्चेति स्मर्यतां, तथैतेषां वेदपदानामर्थं न वेत्सि त्वं, विपरीतव्याख्यानबोधात्, तेषां चायमर्थः, तं चोपरिष्टावक्ष्यामः, अपिच-युक्तितोऽपि प्रायो 'विज्ञाने'त्यादि वेदवाक्यार्थ एवं घटत इत्यवबुद्ध्यसे । यतः-'वसु'इत्यादि॥ वसुधा-पृथिवी
RA-SORC
STOROSCARRORSCARX
Page #24
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥५१६॥
| आदिशब्दादप्तेजोवायवः ते एव भूतानि भवन्ति वसुधादिभूतानि तेषां समुदायः - परस्परप्रत्यासत्तिरिति पृथिव्यादिभूतसमुदयस्तस्मात् सं- एकीभावेन भूता-प्रागसती संजाता इति समासः, काऽसौ ?, चेतना 'इति' एवं 'ते' तव शङ्का, एवं तव बोध इति यदुक्तं भवति, | सा च प्रत्येकमदृष्टाऽपि सती यत्समुदाये दृश्यते, दृष्टे च वक्तुमशक्यत्वात्, दृष्टान्तमाह-मद्याङ्गेषु मदवद्, यथा हि धातकीकुसुमगुडोदकेषु मद्याङ्गेषु प्रत्येकमदृष्टोऽपि समुदाये मदो दृश्यते एवमियमपि पृथिव्यादिसमुदाय इति । दाष्टन्तिकसमर्थनाय दृष्टान्तसमर्थनमाह वायुभूतिः - ' जहे 'त्यादि । यथा 'मद्याङ्गेषु' धातकीकुसुमगुडोदकादिषु मदः 'वीसुं'ति प्रत्येकमदृष्टोऽपि समुदाये भवन् दृश्यते, ततः समुदाये भूत्वा कियन्तमपि कालं परिपालकवशात् कालान्तरेऽतिक्रामति सति 'विनश्यति' अपैति, दान्तिकमाह - तथा 'भूतगणेऽपि' भूतसमुदायेऽपि विशर्वरीभवति सति 'चैतन्य' चिच्छक्तिरपैति, अतो विनिश्चीयते- नानयोः पृथग्भाव इति ॥ २८-३० ॥ भगवानाह - 'पत्तेय' मित्यादि । 'न समुदाये चेता' इति नेयं समुदायमात्रस्य चेतना, 'पत्तेयमभावाओ त्ति सर्वथा पृथगनुपलब्धेः, यत्सर्वथा न पृथगुपलभ्यते तत्समुदायेऽपि न भवति, तद्यथा रेणुषु तैलं यत्तु समुदायेऽपि न तस्य सर्वथा पृथगनुपलम्भस्तद्यथा-मद्याङ्गेषु मदशक्तेः, तथा च प्रत्येकमभावश्चेतनायाः, तस्मान्न समुदयमात्रोद्भवेयमिति प्रसङ्गापादनं, आह- ननूक्तो दृष्टान्तो, न, तस्यान्यथासिद्धत्वात्, तथाहि - मद्याङ्गेषु मदो न सर्वथा नास्त्येव, किं तर्हि ?, अस्त्यपि, अतो वसुधादीति ग्रन्थार्थप्रत्ययेनैवं संशयं मा कृथाः, आह-भगवन्तमेव पर्यनुयुञ्ज्महे, कथं पुनः समुदयचेतना युक्ता ?, उच्यते, यदि दृष्टान्तवद्दान्तिकः स्याद्, आह च- 'भमीत्यादि ॥ यथा 'मद्याङ्गेषु' धातकीकुसुमोदकादिषु भ्रमितृप्तिवितृष्णतादिशक्तिः प्रत्येकमपि दृश्यते, तथा यदि भूतेषु व्यस्तेष्वपि सत्सु भवेत् | चेतना चैतन्यं ततः समुदाये परस्परप्रत्यास त्तौ' होज 'स्यात्, न चैवम् । तदेवं दृष्टान्तबलेन दार्शन्तिकं विघटय्य दृष्टान्तमेव द्रढयन्
वायुभूतिवादः
॥५१६॥
Page #25
--------------------------------------------------------------------------
________________
वृत्ती
भगवानाह-'जइ वे'त्यादि । यदि च मनुषे 'वीसु' प्रत्येकं मद्याङ्गेषु सर्वथाऽभाव एव भ्रम्यादेः, उच्यते, ततः किं तदङ्गनियमोऽयं | विशेषाव
वायुभूतितत्पिपासुभिरारभ्यते ? येन मद्यार्थी धातक्याद्यन्वेषते, अथवा यद्येवं ततस्तत्समुदायनियमो-मद्याङ्गोपहारनियमः कः?, ततश्च | कोव्याचार्य
वाद: | यतः कुतश्चिदेव भस्माम्लादिमेलकादावपि स्यान्मदशक्तिः । तदेवं श्रुते दार्टान्तिकेऽप्येवमेवाभिलाषिणं ज्ञात्वा शङ्कयते-'भूताण'
मित्यादि । मतित्ति स्यान्मतिः-दृष्टान्तवद्दार्शन्तिकेऽपि व्यस्तभूतं चैतन्यमस्तीत्यतः साधूच्यते भवद्भिः 'मज्जंगेसुं त्वि'त्यादि, ॥५१७॥
॥५१७॥ ततश्च भूतानां पृथिव्युदकदहनपचनानां प्रत्येकमपि व्यवस्थितानां या च यावती चाणीयसी चेतनास्ति, समुदये दरिसणा| ओत्ति हेतुः, अस्य भावार्थ:-तत्समुदये दर्शनात् मद्याङ्गमदवदिति दृष्टान्तः, यथा हि मद्याङ्गेषु मदः पृथगणुत्वान्नातिस्पष्टः तत्समुदा
भिव्यक्तिकत्वात्, एवं पृथगपि भूतेष्वणीयसीयं तत्समुदाये भूयिष्ठत्वात्, उच्यते-'हेतू ण सिद्धोऽयंति तत्समुदाये दर्शनादित्ययं । ४ मा प्रत्यसिद्धः, कुतः, उच्यते-अन्यधर्मत्वेन, तदभावे सति तत्समुदायेऽप्यसिद्धेः, एतदुक्तं भवति-भूतसमुदाये आत्मस्वभावत्वाभावात् ।
नेयं व्यस्तभूतधर्म इत्यतः किमुच्यते-दृष्टान्त इवैतेष्वपि प्रत्येकमियमणीयस्यस्तीति ।स्याद्-अज्ञातोपालम्भोऽयं, तस्या भूतसमुदायोपलब्धिसिद्धेः, न, मृतशरीरे व्यभिचारात्, तत्र वाय्वभावे न व्यभिचार इति चेत्, न, नलिकाप्रयोगप्रक्षेपेऽप्यनुपलब्धेः, तेजो नास्तीति
चेत्, न, तस्यापि तथैव क्षेपेऽनुपलब्धेः, विशिष्टं तेजो नास्तीति चेत् आत्मभाव इत्यारभ्यतां तर्हि भूम्यालिङ्गनं, तस्मादसिद्धो हेतुः॥ | २१३१-३४॥ पराभिप्रायमाह-'नणु'इत्यादि॥ ननु समुदायचैतन्यं तिरस्कुर्वतः प्रत्यक्षविरोधस्तद्यथा न घटे रूपादयः, उच्यते, गौतम ! | तन्न, दृष्टान्तस्याबाधितत्वात्, दार्टान्तिकस्य तु बाधितत्वात्, कुतोऽस्य बावेति चेदुच्यते-अनुमानसद्भावात्, तथाहि-भूतसमुदायव्यति|रिक्तधर्मिधर्मश्चेतनेत्यनन्तरमेव वक्ष्यति, अतो न मम प्रत्यक्षविरोधः, अपि तु-'तुहे'त्यादि तत्र प्रत्यक्षविरोधः, प्रत्येकमपि भूतेष्व
Page #26
--------------------------------------------------------------------------
________________
अतिरिक्त
चेतना
४॥५१८॥
विशेषाव० ट्रिीणीयसी चेतनां ब्रुवतः सत इति, यदि पुनर्भवदनुरोधेनैतदपि स्यात् सचेतनो घटः, रक्ताया जायमानो रक्तवत, न चैतल्लौकिकादिकोव्वाचार्य
| भिरिष्यते, तच्चेदमनुमानम्वृत्ती
भूइंदिओवलद्धाऽणुसरणओ तेहिं भिन्नरूवस्स । चेया पंचगवक्खोवलद्धपुरिसस्स या सरओ ॥२१३६।। ॥५१८॥
तदुवरमेऽवि सरणओ तब्वावारे वि नोवलंभाओ। इंदियभिन्नस्स मई पंचगवक्वाणुभविणोव्व ॥२१३७॥ उपलब्भऽन्नेण विगारगहणओ तदहिओ धुवं अत्थि। पुवावरवातायणगहणविगाराइ पुरिसो ब्व ॥२१३८॥ सव्वेंदिओवलद्धाणुसरणओ तदहिओऽणुमंतब्बो । जह पंचभिन्नविन्नाणपुरिसविन्नाणसंपन्नो ॥२१३९॥ विण्णाणतरपुब्वं बालपणाणमिह नाणभावाओ । जह बालनाणपुब्वं जुवनाणं तं च देहहि ॥२१४०॥ पढमो थणाहिलासो अण्णाहाराहिलासपुब्वोऽयं । जह बालहिलासपुब्यो जुवाहिलासो सदेहहिओ॥२१४१॥ बालसरीरं देहतरपुब्वं इंदियाइमत्ताओ । जुवदेहो बालादिव स जस्स देहो स देहित्ति ॥२१४२॥ अण्णसुहदुक्खपुव्वं सुहाइ बालस्स संपइसुहं व । अणुभूइमयत्तणओ अणुभूइमओ य जीवोत्ति ॥२१४३॥ संताणोऽणाई उ परोपरं हेउहेउभावाओ । देहस्स य कम्मस्स य गोयम ! बीयंकुराणं व ॥२१४४॥ तो कम्मसरीराणं कत्तारं करणकजभावाओ । पडिवज तदन्भहियं दंडघडाणं कुलाल व ॥२१४५।। अस्थि सरीरविहाया पइनिययागारओ घडस्सेव । अक्वाणं च करणओ दंडाईणं कुलालो ब्व ॥२१४६॥ अथिदियविसयाणं आयाणादेयभावओऽवस्सं । कम्मार इवादाया लोए संडासलोहाणं ॥२१४७॥
154554454643
Page #27
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥५१९।।
भोत्ता देहाईणं भोजत्तणओ नरो व्व भत्तस्स । संघायाइत्तणओ अत्थि य अत्थी घडस्सेव || २१४८ || जो कत्ताइ स जीवो सज्झविरुद्धोत्ति ते मई होला । मुत्ताइपसंगाओ तं नो संसारिणोऽदोसो || २१४९॥ 'भूती' त्यादि || भूतात्मकेन्द्रियोपलब्धार्थानुस्मरणतः कारणात् तेभ्यो विविक्तरूपस्य कस्यचिद्धर्मिणः 'चेतना' चैतन्यं गुणः, पश्चाद्धेन दृष्टान्तः सूचितः 'सरओ'ति तेभ्यो भूतेभ्यो भिन्नस्य चेतना, प्रयोगः- य एको येनोपलभ्य बाह्यं वस्तु स्मरति स तस्मादतिरिक्तो दृष्टो यथा गृहान्तः स्थस्तद्भवाक्षेणोपलभ्य योषितं पुनस्तामेवानुस्मरतस्तस्माद्व्यतिरिक्तो देवदत्तः तथा च आत्मा इन्द्रिये - गोपलभ्य स्मरति तस्मात्तदतिरिक्तः, यश्च यतोऽनतिरिक्तो नासावेकोऽनेकोपलब्धानामर्थानामनुस्मर्त्ता, यथा मनोज्ञानविशेषः, तस्मा| त्साक्षादग्रहणात्, तेनोपलभ्य स्मरतोऽपि चानतिरिक्तत्वे देवदत्तस्यापि गवाक्षमात्रप्रसङ्गो बाधकम् ।।२१३६ ।। तथा- 'तदु' इत्यादि ॥ तदितीन्द्रियं ततश्चेन्द्रियोपरमेऽपीन्द्रियान्ध्यबाधिर्यादिभावेऽपि स्मरणात् तद्दृष्टस्यार्थस्येति हेत्वर्थः, प्रयोगः - इन्द्रियातिरिक्तो विज्ञाता, तस्स्थगनेऽपि तदुपलब्धार्थानुस्मरणात्, यथा पूर्वोपलब्धार्थ गवाक्षस्थगनेऽपि स्मरन् देवदत्तः, शेषं प्राग्वत् । तथा 'तदि' त्यादिहेत्वर्थः, | प्रयोगः - यस्य यद्वयापारेऽप्यनुपलम्भस्तस्य ततोऽन्यत्वं, तद्यथा गवाक्षव्यापारेऽप्यनुपयुक्तस्य देवदत्तस्य तत इति, शेषं प्राग्वत्, पश्चार्द्ध सर्वत्र प्रतिज्ञादृष्टान्तसूचकम् | 'उव' इत्यादि ॥ ध्रुवमिन्द्रियाधिको जीवः अन्येनोपलभ्यान्येन विकारग्रहणात्, योऽन्येन | गृहीत्वा अन्येन विकारं प्रतिपद्यते स तस्माद् भिन्नो दृष्टः यथाऽअंकपधवलगृहारूढः परिष्वष्कन् पूर्वेग वातायनेन ललनामालोक्य पुनस्तस्यामेवापर वातायनपुरः स्थायामश्चिभ्रूक्षेपादिविकारं प्रतिपद्यमानो देवदत्तः, तथा चायमात्मा चक्षुषा चिञ्चिणिकामालोक्य - नेन हल्लासलाला श्रावादि प्रतिपद्यते, तस्मात्तयोर्भिन्न इत्यवसीयते ॥ २१३८ ॥ तथा - 'सव्व' इत्यादि । सर्वेन्द्रियोपलब्धार्थानुस्मरणतः
बालविज्ञानं
॥५१९॥
Page #28
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ ॥५२०॥
कारणात् पश्चेन्द्रियाधिकोऽस्ति, दृष्टान्तमाह-पश्च च ते भिन्नविज्ञानाश्च पञ्चभिन्नविज्ञानाः, इच्छानुविधायित्वेन प्रत्येकं स्पर्शरसगन्धरूप| शब्दज्ञानाभिलाषिण इत्यर्थः, पञ्चभिन्नविज्ञानाश्च ते पुरुषाश्च पञ्चभिन्नविज्ञान पुरुषास्तेषां विज्ञानं स्पर्शादिविषयं मननमिति समासः तेन संपन्नो युक्तस्तद्वदिति समासः यथाऽसौ षष्ठस्तज्ज्ञानसंपन्नस्तेभ्यो भिन्नः, एवं पञ्चानामिन्द्रियाणां यज्ज्ञानं तज्ज्ञानः तेभ्यो भिन्न आत्मा, प्रयोगः-य एकः पञ्चभिरुपलब्धानामर्थानामनुस्मर्त्ता स तेभ्योऽन्यो दृष्टो, यथेच्छानुविधायिशब्दादिभिन्नजातीयविज्ञानपु|रुषपञ्चकात्तदशेषविज्ञानाभिज्ञो देवदत्तः, तथा चायमात्मेति तेभ्यो भिन्न इत्यवसीयते, व्यतिरेकः प्रावत् स्यात् - शब्दादिभिन्नविज्ञानपुरुषपञ्चकवत् पृथगिन्द्रियोपलब्धिमत्त्वानिष्टापादनाद्विरुद्धः, एतदुक्तं भवति - यथा तत्पुरुषपञ्चकं षष्ठपुरुषानाक्रान्तं स्पर्शादीनाद ते एवमिन्द्रियपञ्चकमप्यात्मप्रदेशानाक्रान्तमर्थं गृह्णाति, यं जानाति आत्मेति दृष्टान्तसामर्थ्यात् तच्च न, इच्छानुविधायिविशेषणात् अनेन काल्पनिकत्वमाह, उपलब्धिकारणत्वाच्चोपलब्धिमदुपचारादित्यनेनापि स्वत एतेषामनुपलब्धिमन्त्रमाह, एतदुक्तं भवति - विशेषविरुद्धोऽयं प्रत्यक्षादिबाधितत्वात् पाक्यः शब्दः कृतकत्वाद् घटवदित्यादिवत्, न गण्यते, प्रतिपच्युपायमात्रं चैतदिति न दोषः, शिष्यव्युत्पत्तिप्रस्तावादिति ॥ ३७-३९ ॥ 'विन्नाण' मित्यादि । इह बालज्ञानं विज्ञानान्तरपूर्वकं विज्ञानत्वात् न चायं हेतुः प्रतिज्ञार्थं कदेशो यथाऽनित्यः शब्दोऽनित्यत्वात् किं कारणं १, विशेषस्य पक्षीकृतत्वात् भवति च विशेषे पक्षीकृते सामान्यं हेतु:, यथाऽनित्यो वर्णा|त्मकः शब्दः शब्दत्वान्मेघशब्दवदिति, ननु प्रतिज्ञार्थैकदेशो ह्येवं स्याद् यद्येत्रमभिधीयेत - अन्यविज्ञानपूर्वकं बालविज्ञानं विज्ञानत्वादिति, ' जहे 'त्यादि यत्पूर्वकं च बालज्ञानं तं च 'देहहियं' ति तच्छरीरादतिरिक्तं वर्त्तते, प्राक्शरीरात्ययेऽपीहत्य विज्ञानकारणत्वात्, तद्गुणिनमात्मानममुतो देहाद् भिन्नं व्यवस्यामः, तस्मान्न तदेव शरीरं तदेव जीव इति । तथा-'पढमो' इत्यादि स्पष्टा, नवरं सो यत्ति,
बालविज्ञानं
॥५२०॥
Page #29
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥५२१॥
यत्पूर्वक आद्योऽभिलाषः स शरीरादन्यः, शरीरात्ययेऽपीहत्याभिलाषकारणत्वाद्, न चापद्रव्यो गुगोऽस्त्यत आश्रय्याश्रयं सूचयतीति । स्यात्-नाभिलाषोऽन्याभिलाषपूर्वक एवेत्यतो नैकान्तः, तथाहि-न मोक्षाभिलाषोऽन्याभिलाषपूर्वक इति, उच्यते, न, अविशेषाभिधानात्, तथाहि - मोक्षाभिलाषोऽपि न सामान्याभिलाषपूर्वकत्वमतिवर्त्तते, अथवाऽभिलाषत्वादिति हेतुरत्र दृश्यः, एवमिन्द्रियादिमन्चमन्यशरीरसाधकं चेतनत्वसुखदुःखादिमच्चादि च ॥ २१४०-४२|| 'अण्णे' त्यादि ॥ अन्यसुखपूर्वकमिदमाद्यं बालसुखं, अनुभवात्मकत्वात्, साम्प्रतसुखवत्, यत्सुखपूर्वकं चेदमाद्यं तच्छरीरादन्यत्, शरीरात्ययेऽपीहत्य सुख कारणत्वात्, न चापद्रव्यं तद् गुणत्वाद्, अतो यस्तदाश्रयः स शरीराधिको जीवः, एवं दुःखरागद्वेषभयशोकादयोऽप्यायोजनीयाः || २१४३ || 'संताणो' इत्यादि प्राग्वत्, नवरमयं विशेषार्थः, अत एवानयोर्देहकर्मणोः कर्त्ताऽवसीयते, तयोः कार्यकारणभावात्, ययोः कार्यकारणभावस्तयोरर्थान्तरं कर्त्ताऽस्ति, यथा दण्डघटयोः, तथा च कर्मदेहयोरिति, स्यात् - कर्माप्रतिपादितमिति, उच्यते - ननूक्तमन्यदेहपूर्वकमिदं बालशरीरमिन्द्रियादि मच्चात्, यत्पूर्वकं चेदं तत्कर्मेति, पूर्वशब्दस्य कारणवचनत्वात्, (य) त एवं चेदतः - 'तो' इत्यादि || 'अत्थी' त्यादि । 'अत्थी' त्यादि ॥ 'भोत्ता' इत्यादि । 'जो' इत्यादि ॥ जाव य णो संसारिणोऽदोसो प्ति प्रथमगगवरवत्, वरमिह स एव देहाधिक इति भण्यते, तदेवमेतावता ग्रन्थेन लोकायतं प्रत्यर्थान्तरमात्मा प्रसाधितः ॥ २१४४ - ४९ ॥ इदानीं बौद्धमतमाशङ्कते - तस्य हि सकलपदार्थव्यापिन्यनित्यतेति सतो जीवस्य क्षणिकताप्रसङ्गः, क्षणिकतायां च स्कन्धसमानधर्मत्वान्न तदर्थान्तरानर्थान्तरकल्पना कार्येत्याशङ्कयाह
जाइस्सरो न विगओ सरणाओ बालजाइसरणोच्व । जह वा सदेसवत्तं नरो सरंतो विदेसम्मि ॥ २१५० ॥ अह मन्नसि खणिओऽविहु सुमरइ विन्नाणसंतइगुणाओ । तहवि सरीरादण्णो सिद्धो विष्णाणसंताणो ॥ २१५१ ।।
क्षणिकवादनिरासः
॥५२१॥
Page #30
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥५२२||
नय सव्वदेव खणिअं माणं पुग्वोवलद्धसरणाओ । खणिओ न सरइ भूयं जह जम्माणंतरविनट्ठो ॥ २१५२ ॥ जस्सेगमेगबंधण मेगंतेण खणियं च विष्णाणं । सव्वखणियविण्णाणं तस्साजुत्तं कदाचिदवि ॥ २१५३ ॥ जं सविसयनिययं चिय जम्माणंतरहयं च तं किहणु । नाहिति सुबहुयविष्णाणविसयखणभंगयाईणि १ ॥ २१५४ || गेहेज सव्वभंगं जइ य मई सविसयाणुमाणाओ । तंपि न जओऽणुमाणं जुत्तं सत्ताइसिद्धीओ ॥ २१५५ ॥ जाणे वासणाओ साऽविहु वासित्तवासणिजाणं । जुत्ता समेच दोन्हं नउ जम्माणंतरहयस्स ॥ २१५६ ॥ बहुविष्णाणप्पभवो जुगवमणेगत्थयाऽहवेगस्स । विष्णाणावस्था वा पडुच्चवित्तीविद्याओ वा ॥ २१५७॥ विष्णाण खणविणासे दोसा इच्चादयो पसज्जंति । न उ ठियसंभूयच्चुयविष्णाणमयम्मि जीवम्मि ।। २१५८ ।। तस्स विचित्तावरणक्खओवसमजाई चित्तरूवाइं । खणियाणि य कालंतरवित्तीणि य मविहाणाई २१५९॥ निचो संताणो सिं सव्वावरणपरिसंखए जं च । केवलमुदियं केवल भावेणाणतमविकप्पं ॥ २१६० ॥
सो जइ देहादन्नो तो पविसंतो व नीसरंतो वा । कीस न दीसइ १ गोयम ! दुविहाऽणुवलद्धिओ सायः ॥ २१६१।। असओ खरसंगस्स व सओऽवि दूराइभावओऽभिहिया । सुहुमामुत्तत्तणओ कम्माणुगयस्स जीवस्स ॥ २१६२॥ देहाणपणे व जिए जमग्गिहोत्ताइ सग्गकामस्स । वेयविहियं विहण्णइ दाणाइफलं च लोयम्मि || २१६३ ॥ विष्णाणघणाई वेयपयाणं तमत्थमविदंतो । देहाऽणण्णं मन्नसि ताणं च पयाणमयमत्थो || २१६४ || छिन्नमि संसयम्मी, जिणेण जरामरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं (नि. १५६)
क्षणिकवाद
निरासः
॥५२२॥
Page #31
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
वृत्ती
॥५२३॥
. 'जाइस्सरों इत्यादि । जोऽयं जाइस्सरो जीवः स प्राग्भवरूपादिस्कन्धात्मकदेहविगमेऽपि सति न विगतः, स्मरणाद्, इहैव
४ क्षणिकवादबालजातिस्मरवृद्धवन्, 'वा' अथवा स्वदेशे लाटदेशादौ वृत्तं-वृत्तान्तं नरः स्मरन् विदेशमधिगतः, तस्मात्कार्याधिकः, प्रयोगः
निरास: जातिस्मरो न विनष्टः इहायातस्तदनुभूतानुस्मरणात् , योऽन्यकालदेशानुभूतमर्थमनुस्मरति स न विनष्टो, यथा बालकालानुभूताना| मन्यदेशानुभूतानां चार्थानामनुस्मर्त्ता देवदत्तः, यश्च विनष्टो नासावनुस्मरति, यथा जन्मानन्तरोपरतः, 'प्रदीपस्येव निर्वाणं समा-|
॥५२३॥ धिस्तस्य चेतसः' । समाधिरपि प्रतिज्ञायत इति वचनात् , अव्यवच्छिन्नसन्ताना न्यायतः स्मरिष्यतीति चेत् तन्न, अप्रमाणोपपन्नत्वात् , तथा च-अन्यदृष्टमन्यो नानुस्मरति अगृहीतसङ्केतत्वाद्, अननुभूततद्भावत्वादित्यर्थः, तद्यथा देवदत्तदृष्टं यज्ञदत्तः। अमुमेवार्थमाशङ्कथ निलोपयन्नाह -'अहे त्यादि । अथ मन्यसे 'क्षणिकोऽपि' जन्मानन्तरहतोऽपि स्मरत्येव, कुतः ? इति चेदुच्यतेविज्ञानक्षणानां सन्ततिः विज्ञानक्षणसन्ततिस्तस्या गुण:-अवस्थानमविनाश इति, विज्ञानसन्ततिगुणस्तस्माद् , अतो विनष्टेऽपि स्मरणमस्तीत्यनैकान्तिको हेतुः, उच्यते, न विनष्टे स्मरणं, व्यतिरेकस्य सिद्धत्वात , एतत्तु भवतो नैकान्तिकचोदनं हेतुः, स्मरणमविनाश्यात्मविषयमेवेत्यदोषः, अधुना प्रगुणेन न्यायेन स्वपक्षसिद्धिमादर्शयन्नाह-'तथापि' विज्ञानसन्ततिपक्षेऽपि 'शरीरात् प्राग्भवमुक्तात् 'अन्य'सिद्धोऽन्यो, भवान्तरसद्भावोपलब्धो यः, किंविशिष्टः ? इत्याह-विज्ञानसन्तानः, एतदुक्तं भवति-क्षणिकपक्षे कृतसंकेतत्वेन स्मरणाभावोऽभ्युपगम्यतां विज्ञानसंतानार्थान्तरतासिद्धिर्वा, अविच्छिन्नविज्ञानसन्तानात्मकं चात्मद्रव्यमर्थान्तरं शरीरादिति । तदेवं परभवमङ्गीकृत्याविनष्टस्मरणमावेदितं, इदानीमिहभवमङ्गीकृत्याह, अथवा क्षणिकत्वमभ्युपगम्योक्तं, अधुना तत्क्ष|णिकमेव न भवतीत्याह-'नये त्यादि । न च सर्वथैव क्षणिकं ज्ञानं, इह पूर्वोपलन्धार्थानुस्मरणादेव, तथाहि-खणियों' इत्यादि
AROKHORAGAON
Page #32
--------------------------------------------------------------------------
________________
विशेषाव०४ पच्छद्रं, क्षणिको यः स 'न स्मरति' न स्मृत्या विषयीकरोति 'भूतं' वृत्तं, दृष्टान्तमाह-'जह जम्माणंतरविनट्ठो'त्ति यथा ज- क्षणिकवादकोट्याचार्य न्मान्तरोपरतः, पूज्यैरेव लिखितत्वात् , तस्मादक्षणिकोऽस्ति जातिस्मरोऽनुयाय्यात्मेति सिद्धः । लब्धावसरत्वात् हृदि व्यवस्थितमत्र | निरासः . वृत्ती दूषणं विनियोजयन्नाह-'जस्लेग मित्यादि । 'जस्स विनाणं ति यस्य वादिनो विज्ञानं 'एक' असहायं 'एकविज्ञानसन्ततयः स॥५२४॥
चा' इति वचनात्, तस्य सर्व क्षणिकमित्येवंभूतं ज्ञानमयुक्तं, कदाचिदचित्ते न कदाचित्संभाव्यते, एकमपि यदि युगपदेवाशेषेः क्षणि-18|॥५२४॥ कपदाथैः पुरः स्थित्वा जन्येत स्यात् तस्य तज्ज्ञानं अत उच्यते-'एकबन्धनं एकार्थप्रत्ययनियतं, एकप्रत्ययनियतमपि यद्यनष्टं कल्पान्तकोटयवस्थायि स्यात् स्यादप्येवं, अत आह-क्षणिकमेकान्तेनेत्ययं तावत्समुदायार्थः। अथावयवार्थः, तत्र एकबन्धनत्वेन सर्व क्षणिकज्ञानं, कुतः १, सर्वमित्यस्याशेषविक्षेपाश्रयत्वात् सर्वविज्ञेयालम्बनविज्ञानस्य चानभिप्रेतत्वात् , तथाहि-शब्दाख्यैकवस्तुविषयत्वेन स्वविषयमात्रविषयमेव हि तत्कुतोऽस्य सर्वसंस्कृतक्षणभङ्गपरिच्छेद्यसामध्यं स्यात् एकत्वे, उच्यते तथा, एकार्थत्वेऽ
प्येकबन्धनत्वेऽपि ह्येतद् भवेत् यदि युगपदनेकविज्ञानप्रसूतिरिष्येत, आत्मा च तन्निबन्धनमवस्थाता प्रतिपद्येत, न च तदनेकमिष्यते 3 'एकविज्ञानसन्ततयः सचा' इति वचनात् , तदेवं भावितं पदद्वयमाद्यगाथा चेति भावार्थः, ॥२०-५३॥ यच्चोक्तं-'एगतेण ति तत्राह-| 'जं सवी'त्यादि, पदद्वयमन्वयद्वारेण, तत्रापि पश्चानुपूर्व्या, अथवा यदि तज्ज्ञानमेकमेकनिबन्धनं च सदुत्पत्त्यनन्तरध्वंसि न स्यात् ततस्तदासीनं सद् अन्यं चान्यं चार्थमुत्पत्त्यनन्तरमुपरमन्तमुपलभ्य सर्वमस्मद्वय॑मस्मत्समानजातीयवर्जच क्षणिकमित्यवबुध्येत, अस्य | भावना-सर्व वस्तु क्षणिकमित्यवबुध्येतेति क्रिया, किंविशिष्टं सर्वमित्याह-अस्मदर्ज-प्रमातृज्ञानवर्ज, तत्रैतावत्युक्तेऽस्मदर्जमन्यप्रमात| विज्ञानकल्पोपमिश्रमपि स्यादत उच्यते-अस्मत्समानवज चेति, एतदुक्तं भवति-अयमुपायः सर्वक्षणिकज्ञाने यदि विषयी नित्यः
CHERSAX
HARUSAASAASISH49
Page #33
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥५२५॥
| स्याद् अनित्यश्च विषयश्च स्यात्, न चेत्थमभ्युपेयेते, कुतः १ इत्याह- 'जम्माणतरहयं च तं'ति, जन्मानन्तरहतत्वाभ्युपगमाद्विज्ञानस्येति गाथार्थः ॥ २१५४॥ तथा यदि च प्रत्ययनियमो न स्यात्ततोऽस्य सर्वपरिच्छेदशक्तिः स्यात्, न च तदेवं प्रत्ययार्थान्तराविषयत्वात् कथमेतदित्याह - 'जं सविसयनिययं चिय'त्ति, अतस्तदित्थंभूतं विज्ञानमेकमेकवन्धनमेकान्तक्षणिकं च कथ नु ज्ञास्यति, सुबहुविज्ञानानां विषयेषु क्षणभङ्गसुखदुःखशून्यानात्मकादीनि धर्मरूपाणि, इतो बौद्धस्यैतदिच्छतोऽप्येकदा क्षणिकज्ञानप्रसङ्गः, अन्यदाहि प्रत्ययनियमाभाव इत्युभयपाशा रज्जुरिति । कदाचिन्निरुत्तरीकृत इदमभिदध्यादत आह- 'गेहेज्जेत्यादि । यदि च मतिर्भवतः - तद्विज्ञानं गृह्णीयात् सर्वभङ्गं 'सविसयाणुमाणाओ'ति सविषयानुमानद्वारेण एतदुक्तं भवति - अयमस्मद्विषयः क्षणिकोऽहं च, अत एत ज्ञानविषयसामान्यादन्यविज्ञानानां तद्विषयाणां च क्षणिकत्वमत्र भोत्स्यत इति, प्रयोगः- यत्सत्तत्सर्वमदृश्य| मानमपि क्षणिकं यथाऽस्मद्विषयिणाविति पूर्वपक्षः । अत्र लांछनमुद्भावयन्नाह - 'तंपि ण'त्ति एतदपि न घटां प्राञ्चति, कुतः ?, इत्याह-यतोऽनुमानं 'युक्तं 'घटमानकं तेषामन्यविज्ञान विषयादीनां सत्त्वदुःखशून्यानात्मकाद्युपलब्धौ सत्यां, न च तस्य स्वविषयानुमानद्वारेण सर्वेषु क्षणिकता दिहेतुरन्यविज्ञानानि तद्विषयास्तेषामेव च तद्विज्ञानजनन स्वभावप्रत्ययाः कदाचित्सच्चेन प्रतीताः, तत्सत्त्वाप्रतीतौ चायुष्मन् ! किमुच्यते यत्सत्तत्सर्वं क्षणिकं मद्विषयविषयिवदिति, न हि सच्चेनाप्रतीते ध्वनौ कृतकद्वारेण प्रतिक्षणविनाशिता कस्यचित्तार्किकस्य सिद्धाऽभूत्, ननूक्तं तत्र 'पक्षः प्रसिद्धो धर्मीति स्मर्यतामेतत् स्याद् - ब्रूयादात्मानुमानादेवैतत्सत्त्वं सिद्धं तथाहि यथाहमस्मि सद्रूपो मद्विषयश्वोभयं च क्षणिकं यथा एवमन्यविज्ञानविषया अपीत्यतः किमिदमैश्वर्या रूढैरुचैरभिधीयते असिद्धो हेतुरिति ?, उच्यते, सौम्य ! तदप्रत्ययत्वात्, तदात्मानमेव नावबुध्यते-अहमस्मि विज्ञानं क्षणिकं चेति, प्रतीयते-निश्चीयतेऽ
क्षणिकवादनिरासः
॥५२५॥
Page #34
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचार्य
वृत्ती
॥५२६॥
| नेनेति प्रत्ययस्तेनाप्रत्ययस्तदप्रत्ययस्तस्मात् , एतदुक्तं भवति-तेन दृष्टान्तविज्ञानेन स्वविषयस्यात्मनशोभयक्षणिकतायाश्चानिश्चितत्वात्त- मिलाद| द्विज्ञानमात्मानमपि नावबुध्यतेऽहमस्मि क्षणिकमिति, नहि प्रत्यक्षगम्या सा, अतस्तस्यान्यपरिज्ञानं दूरोत्सारितमेवेत्यसिद्ध एवासौ हेतुः, 3 निरासः
अपिच-न चास्य स्वविषयमात्रभङ्गप्रतिपत्तिरपि तत्समानकालोपरतत्वात्, तथाहि-यदि स्वविषयं विनश्यन्तं दृष्ट्वाऽन्यं पश्येत् स्यादियं | प्रतीतिरयमनित्य इति, नान्यथा ॥२१५५॥ 'जाणेज्जेत्यादि ॥स्यात् पूर्वविज्ञानवासनायोगादन्यविज्ञानविषयस्वभावभङ्गादिप्रतीतिः,
॥५२६॥ तच्च न, यतोऽसावपि वास्यवासकयोः संयोगे सति दृष्टा, न तु जन्मानन्तरहतस्य वासकत्वं युक्तं, अभावीभूतत्वात् , अपिच-वाप्तनाऽपि क्षणिकाऽक्षणिका वेति वक्तव्यं तस्मात्सर्वक्षणिकवादिना, वादिना-'बहु'इत्यादि ।। युगपद्बहुविज्ञानपुरुषोऽभ्युपगन्तव्यः, तथा च सत्य| भ्युपगमहानिः, अथवैकस्यानेकार्थताऽभ्युपेया, युगपदिति वर्त्तते, विज्ञानस्य वाऽनल्पकल्पाग्रशोऽवस्थानमभ्युपगन्तव्यं, प्रतीत्यवृत्तिविघातो वाऽभ्युपगन्तव्यः, कारणधर्मासंक्रान्तिपक्षो वा मोक्तव्य इति अर्थस्मरणात् ॥५६-७॥ 'विन्नाणे'त्यादि।विज्ञानलक्षणविनाशे दोषा इत्यादयः प्रसजन्ति स्मरणाद्यभावादयो, निर्मलत्वात्, व्यतिरेकमाह-ननूत्पादव्ययध्रौव्यवत्यात्मनि अतीतानेकविज्ञानाहितसंस्कारवशात स्मरणादिप्रवृत्तेः । सिद्धान्तस्थितिमाह-'तस्से'त्यादि स्पष्टा । अत एव-'निचो'इत्यादि ॥ आत्मन्यधिष्ठातरि नित्य एतेषां गुणानां सन्तानः, तस्मात् युज्यते आर्हतानामुत्पादव्ययधौव्ययुक्तं सदिति वक्तुं, नतु बौद्धानां यत्सत्तदनित्यमिति, यस्माच सर्वावरणक्षये केवलमुक्तं तद्भावेनानन्तं, तस्मात्सर्वं यद्यथाऽवस्थितं तज्ज्ञायत इति, तस्माजातिस्मरणदृष्टान्तादपि देहाधिकः सिद्धोजीवः ॥५८-६०॥ 'सों इत्यादि, स यद्येवं कस्माद् घटविट(चटका)न्यायेन न दृश्यते ?, उच्यते-'गौतम ! दुविहाणुवलद्धीओ अमुत्तसुहुमाहिं 'सा यत्ति सा च मन्यमानाऽनुपलब्धिद्विविधा-असतः सतश्च । आद्यामाह-'असओ'ति असतः खरविषाणस्य, सतोऽतिद्रादिभिः, तदिह सूक्ष्मा
ॐAC5
२०ECACROCAR
%90%
Page #35
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
भूतसत्ता
॥५२७॥
॥५२७॥
मृतत्वाभ्या कर्मानुगतस्य जीवस्यानुपलब्धिः, नासतः खरविषाणस्येव ॥ अथ विपक्षे दोषप्रदर्शनेन सन्मार्गप्रत्याययन्नाह-'देहाणे'त्यादि। तजीवस्तच्छरीरमिति शरीरमात्रे जीवे सति गौतम ! यदग्निहोत्रादिविहितानुष्ठानं स्वर्गकामस्य विप्रस्योक्तं तद्वथाहन्यते, भृतविसंघाते न किश्चिद्भावात्, तथा लोके च दानादिक्रियाफलं विहन्यते, अनिष्टं चैतत्, तत्फलदर्शनात् कृष्यादिक्रियावदिति बुध्यख युक्तितो देहाधिकमात्मानमिति ॥६१-६३॥ इदानीं संशयशेषमपोद्धरन् भगवानेवाह-यच्च-'विण्णाणे'त्यादि।। यच्च विज्ञानघनादीनां त्वमर्थमविदन । देहादनन्यमात्मानं मन्यसे किल, विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यतीत्येतावत्, प्राग्वत् , न प्रेत्यसज्ञास्ति-न जीवशरीरयोर्भेदसञ्जाऽस्ति, भूतसमुदायमात्रधर्मत्वाच्चैतन्यस्य, तन्मैवं मंस्थाः, यतः-'ताणं चेत्यादि, तेषां चैवंजातीयकानामयमेवार्थों यदुत-न प्रेत्यसञ्ज्ञाऽस्ति-न कायातिरिक्तस्यात्मनः पीतविज्ञानोत्पत्तौ प्रगेतनी विज्ञानपरिणतिरवतिष्ठते, एतदुक्तं भवति-विज्ञानघनाभिख्यः पुरुष एवायं निःकृष्टो, भूतार्थान्तर इत्यर्थः, अत एवोक्तम्-एष भूतसंघातो विद्यमानकर्तृकः आदिमत्पतिनियताकारत्वात घट&वद्, यश्चास्य रचयिता स पुरुष इति ॥२१६४-६५॥ 'छिन्नम्मी'त्यादिपूर्ववत् ॥ तृतीयो गणधरः समाप्तः ॥३॥
अथ चतुर्थोगणधरः भूतसंशयवादीते पव्वइए सोउं वियत्तु आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥२१६६॥ आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णूसव्वदरिसीणं ॥२१६७॥ किंमण्णे अस्थि (पंच) भूया उदाहु नत्थित्ति संसओ तुज्झ । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो
ॐAR
-
कर
Page #36
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
भूतसत्ता
वृत्ती
॥५२८॥
॥५२८॥
भूएसु तुज्झ संका सुविणयमायोवमाइं होजत्ति। न वियारिजंताई भवंति ज सव्वहा जुत्ति॥२१६९॥
भूयाइसंसयाओ जीवाइसु का कहत्ति ! ते बुद्धी । तं सव्वसुण्णसंकी मन्नसि मायोवमं लोयं ॥२१७०॥ जह किरन सओ परओ नोभयओ नावि अन्नओ सिद्धी । भावाणमवेक्खाओ वियत्त ! जह दीहहस्साणं ॥
अत्थित्तघडेगाणेगया व सव्वेगयाइदोसाओ। सव्वेऽणभिलप्पा वा सुण्णा वा सव्वहा भावा ॥२१७२॥ जायाजाओभयओ न जायमाणं च जायए जम्हा । अणवत्थाऽभावोभयदोसाओ सुण्णया तम्हा ॥२१७३॥ हेऊपच्चयसामग्गि वीसुभावेसु नो य जं कज्जं । दीसइ सामग्गिमयं सव्वाभावे न सामग्गी ॥२१७४॥ परभागादरिसणओ सव्वाराभागसुहुमयाओ य । उभयाणुवलंभाओ सब्वाणुवलद्धिओ सुण्णं ॥२१७५॥
मा कुरु वियत्त ! संसयमसइन संसयसमुन्भवो जुत्तो। खकुसुमखरसिंगेसुव जुत्तोसो थाणुपुरिसेसु॥ को वा विसेसहेऊ सव्वाभावेऽवि थाणुपुरिसेसु । संका न खपुप्फाइसु ? विवजओ वा कथं न भवे?॥२१७७।।
पञ्चक्खओष्णुमाणादागमओ वा पसिद्धिरत्थाणं । सव्वप्पमाणविसयाभावे किह संसओ जुत्तो? ॥२१७८॥ जं संसयादओ नाणपज्जया तं च नेयसंबद्धं । सव्वन्नेयाभावे न संसओ तेण ते जुत्तो॥२१७९॥ संति चिय ते भावा संसयओ सोम्म ! थाणुपुरिसो व्व । अह दिलुतमसिद्धं मण्णसि नणु संसयाभावो॥ सव्वाभावेऽवि मई संदेहो सुमिणए व्व नो तं च । जसरणाइनिमित्तो सिमिणो न उ सव्वहाभावो ॥२१८१।। अणुभूयदिवचिंतियसुयपयइवियारदेवयाऽणूया । सिमिणस्स निमित्ताई पुण्णं पावं च नाभावो ॥२१८२॥
FACANC445205
Page #37
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
रासः
वृत्ती
॥५२९॥
ROKARANI
विण्णाणमयत्तणओ घडविण्णाणं व सिमिणओ भावो । अहवा विहियनिमित्तो घडो व्व नेमित्तियत्ताओ॥
शून्यतानिसव्वाभावे व कओ सिमिणोऽसिभिणोत्ति सचमलियंति । गंधव्वपुरं पाडलिपुत्तं तत्थोवयारोत्ति ?।२१८४॥ कन्जन्ति कारणंति य सज्झमिणं साहणंति कत्तत्ति। वत्ता वयणं वच्चं परपक्खोऽयं ? सपक्खोऽयं ॥२१८५।। किं चेहथिरदवोसिणचलयाऽरूवित्तणाई निययाई। सद्दाढओय गेज्झा सोत्ताइयाइंगहणाइं ।।२१८६॥ समया विवजओ वासव्वागहणं व किं न सुण्णंमि? किं सुण्णया व सम्मं? सग्गाहो किंव मिच्छत्तं ?।२१८७
॥५२९॥ किह सपरोभय बुद्धी? कहं च तेसिं परोप्परमसिद्धी? । अह परमईय भण्णइसपरमइविसेसणं कत्तो?॥२१८८॥ जुगवं कमेण वा ते विण्णाणं होज दीहहस्सेसु ।जइ जुगवं काऽवेक्खा? कमेण पुव्वम्मि काऽवेक्खा १२१८९॥ आइमविण्णाणं वा जं बालस्सेह तस्स काऽवेक्खा? तुल्लेसु व काऽवेक्खा परोप्परं लोयणदुगे व्व?॥२१९०॥ 5 किं हस्साओ दीहे? दीहाओ चेव किंन दीहम्मि?। कीस व न खपुप्फाओ? किन खपुप्फे खपुप्फाओ?॥२१९१॥ किंवाऽवेक्खाए चिय? होज मई वा सभाव एवायं। सोभावोत्ति सभावो वंझापुत्ते न सोजुत्तो॥२१९२॥ होजाऽवेक्खाओवा विण्णाणं वाभिहाणमेत्तं वा। दीहन्ति व हस्सन्ति व न उ सत्ता सेसधम्मा वा ॥२१९३॥
इहरा हस्साभावे सव्वविणासो हवेज दीहस्स। न य सो तम्हा सत्तादओणवेक्खा घडाईणं ॥२१९४॥ जाऽवि अवेक्खाऽवेक्षणमवेक्खगोऽवेक्खणिजमणवेक्खा।सान मया सव्वेसुविसंतेसुन सुन्नया नाम ॥२१९५॥ किंचि सओ तह परओतदुभयओकिंचि निच्चसिद्धपि । जलओघडओ पुरिसोनहं च ववहारओनेयं ॥२१९६॥
NROENUGR
ESCAL
Page #38
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
६ शून्यतानि
रास:
वृत्ती
॥५३०॥
॥५३०॥
निच्छयओ पुण बाहिरिनिमित्तमेत्तोवओगओसव्वं । होइ सओजमभावो न सिज्झइ निमित्तभावेऽवि॥२१९७।। |
अत्थित्तघडेगाणेगया य पज्जायमेतचिंतेयं । अस्थि घडे पडिवन्ने इहरा सा किंन खरसिंगे? २१९८।। घडसुन्नयनयाए वि सुन्नया का घडाहिया? सोम्म!। एगत्ते घडओ चियन सुण्णया नाम घडधम्मो॥२१९९॥
विण्णाणवयणवाईणमेगया तो तदत्थिया सिद्धा । अण्णत्ते अण्णाणी निव्वयणो वा कहं वाई १ ॥२२००॥ घडसत्ता घडधम्मो तत्तोऽणण्णो पडाइओ भिण्णो। अत्थित्ति तेण भणिए को घड एवेति नियमोऽयं ?॥२२०१॥ जं वा जदत्थितं तं घडोत्ति सव्वघडयापसंगोको?। भणिए घडोत्ति व कहं सव्वत्थित्तावरोहोत्ति ? ॥२२०२॥ अत्थित्ति तेण भणिए घडोघडोचा घडोउ अत्थेव । चूओऽचूओव दुमो चूओ उ जहा दुमो नियमा॥२२०३॥ किं तं जायन्ति मई जायाजाओभयम्पि जदजायं। अह जायंपि न जायं किं न खपुप्फे वियारोऽयं ॥२२०४॥ जइ सव्वहा न जायं किं जम्माणंतरं तदुवलम्भो ?। पुव्वं वाऽणुवलम्भो ? पुणोऽवि कालन्तरहयस्स? ॥२२०५॥2 जह सव्वहा न जायं जायंसुण्णवयणं तहाभावा । अह जायम्पिन जायं पभासिया सुण्णया केण?॥२२०६॥8 जायइ जायमजायं जायाजायमह जायमाणं च । कजमिह विवक्खाए न जायए सव्वहा किंचि ।।२२०७॥ रूवित्ति जाइ जाओ कुम्भो संठाणओ पुणरजाओ। जायाजाओ दोहिवि तस्समयं जायमाणोत्ति ॥२२०८॥ पुवकओ उ घडतया परपज्जाएहिं तदुभएहिं च । जायन्तो य पडतया न जायए सव्वहा कुम्भो॥२२०९॥ वोमाइ निच्चजायं न जायए तेण सव्वहा सोम्म! । इय दव्यतया सव्वं भयणिज्जं पज्जवगईए ॥२२१०॥
CRORECAREECREGRECOREOS
Page #39
--------------------------------------------------------------------------
________________
रासः
वृत्ती
विशेषाव
__'ते पब्वइए' इत्यादि ॥ 'आभट्ठो'इत्यादि ॥ 'किं मन्ने'इत्यादि । 'भूएसु'इत्यादि ॥ हे व्यक्त ! आयुष्मन् ! भूतेषु भवतः
'शङ्का' संशयः, किमिह तानि सन्ति न वेति, कुतः ?, विरुद्धवेदपदादिश्रवणतः, उभयहेतुप्रतिभासात् , 'स्वप्नोपमं वै सकलमित्येष कोट्याचार्य
18 शून्यतानिब्रह्मविधिरञ्जसा विज्ञेय' इत्यादि, तथा 'द्यावापृथिवीरदेवते'त्यादि, अत आद्यस्य वेदपदस्यार्थमनवबुध्यमानो मन्यसे 'नूगं सुविण
यमायोवमाई होज'त्ति, तथा च स्वप्नेऽभूतमप्यनुभूयते मायायां च हरिश्चन्द्रपुरादि, न चैतन्निर्हेतुकं, यन्न विचार्यमाणानि-10 ॥५३॥ युक्त्या जिज्ञास्यमानानि सन्ति युक्तिं भजन्ते-संसहन्ते, आधस्त्यानामपि यत्साधितं तदसाधितं मन्यसे ।।२१६६-६९।। यतः-'भूया
॥५३॥ दी'त्यादि।। 'जहे त्यादि । भूतादिषु च, आदिशब्दः स्वभेदप्रख्यापकः, 'संसयायो' संशये जीवादिषु 'का कथा' का वात्तति तव बुद्धिः, अतः शून्यं जगदिति । 'जह'त्ति यथा त्वं सर्वशून्याभिशङ्की मन्यसे मायोपमं लोकं, तथा बेम:-'किर न सतो' | इत्यादि, किल सतो भावानां न सिद्धिरिति क्रिया, न स्वतः-खयमेव भावानां सिद्धिः-आत्मलाभः, कुतः इत्याह-'अवेक्खा|योति कार्यस्य क्रियमाणत्वेन कारणायत्तव्यपदेशात् , कारणस्याप्यपेक्षाकारगत्वेन कार्यायत्तव्यपदेशात्, एतावच्च भावजातं भवत् भवेत | यत्कारणं कार्य चेत्यभिप्रायः, अत्र दृष्टान्तमाह-'वियत्त ! जह दीहहस्साणं' यथैकत्रैव दीर्घदूस्वयोधर्मयोः, तथाहि-प्रदेशिन्याः पूर्वम|ङ्गुष्ठं प्रतीत्य दीर्घत्वं प्रतीयते, उत्तरां मध्यमां प्रतीत्य इस्वत्वं प्रतीयते, परमार्थेन त्वियं न दीर्घा नापि ह्रस्वा, परावधिकत्वाहै देतत्स्वतत्त्वस्य, अथवा 'दीहहस्माणं' ति द्वे एवाङ्गुली चिन्त्येते, एवं न स्वतः, परतश्चेद् उच्यते-न परतः, प्रसिद्ध्य भावात् ,
तथाहि-यत् स्वत एव न सिद्धं न तस्यान्यतः सिद्धिः, तद्यथा-खरविषाणस्य, नोभयतः, न समुच्चयतः, व्यस्तं तथा सिद्ध्यभावे समु8. दायेऽप्यभावात् , विरोधाद्वा इतरेतराश्रयत्वाद्वा, नापि चान्यतो-नाप्यनुभयात्, अनपेक्षत्वान्निर्हेतुकत्वादित्यर्थः, आह च-"न दीपेड
ACKYORCAMERASACROREDGE
FACROMAARACCOURS
Page #40
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य वृत्ती
॥५३२॥
स्तीह दीर्घत्वं, न हस्वे नापि च द्वये । तस्मादसिद्धिः शून्यत्वात् , सदित्याख्यायते क्व हि ॥१॥ हूस्वं प्रतीत्य सिद्धं दीर्घ दीर्घ | शून्यतानिप्रतीत्य हस्वमपि । न च किश्चिदस्ति सिद्धं व्यवहारवशाद्वदन्त्येवम् ।।२॥" इतश्च शून्यम्-'अत्थी'त्यादि। अस्ति घट इत्यत्र अस्ति- रास: त्वघटयोरेकत्वमनेकत्वं वा?, योकत्वं ततः सर्वैकता, आदिशब्दादनेकता, खरविषाण, एतदुक्तं भवति-यद्यस्तित्वघटयोरेकत्वमतो यो योऽस्ति स घट इतिकृत्वा सर्वथा घटत्वप्रसङ्गः स्यात् , घटस्य 'वा' सर्वात्मकत्वं स्याद् , अनिष्टं चैतद्, तथा यो घटः स एवा
॥५३२॥ |स्तीति घटमात्रावरोधादस्तित्वस्याघटाभावप्रसङ्गः, ततश्च घट एवैकः स्यात् , अस्तु चेच्छून्यताविघातित्वात् , उच्यते-सोऽपि न, प्रतिपक्षाभावादिति, सुचिन्त्यमेतदभिधीयत इति प्रथमविकल्पः, अथानेकत्वं असन् घटोऽस्तित्वबहिष्कृतत्वात् खरविषाणवत्, एवं सव्वेऽणभिलप्पा वा भावा घटवदनाधारत्वादस्तित्वस्य सर्वथा च शून्या इत्यसचात् , अपिच इह यन्नोत्पद्यते तदसदेवेति न किञ्चिदत्रमः खरविषाणवत् दत्तजलाञ्जलित्वात् , यत्तूत्पादि तदपि न घटामटति, मद्विकल्पजालाघ्रातत्वात् ।।७०-७२।। तथाहि-'जाता' इत्यादि । न जातं जायते जातत्वाद् घटवत् , अथ चेजातमपि जायत इत्यत आह-अणवत्था, नाप्यजातं जायते अविद्यमानत्वादभाववत् , अथाजातमपि जायते जायतां तर्हि खरविषाणमपि, 'उभयतो'त्ति नापि जाताजातं जायते, उभयदोषात् । अथैतदुभयमस्ति वा नवा ?, अस्ति चेजातमेव तदिति स एव दोषः, नास्ति चेदजातं नाम तत् न पुनरुभयमिति, ततश्चोक्तो दोषः। अथ चतुर्थः कश्चित्प्रकार इत्येतदपि न मन्तव्यं, जम्हा न जायमाणंपि जायते चशब्दस्यापिशब्दार्थत्वात् , पूर्वोक्तविकल्पद्वयानतिवृत्तेः, तथाहि-जायमानं | जातकोटयां चेत्युक्तो दोषः, उक्तश्च-“गतं न गम्यते तावदगतं नैव गम्यते । गतागतविनिमुक्तं, गम्यमानं न गम्यते ॥१॥"5 | इत्यादि । तथा-'हेतु' इत्यादि ॥ 'हेतवः-उपादानकारणानि प्रत्ययानि-निमित्तानि तेषां या सामग्री तस्याः पृथग्भावेषु न च
सरकार
Page #41
--------------------------------------------------------------------------
________________
विशेषाव
कोव्याचार्य वृत्ती
शून्यतानिरास:
॥५३३॥
॥५३३॥
| यत्कार्य, दृश्यते च सामगयात्मकं, सर्वाभावे कुतः सामग्री येन कार्य स्यात् ? इति संशयः, एतदुक्तं भवति-हेतवः प्रत्ययाश्चारभ्यम| र्थमेकैकस्य(त्वे)न वा कुर्युः संभूय वा?, न तावदेकैकस्ये(त्वे) नानुपलब्धेः, तस्मादेकैकस्य कार्यत्वेनाभावादेकैकत्र वा तत्तत्सामगयामपि नोपजायन्ते, सिकतातैलवत् , उक्तश्च-"हेतुप्रत्ययसामग्रीपृथग्भावेष्वदर्शनात् । तेन तेनाभिलप्या हि, भावाः सर्वे स्वभावतः॥१॥ लोके यावत्सञ्ज्ञा सामग्रथामेव दृश्यते यस्मात । तस्मान सन्ति भावाःभावे सति नास्ति सामग्री॥२॥७३-७४॥तथा-'परे'त्यादि । यददृश्य
२ तत् खपुष्पं, दृश्यं चेत्तस्यापि वैधुर्य, कुतः ? इत्याह-'परभागादरिसणओ' तत्तावन्नास्त्येवास्य, एवं मध्यभागोऽपीति टीकाकारः, 'सव्वाराभागसुहुमताओ' त्ति केवलमाराद्भागो गृह्यते, यद्वा नासावपि यतस्तस्याप्याराद्भागस्य सावयवत्वात्पुनरन्यः खल्वाराद्भागस्तस्याप्यन्यस्तस्याप्यन्य इति सर्वारातीयस्यापि सूक्ष्मत्वाद् यावदनुपलब्धिः अतः परं मध्यभागद्वयानुपलम्भादाराद्भागस्यापि चाभावात् शून्यताऽनुमीयते, उक्तश्च-"यावदृश्यं परस्तावद्भागः स च न गृह्यते। तेन तेनाभिलाप्या हि, भावाः सर्वे स्वभावतः॥१॥" इत्यादि, उक्तानि
च भृतान्यतः सन्देह इति पूर्वपक्षः ॥'मा कुरु'इत्यादि ॥ भगवानाह-हे आयुष्मन् ! व्यक्त ! मा कृथाः-संशयं, मा भृताभावं बुध्यस्त्र, म यतोऽसति भूतकदम्बके न संशयो युक्तः, अपि त्वभावनिश्चय एव, खपुष्पखरविषाणयोरिवेति साधर्म्य, 'जुतो सो'त्ति युक्तश्चासौ | संशयः सति भूतसङ्घाते, यथा स्थाणुपुरुषयोरिति, दृष्टान्तसिद्धिं च वक्ष्य इति, एवं चेत् सतस्तु युज्यते नासतस्त्वित्यत:-'को वा' | इत्यादि । कोऽत्र विशेषहेतुः ?, सर्वाभावेऽपि-सर्वशून्यतायामविशिष्टायां स्थाणुपुरुषयोरेव संशयो, न खपुष्पखरविषाणयोरिति, एत| दुक्तं भवति-सर्वाभावे भिन्नाधिकरणौ संशयाभावनिश्चयो न ज्यायांसौ भवतः, अपिच-विपर्ययः कथं न स्यात् १, वाशब्दादुभयपक्षाभावनिश्चयोऽपि न स्यात् , सर्वसंशयो वेति । अपिच आयुष्मन् !-'पञ्च' इत्यादि । प्रमाणैर्यदार्थानां प्रसिद्धिर्जाता भवेत् तदा
Page #42
--------------------------------------------------------------------------
________________
६ शून्यतानि
रासः
वृत्ती
॥५३४॥
विशेषाव
संशयप्रवृत्तिः स्यात् , अत्र च किं वैधुर्यमित्याह-सर्वप्रमाणाभावे विषयाभावे च कथं संशयो युक्तः?, ननु शून्यतायां सर्वविकल्पाभावः कोट्याचार्य
श्रेयान् , एतदुक्तं भवति-ज्ञेयनिवृत्ती ज्ञाननिवृत्तेः कथं तद्धर्मः संशयः प्रवर्त्तत?, तस्मान्न शून्यं जगदिति भाव्यताम् ॥७५-७८।। इतश्च'जमि'त्यादि । आदिशब्दाद्विपर्ययानध्यवसायनिर्णयाः, तेन-'संती'त्यादि ॥ सौम्य ! भवतोऽपि भावाः सन्ति, संशयोत्थानात ,
यत्संशय्यते तदस्ति, यथा स्थाणुपुरुषो, यच्चासत् न तत्संशय्यते, यथा खरविषाणखपुष्पे । अथ दृष्टान्तमसिद्धं मन्यसे स्थाणुपुरुषयोः ॥५३४॥
* सत्त्वासिद्धेः, उत्तरमाह-ननु तयोःसच्चासिद्धौ संशयाभावः प्राप्नोतीत्युक्तमेतत् ।।७९-८०॥ 'सव्वा' इत्यादि।। स्यान्मतिः-'सर्वाभा
| वेऽपि' विषयशून्यत्वेऽपि सन्देहः प्रवर्तते, तद्यथा स्वप्नावस्थायां, आनुभविकं चैतत् , तस्मादन्यथासिद्धोऽयं दृष्टान्तः, तच्च न, यस्मान्नैहवासौ सर्वाभावः, किं कारणं?, स्मरणादिनिमित्तत्वात् , एतदुक्तं भवति-यद्यभाव एव स्यात् षष्ठेऽपि भूतान्तरे जातुचित्स्वप्नवृत्तिर्भवेत् , | तथा च-'अणु'इत्यादि स्पष्टं, यावन्नाभावः स्वप्नः, [यो]नाभावविषयः स्वप्न इति येन स्थाणुपुरुषदृष्टान्तः स्वप्नोदाहरणादन्यथासिद्धः स्यात् ॥८१-८२॥ 'विन्नाणे'त्यादि । भावः स्वप्नः विज्ञानमयत्वाद्-विज्ञानमयानिमित्तादुत्पत्तेः घटविज्ञानवत, अथवा 'विहितनिमित्तः' प्रतिपादितनिमित्तः स्वप्नो भावः नैमित्तिकत्वाघटवत् , न चासिद्धो दृष्टान्तः, अपरावधिकार्थसिद्धेवक्ष्यमाणत्वात् , तस्मान्न न सिद्धो मूलदृष्टान्तः। अधुना व्यभिचाराधायकदृष्टान्तमेवाङ्गीकृत्याह-'सव्वा' इत्यादि ॥ 'सर्वाभावे' सर्वपदार्थशून्यतायां अयं स्वप्नः अयं चास्वप्न इत्येषा विभागस्थापना भवतः कुतः १, नैव, प्राप्याभावेन संवादविसंवादाभावात् , स्वपतश्च स्वप्नदर्शनात् , तस्य चानभ्युपगमात् , तदनभ्युपगमश्च सर्वशून्यताभ्युपगमात् , अथवा सर्वाभावे द्वयोरपि समता कथं न स्यात् , स्वप्नोऽपि स्वप्नोऽस्वप्नश्च, अस्वप्नोऽपि खप्नोऽस्वप्नश्च, विपर्ययो वा कथं न?, स्वप्नोऽस्वप्नः अस्वप्नोऽपि स्वप्नः, नियामकाभावात् , एवं सत्यानृतयोर्गन्धर्वपुर
AHARASHTROL
Page #43
--------------------------------------------------------------------------
________________
*
कोट्याचार्य
*
*
| पाटलिपुत्रयोः तथ्योपचरितयोः सिंहमाणवकयोः ॥२१८३-८४॥ 'कज' मित्यादि ॥ घटमृत्पिण्डयोः घटचक्रकर्तृणां, विशेषावकर
का शून्यतानि| 'वत्ता' इति अयं वादी इदं व्यवयवं पञ्चावयवं वा वचनं, इदं वाच्यं अभियेयं, अयं स्वपक्षः प्रख्यापनीयः अयं च
रासः वृत्ती
परपक्षः॥ मायेन्द्रजालपदार्थवादिनमेवोपालम्भयन्नाह-'किंचे'त्यादि ॥ 'किंच' अन्यच्च हे आयुष्मन् ! काक्वा स्थिरत्वं
च द्रवत्वं च चलत्वं चारूपित्वं च स्थिरद्रवोष्णचलारूपित्वानि एतानि नियतानि सदैकस्वभावान्युपलभ्यन्ते, तथा शब्दादयश्च ॥५३५॥
॥५३५॥ सदैव ग्राह्या उपलभ्यन्ते, तथा श्रोत्रादीनि च सदैव ग्रहणानि दृश्यन्ते । 'समता' इत्यादि ॥ अतः किंच ण सुण्णंमि | समता इति सर्वेषां 'समता' समस्वभावता ? विपर्ययो वा-विपरीतेन रूपेण प्रतिपत्तिर्वा ?, किमिति वा न सर्वाग्रहणं ? न चैषा | भ्रान्तिः, देशादिनियमेनोत्पद्यते, अथ चेय भ्रान्तिस्तथाऽस्ति वा न वा ?, अस्ति चेदभ्युपगतहानिः, नास्ति चेत् सन्ति भावा निर्धान्तत्वादिह घटवत् , अथवा शून्यता सम्यग् अशून्यता त्वसम्यगिति नोत्पश्यामः, सर्वस्य मायेन्द्रजालकल्पत्वाभ्युपगमात् , * अतो भूताभावेऽयत्नप्रसङ्गः । यच्च मन्यसे न स्वतो भावानां सिद्धिरिति ॥८५-८७॥ अत्रोच्यते-'किहे'त्यादि ॥ कथं स्वपरोभयवि
षया ते बुद्धिः १, एतदुक्त भवति-इदं ह्रस्वमिदं दीर्घमिदं चोभयमित्येवं शृङ्गग्राहिकया कथं बुद्धिः क्रियते ?, कथं च तेषां हूस्वादीनां परस्परमसिद्धिरिति, ननु विरुद्धं बाधितत्वान्मातावन्ध्यावत् , अयमत्र भावः-न खलु परावधिकमेवार्थसचं, यत उक्तं अस्मत्सयूथ्यैः “यदि मध्यमायाः सामर्थ्यात्प्रदेशिन्यां इस्त्रत्वमसज्जायते कस्माच्छशविषाणे न भवति ?, शक्रयष्टौ स्वात्मनि वा, यतस्तत्र न भवति । अतः सिद्धस्य वस्तुनोऽनन्तपरिणामात्मकत्वेऽपि सति तत्तत्सहकारिकारणसन्निधाने तत्तद्रूपमभिव्यज्यत" इति, अत उक्तं 'किहे त्यादि पूर्वार्द्धम् । अथ विरोधपरिजिहीर्षया इदं 'परमत्या' परधियोच्यते, न तु स्वमत्या, यदुत इस्वदीर्घोभयमिति, 'जम्पि भणामि तंपि
**S
OS
Page #44
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥५३६॥
क
न भणामिति वचनात्, अत्रापि प्राप्तापराधमुपालम्भयन्नाह - तव स्वमतिः परमतिरिति विशेषः, कुतो १, ननु घोटारूढस्य विस्मृतो घोटः । अपिच उक्तं 'समयाविवज्जओवे'त्यादि वार्यताम् । अपिच- आपेक्षिकवस्तुसच्चवादिन् ! 'जुगव' मित्यादि ॥ 'ते' तव | प्रदेशिनी मध्यमयोस्तदाकारप्रतिभासः युगपद्वा भवेत् क्रमेण वा ?, यदि युगपत् काऽपेक्षा ? येन ज्ञापकमुन्नीयते न दीर्घेत्यादि, तस्मात्स्वतोऽपि सिद्धिरिति भावः । अथ क्रमेण ततः पूर्वे दूस्वे तत्प्रथमतया गृह्यमाणे सत्युत्तरे काsपेक्षा 2, ननु स्वरूपेणैव गृह्यते न परावधिकं तत्सत्त्वमिति । आदी' त्यादि । यच्चेह बालस्य - तदहर्जातस्य शिशोः आदौ -नयनकपाटोद्घाटन समनन्तरमेव स्निग्धकदलीदलयोगाद्विज्ञानं प्रादुरस्ति तस्यान्यत्र काऽपेक्षा ?, न काचित्, तस्याद्यत्वात्, अतो विषयस्याङ्गुल्यादेर्नापेक्षिकमेव रूपं, न हि शुक्लं प्रतीत्य सिद्धं नीलमिति, न शुक्लवशेनेतरद् विज्ञाने स्वात्मानमर्पयति, क्रमेणेत्यादिना, अथवा तुल्ययोर्द्रव्ययो दीर्घतया गृह्यमाणयोः का परस्परमपेक्षा ?, न काचित्, तुल्ययोर्ग्रहणात्, लोचनद्वय इव, तथाहि - लोचनद्वये तुल्यग्रहणात् न दीर्घ स्वव्यपेक्षाद्वारेण तथा विज्ञानमुपजायते ॥ 'किं हस्साओ' इत्यादि ॥ यदि च सर्वस्यासचं ततः किमिति ह्रस्वात् प्रदेशिनीद्रव्याद्दीर्घे मध्यमाद्रव्ये | तदभिधान प्रतिभासव्यवहारः प्रवर्त्यते भवता ?, ननु दीर्घादेव दीर्घे किं न प्रवर्त्त्यते १ तयोरसच्चाविशेषात् । एवं किं दीहाओ हस्सो हस्साओ चैव किं न हस्सम्मी त्येवमपि द्रष्टव्यं तथा किमिति वा न खपुष्पाद्दीर्घे तदभिधानादि क्रियते, लघुनि वा, तथा यदि च सर्वस्यासच्च ततः किमिति न खपुष्पात् खपुष्पे १, किमिति न शुकशुकातः शुकशुकायां तदभिधानादि क्रियते, अकृते च दीर्घा - दीर्घे स्वमाहात्म्यसिद्धे, तस्मान्न शून्यं जगदिति परमार्थः ॥ 'किं वा' इत्यादि ॥ 'वा' अथवा सर्वस्यासच्चेऽपेक्षयाऽपि किं १, शून्यताप्रत्यनीकत्वाद् घटवत्, अतः किमिति साध्यते ह्रस्वं प्रतीत्य दीर्घमित्यादि, भवेन्मतिः - भवतः स्वभाव एष यदुतासच्वेऽप्यपेक्षाव्यवहारो
शून्यतानि
रासः
| ॥५३६॥
Page #45
--------------------------------------------------------------------------
________________
विशेषाव
कोट्याचार्य
वृत्ती
॥५३७॥
SASARSHARE-15
दृष्टः, न च स्वभावोऽपि पर्यनुयोगमर्हति, तद्यथा-"अग्निर्दहति नाकाश, कोत्र पर्यनुयुज्यताम् १" उच्यते-स्वो भाव इति स्वभावः,
शून्यतानिततश्च स्वपरभावयोरभ्युपगमतःस्वपक्षक्षतिप्रसङ्गः स्यात् , न चासौ वन्ध्यापुत्रप्रख्यानां स्वभावः स्यात् , तस्माद्यत्किञ्चिदेतद् , अतोनापेक्षा ||
रास: नाम काचित् अस्तीति प्रकरणार्थः। 'होजा इत्यादि । 'वा' अथवा भवेद्वा, अपेक्षातः स्वतः सिद्धे वस्तुनि, किमित्यत आह-विज्ञानमभिधानमात्रं वा?, दृष्टान्तमाह-यथा दीर्घ स्वमिति वा । अनभिमतप्रतिषेधमाह-'न तु सत्ता होजऽवेक्खाओ' इत्यनुवर्त्तते, तस्या अपरा
॥५३७॥ वधिकत्वात् , तथा शेषा वा धर्मा-रूपादयः 'नतु होजऽवेक्खाओ' इत्यनुवर्तते, तथाहि-न परमाणूनङ्गीकृत्य घटरूपादिपरमाणुसिद्धिर्व्यवस्थाप्यते, ह्रस्वसिद्ध्येव दीर्घत्वसिद्धिः। एतच्च गलेपादिकया प्रसाधयन्नाह-'इहरा इत्यादि ॥'इतरथा' अपेक्षया सत्त्वे सति 'ह्रस्वा
भावे' हूस्वनिवृत्तौ दीर्घस्य सर्वविनाशः स्यात् , तद्भावभावित्वात् , न चासौ, अतद्भावभावित्वात् , तस्माद् घटादिसत्त्वं रूपादयश्चानपेक्षा का अपरावधिकाः, पूर्वमपेक्षा न घटत इत्युक्तम् , अधुनाऽस्यां सत्यां स्वपक्षसिद्धिमुत्पश्यन् भगवानाह-'जावी'त्यादि ।यापि चेयमपेक्षा | | स्वस्य दीर्घ प्रति 'सान मत'त्ति असावप्यस्य न मता-नाभीष्टा, किमपेक्ष्येत्याह-अपेक्षणमपेक्षकोऽपेक्षणीयं, तत्रापेक्षणं क्रिया अपेक्षकः कर्ता अपेक्षणीय कर्म-दीर्घत्वं, तदेवं 'सव्वें'इत्यादि स्पष्टम् । अथवा किमनेनैकान्तवादेन?, यतः-'किंचि'इत्यादि॥ 'निच्छय'
इत्यादि । अत्र जलदः स्वतः सिद्धो, न कर्तुः, तत्कारणद्रव्यसङ्घातानन्यत्वात्, परतस्तु घटः, किश्चिदुभयतो यथा मातापितृभ्यां स्वकर्मा५ नुष्ठानेन च पुमान्, किञ्चित्तु नित्यसिद्धं नभोवत्, एतच्चैवं व्यवहारतः, अन्यथा सर्वस्वत एव, केवलं बाह्यं निमित्तभावं प्रतिपद्यते, यदि में पुनर्निमित्तेनैव क्रियेत क्रियेत तर्हि खरविषाणमपि, एतत्तु निश्चयतः उभयनयमतावरोधेन च नयशासनव्यवस्था पदार्थस्थितिवेति ॥
॥९३-९८॥ यदप्यभ्यधायि भवता 'अत्थित्तघडेगाणेगया य इत्यादि अत्रोच्यते-'अत्थी'त्यादि । इह भवतः अस्ति घटः, न नास्ति,
R
Page #46
--------------------------------------------------------------------------
________________
६
विशेषाव
| 'एवं प्रतिपन्ने' एवं चेतस्यारूढे सति ततोऽस्तित्वघटयोः किमेकता अनेकता वेति विकल्पद्वयं कृत्वा शून्यता परिणता, तन्मैवं कुरु, यतः त्यतानि. कोट्याचार्य । पर्यायमात्रचिन्तेयं भवतो, न पुनरन्यपथप्रवृत्तिचिन्तेति, अत्र बोध्यसे, घटाद्यस्तित्वपर्यायः स्यादेकः स्यादनेकः, स्वगत एकः परगत- रासः वृत्ती | स्त्वनेकः, अन्यथा तयोरैक्यं भवेदिति वक्ष्यामः, इत्थं चैतद्, अन्यथा नास्तित्वे प्रतिपन्नेऽपि यद्येते स्यातां ततः किमिति न खरशृङ्गे
ऽस्तित्वेन सहकताऽनेकतेति विकल्प्यते । अपिच-एवं भवतोऽपि विकल्पावाढौकतां, तथाहि-'घड'इत्यादि। घटशून्यतयोरन्यत्वमन॥५३८॥
13 ॥५३८॥ न्यत्वं वा ?, प्रथमपक्षे सौम्य! घटादधिका-युता का शून्यता ?, ननु घटमात्रं पश्यामः, अथैकत्वं-अनन्यत्वं तथाऽपि घटमात्रमेव पश्यामः, | शून्यताभाग न कश्चिद् घटधर्मः प्रतीयते, सर्वप्रमाणानुपलब्धेः, खरविषाणवत् । अपिच-'विण्णाण इत्यादि ॥ सर्व शून्यमिति विज्ञान| (वचन) वादिनोः-सर्व शून्यमिति च वचनवकोः अनयोरेकत्वं चेन्न शून्यता नाम, वस्तुधर्मत्वात् एकनवतस्य, तद्यथा वृक्षशिंशपात्वयोः | अन्यत्वे विज्ञानवचनयोः वादिनः अज्ञानी ज्ञानेन शून्यत्वान्निर्वचनश्च शून्यत्वात्, ततः कथं भवान् वादी ?,उभयरहितत्वात् खरविषाण-| | वत् । तदेवं स्वपक्षपरपक्षशातनेन निःस्फुरं कृत्वाऽनालोचिताभिधायित्वमस्य भगवानाह-यच्चाभ्यधायि एकत्वविकल्पे-यो घटः स एवा|स्तीति घटमात्राऽस्तीत्वस्यावरोधाद् घटमात्रभावतः प्रतिपक्षाभावात् तस्याप्यभाव' इति॥९९-२२००॥ तत्र-'घडे'त्यादि॥'घटसत्ता' | घटास्तित्वं घटस्य धर्मो, नान्यस्य पटादेः, स च घटसत्तालक्षणो धर्मस्ततो घटादनन्यो वर्तते, पटादेश्च सकलस्य त्रैलोक्यस्यासाधारणस्य सत्ताऽवष्टम्भेन पृथसिद्धस्य भिन्नः-अर्थान्तरः घटस्य सत्तालक्षणो धर्मः, तन्वेन त्वेवं पदार्थसिद्धिः, येन चैवं तेण अस्थि घडोत्ति भणिए घट एवान्यव्यवच्छेदद्वारेणास्तीत्ययं नियमः कः ?, पटादीनामपि भावात्, तथाऽस्मिन्नेव विकल्पे यदुक्तं 'यो योऽ-18 |स्ति स स घट' इति सर्वथा घटप्रसङ्ग इत्यधुना प्राह- 'जं वेत्यादि । 'यद्यदस्ति' यो योऽस्ति 'तत्तद्धट इति' स स घट इति,
Page #47
--------------------------------------------------------------------------
________________
E
विशेषाव
शून्यतानिरास:
॥५३९॥
॥५३९॥
एवं सर्वस्य सतो वस्तुनः घटताप्रसङ्गः, कः?, नन्वेतावन्मानं बमो-घटोऽस्ति, यदुक्तं घटस्य वा सर्वास्तित्वमिति, अनिष्टं चैतदित्यत्राह, कथं च घटोऽस्तीत्युक्त स्थान एव तस्मिन् सर्वास्तित्वावरोधेन सर्वात्मकताऽस्योच्यते, ततश्च घटे सर्वसङ्कर इति ।।०१-०२ भावार्थमाह'अत्थी"त्यादि ॥ तेन अस्तीत्याकारिते घटो वा गम्पते अघटो वा-पटादिः, विशेषसत्तासंक्रान्तत्वाद् , 'घटो उ अत्थेव'त्ति | घट इति चोक्तेऽस्त्येव गम्यते, न शून्यता, उदाहरणमाह-यथा द्रुमश्चतोऽचूतो वा, चूतस्तु दुम एवेति, यच्चोक्तं यच्चोत्पादि तत्रोत्स|न्ना कथा' इत्यतो यज्जातं जायत इत्यायन प्रष्टव्यो देवानांप्रियः। 'किंत'मित्यादि ॥ जाताजातोभयमपि सद्यदजातं तक जातं भव
चेतस्यारूढमिति, एवं यत्र लक्ष्यभूते मतिमाधाय एते विकल्पाः प्रवय॑न्ते भवता ननु जातं सर्वथा चाजातमिति ववचनविरोधः, अथ विह्वलीभूतत्वान्मन्यसे-जातमपि न जातं ततस्तर्हि निर्विषया अमी विकल्पाः, अथवा किं न खपुष्पेऽयं विचारः १, किं वा न समता? किंवा न विपर्ययः ? । अथ परमत्योच्यते, न स्वमत्या, असंभवाद् अभ्युपगमे शून्यनयच्यावनात् , अपिच-'जदीत्यादि । यदि | सर्वथा एतावतां विकल्पानां केनापि न जातं घटवस्तु ततः किमिति मृत्पिण्डव्ययानन्तरं तदुपलभ्भः ? पूर्व वा मृत्पिण्डादौ किमनुपलम्भोऽभूत् ?, पुनश्च किं कालान्तरभग्नस्यानुपलम्भो भविष्यति॥०३-०५।। निम्ने प्राप्तमुपालम्भयन्नाह-'जहे'त्यादि। 'जहा सुन्नवयणं' ति यथेह भवदीयं शून्यवचनं जातं न जातं नाजातं न जाताजातं न जायमानं, तथा भावा अपीत्यशून्यं जगत् । अथ जातमपि सदिदं शून्यताऽभिधायकं वचो न जातं, उपलक्षणं चेदमितरेषामपि, मा भूच्छून्यतेत्यत उच्यते-प्रभाषिता शून्यता केन ?, न केन| चिदिति, सर्वस्याशून्यता तस्मात्-'जायती'त्यादि ।। जायते जातं घटवस्तु घटमृदो, घटो मृदूपतया जातो जायत इत्यर्थः, अजातं स एव तस्या आकारतः, जाताजातं स एव मृत्तया आकारतश्च, जायमानं क्रियाक्षणे वर्तमाने, किञ्चिच्च सर्वथा न जायते, पूर्वकृतं
ROCRACAMACHAR
NARIES
Page #48
--------------------------------------------------------------------------
________________
विशेषाव
तद्यथा घटो घटतया, एतच्च विवक्षया घटकार्य, न सर्वथा किंचित् , तथाहि-रूवित्ती'त्याधुक्तार्था ॥ 'पुब्वे'त्यादि पूर्वकृतो न घटतया | सामग्रीमयकोट्याचार्य है जायते, तथा पटादिपर्यायैस्तदुभयेन च, तथा जायमानश्च घटः सर्वथा पटतया न जायते, खरविषाणवत् ॥ 'वोमादी'त्यादि । | त्वनिरास:
| व्योमादि च नित्यजातत्वात्सर्वथा न जायते तेन गगनत्वेन,द्रव्यतया जातत्वात् , पर्यायगत्या तु भजनीयं सर्व जातादिविकल्पैः, तथैव | ॥५४॥ चोदाहृतम् ॥२२०६-२२१०॥
॥५४॥ दीसइ सामग्गिमयं सव्वमिहत्थिन यसा नणु विरुद्धं । घेप्पइ व न पञ्चक्खं किं कच्छभरोमसामग्गी?॥२२११॥ सामग्गिमओ वत्ता वयणं चत्थि जइ तोकओ सुण्णं? अह नत्थि केण भणिय वयणाभावे सुयं केण?॥२२१२॥ जेणं चेव न वत्ता वयणं वा तोन संति वयणिज्जा।भावा तोसुण्णमिदं वयणमिदं सचमलिय वा ? २२१३॥
जइ सच्चं नाभावो अहालिय नप्पमाणमेयंति । अन्भुवगयंति व मई नाभावे जुज्जए तंपि ॥२२१४॥ सिकयासु किं न तेलं? सामग्गीओ तिलेसुवि किमत्थि ? । किं व न सव्वं सिज्झइ सामग्गीओ खपुप्फाणं?॥२२१५॥
सव्वं सामग्गिमयं नेगन्तोऽयं जओऽणुरपएसो। अह सोऽवि सप्पएसो जत्थावत्था स परमाणू ॥२२१६॥ | दीसह सामग्गिमयं न याणवोसंति नणु विरुद्धमिणं । किंवाऽणूणमभावे निप्फण्णमिण खपुप्फेहिं ॥२२१७॥ देसस्साराभागो घेप्पइ न य सोत्ति नणु विरुद्धमिणं । सव्वाऽभावे वि न सोघेप्पइ किं खरविसाणस्स?॥२२१८॥ परभागादरिसणओनाराभागोऽविकिमणुमाणं ते?। आराभागग्गहणे किंवन परभागसंसिद्धी॥२२१९॥ सव्वाभावेऽवि कओआरापरमझभागनाणत्तं । अह परमईऍ भण्णइ सपरमइविसेसणं कत्तो ?॥२२२०॥
FACARRORS-OES
Page #49
--------------------------------------------------------------------------
________________
विशेषाव. आरपरमज्झभागा पडिवण्णा जइ न सुण्णया नाम। अप्पडिवण्णेसुवि का विगप्पणा खरविसाणस्स??॥२२२१॥
सामग्रीमयकोव्याचार्य
सव्वाभावेऽवाराभागो कि दीसए न परभागो। सव्वागहणं व न किं किंवा न विवजओ होइ॥२२२२॥ ४ त्वनिरास: परभागदरिसणं वा फलिहाईणंति ते धुवं संति । जइवा तेऽवि न संता परभागादरिसणमहेऊ ॥२२२३।।
सव्वादरिसणउ चिय न भण्णइ कीस भणइ तन्नाम ?। पुब्वम्भुवगयहाणी पञ्चक्खविरोहओ चेव ॥२२२४॥ ॥५४१॥
॥५४॥ नत्थि परमज्झभागा अपञ्चक्खत्तओ मई होजा। नणु अक्वत्थावती अप्पच्चरखतहाणी वा ॥२२२५।।
'दीसती'त्यादि । यच्चाभ्यधायि भवता सर्वमिह कार्य सामग्रयात्मकं दृश्यते, स भावे चासौ नास्तीत्येतदपि विरुद्धं,है। धूमोपलब्धावपि प्रदेशविशेषे न ता (अग्न्य)प्रतिपत्तिवत् , अविद्यमानमप्यविद्योपप्लवाद् दृश्यते, एतदुक्तं-"कामस्वप्नभयोन्माद०" इत्या-| दीति चेद् , उच्यते-यद्येवं ततः किं कच्छपरोमसामग्री प्रत्यक्षं न गृह्यते ?, किमिह समता विपर्ययो वेति ॥११॥ 'सामग्गी'त्यादि। सामग्री-उरकण्ठशिरस्तालुजिह्वादिसमुदायात्मिका तन्मयः सामग्यात्मकः, कोऽसौ ?, वक्ता यद्यस्ति तस्य वा वचनं तत्कार्य 'तो' ततः शून्यं जगत् , कुतः ?, अथ तदेतावत्सामग्यादि नास्ति, ततः केन भणितं नास्तीति ?, न केनचित् , कारणाभावात् , केन च श्रुतं ?, | अतो विपर्ययः। 'जेण'मित्यादि । अत एव शून्यमिति चेदुच्यते-इदं वचनं गाथापादत्रयोक्तं सत्यं वाऽलीकं वा ? । 'जती'त्यादि। यदि सत्यं ततो नाभावो वक्तृवचनवचनीयानां, अथानृतमस्याप्रमाणत्वात्तथाऽप्यशून्यम् । 'अन्भुवे'त्यादि, यथा तथेदमभ्युपगतं
चेननु तदेव पृच्छयते (केन किं कथमभ्युगतमिति) चक्रिका । आह-अन्यदूषगाभावारिक तदेव तदेवोव्यते ? इदमाशझ्याह-नाका भाव एतद् युक्तं यदुताभ्युपगन्ताऽभ्युपगमोऽभ्युपेयं चेति ॥ 'सिकते'त्यादि । अपिच-अभावसामग्रीमयत्वे सति सिकता रेणु साम
Page #50
--------------------------------------------------------------------------
________________
विशेषाव०
कोट्याचार्य
वृत्ती ॥५४२॥
PROSCORROLOCAL
ग्रीतः किं कस्मान्न तैलं भवद् दृश्यते ?, 'तिलेषु वा तिलसामग्रयां वा 'किं' कस्मादस्ति तैलं?, अथवा किं सर्व 'न सिद्धयति'
सामग्रीमय| न भवति खपुष्पसामग्रीतः, अभावसामग्रयविशेषात् , तस्माद् भावरूपसामग्री स्वं स्वं कार्यमुपकल्पयतीति भावना ॥ 'सव्व'मित्यादि त्वनिरास:
अपिच सर्व सामग्रयात्मकं दृश्यत इति यदुच्यते तन्नायमेकान्तो, यस्मादणुरप्रदेशत्वात् कार्यानुमेय इत्यादि, अथासावप्यणुः सपदेशस्ततोऽसावपि सामग्रयात्मक इति, उच्यते-यत्रावस्था भविष्यति सोऽणुरतोनियम इति । आह-न सन्त्येव ते, सामग्रयात्मकत्वाद्,
13॥५४२॥ उच्यते- 'दीसतीत्यादि । सामग्रयात्मकं सर्वमुपलभ्यते, न चाणवः सन्तीति, न तु विरुद्धं, सर्वानृतवचनप्रतिपत्तिवत् , किं च अणु सामग्रथभाव इदं कार्य सामग्रयाख्यं खपुष्पैः 'निष्पन्नं' आविर्भूतं भवतः, खपुष्पैरेवेति चेदत्रापि विरोधः विकल्पाभावः समताविपर्ययो | वेति ॥१७॥ देसेत्यादि । यञ्चोच्यते-केवलं दृश्यास्याराद्भागो गृह्यते यद्वा न वाऽसावपीति, नन्विदं विरुदं, पश्यत एपादर्शनात्, सर्वाभावाद् भ्रान्तिरियं चेद् , उच्यते-सर्वाभावेऽसौ आराद्भागः कस्मान्न खरविषाणस्य दृश्यते ?, कस्मान समता विपर्ययो वा ?, यच्चोक्तं
अतिसूक्ष्मत्वानुपलब्धितो नास्ति, तत्रातिसौक्ष्म्यमेवाग्रहणनिमित्तमिति, तत्रतत्स्यात्-परभागाग्रहणादारागागाग्रहणतः शून्यतेति उच्य| ते-'परे'त्यादि ॥ परभागादर्शनादाराद्भागो न गृह्यत इत्यत्र भवतः किमनुमानं ?, एतदुक्तं भवति-यत्प्रत्यक्षेण सकललोकमसिद्धं तत्किमनुनानेन वाध्यते ?, अग्न्यौष्ण्यवत् , अपिच-आराद्भागप्रत्यक्षतायां किं न परभागसंसिद्धिः?, संबन्धित्वात् , प्रयोगः-दृश्यस्य परभागोऽस्ति भागत्वात्परभागस्य आराद्भागवत् , न पुणो परभागादरिसगओणाराभागोवऽस्थित्ति अणुमाणमत्थि, प्रत्यक्षसिद्धत्वादित्युक्तं, स्यात् भागत्वादित्ययमसिद्धो हेतुः, तच्च न, पूर्वापरविरोधात् , ननूक्तं भवता 'यावद् दृश्य परस्तावद्भागः स चे' त्यादि, यथोक्तमाराद्भागस्यापि सावयवत्वात् , पुनरन्योऽन्यो यावदनुपलब्धिरिति॥१८-१९॥ अत्रोच्यते-'सव्वा इत्यादि कण्ठं। एवम्-'आरे'त्यादि कण्ठा,
Page #51
--------------------------------------------------------------------------
________________
नवरं किमिति न खरविषाणमेवं विकल्प्यते येन स्तम्भादि विकल्प्यते। 'सव्वा'इत्यादि । किमिति वा सर्वस्तम्भाभावे तुल्ये ण परभागो विशेपाव | दीसते, दीसए य आराभागो, किंवा नोभयाग्रहणं विपर्ययो वा उभयग्रहणमिति चेति किमिति विकल्पाः १, परमत्येति चेन्ननूक्तं,
सामग्रीमयकोट्याचार्य
त्वनिरास: वृत्ती
यच्चोक्तं 'धुरि परभागादरिसणओ'त्ति, अत्रैव प्रकारान्तरेण दृषणमाह-'परे'त्यादि । 'वा' अथवा परश्चासौ भागश्च परभागस्तस्य दर्शनं
परभागदर्शनं तत् 'स्फटिकादीनां' स्फटिकाभ्रपटलादीनामस्ति, इत्येवंकृत्वा 'ते' स्फटिकादयः 'ध्रुवं' निश्चित 'सन्ति' विद्यन्ते, अतो॥५४३॥ ऽशून्यं जगत् , यदि (न)च ते स्फटिकादयोऽसन्तः-अविद्यमानाः, अतः परभागादर्शनादित्ययमसिद्धो (न)हेतुःस्थात् , इदं परिजिहीर्षु
॥५४३॥ | राह-नन्वर्थापत्तिसमेयं जातिभण्यते, विभ्रममात्राधायकन्वाद् , यथेह प्रयत्नानन्तरीयकत्वादनित्य इत्युपदिष्ट नावश्यमप्रयत्नानन्तरीयकत्वान्नित्य इति, एवमिहापि न सन्ति भावाः परभागा(दर्शना)दित्युपदिष्टे नावश्यं परभागदर्शनात् सन्तीति भवति, तच न, यतस्तत्र प्रयत्नानन्तरीयकस्यासपक्षव्यतिरेकदर्शनादप्रयत्नानन्तरीयकत्वस्य चादर्शनात् , तथाहि-अप्रयत्नान्तरीयकत्वं सपक्षेप्याकाशे अस्ति, विपक्षे च विद्युदादावस्ति, स्यादियमानैकान्तिकी जातिः, इह च भवतः सर्वासद्वादिनः को विशेषो यद्भयाद्विशेष्योपदिश्यते परभागा
दर्शनादसदिति, किमिह मा भूत् परभागदर्शनात् , सच्चासच, यथेहापयत्नानन्तरीपकत्वात् , नित्यं चानित्यं च, एवं यदि हि भवतः ६ कुश्चिदपि हेतोः सत्त्वप्रतिपत्तिः स्यात् स्यात्परभागादर्शनात् , असदिति विशेषणमनुरूपम् ॥२०-२३॥ अपिच-'सव्वा'इत्यादि । अपि 8 है सर्वादर्शनादित्येवमेव प्रगुणं किमिति न भण्यते येन व्यवच्छेदं कृत्वा हेतुरभिधीयते ?, व्युत्पादित इवाह-तन्नाम सर्वथा शून्यत्वं
साध्योऽर्थोऽस्माकमिति, उच्यते, नैतदेवं, यतः पूर्वाभ्युपगमहानिः, सर्वादर्शनेन परभागादर्शनं बाध्यत इत्यर्थः, अपिच-एवं प्रत्यक्षविरोधश्च घटादिप्रत्यक्षत्वात् । 'नत्थी'त्यादि ॥ स्यात् न स्तः परमध्यभागौ खरविषाणवदप्रत्यक्षवाद् , उच्यते-ननु अक्षाणामर्थस्य
ROHAGRALERY
Page #52
--------------------------------------------------------------------------
________________
विशेषान ० कोट्याचार्य
वृत्तौ
॥५४४॥
चापत्तिः सिद्ध्यति, अक्षमक्षं प्रति वर्त्तते इति प्रत्यक्षव्यपदेशात्, तत्सद्भावे चाभ्युपगमहानिः, न चेदेवमक्षार्थाविष्येते ततः 'अप्पञ्च क्खत्तहाणी ' ततोऽप्रत्यक्षत्वादिति हेतुर्हयते, किं प्रत्यक्षनिवृत्या तयोरभावश्चोद्यते ॥ २४-२५॥ अपिच - अनैकान्तिकोऽपि हेतुरित्याहअत्थि अपञ्चक्खंपि हु जह भवओ संसयाइविन्नाणं । अह नत्थि सुण्णया का ? कास व केणोवलद्धा वा १ ।। २२२६॥ पञ्चक्खेसु न जुत्तो तुह भूमिजलाऽनलेसु संदेहो । अनिलाऽऽगासेसु भवे सोऽवि न जुत्तोऽणुमाणाओ || २२२७७ अत्थि अद्दिसापाइयफरिसणाईणं गुणी गुणत्तणओ। रूवस्स घडो व्व गुणी जो तेसिं सोऽनिलो नाम ॥२२२८ ॥ अत्थि वसुहाइ भाणं तोयस्स घडो व्व मुत्तिमत्ताओ । जं भूयाणं भाणं तं वोमं वत्त ! सुव्वत्तं ॥२२२९ ॥ एवं पञ्चकखाइप्पमाणसिद्धाइं सोम ! पडिवज्ज । जीवसरीराहारोव ओगधम्माई भूयाईं ||२२३०|| किह सज्जीबाई मई लिंगाओऽनिलावसाणाइं । वोमं विमुत्तिभावादाधारो चैव न सजीवं ॥ २२३१ ॥ जम्मजराजीवणमरणरोहणाऽऽहारदोहलाऽऽमयओ । रोगतिमिच्छाईहि य नारिव्व सचेपणा तरवो ॥ २२३२ ॥ छिक्कपरोइया छिक्कमेत्तसंकोयओ कुलिंगो व्व । आसयसंचाराओ वियत्त ! वल्लीवियाणाई ॥ २२३३॥ सम्मादओ य सावप्पबोहसंकोयणाइओऽभिमया । बउलादओ य सद्दाइविसयकालोवलं भाओ ||२२३४॥ मंसंकुरो व्व सामाणजाइरूवंकुरोवलंभाओ । तरुगणविद्दुमलवणोवलादओ सासयावत्था ||२२३५|| भूभिक्खयसाभावियसंभवओ दद्दुरो व्व जलमुत्तं । अहवा मच्छोव सभाववोमसंभूयपायाओ ॥ २२३६॥ अपरप्पेरियतिरियानियमियदिग्गमणओऽणिलो गोव्व । अनलो आहाराओ विद्धिविगारोवलम्भाओ ।। २२३७॥
40%
भूतपंचकसिद्धिः
॥५४४॥
Page #53
--------------------------------------------------------------------------
________________
भृतपंचकसिद्धिः
वृत्तौ
॥५४५॥
तणवोऽणन्भाइविगारमुत्तजाइत्तओऽणिलंताई । सत्यासत्थहयाओ निजीवसजीवरूवाओ ॥२२३८॥ विशेपाव० कोट्याचार्य
सिझंति सोम्म ! बहुसो जीवा नवसत्तसंभवो नविय ।परिमियदेसो लोगो न संति चेगिदिया जेसिं॥२२३९॥
तेसिं भवविच्छित्ती पावइ नेहा य सा जओ तेणं । सिद्धमणता जीवा भूयाहारा य तेऽवस्सं ॥२२४०॥
___ 'अत्थी'त्यादि। नन्वप्रत्यक्षमप्यस्ति यथाऽन्येषामप्रत्यक्षमपि भवदीयं विज्ञानं, एवं तावपि भविष्यतः, तथाऽनैकान्तिकपरिहारार्थमु॥५४५॥
४ च्यते-नास्तीदम् ,उच्यते, केयं शून्यता ? कस्य वा केन वोपलब्धा?, अतःशून्यताऽनुपपत्तिः, तस्मात् सौम्य ! 'पच्च'इत्यादि। पृथि
व्यप्तेजस्सुन ते सन्देहो युक्तः, प्रत्यक्षत्वात् स्वस्वरूप इव, अनिलाकाशयोर्भवेदिति सोऽपि न कार्योऽनुमानसिद्धत्वात्।।२६-२७॥ 'अत्थी'त्यादि । अस्ति अदृश्येनापादिता वा (नां)स्पर्शनशब्दवृत्तिकम्पादीनां, कः? इत्याह-गुणी, कुतः? इत्याह-गुणत्वात्, स्पशनादीनां ये गुणा| स्ते विद्यमानगुणिनस्तद्यथा घटरूपादयः, तथा च गुणाः स्पर्शादयस्तस्माद्गुणिमन्तः, स चानिलः । पञ्चमास्तित्वमाह-'अत्थी'त्यादि | स्पष्टा, प्रयोगः-विद्यमानभाजनाः पृथिव्यादयः मूर्तत्वात्तोयवत् , तच्चाकाशमित्यतोऽस्ति तदिति, साध्यैकदेशदृष्टान्तपरिजिहीर्षया चोच्यते-विद्यमानभाजना पृथिवी मूर्तत्वात्तोयवद् , तथा आपस्तेजोवत् तेजो वायुवत् वायुः पृथिवीवत् ।।२८-२९।। 'एव' मित्यादि स्पष्टा। 'किह सज्जी'त्यादि । उच्यन्ते जीवलिङ्गोपलब्धेश्चत्वारि, तथाहि-'जम्मे'त्यादि ॥ सचेतनास्तरवः जन्मजराजीवनमरणसद्भावात् , यो यो जन्मजराजीवनमरणवान् स स सचेतनो दृष्टस्तद्यथा नारी, आह-सर्वेज्नैकान्तिकाः, विपक्षेऽपि दर्शनात , तद्यथा-जातं दध्यचेतनं च, एवं जीणं वासः, संजीवितं विषं, मृतं कुसुम्भकमित्यादि, उच्यते, समुच्चयेन ग्रहणाददोषः। तथा सचेतनाः कूष्माण्डिबीजपू. रकादयःक्षतरोहणात् नारीवत्, एवमाहारोपादानाद् दौहृइसद्भावात् आमयसद्भावात् रोगचिकित्सासद्भावात् नारीवत् ॥३०-३२॥'छिक्के'
ROLARSACARALLA
Page #54
--------------------------------------------------------------------------
________________
विशेषाव त्यादि । सात्मकाः स्पृष्टप्ररोदिकादयो वनस्पतयः स्पृष्टमात्रसङ्कोचनात् पिपीलिकादिवत् , तथा वल्लीवितानादि, आश्रयं प्रत्युत्सर्प
भूतपंचककोट्याचार्य | णात् , आश्रयोत्सर्पणान्यथाऽनुपपत्तेः । 'सम्मा'इत्यादि ॥ सम्पादयश्चेतनावत्वेनाभिमताः स्वापादिमचाद्देवदत्तवत् , तथा बकुलाद- सिद्धिः वृत्ती यश्च शब्दादिविषयोपभोगकालोपलम्भाद् देवदत्तवत् । 'मंस'मित्यादि ॥ तरुगगविद्रुमलवगोपलादयश्च स्वाश्रयावस्थाः सन्तश्चेतनाः
छेदे समानजातीयाङ्कुरोत्थानात् अर्थोऽकुरवत् । 'भूमी'त्यादि । सात्मकं भौमं जलं क्षतसमानजातीयस्वभावसंभवात् ददुरवत् । Iman ॥५४६॥
| अथवाऽन्तरिक्षं अभ्रादिविकारस्वभावसंभूतपातात् मत्स्यवत् ॥३३-३६॥ 'अपरे'त्यादि। सात्मको वायुः अपरप्रेरिततिर्यगनियतदिग्गति| मत्वाद् गोवत् । तेजः सात्मकमाहारोपादानेन वृद्धिविशेषोपलब्धेस्तद्विकारदर्शनाच्च पुरुषवत् । 'तणवों इत्यादि ॥तणवोऽनिलंता इति, पृथिव्यप्तेजोवायवस्तनवः, अनभ्रादिविकारमूर्तिमदुपलब्धेगवादिबोन्दीवत् , अभ्रादि तु न तनुस्तनुमात्रत्वात् , ताओ य णिज्जीवसजीवरूवाओ पुढवादितणुओ शस्त्राशस्त्रोपहतत्वात् , एतच्चासां लक्षणं गम्यं वर्णादिभिः। अपिच-मिज्झती'त्यादि॥ येषा
मेकेन्द्रिया वनस्पत्यादयो न सन्त्येव जीवास्तेषामपि सौम्य ! अजस्रं सिद्धयन्तीति बहुशो 'जीवा' त्रसाः न च नवसच्चोत्पादः, ४ असंभवात् , परिमितदेशश्च लोकः, तदाधाराः स्थूराः स्तोका एव भवन्ति, तेषां किमित्याह-'तेसिमित्यादि । तेषां संसारोच्छेदः
प्राप्नोति, येषामप्यनन्ता लोकधातवस्तेषामप्येतजीवत्वानभ्युपगमे संसारोच्छित्तिः प्रतजति, प्रतिस्त्रं च निर्वाणमुक्तं, न चासाविष्टा| ऽनाद्यपर्यवसितत्वादस्य, सर्वतन्त्रान्तरीयसिद्धत्वाच्च, तस्मात्सचानामानन्त्यमभ्युपेयं, शरीरिणश्च ते संसारित्वात् मनुष्यादिवत् । न च तेषां वनस्पत्यादीनां आहारेणान्यशरीरमन्यथाऽस्त्युव्यतां, न चेदमभिधातुं युज्यने, असंभवाद्, आतोऽभ्युपगम्यताममीषां चेतनत्वमिति ॥३७-४०॥ एवं स्थिते सत्याह
FRORG
Page #55
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥५४७॥
एवमहिंसाभावो जीवघणंति य तं जओऽभिहिअं । सत्थोवहयमजीवं न य जीवघणंति तो हिंसा ||२२४१ ॥ न य घायउत्ति हिंसो माघाएंतोत्ति निच्छयमहिंसो । न विरलजीवमहिंसो न य जीवघणंति तो हिंसो ॥ instar हंसो दुट्ठत्तणओ मओ अहिमरो व्व । बाहिंतो नवि हिंसो सुद्धत्तणओ जहा विज्जो ॥ २२४३ ॥ पंचसमिओ तिगुत्तो नाणी अविहिंसओ न विवरीओ । होउ व संपत्ती से मा वा जीवोवरोहेणं ॥ २२४४ ॥ असुभो जो परिणाम सा हिंसा सो उ बाहिरनिमित्तं । कोइ अवेक्खेज्ज न वा जम्हाऽणेगंतियं बज्नं ॥ असुभ परिणामहेऊ जीवाबाहोत्ति तो मयं हिंसा । जस्स उन सो निमित्तं संतोऽवि न तस्स सा हिंसा ॥ सद्दादओ रहफला न वीयमोहस्स भावसुद्धीओ। जह तह जीवाबाहो न सुद्धमणसोऽवि हिंसाए || २२४७ || छिन्नम्मि संसयम्मि जिणेण जरामरणविप्यमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं (नि. १६०)
'एव' मित्यादि । आह एवं न भिक्षुरहिंसकः, जीव घनत्वाल्लोकस्य, उच्यते- नैतदेवं यतोऽभिहितमनन्तरं शस्त्रोपहतमजीवं पृथिव्यादिलक्षणं गम्यते, न च यतीनां कारणे व्यवहार इति, अपिच-न जीवधनं त्रैलोक्यमित्यतो हिंसा संभाव्यते, अजीवघनेऽपि हिंसासद्भावात् । तथाहि - 'न ये' त्यादि । 'न निघ्नन्नेव हिंस्र' इत्यादि स्पष्टम् ॥४१-४२ ॥ किन्तु - 'अहे 'त्यादि । अनिमन्नपि हिंस्र इत्यादि, स्पष्टं । सिद्धान्तस्थितिमाह, अथवा एवमिहापि - 'पंचे 'त्यादि ॥ पञ्चसमितस्त्रिगुप्तः ज्ञानी-शुद्धात्मा सच्वोपरोधपरिहारक्रियाभिज्ञः साधुर्मन्नपि न हिंस्रः, बाह्यानैकान्तिकत्वात्, 'संपत्ती एऽवि मुचइ बहराओ तिवचनात् न विपरीत: - अनिघ्नन्नपि 'न' न हिंस्रः आन्तरैकान्तिकत्वात्, 'अवहतोवि न मुच्चई' त्यादिवचनात् । तथा 'होउ वे'त्यादि, तथाऽप्यसौ हिंसक एवेति ॥ ४३-४४॥ उक्तमेवार्थं
अहिंसासिद्धिः
॥५४७॥
Page #56
--------------------------------------------------------------------------
________________
tort
विशेषाव स्पष्टयनाह-'असुभो इत्यादि॥ हिंसालक्षणं चेदं, हिंसाका', उच्यते-योऽयं 'अशुभः सङ्क्लिष्टः परिणामः, स बाह्यं निमित्तमपेक्षते | अहिंसाकोट्याचार्य नवेति, उच्यते, स कश्चिद्वाचं निमित्तमपेक्षते, सिंहव्यापादकस्येव, 'न वेति कश्चित् नापेक्षते तन्दुलमत्स्यादेरिव, किमित्यत आह- सिद्धिः
अनैकान्तिकत्वाद्वाह्यस्य । 'असुभेत्यादि । योऽप्ययं बाह्यः सत्वाबाधक्रियाविशेषः सोऽप्यन्तःकरणहेतुरिति कारणे कार्योपचारवृत्त्या ॥५४८॥ ने प्राणोपचारवद्धिंसेत्युपचर्यते, अन्यथाऽन्तःकरणपरिणाम एवाशुभो हिंसैकान्तिकीत्युक्तं, स इदानीं बाह्यसच्चाबाधक्रियाविशेषो
| ॥५४८॥ विद्यमानोऽपि न यस्य शुद्धात्मनोऽन्तःकरणविक्रियाहेतुर्न तस्यासौ हिंसाऽभिधीयते ॥ कथमित्याह-'सद्दे'त्यादि स्पष्टा, तस्मात् 'न येत्यादि स्थित। अतोऽस्ति व्यक्त ! भृतानि चेतनानि चेति प्रतीहि, यच्च मन्यसे-"स्वप्नोपमं वै सकलमित्येप ब्रह्मविधिरञ्जसा | विज्ञेयः" इत्यादि, अस्य चायमर्थस्ते भासते-स्वप्नोपम-स्वमसदृशं वै निपातोऽवधारगार्थः सकलं-अशेषं जगत्, एष ब्रह्मविधिः, एष परमार्थप्रकार इत्यर्थः, अञ्जसा-प्रगुणेन न्यायेन विज्ञेयः-विज्ञातव्य इत्यर्थः, तन्नास्यायमेवार्थः, शुश्रूषूगां धनकनकपुत्रदाराद्यसारमात्रप्रतिपादनेन नैष्ठिकवतप्रतिपत्तिपरत्वादस्याभ्युपगमस्य ॥२२४५-४६॥
॥चतुर्थो गणधरः समाप्तः॥४॥ ते पव्वइए सोउं सुहम्म आगच्छइ जिणसगासं । वच्चामि ण वंदामि वंदित्ता पज्जुवासामि ॥ (नि.१६१)/ हैआभट्टो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णासव्वदरिसीणं॥(नि-१६२)ला
किं मन्ने जारिसोइहभवम्मि सो तारिसो परभवेऽवि।वेयपयाण य अत्थं न याणसी तेसिमोअत्थो (नि.१६३) है।
o
r
Page #57
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
भवसादृश्य| निरास:
वृत्ती
॥५४९॥
॥५४९॥
SANSARANAS
कारणसरिसं कज्जं बीयस्सेवंकुरोत्ति मण्णंतो। इहभवसरिसं सव्वं जमवेसि परेऽवि तमजुत्तं ॥२२५२॥ जाइ सरो सिंगाओ भूतणओ सासवाणुलित्ताओ । संजायइ गोलोमाऽविलोमसंजोगओ दुव्वा ॥२२५३॥ इति रुक्खायुव्वेदे जोणिविहाणे य विसरिसेहिंतो। दीसइ जम्हा जम्मं सुहम्म! तं नायमेगंतो॥२२५४॥ अहव जउचिय बीयाणुरूवजम्मं मयं तओ चेव । जीवं गेण्ह भवाओ भवंतरे चित्तपरिणामं ॥२२५५॥ जेण भवंकुरबीय कम्मं चित्तं च तं जओऽभिहियं । हेउविचित्तत्तणओ भवंकुरविचित्तया तेण ॥२२५६॥
जह पडिवनं कम्मं हेउविचित्तत्तओ विचित्तं च । तो तप्फलंपि चित्तं पवज संसारिणो सोम्म ! ॥२२५७॥ चित्तं संसारित्तं विचित्तकम्मफलभावओ हेऊ । इह चित्तं चित्ता(विन्ना)णं कम्माण फलं व लोगम्मि ॥२२५८॥ चित्ता कम्मपरिणई पोग्गलपरिणामओ जहा बज्झा । कम्माण चित्तया पुण तद्धेउविचित्तभावाओ॥२२५९।। अहवा इहभवसरिसो परलोगोवि जइ सम्मओ तेणं। कम्मफलंपि इहभवसरिसं पडिवज परलोए ॥२२६०॥ किंभणियमिहं मणुया नाणागइकम्मकारिणोसंति।जइ ते तप्फलभाजोपरेऽवि तो सरिसया जुत्ता ॥२२६१॥
अह इह सफलं कम्मन परे तो सव्वहान सरिसत्तं । अकयागमकयनासा कम्माभावोऽहवा पत्तो॥२२६२॥ कम्माभावे य कओ भवंतरं? सरिसया व तदभावे? निक्कारणओय भवो जइ तो नासोऽवितह चेव ॥२२६॥
कम्माभावेऽवि मई को दोसोहोज जइ सभावोऽयं । जह कारणाणुरूवं घडाइ कज्ज सहावेणं ॥२२६४॥ एवं ते पब्बइएसोउं'इत्यादि॥'आभइत्यादि।'कि'मित्यादि। हे आयुष्मन् ! सुधर्मन् ! अग्निवेशगोत्र ! किंमन्यसे नूनं 'यादृशः'
Page #58
--------------------------------------------------------------------------
________________
वृत्ती
विशेषाव०६
यापः सच 'इह भवें' अमुष्मिन् भवे स 'तादृशः' तादृग्रूपः परभवेऽपि एवं किं मन्यसे-एवं किं संशेषे ?, विरुद्धवेदद्वयश्रवकोव्याचार्य णादिति चेद्, यत उक्तं-'शृगालो वै एष जायते यः सपुरीषो दह्यते' इत्यादि, तथा 'पुरुषः पुरुषत्वमश्नुते, पशुः पशुत्व' मित्यादि, निरासः
भगवानाह-किमित्यत आह-यतो वेदपदानामर्थ नैव जानासि, सम्यगर्थ एवापरमार्थपरिकल्पनात, कोऽमीषामर्थ इत्याह-तेषामयम-15
र्थः-पुरुषः खल्विह-जन्मनि मृदुमार्दवसत्यशौचसंपन्नः स मनुष्यनामगोत्रे कर्मणी बवा मृतः पुरुषत्वं प्राप्नोति, एवं पश्चादयोऽपि, न ॥५५०॥
॥५५०॥ तु नियमः॥२२४९-५१॥ तथा युक्तितोऽपि-'कारणे'त्यादि । यद्यत्प्रभवं तत्तदनुरूपं, तद्यथा-वाङ्कुरः स्वबीजानुरूपः, इहभवप्रभवं | चान्यजन्मेत्यत एतद्रूपं, एतच्चैवं न, अनेकान्तात्, तथाहि-'जातीत्यादि।।शृङ्गाच्छरो जायते इति कात्र कारणानुरूपता ?, तस्मादेव च सर्षपानुलिप्तात् 'भूतृणका' सस्यसङ्घातः, तथा गोलोमाविलोमभ्यो दूर्वा ॥'इती'त्यादि एवं 'इत्याद्येवं वृक्षायुर्वेदे तथा योनिप्राभृते | चासदृशेभ्योजन्म दृश्यते सिंहादीनामतो नायमेकान्तः-पुरुषः पुरुषत्वमश्नुते इति, कारणानुरूपं कार्यमितिकृत्वा, इदानीमस्यामेव वाचोयुक्तौ समर्थवादितया परं निराकुर्वन्नाह-'अहवेत्यादि । अथवा यत एव बीजानुरूपं कार्य मतं भवतोऽत एव गृहाण जीवममुतः पुरुषभवाद्भवान्तरे तिर्यङ्नरनारकामरान्तरे चित्रपरिणामं भिन्नजातीयं, किं कारणं?, चित्रत्वादेतोः, ततश्च कारणसदृशं कार्यमिति मन्यस्त्र, ४ पुरुषः पुरुष एवेत्येवं मा मंस्थाः । कोऽभिप्रायो भगवतः ? इत्याह-'जेणेत्यादि । येन भवोऽङ्कुर इव भवाकुरस्तस्य बीजं कर्म
वर्तते, तच्च यतश्चित्रपरिणाम, शेषं स्पष्टं, तस्मान्मन्यस्वैवं, तथाहि-'जईत्यादि ॥ यदि मिथ्यादर्शनादिकारणवैचित्र्यात् कर्मविचि४त्रता प्रतिपन्ना ततः कार्यस्य सुखादेः (वैचित्र्यं) प्रतीहि, प्रयोगः-'चित्त'मित्यादि ॥ चित्रो भव इति प्रतिज्ञा, तद्धेतुवैचित्र्यादिति है हेतुः, कृषिकर्मान्तःसमुद्रप्रतरणादिफलवत् ॥५४-५८॥ तथा-'चित्ते'त्यादि ॥ अनवस्थिता कर्मपरिणतिः पुद्गलपरिणामरूपत्वादभ्रादि
SUNSAR
Page #59
--------------------------------------------------------------------------
________________
विशेपाव
भवसादृश्यनिरास:
कोट्याचार्य
वृत्ती
॥५५१॥
॥५५१॥
(POLARSHALGAON
विकारवत् पृथिव्यादिविकारवद्वा, व्यतिरेकेणाकाशं, पुद्गलपरिगामसामान्येऽपि च कर्मगामावरणादिविशेषविचित्रता तद्धेतुवैचित्र्यसद्भावाद् दृष्टा अर्थक्रियासंघातफलवत्, विचित्राश्च कर्महेतवस्तत्प्रदोषनिवादयः॥ अहवेत्यादि । अथवा यदि वेति यत एवेहलोकसदृशः | परलोकः सम्मतो भवतः 'तेणति अत एव कर्मफलमपि परलोके 'इहभवसरिसंति इहत्यक्रियासदृशं चित्रं प्रतीहि, एतदुक्तं भवति-इह भव इव परत्रापि कर्म अतो ह्याकारनानात्वं प्रतिपद्यतां ॥ भावयन्नाह-'किं भणियेत्यादि । किमुक्तं भवति ? 'इहभव
सरिस'इत्येवमादि पठितत्वात, 'इह' अस्मिन् भवे मनुजा नानागतियोग्यकर्मकारिणः सन्ति-लक्ष्यन्ते, आवयोरविप्रतिपत्तेः, ततश्च है यदि ते मनुजाः 'तप्फलभाजो परेवित्ति ततश्च यदि ते परेऽपि अमुत्रापि-परलोकेऽपि 'तत्फलभाजः' इहकृतकर्मफलभाजः
प्रतिपन्नास्तद्यथेहत्यक्रियाणां 'तो'त्ति अतः स्थितमेतत्-सदृशता युक्ता द्वयोरपि भवयोः, तत्सादृश्यसिद्धौ चित्रकर्मानुभूतेदेहवैसह| श्यमिति, किमुच्यते-पुरुषः पुरुषत्वमेवाश्नुत इति, यत्र चित्रकर्मानुभूतिस्तत्र देहवैसदृश्य, यथा गवाश्वयोः॥५९-६१।। 'अहे'त्यादि अथैत| परिजिहीर्षया ब्रूषे-इह सफलं कर्म, न 'परे' परलोके, कृष्यादिक्रियावदिति, उच्यते, ततः 'सर्वथा' सर्वैः प्रकारैर्न सदृशत्वं, पुरुषकर्मनिवृत्तौ परभवनिवृत्तेः, तनिवृत्तावपि सादृश्यनिवृत्तेः, ततः किमुच्यते-'जारिसो इहभवंमी'त्येवमादि । अथेह सफलं न परत्र भविष्यति च सादृश्यं का नो हानिरिति, उच्यते-'अकयागमति अकृतस्यैव तर्हि सादृश्यस्यागमः प्राप्तः, परभवे कृतस्य वा कर्मणो | वा नाशः, कर्मणो वाऽभावः प्राप्तः, इहैव सफलत्वाभ्युपगमात्, न परत्र । 'कम्मा'इत्यादि । अथवा कर्माभावे कुतो भवान्तरं ?, कारणाभावात् कार्याभावात्, 'तदभावे च भवान्तराभावे च सदृशता कुतः ?, अस्ति चेद्, उच्यते-यद्यसावकारण एव स्यात्, ननु | सादृश्यमप्यकारणं जातं, अथवा 'तो' ततः 'नाशोपि' विनाशोऽपि सादृश्यस्य तथैव स्यात् तथैव भवेत् यथोत्पत्तिः, अतः
RECENGALORER
Page #60
--------------------------------------------------------------------------
________________
स्वभावनिरासःसाहश्यासादृश्ये
वृत्ती
॥५५२॥
विशेषाव 'नित्यं सत्त्वमसचं चेत्यादि ।। 'कम्मा इत्यादि । भवेन्मतिः-स्वभाव एवायं यदुत कर्माभावेऽपि भव इति, न चेदं न दृष्टमित्याह-यथा कोट्याचार्य कर्यालय
| कर्मान्तरेण कारणानुरूपं घटादिकार्य भवद् दृश्यते खभावेन, अत्रोच्यते-घटोऽपि स्वभावतो न भवति, कुतः १, कर्तकरणापेक्षित्वात्,
| तदिहापि कर्तुरात्मनः परभवस्य कार्यस्य करणं संभाव्यते, अपिच-आत्मशरीराभ्यामर्थान्तरं करणमनुमीयते, कर्तकार्यसद्भावात् ॥५५२॥
कुलालघटद्वयसद्भावे चक्रादिवत्, यच्चात्मनः शरीरनिवृत्तौ करणव्यपदेशं लभते तत्कर्मेति प्रतिपद्यस्त्र । स्यात्-स्वभावतः शरीरादि| प्रसूतिमभिदध्महेऽभ्रादिविकारसाधर्म्यग ततो न काचिद्वाति, उच्यते, न स्वाभाविकं शरीरं आदिमत्प्रतिनियताकारत्वाद् घटवत् अपिच-ते सादृश्यप्रतिज्ञानं च हीयते, अभ्रादिविकारस्य परमाणुस्कन्धकारणद्रव्येभ्योऽतिविलक्षणत्वात् ।। अपिच
होज सहावो वत्थु निकारणया व वत्धुधम्मो वाजइ वत्थुणस्थितोऽणुवलद्धीओखपुप्फंव ॥२२६५॥ अच्चतमणुवलद्धोऽवि अहतओ अत्थि नत्थि किं कम्मं?। हेऊ व तदत्थित्ते जो नणुकम्मस्सवि स एव ॥२२६६॥ कम्मस्स वाभिहाणं होज सहावोत्ति होउ को दोसो। निचं व सोसभावो सरिसोएत्थं च को हेऊ?॥२२६७॥ सोमुत्तोऽमुत्तोवा जइ मुत्तोतोन सव्वहा सरिसो।परिणामओ पयंपिव न देहहेऊ जइ अमुत्तो॥२२६८॥
उवगरणाभावाओ नय हवइ सुहम्म ! सो अमुत्तोऽवि । कजस्स मुत्तिमत्ता सुहसंवित्तादिओ चेव ॥२२६९।। अहवाऽकारणउचिय सभावओ तोऽविसरिसया कत्तो?। किमकारणओ न भवे विसरिसया? किंव विछित्ती?॥
अहव सहावो धम्मो वत्थुस्सन सोविसरिसओ निच्च । उपपायाढिइभंगा चित्ता जं वत्थुपज्जाया॥२२७१।। कम्मस्सवि परिणामोसुहम्म! धम्मोसपोग्गलमयस्स। हेऊचित्तो जगओ होइ सहावोत्ति को दोसो?॥२२७२॥
SARAKASHA
Page #61
--------------------------------------------------------------------------
________________
-SIC
विशेषाव अहवा सव्वं वत्थु पइक्खणं चिय सुहम्म! धम्मेहिं । संभवइ वेइ केहिंवि केहिवि तदवत्थमचन्तं ॥२२७३॥
स्वभावनिकोव्याचार्य
तं अप्पणोऽवि सरिसं न पुव्वधम्मेहिं पच्छिमिल्लाणं । सयलस्स तिहुअणस्स यसरिसंसामण्णधम्महिं॥२२७४/रासासाहवृत्ती
__ कोसव्वहेव सरिसोसरिसोवा इहभवे परभवे वा। सरिसासरिसं सव्वं निच्चानिच्चाइरूवं च ॥२२७५॥ श्यासादृश्ये
जह नियएहिंवि सरिसोन जुवा भुवि बालवुडधम्महिं। जगओऽवि समोसत्ताइएहिं तह परभवे जीवो॥२२७६॥ ॥५५३॥ मणुओ देवीभूओ सरिसोसत्ताइएहिं जगओऽवि। देवाईहिं विसरिसो निचानिच्चोऽवि एमेव ॥२२७७।।
॥५५३॥ उकरिसाऽवक्करिसा न समाणाएवि जेण जाईए । सरिसग्गाहे जम्हा दाणाइफलं विहा तम्हा ॥२२७८॥
जं च सिगालो वह एस जायए वेयविहियमिच्चाइ । सग्गीयं जं च फलं तदसंबद्धं सरिसयाए ॥२२७९॥ ४ छिन्नम्मि संसयम्मी जिणेण जरमरणविप्पमुक्केणं । सोसमणो पव्वइओपंचहिं सह खण्डिअसएहि ॥१६४॥
होज्जेत्यादि गाथात्रयं व्याख्यातार्थ, 'निच्चं च सोसभावोत्ति अथवाऽसौ स्वभावो 'नित्यं सर्वकालं सदृशः-तुल्य इत्यत्र को | हेतुः, स्वभाव एवेति चेदुच्यते-भवविलक्षणतायामप्येतत् समानम् ।६५-६१। 'सो'इत्यादि।। अपिच-स स्वभावः मूर्तिमानमृत्तों वा?, | यदि मूर्तः कर्मणो न भिद्यते, सज्ञामात्रान्तरविशिष्टत्वात्, अथवा यदि मूर्तः 'तो' ततः सर्वथा नासौ सदृशः, मृत्तिमत्त्वादभ्रादिविका| खत्, अथवा परिणामित्वात्पयोवत्, यदि त्वमूर्तस्ततो न देहहेतुः। उपपत्तिमाह-'उ'त्यादि । उपकरणाभावात् दण्डादिविकलकुलालवत् , तदेवं न कथश्चित्स्वभावः सामग्रीभावं प्रतिपद्य भवनिमित्ततयोपकुरुत इति । विक्षिप्ते सुधर्मस्वाम्याह-नन्वात्मनः परभवाख्यंत कार्य जनयतोऽनुपकरणश्चायमिति मत्वा स्वभाव उपकरणतां प्रतिपत्स्यत इति न किञ्चिन्न घटांपाश्चति, उच्यते, तेऽप्यात्मानः परभव-12
Page #62
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्तौ
॥५५४॥
ARROR
निवृत्तौ कर्तव्यायां न स्वभावः समवाय्युपकरण-न स्वभाव उपादानोपकरणं देवदत्तस्येव पटं कुर्वतस्तन्तवः, परभवशरीरस्य मूर्तिमत
स्वभावनिथामृत्तिमत्समवायिकारणासंभवात् । स्यात्-परभवशरीरम्य तत्पुद्गला एवं समवायिकारणम् , आत्मा तु स्वभावोपकरणसाचिव्यात् कर्तति | रासः साहकिं स्वभावः प्रतिक्षिप्यते ?, उच्यते-आत्मस्वभावयोः पुद्गलादानसामर्थ्याभावात्, पुद्गलादानसामार्थ्याभावश्च तयोरमूर्तत्वात्, पुद्ग- काश्यासादृश्ये लाननुपादाने च शरीरान्तरनिष्पत्यभावात, तस्मानामृतिमतोपकरणेन भवितव्यं, तत्समवायिना च, न च तदनादिकर्मपुद्गलसन्ता| नात्मककर्मान्तरेण संभाव्यते. आह-कर्मग्रहणेऽपि समानं, तथाहि-आत्मनः खल्वमूर्तत्वात्कर्मणश्च मूर्तत्वादमूर्तस्य मूर्ताग्रहणादित्येत- ५५४॥ |दपि नोपपद्यत इत्यभिप्रायः, अथवा यथाऽयमात्मा सत्यमूर्त्तत्वे कर्मणः समादाता तद्वदमूर्तस्वभावाख्योपकरणसमेतः शरीरस्य कर्ता | 3 भविष्यतीति को दोषः ?, उच्यते, नायमात्मा खल्वमूर्तः सन् कर्मादत्ते, अनादिकर्मसन्तत्या वेष्टितत्वेनामूर्तत्वस्य जातुचिदप्रकटीभूतत्वात्, न चाध्यात्मिकं कार्मणमननुविश्य बाह्यशरीरनिवृत्तिरनुरूपेत्यतोऽस्य समवायिकारणोपकरणता युक्ता, न, स्वभावस्यामूर्तत्वेनेष्ट-2 | त्वात्, एवं तावदस्यामूर्त्तत्वमभ्युपगम्योक्तम् । अथास्य कर्मणः खल्वभेदं पश्यन्नाह भगवान्-'नये'त्याद्यग्निभूतिकर्मप्रसाधनवत् ।६८-६९|| 'अहवेत्यादि । अत्र चेत्स्वभावत इत्यकारणत एव भवोत्पत्तिरित्युच्यते तथाऽपि सदृशता कुतः येनोच्यते-'जारिसोइत्यादि। तथाहि-किमकारण एव विसदृशता न स्यात् सदृशतावत्, किं वा जन्मानन्तरसमये विशेषेण व्युपरतिर्न स्यादनिमित्तत्वात स्वभावकल्प |नाया इति गाथार्थः ॥२२७०॥ नाकस्मिको भवः आदिमत्प्रतिनियताकारत्वाद्, व्यतिरेकेणाभ्रादिविकारवत्, अत एव विद्यमानोपकरकर्त्तकोऽयं घटवत्, न च कर्मणणोऽन्यदुपकरणं संभाव्यते, अथाकस्मादप्युत्पत्तिरिष्यते, इष्यतां खरविषाणस्यापि, अकारणप्रसूतस्य | वा कुतः सादृश्यमव्यवच्छेदो वेति॥'अहं'इत्यादि ॥ अथ वस्तुनो धर्मः-स्वभावस्तथाऽप्यसौ यद्यात्मधों विज्ञानवत्ततो न भवकारण-18
SROLICENSE
Page #63
--------------------------------------------------------------------------
________________
विशेषाव
वृत्ती
SHARMAE%E
| ममूर्तत्वादाकाशवत, मृतिमद्धर्मो न पुद्गलपर्यायमतिवर्त्तते, कर्मापि पुद्गलपर्यायानन्यरूपमेवेत्यविप्रतिपत्तिः॥ अपिच-'न सोऽवित्ति
स्वभावनिकोट्याचार्य नासौ वस्तुधर्मः सदैव सदृशः स्थित्युत्पत्तिप्रलयपरिणामात्मकत्वाद्वस्तुनः। 'कम्म'इत्यादि । अत एव सुधर्म! कर्मणोऽपि पुद्गलात्म
1४/रास:साहकस्य परिणामो यः स धर्म:-पर्यायो वर्तते, स च परिणामो जगतचित्रो हेतुः स त्वया स्वभाव इत्युच्यते, 'होउ को दोसो'७१-७२। श्यासादृश्ये
'अहवेत्यादि ॥ सर्व वस्तु प्रतिक्षणमुत्पद्यते पूर्वपर्यायसमानासमानपर्यायैः, कैश्चिच्चासमानसमानरुत्तरपर्यायैरुपरमति, कैश्चिच तदव॥५५५|| | स्थमेवास्त इति । एवम्-'त'मित्यादि स्पष्टा ॥ अतः-'को स' इत्यादि स्पष्टा सदृष्टान्ता, एतदुक्तं भवति-यदीह कश्चित् केनचित्सदृशः
॥५५५॥ | स्यात्ततः परलोकेऽप्यनुमीयते । 'जहे' त्यादि स्पष्टा ॥ कथमित्याह-'मणुओ'इत्यादि ॥ अपिच-'उक्को' त्यादि ॥ जेण समा-14 णग्गहे समानायामपि जातौ नोत्कर्षापकर्षो प्राप्नुतः, ईश्वरदरिद्रतादिलक्षणौ, तस्मादसद्वादोऽयं, मा प्राप्नुतः काममिति चेन्न, यस्माचास्मिन् दानादिफलं वृथा स्यात् , इदं च भवतोऽप्यनिष्टं, न हि निःस्वो दानं ददत स एवास्तीत्येवं लोके समाख्या लभ्यते। 'जचेत्यादि। यच्च वेदविहितं 'शृगाल'इत्यादि तत्सादृश्ये सम्बद्धं स्यात् , तथा स्वर्गीयं फलं वेति। 'छिन्नम्मी'त्यादि स्पष्टा ॥७३-८०॥
पश्चमो गणहरो सम्मत्तो।। ते पव्वइए सोउं मंडिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि॥नि. १६५॥ ४ आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वणूसव्वदरिसीणं ॥नि.१६६॥3
किं मन्ने बन्धमोक्खा संति न संतित्ति संसओ तुझं। वेयपयाण य अत्यंन याणसी तेसिमो अत्यो॥नि.१६७॥3
HLA
Page #64
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥५५६॥
तं मन्नसि जइ बन्धो जोगो जीवस्स कम्मुणा समयं । पुव्वं पच्छा जीवो कम्मं व समं च ते होला ? ॥२२८४ ॥ न हि पुत्रवमओ खरसिंग वाऽऽयसंभवो जुत्तो । निक्कारणजायस्स य निक्कारणउच्चिय विणासो ॥ २२८५ ॥ अहवाsणाइच्चिय सो निकारणओ न कम्मजोगो से । अह : निक्कारणओ सो मुक्कस्सऽवि होहिइ स भुज्जो ॥२२८६ ॥ होज व स निच्चमुक्को बन्धाभावम्मि को व से मोक्खो ?। नहि मुक्कव्ववएसो बन्धाभावे मओ नभसो ॥२२८७॥ नय कम्मस्सवि पुत्र्वं कत्तुरभावे समुन्भवो जुत्तो । निकारणओ सोऽवि य तह जुगवुष्पत्तिभावे य ॥२२८८॥ नहि कत्ता कज्जन्ति य जुगवुप्पत्तीऍ जीवकम्माणं । जुन्तो ववएसोऽयं जह लोए गोविसाणाणं ॥ २२८९ ॥ होarsणाईओ वा संबन्धो तहवि न घडए मोक्खो । जोडणाई सोडणंतो जीवनहाणं व संबन्धो ॥२२९० ॥ इय जुत्तीए न घडइ सुव्वइ य सुईऍ बन्धमोक्स्खोति । तेण तुह संसओऽयं न य कज्जोऽयं जहा सुणसु ॥ २२९१ ॥ संताणोऽणाईओ परोप्परं हेउहेउ भावाओ । देहस्स य कम्मरस य मंडिय ! बीयंकुराणं व ॥२२९२ ॥ अत्थि स देहो जो कम्मकारणं जो य कजमण्णस्स । कम्मं च देहकारणमत्थि य जं कज्जमण्णस्स ॥ २२९३॥ कत्ता जीवो कम्मस्स करणओ जह घडस्स घडकारो । एवं चिय देहस्सवि कम्मकरणसंभवाउति ॥२२९४ ॥ कम्मं करणमसिद्धं च ते मई कज्जओ तयं सिद्धं । किरियाफलओ य पुणो पडिवज्ज तमग्गिभूइ व्व ॥ २२९५ ॥ जं संताणोऽणाई तेणाणतोऽवि णायमेगन्तो । दीसह संतोऽवि जओ कत्थइ बीयंकुराईणं ॥ २२९६ ॥ अण्णयरमणिव्वत्तियकज्जं बीयंकुराण जं विहयं । तत्थ हओ संताणो कुक्कुडि-अंडाइयाणं व ॥२२९७॥
जीवकर्मगोरनादित्वं
॥५५६॥
Page #65
--------------------------------------------------------------------------
________________
गाजापनी-माणगानिकmi
वृत्ती
जहवेह कंचणोवलसंयोगोष्णाइसंतइगओवि । वोच्छिन्नइ सोवायं तह जोगो जीवकम्माणं ॥२२९८॥ विशेषाव० कोव्याचाय ॐ 'ते पब्बइए' इत्यादि। 'आभट्ठो'इत्यादि। 'किंमण्णे इत्यादि । हे आयुष्मन् ! मण्डिक ! किं मन्यसे स्तः बन्धमोक्षौ?
न रनादित्वं स्तः? इति संशयस्तव, कुतः?, विरुद्धवेदपदद्वयार्थप्रतिभासात् , तथा च स एष विगुणो विभुर्न बध्यते, संसरति वा, न मुच्यते मोचयति
वा, न वा एप बाह्यमभ्यन्तरं वा वेद', तथा 'न ह वै शरीरस्ये'त्यादि, एतेषां चेत्यादि प्राग्वत्, अतस्तावसंभावयन् संभावयंश्च संशेते ॥५५७॥
॥५५७॥ | भवान् , युक्तितश्चानवगमाद्, यतः 'तं मन्नसी'त्यादि, आयुष्मन्! त्वं मन्यसे बन्धो-जीवस्य कर्मणा समं योगः, स यदि संयोगोऽभिप्रेतस्ततो विकल्पद्वयं, सोऽस्य आदिमान् वास्याद् अनादिमान वा? किं चातो?, यद्याद्यो विकल्पः 'तो होज' ति ततो 'भवेत्प्रसूयेत, किं पूर्व जीवः पश्चात्कर्म ? उत पूर्व कर्म पश्चाजीवः ? उत समकं द्वारपि प्रसूयेयातामित्याश्रीयतां पक्षः । आद्यविकल्पदूषण-18 | माह-'नहीं'त्यादि ॥ नहि पुवं आयसंभवो जुत्तों कर्मण इति वाक्यशेषः, निर्हेतुकत्वात् खरविषाणवत् । अपिच 'णिकार' इत्यादि, | स्पष्टम् , अयमादिविकल्पदोषः ।।८१-८५॥ अत्रैवोपचयमाह-'अहवा'इत्यादि ॥ अथ चेत् कर्मणः पूर्वमात्माऽनादिरेव वर्त्तते, उच्यते, | यद्येवं ततोऽस्य भूयो न कर्मयोगः, निष्कारणत्वात् , नभस इव, अथ कारणमन्तरेणाप्यस्यासाविति ततः स कर्मयोगो मुक्तस्यापि भूयो, भविष्यति, निष्कारणत्वात् । अथवा-'होज्जेत्यादि । अथवाऽनादिमान कपूर्व आत्मा नित्यं मुक्त एव किमिह मोक्षजिज्ञासया ?, अथवा बन्धाभावेऽस्य मोक्षोऽपि कुतो नभस इव ? ।। विपर्ययविकल्पमधिकृत्याह-'नय' इत्यादि ॥ न चात्मनः प्राकर्मणोऽपि प्रसूतियुः ता, कर्तुरभावात्, क्रियत इति कर्मनिरुक्तत्वात् , शेषं प्राग्वत् , उभयविकल्पमधिकृत्याह-तथा आत्मकर्मणोर्युगपदुत्पत्तिभावे चोभयदोषः, प्रत्येकानुत्पत्तेः समुदायानुत्पत्तिः, अथवा कर्तृकर्माभावः, तथा चाह-'नहीं'त्यादि। न यस्मादित्यादि, स्पष्टा ।। द्वितीयमूलविकल्पमधि-10
ॐॐॐॐ415484%82%
Page #66
--------------------------------------------------------------------------
________________
विशेषावः
कृत्याह-'होज्जेत्यादि॥ यस्याद्-देहकर्मणोरनादिः संयोग इति, उच्यते-कामं, किन्तु तथाऽपि मोक्षो 'न घटते' घटां न प्राश्चति, यतो |जीवकर्मणोकोट्याचार्य योऽनादिः संयोगः सोऽनन्तोऽवबुध्यते, तद्यथा-जीवनभसोः, तथाहि-न मुक्तस्याप्याकाशसम्पर्को नास्तीति।'इय'इत्यादि स्पष्टा । इति : रनादित्वं
वृत्ती ६ पूर्वपक्षः॥८६-९१३॥ तत्राद्यस्य विकल्पस्यावसर एव नास्ति, यतः-'संताणों इत्यादि प्राग्वत् । तथाहि-'अत्थी'त्यादि । अस्ति सभी ॥५५८॥ टू देहो य एष्यतः कर्मणः कारणं, तथा यश्च देहोऽन्यस्यातीतस्य कर्मणः कार्यमिति, तथा कर्म च कर्मापि देहकारणमस्त्येव एष्यतः,
किंman | विशिष्टमित्याह-यदन्यस्यातीतस्य देहस्य कार्यमित्येवं न कुत्रचिद्विवक्षा विश्राम्यतीत्यनादिः सन्तानः, तदेवं व्यवस्थिते सतीदमारभ्यते'कत्ता' इत्यादि ।कर्ता जीवः, कस्येत्याह कम्मस्स कामर्णशरीरस्येत्यर्थः, कुतः, देहाख्योपकरणवत्वाद् दण्डाख्योपकरणवत्कुलालवत् घटस्य, अर्थश्चायं, न प्रयोगः, प्रयोगश्चायं-कर्ताऽऽत्मा सोपकरणत्वात् दण्डादिसमेतकुलालवत् , एवं चिय देहस्सवि कर्ता जीवो देहस्य, कार्मणाख्योपकरणवत्वात् तथाविधकुलालवत् । किमेवमिमौ प्रयोगौ ? इत्याह-कम्मे'त्यादि, निर्वयं कर्म निर्वर्तकं करणं | निर्वर्तयिता कर्ता ॥९२-९४॥ 'कम्म'मित्यादि ॥ स्यान्मतिः-अतीन्द्रियस्य कर्मणः करणत्वमसिद्धं, उच्यते, कार्यतस्तत् कर्म सिद्धं, ६ तच्चेदं-विद्यमानकरणं शरीरादि कार्यत्वाद् घटवत् , तच्च विद्यमानं करणं कर्म, अथवा विद्यमानकरणं आत्मशरीरद्वयं कर्तकार्यसद्भावात्
कुलालघटादिवत् , यच्चात्मनः कर्तुः शरीरमुत्पिपादयिषोः करणतयोपयुज्यते तत्कर्मेति न किञ्चिदसिद्धं, तथा 'किरिए'त्यादि फलवत्यो दानादिक्रिया इत्याद्यग्निभूतिवद् ॥ द्वितीयमूलविकल्पे परिहारमाह-'ज'मित्यादि । यच्चाभ्यधायि भवता-यस्मादात्मकर्मसंयोगो | या देहकर्मसन्तानो वाऽनादित्वादनन्तो यतस्तस्मादमोक्ष इति, तत्रोच्यते-'नायमेगन्तो' ति नायमेकान्तो यतोऽनादिनाऽनिधनेनैव | भाव्यं, यतः कुत्रचिदसौ 'सन्तोऽपि' सपर्यवसानोऽपि दृश्यते, उदाहणमाह-बीजाङ्कुरादिसन्तानवत् , तथाहि-'अन्न'इत्यादि ॥
rurterrory
SAGARMACROR
Page #67
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥५५९॥
बीजाङ्कुरयोरन्यतरमनिर्वर्त्तितकार्य यदुच्छिष्णं तत्रानयोरिछन्नः स सन्तानः, कुक्कुटयण्डकयोश्च पितापुत्रयोर्वा, तथा यदि देहकर्मणोरपि स्यात् को दोषो येन मोक्षाभावश्चोद्यते ? । अत्रैव दृष्टान्तमाह-जह वेत्यादि स्पष्टा ॥९५ - ९८ ॥ एवं स्थिते आह
तो किं जीवनहाण व अह जोगो कंचणोवलाणं व ? । जीवस्स य कम्मस्स य भण्णइ दुविहोऽवि न विरुद्धो ॥ २२९९ ॥ पढमोsभव्वाणं चिय भव्याणं कञ्चणोवलाणं व । जीवत्ते सामण्णे भव्वोऽभव्वोत्ति को भेओ १ ।। २३०० ॥ होउ व जइ कम्मकओ न विरोहो नारगाइभेउव्व । भणह य भव्वाऽभव्वा सभावओ तेण संदेहो ॥ २३०१ ॥ दवाइते तुल्ले जीवनहाणं सभावओ भेओ । जीवाजीवाइगओ जह तह भव्वेयरविसेसो ॥ २३०२॥ एवंपि भव्वभावो जीवत्तंपिव सभावजाईओ । पावइ निच्चो तम्मि य तदवत्थे नत्थि निव्वाणं ॥ २३०३ || जह घडपुव्वाभावोऽणाइसहावोऽवि सनिहणो एवं । जइ भव्वत्ताभाओ भवेज किरियाए को दोसो १ ॥ २३०४ ॥ अणुदाहरणमभावो खरसंगंपिव मई न तं जम्हा । भावोच्चिय स विसिट्ठो कुंभाणुप्पत्तिमेत्तेणं ||२३०५ || एवं भagच्छेओ कोट्ठागारस्स वा अवचयंतित्ति । तं नाणंतत्तणओऽणागयकालंबराणं व || २३०६ || जं चातीताणागयकाला तुल्ला जओ य संसिद्धो । एक्को अनंतभागो भव्वाणमईयकालेणं ॥ २३०७॥ एसेण तत्तिउच्चिय जुत्तो जं तोऽवि सव्वभव्वाणं । जुत्तो न समुच्छेओ हो मई कहभिणं सिद्धं १ ॥ २३०८ ॥ भव्वाणमणतत्तण? मणंत भागो व किहव मुकोसिं ? । कालादओ व ? मंडिय! मह वयणाओ व पडिवज्ज || २३०९ ॥
सन्भूयमिणं गिन्हसु मह वयणाओऽवसेसवयणं व । सव्वण्णुत्ताइओ वा जाणसु मज्झत्थवयणं व ॥ २३१० ॥
भव्याभव्य
भेदौ
॥५५९॥
Page #68
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्त
॥५६०॥
मसि हि सव्वष्णू ? सव्वेसिं सव्वसंसयच्छेया । दिद्वंताभावम्मिवि पुच्छउ जो संसओ जस्स ॥ २३११॥ भव्वावि न सिज्झिस्संति केइ कालेण जइवि सव्वेण । नणु तेऽवि अभव्वच्चिय किं वा भव्वत्तणं तेसिं १ । २३१२॥ rous भव्वो जोग्गो न य जोगत्तेण सिज्झई सव्वो । जह जोगम्मिवि दलिए सव्वत्थ न कीरए पडिमा ॥ जह वा स एव पासाणकणगजोगो विओगजोग्गोऽवि । न वि जुज्जइ सव्वोचिय स विजुज्जइ जस्स संपत्ती ॥ किं पुणजा संपत्ती सा जोग्गस्सेव न उ अजोग्गस्स । तह जो मोक्खो नियमा सो भव्वाणं न इयरेसिं ॥ 'तो कि 'मित्यादि ॥ ततः किममुमात्मकर्मसंयोगं जीवनभसोरिवानादिमनिबन्धनं चेति प्रतिपद्यामहे, अथ काञ्चनोपलयोरिवानादि सनिधनश्चेति जीवकर्मणोः संयोग इति, उच्यतेऽत्र विशेषः, द्विविधोऽपि न विरुद्धः, स्वभावसंसिद्धसच्चापेक्षयेतिवाक्यशेषः । ९९। तत्र - 'पढ' इत्यादि || 'प्रथमः' अनादिरनिधनः अभव्यानामेव भवति, द्वितीयो भव्यानाम् । आह-कोऽयं भेदो जीवत्वसामान्यात् १ पर एवाहहोउ वेत्यादि स्पष्टा, उच्यते- 'दव्वादी' त्यादि । द्रव्यज्ञेयप्रमेयत्वादिसामान्येऽपि जीवाजीवत्ववदयमपि ।।२२००-३।। तदेवं सिद्धे आह'एवंपी' त्यादि ॥ नित्यो भव्यभावः स्वभावजातेः स्वाभाविकत्वाद्भव्यत्वस्येत्यर्थः जीवत्ववत्, ततः किमित्यत आह-भव्यभावे च | जीवत्व इव नित्ये सति नास्ति निर्वाणं भव्यस्य, 'भव्यजीवो न सिद्ध्यती 'ति वचनात् उच्यते - ' जहे 'त्यादि ॥ यथा हि घटप्रागभावः प्रागसत्ता 'अणादिसन्भावो' त्ति अनादिस्वभावजातीयोऽपि मृत्पिण्डकुलालादिव्यापारसंनिधौ सनिधनो व्युपरमन् दृश्यते, एवं किमत आह एवं यदि भव्यत्वस्य मोक्षप्राप्तावभावः स्यात् ज्ञानादिक्रियया ततः को दोषः ? || 'अणु' इत्यादि ॥ स्यान्मतिः- नायमुदाहरणं अभावत्वात् खरविषाणवदिति, उच्यते - असिद्धो हेतुः यस्माद् भाव एव प्रागभावः, केवलं कुम्भानुत्पत्तिमात्रविशिष्टः, अन्यथाऽनादि
भव्याभव्य
भेदौ
॥५६०॥
Page #69
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥५६१॥
परमाणुपुद्गलमयत्वान्न भावत्वमतिवर्त्तते, अतः साधूच्यते 'जह घडे' त्यादि ॥ ४ - ५ || 'एव' मित्यादि । आह - एवमपि भव्यस्यापायित्वे सिद्धे भव्योच्छेदः प्राप्नोति, अपचयाद्, उत्कृष्टतः सिद्धिगतेः पण्मासविरहकालाभिधानात्, कोष्ठागारस्येव, तन्न, यदुत भव्यानामपचयः, कुतः १ इत्याह- अनन्तत्वात्, इह यद्यदनन्तं तस्यापचयो न, यथाऽनागतकालाम्बरयोः, यथा ह्यनागतकालसमयराशिः प्रतिसमयमपि वर्त्तमानीभवन्नापचीयते अम्बरं च बुद्ध्याऽपचीयमानं, एवं भव्या अपीति । इतवेत्याह- 'जं चे 'त्यादि || 'एस्सेणे' त्यादि ॥ 'भव्वाणे 'त्यादि ॥ यच्चातीतानागतकालराशी तुल्यौ, यतश्चामीषामेकोऽनन्ततमो भागो भव्यानामतीतेन कालेन 'सिद्धी' निर्वाणं प्राप्तः अतः एष्येण कालेन तावानेव - अनन्ततम एव भागो युक्तः सिद्धिगमध्वेन, 'जं तोवि' यत् - यस्मादेवं अतोऽपि सर्वभव्यानां न समुच्छेदो युक्तः, 'होज्ज' इत्यादि, स्यान्मतिर्भवतः - कथमिदं भव्यानामानन्त्यं सिद्धं १ कथं चानयो राश्योरनन्तभागमात्रं सिद्धमिति १, उच्यते - मण्डिक ! कालादय इव, अथवा मद्वचनादेवेदमेवं प्रतीहि, किमत्रान्येन साधनेन ?, तथा च- 'सन्भू' इत्यादि स्पष्टा ॥६- १०॥ 'मण्णसी 'त्यादि ॥ कथमहं सर्वज्ञश्चेद् उच्यते-सर्वेषां युगपत्संशयच्छेदित्वात् शेषं स्पष्टम् ॥ 'भव्वावी' त्यादि । आह मण्डिकोयदि भव्यत्वेऽपि न सर्वसिद्धिरतो ये न सेत्स्यन्ति तेषामप्यभव्यत्वमेवास्तु, अथवा को वा तेषामभव्येभ्यो विशेषः १ इति उच्यते'भण्णती' त्यादि ॥ इह मोक्षसाधनविनेयतायोग्यो यः सवः स भव्यो भण्यत इति भव्यलक्षणं, परिहारमाह-न च ब्रूमः योग्य इति कृत्वा तेन स सर्वः सिध्यति, व्यभिचारात्, अत्र दृष्टान्तमाह-यथा योग्येऽपि निर्वणे दलिके दारुणि 'सर्वत्र न प्रतिमा क्रियते' सर्वत्र न प्रतिमा प्रसूयते, किं तर्हि १, यस्यैव दारुणः साधनसामग्री तदेव प्रतिमात्वं याति न च मन्दराद्रिनितम्बभाजस्तदसंप्राप्तावस्याभव्यता वक्तुं पाते, एतदुक्तं भवति १ - यदि दारुणि प्रतिमा संभाव्यते ततो यदा च यत्र च योग्य एव, नायोग्ये, इत्येवं
सिद्धानां
नित्यत्वं
॥५६१॥
Page #70
--------------------------------------------------------------------------
________________
विशेषाव०
कोव्याचार्य
सिद्धानां नित्यत्वं
वृत्ती
॥५६२॥
॥२६२।।
भव्यस्यापीति ॥ 'जह वा इत्यादि स्पष्टा ॥ "किं पुणे'त्यादि, स्पष्टा ॥ आह-एवम् - कयगाइमत्तणाओ मोक्खो निच्चो न होइ कुभो व्व । नो पद्धंसाभावो भुवि तद्धम्मावि जं निच्चो ॥२३१६।। ___ अणुदाहरणमभावो एसोवि मई न तं जओ नियओ। कुंभविणासविसिट्ठो भावोच्चिय पोग्गलमयोऽयं॥ कि वेगंतेण कयं पोग्गलमेत्तविलयम्मि जीवस्स । किं निव्वत्तियमहियं नभसो घडमेत्तविलयम्मि?॥२३१८॥
सोऽणवराहो व्व पुणो न बज्झए बंधकारणाभावा । जोगा य बंधहेऊ न य ते तस्सासरीरोत्ति ॥२३१९॥ न पुणो तस्स पसूई बीयाभावादिहंकुरस्सेव । बीयं च तस्स कम्मं न य तस्स तयं तओ निच्चो ॥२३२०॥ दव्वामुत्तत्तणओ नहं व निच्चो मओ स दव्यतया । सव्वगयत्तावत्ती मइत्ति तं नाणुमाणाओ ॥२३२१॥ को वा निच्चग्गाहो? सव्वं चिय विभवभंगठिइमइयं । पजायंतरमेत्तप्पणादनिचाइववएसो॥२३२२॥
'कतगादी'त्यादि ॥ अनित्यो मोक्षः कृतकत्वात् प्रयत्नानन्तरीयकत्वादादिमचात् घटवत्, उच्यते-'नो'इति नित्यो मोक्षः कृतकत्वात् प्रध्वंसाभाववदित्यनैकान्तिकः॥१६॥ आह-'अणु'इत्यादि। नन्वेगोपि प्रध्वंसाभावः अनुदाहरणमभावत्वात् खपुष्पवत्, उच्यते, न यतः 'नियत'नित्य 'पुद्गलात्मकोऽयं' कपालाद्यात्मकोऽयं मध्वंसाभावः,किंविशिष्टः? इत्याह-'कुंभविणासविसिहो' घटपर्यायमात्रव्युपरतिविशिष्टस्तस्मात् सुष्ठूच्यते-'नो'इत्यादि । अथवा कृतकत्वादित्यसिद्धोऽपि हेतुरित्याह-'किं वा इत्यादि । किमि| हैकान्तेन पुद्गलमात्रविलयेऽष्टप्रकारकर्मपुद्गलसर्वपरिशाटकाले 'जीवस्य' आत्मनः स्वतन्वे वृत्तिमादधतः, किमत आह-'कृतं' अभिनिप्पादितं जीवस्य येनास्येयमेकान्तिकी कृतकत्वेनानित्यता स्याद् ?, अतोऽसिद्धो हेतुः, एतदुक्तं भवति-इहात्मकर्मपुद्गलवियोगो मोक्षो.
SCORN CA%ARSAARCity
Page #71
--------------------------------------------------------------------------
________________
Piसिद्धानां
विशेपाव कोट्याचार्य वृत्ती
SRORSCOR
नित्यत्वं
॥५६३॥
॥५६३॥
ऽभिप्रेतः, तत्र किमेकान्तेनात्मनः क्रियते ?, यत्कृतकत्वादनित्यत्वाभिप्रायस्ते स्यात् , नन्वयमेवात्मकर्मवियोगः क्रियत इति, दृष्टश्चायमतः कर्मणोऽनित्यत्वादनित्यतेति, तच्च न, यतो नहि घटमात्रविलये सति आकाशविनाशः, घटाकाशविभागाभावात् , विभागाभावोऽपि कपालाकाशसंयोगोऽनिवृत्त एव यतोऽतः किमस्य कृतं स्यात् ?, तदात्मशातितकर्मपुद्गलसंयोगोऽनिवृत्तस्तल्लोकव्याप्तेस्ततश्चामुक्त है इति, तच्च न, यतः–'सो'इत्यादि । स पुनर्बध्यते न बन्धकारणाभावाद् अनपराधवत्, योगत्रयं च बन्धहेतुरभिधीयते, न च तत्त| स्यास्त्यशरीरत्वाद्, अमूर्त्तत्वात्, विशिष्टश्चेह बन्धननामकर्मप्रत्ययो बन्धोऽधिक्रियते, न सर्वलोकापनकर्मपुद्गलसंयोगमात्र इति ॥ 'न पुणों इत्यादि स्पष्टा ॥१७-२०॥ प्रयोगमाह-'दव्या इत्यादि । स मुक्तो नित्यो मतः, कथं , द्रव्यतया, ततश्च नित्यो मोक्षः, द्रव्यत्वे सति अमूर्त्तत्वादाकाशवत् , द्रव्यग्रहणं क्रियादिव्यवच्छेदार्थ, अमूर्तग्रहणं तु घटादेः, आह-सर्वगतत्वापत्तेर्धर्मिविशेषविपरीतसाधनाविरु| द्धस्तथा हि सर्वगतो मुक्तस्तत एव हेतोस्तद्वदिति, तन्न, अनुमानेन बाधितत्वात, तथाहि-नायमात्मा सर्वगतः कर्तृत्वादिभ्यः कुलालवत्, कर्तृत्वाद्यसिद्धमिति चेन्न, प्रभूततरदोषप्रसङ्गात् । सिद्धान्तस्थितिमाह-'को वा'इत्यादि । को वाऽयं नित्यग्रहः आवयोर्मुक्तात्मविषयो ?, यतः सर्वमेव सद्विभवभङ्गस्थित्यात्मकं, अतः पर्यायात् पर्यायान्तरमात्रार्पगान्नित्यानित्यव्यपदेशः क्रियते वस्तुनः, तथाहिमृतपिण्डाकारपर्यायतयोपरमन्ती घटाकारव्यपदेशं लभते, घटाकारतयोपरमन्ती कपालशर्करीपाश्वादिव्यपदेशं लभते, मृत्तया त्वस्या न किञ्चिदुत्पन्नं न विनष्टमास्ते वा, जीवोऽपि पुरुषपर्यायतया निवर्तते सिद्धपर्यायतयोत्पद्यते, तत्रापि द्विसमयसिद्धपर्यायतयोत्पद्यते प्रथमसमयसिद्धतया व्येति, जीवत्वद्रव्यत्वोपयोगतस्त्वस्य किमुत्पन्नं विनष्टमास्ते वा ?, निर्विकल्पकत्वाद् द्रव्यस्य ॥२१-२२॥ पृच्छत्यस्य
RECOREAM
Page #72
--------------------------------------------------------------------------
________________
विशेषावः कोट्याचार्य
वृत्तौ
HOSPIRCLER
॥५६४॥
मुत्तस्स कोऽवगासो? सोम्म! तिलोगसिहरं गई किह से।कम्मलइया तहागइपरिणामाईहिं भणियमिदं॥ सिद्धानां किं सक्किरियमरूवं मण्डिय! भुवि चेयणं च किमरूवं ? । जह से विसेसधम्मो चेयन्नं तह मया किरिया ॥ गतिः
कत्ताइत्तणओ वा सक्किरिओऽयं मओ कुलालो व्व । देहफंदणओ वा पच्चक्खं जंतपुरिसो व्व ॥२३२५॥ देहप्फंदणहेऊ होज ? पयत्तोत्ति सोऽवि नाकिरिए। होजादिट्ठो व्व मई तदरूवत्ते नणु समाणं ॥२३२६॥
॥५६४॥ __ रूवित्तम्मि स देहो वच्चो तप्पंदणे पुणो हेऊ । पइनिययपरिप्फंदणमचेयणाणं नवि य जुत्तं ॥२३२७॥ होउ किरिया भवत्थस्स कम्मरहियस्स किनिमित्ता सा ? । नणु तग्गइपरिणामा जह सिद्धत्तं तहा सावि ॥
'मुत्त' इत्यादि ॥ कोऽस्यावकाशः १, उच्यते, त्रैलोक्यमृर्द्धा, पुनः पृच्छति-इह सतस्तत्र गतिः कथं 'से' अस्य ?, उच्यते-कर्मलघुतया तथागतिपरिणामादिभिश्च ॥२३।। आह-'कि'मित्यादि ॥आह-किमरूपं सक्रिय ? येनोच्यते कम्मेत्यादि ?, उच्यते-चेतनमप्यरूपं कि आत्मानमेकं विहायाभ्युपगतं त्वया ?, तस्माद् यथा 'अस्य अमृतस्य 'चैतन्यं वैशेषिको धर्मः एवं क्रियाऽपि भविष्यति, | ओघधर्मः ॥ अथवेदानीं प्रसङ्गेन सामान्येनात्मनः क्रियावचं प्रसाधयन्नाह-'कत्तेत्यादि ।। नासत्कियोऽयमात्मा कर्तृत्वादिभ्यः कुला- 8 | लवत्, 'वा' अथवा साक्षाद् देहस्पन्दनाद् यत्रपुरुषवत् ॥ 'देह'गाहा ॥ स्यान्मतिः-शरीरपरिस्पन्दनहेतुरस्य प्रयत्न इति, उच्यते-अ-13 | सावपि प्रयत्नो नाक्रिये स्वतः क्रियाशून्ये आकाशे दृष्टः, किं तर्हि १, आत्मन्येव सक्रिये सः ? इत्यपि च, प्रयत्नस्यामूर्तस्यात्म| क्रियाहेतुत्वे हेतुरभिधेयो, न चेदात्मन्यपि समानं, 'होज'इत्यादि, स्यान्मतिः-आत्मनः परिस्पन्दहेतुः 'अदिट्ठोति अदृष्टक्रिया| पुण्यापुण्यादिलक्षणा, उच्यते, साऽदृष्टाऽमूर्त्ता वा स्यान्मूर्तावा?, आद्यमधिकृत्याह-'तदरूपत्वे' तस्या, अमृाया अपि परिस्पन्द
ROEM
Page #73
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥५६५।।
हेतुत्वे समानमात्मना, अमूर्त्तत्वात् ॥ २४ - २६ ॥ द्वितीयमधिकृत्याह - 'रूवी' त्यादि । रूपित्वे तस्य परिस्पन्द हेतोरदृष्टस्य स देह एव स्यात् कर्मविशिष्टः, ततश्च तत्स्पन्दनेऽप्यपरो हेतुर्वाच्यः, स चात्मा यतः प्रतिनियतं नियमितं परिस्पन्दनमचेतनानां न युक्तं, यदि न स्वभावः शरणं याच्यते । 'होउ' इत्यादि । आह-अस्त्वेवं भवस्थस्य क्रिया, कर्माधिष्ठितत्वात्तस्य, कर्मरहितस्य तु सा किंनिमित्ता ?, उच्यते-ननूक्तं तद्गतिपरिणामात् बन्धच्छेदादिभ्यो यथा सिद्धत्वं तथाऽसावप्येकं समयम् ॥ २७-२८ || आह
किं सिद्धालय परओ न गई धम्मत्थिकायविरहाओ । सो गइउवग्गहकरो लोगम्मि जमत्थि नालोए ॥ २३२९ ॥ लोगस्सऽत्थि विवक्खो सुद्धत्तणओ घडस्स अघडोव्व । स घडाइचिय मई न निसेहाओ तयणुरुवो ॥ २३३० ।। तम्हा धम्माधम्मा लोयपरिच्छेयकारिणो जुत्ता । इहराऽऽगासे तुल्ले लोगोऽलोगोत्ति को भेओ ? ॥ २३३१ ॥ लोगविभागाभावे परिघायाभावओऽणवत्थाओ । संववहाराभावो संबन्धाभावओ होजा || २३३२|| निरणुग्गहत्तणाओ न गई परओ जलादिव इसस्स । जो गमणाणुग्गहिया सो धम्मो लोगपरिणामो ॥ २३३३ || अस्थि परिणामकारी लोगस्स पमेयभावओऽवस्सं । नाणंपिव नेयस्सालोगत्थित्ते य सोऽवस्सं ||२३३४|| 'कि'मित्यादि ॥ किं लोकालयात्परतो न गतिर्येनोच्यते त्रिलोकाग्रशिखर इति १, उच्यते- 'धम्मे' त्यादि, स्पष्टम् । स एव नास्तीत्यत आह- 'लोगस्से' त्यादि ॥ लोकस्य विपक्षोऽस्ति, व्युत्पत्तिमच्छुद्ध पदवाच्यत्वात् तद्यथा घटस्य अघटः, यश्वास्य विपक्षः सोऽलोकस्तस्मादस्तीत्य साविति स्यात् न लोकोऽलोक इति स दृष्ट एव घटादिर्भविष्यति, किमिह (दृष्टहान्या अदृष्ट) परिकल्पनयेति, तच्च न, ननिषेधात्, एतदुक्तं भवति-न लोकोऽलोक इत्यनेन निषेध्यस्यैवानुरूपेण भवितव्यं स चाकाशविशेषो जीवादिद्रव्यभाजनं
लोकालो
कसिद्धिः
॥५६५॥
Page #74
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
वृत्ती
॥५६६॥
अतः खल्वलोकेनाप्याकाशविशेषेणैव भवितव्यं यथेहापण्डित इत्युक्ते विशिष्टज्ञानविकलचेताः पुरुष एत्र गम्यते न घटादिः, एवमत्रापि
प्रतिपाताउक्तश्च-"नयुक्तमिवयुक्तं वा, यद्विकार्य विधीयते । तुल्याधिकरणेऽन्यस्मिन् , लोकेऽप्यर्थगतिस्तथा ॥१॥"२९-२० । 'तम्हा इत्यादि
भावः अन'तस्मात् 'अलोकास्तित्वादवश्यं धर्माधर्माभ्यां तत्परिच्छेदकाभ्यां भवितव्यं, 'इयरहति अन्यथाऽऽकाशसामान्ये सति लोकोऽलोक | बान्ता:सिद्धाः इत्यविशेषः स्यात् ॥ 'लोये त्यादि ॥ यदि हि धर्माधर्माभ्यां लोकविभागो न स्यादतः खलु विशिष्ट एवाकाशे गतिमतामात्मानां
| ॥५६६॥ पुद्गलानां च प्रतिघाताभावादनवस्थानं अतः सम्बन्धाभावात् सुखदुःखबन्धमोक्षसंसारप्रक्रियासंव्यवहारो न स्यात् मीलकाभावादि| त्येवमादि गमनानुग्रहकर्ताधर्मः ॥३१-३२॥ ततश्च-'निरणु'इत्यादि ।। अस्यास्तित्वमाह -'अत्थी'त्यादि स्पष्टं, अलोकास्तित्वे चासाववश्यमभ्युपगन्तव्यः तस्माल्लोकमूर्द्धनि सिद्धस्यावस्थानमिति स्थितः, ननु च स्थीयतेऽस्मिन्निति स्थानमित्यधिकरणसाधनः, ततश्च सिद्धस्य स्थानं सिद्धस्थानमिति संवन्धलक्षणत्वात्पष्ठयास्तत्पतनप्रसङ्गः ॥३३-३४॥ तथा चाह
पयणं पसत्तमेवं थाणाओ तं च नो जओ छट्ठी । इह कत्तिलक्खणेयं कत्तुरणत्यंतरं थाणं ॥२३३५॥ नहनिच्चत्तणओ वा थाणविणासपयणं न जुत्तं से । तह कम्माभावाओ पुणकियाऽभावओ वाऽवि ॥२३३६।। निच्चत्थाणाओ वा वोमाईणं पडणं पसज्जेजा । अह न मयमणेगन्ता थाणाओऽवस्सपडणंति ॥२३३७॥ भवओ सिद्धोत्ति मई तेणाइमसिद्धसंभवो जुत्तो। कालाणाइत्तणओ पढमसरीरं व तदजुत्तं ॥२३३८॥ परिमियदेसेऽणता किह माया मुत्तिविरहियत्ताओणेयम्मि व नाणाई दिट्ठीओ वेगरूवम्मि ॥२३३९।। न ह वइ ससरीरस्सप्पियाप्पियावहतिरेवमाईणं । वेयपयाणं च तुम न पयत्थं मुणसि तो संका ॥२३४०॥
Page #75
--------------------------------------------------------------------------
________________
H
वृत्ती
तुह बन्धे मोक्खम्मि यसा य न कज़ा जओफुडो चेव। ससरीरेयरभावो नणु जोसो बन्धमोक्खोत्ति ॥२३४१॥ ३. विशा| छिन्नमि संसयम्मी जिणेण जरमरणविप्पमुक्केणं ।सोसमणोपव्वइओ अधुट्टहिं सह खंडियसएहिं नि.१६८/६भावः अन
प्रतिपाता कोव्याचार्य षष्ठो गणधरः समाप्तः ॥६॥
ता:सिद्धाः __ 'पयण'मित्यादि ॥ पतनधर्मा सिद्धः स्थानात् फलवत् , तन्न, यत इहेयं षष्ठी कर्तलक्षगा, न तु सम्बन्धलक्षणा, ततश्च कर्तः | ॥५६७॥ | सिद्धस्यानर्थान्तरं अभिन्न स्थानमासनक्रियेति किं मुधा खिद्यते भवान् ? ॥३५।। 'नभे'त्यादि ॥अथवा नभोनित्यत्वात् स्थानस्याविनाशे
॥५६७॥ पतनमयुक्तं, तथा कर्माभावात् पुनः कर्माभावाच्च, स्वतः पुनः क्रियाभावः असितप्रयोजनत्वात् , न कर्मास्ति येन पतेदित्यर्थः॥ 'णिच्च'इत्यादि ।। अपिच-स्थानात्पतनमिति व्युत्पत्तिविरुद्धमेतत् , ननु युक्तमस्थानात्पतनं, नविधानात् , एवं च नित्यस्थानाद्वयो| मादीनामपि पतनं प्रसजति, अथ न मतं व्योमादिपतनमतोऽनैकान्तिकं स्थानात्पतनमिति ॥ 'भव'इत्यादि पुनद्धं कण्ठं । उच्यते 'काला-18 णादी'त्यादि स्पष्टम् ॥३६-३६॥ 'परिमिते'त्यादि ।। आह-परिमितावकाशं निर्वाणं अनादिकाला च सिद्धसंभूतिः अतोऽनन्तत्वात कथमवतिष्ठेरंस्ते तत्र ? इति, उच्यते, अमूर्त्तत्वात् , ज्ञेय इव ज्ञानानि, तत्सम्बन्धिन एव द्रव्यादौ केवलादिपर्यायाः, नर्तकीनयनज्ञानसम्पातवच्चेति । एवं तावद् युक्तिभिर्बन्धमोक्षादि प्रसाधितं ॥३९॥ अथ यदुक्तं धुरि संशयनिर्मित तद्भावार्थमभिदधान आह भगवान्|'न ह वे'त्यादि ॥ 'तुह'इत्यादि । सा च शङ्का न कार्या भवता, किमित्यत आह-यतः स्फुट एवैषामर्थः, तत्र प्रियाप्रिययोरित्यनेन संबन्धः, अशरीरमित्यनेन त्वबन्धः । अमुमेवार्थमाह-'ससरीरे'त्यादि, द्वितीयगाथापश्चाई कण्ठं, अत्र चावयोरविप्रतिपत्तिः, यच्च मन्यसे 'स एष विगुणः' इत्यादि, अस्य चायमर्थ इति-स एष अधिकृतो जीवो 'विगुणः' सञ्चादिगुगरहितः 'विभुः सर्वगतः,
ASAMADHANAMRUCTEX
LOOK.COMAMACREC
Page #76
--------------------------------------------------------------------------
________________
विशेषान ० कोट्याचार्य वृत्तौ
॥५६८॥
न बध्यते, पुण्यपापाभ्यां न युज्यत इत्यर्थः, संसरति वा, नेति वर्त्तते, न मुच्यते-न कर्मणा वियुज्यते, बन्धाभावात्, मोचयति वाडन्यं, अनेन कर्तृत्वाभावमाह, न एष बाह्यं आत्मभिन्नमहङ्कारादि अभ्यन्तरं स्वरूपमेव वेद - विजानाति, प्रकृतिधर्मत्वाज्ज्ञानस्य, प्रकृतेश्वाचेतनत्वात्, ततश्च बन्धमोक्षाभाव इति तन्मा संस्थाः, अन्यविषयत्वादस्थ, तथाहि स एष मुक्तात्मा विगताः छास्थिका गुणा-ज्ञानादयो यस्य स विगुणः, विभुः - विज्ञानात्मना सर्वगतो, न बध्यते, मिथ्यादर्शनादिबन्धकारणाभावात्, संसरति वा मनुष्यादिभवेषु, कर्मबीजाभावात्, नेति वर्त्तते, न मुच्यते मुक्तत्वात्, मोचयतीति वा, तदा खलूपदेशदानविकलत्वात्, नेति वर्त्तते । तथा | सांसारिक सुखनिवृत्त्यर्थमाह-न एष मुक्तात्मा बाह्यं खगादिजनितं अभ्यन्तरं- आभिमानिकं वेद अनुभवात्मना जानाति । एवमेतानि मुक्तात्माभिधायकानि, न पुनर्बन्धाद्यभावाभिधायकानि ॥४०-४२ ॥ इति षष्ठो मंडिकगणधरवादः ॥
'पव्वइए सोउं मोरिओं आगच्छई जिणसगासं । वच्चामि ण वंदामिं वंदित्ता पज्जुवासामि ॥नि. १६९ ॥ भट्ठो य जिणं जा जरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णूसव्वदरिसीणं ॥ नि.१७०॥ किं मण्णे आत्थ देवा ! उयाहु नत्थित्ति ? संसओ तुज्झ । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो नि. १७१
एवं - 'ते' इत्यादि मौर्य आगच्छति । 'आभट्ठो' इत्यादि ॥ भगवानेवाह - 'किं मन्ने' इत्यादि ॥ हे आयुष्मन् ! मौर्य ! किं मन्यसे देवाः सन्ति न वेत्ययं तव संशयः, उभयहेतुसद्भावात् तथा च "स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छती" त्यादि । तथा 'अपाम सोमं अमृता अभूम, अगमन् ज्योतिरविदाम देवान् किं नूनमस्मान् तृणवदरातिः किमु धूर्तिरमृत मत्यस्येति शेषं
षष्ठेगणधर - वादे देवसिद्धिः
॥५६८ ॥
Page #77
--------------------------------------------------------------------------
________________
विशेपाव० कोट्याचार्य वृत्तौ
॥५६९॥
प्राग्वत्, अत एव संभावयन्नसंभावयंश्च संशेते भवान् ||४३ - ४५ ।। एवं च संशेते भवान् यतः
तं मन्नसि नेरइया परतंता दुक्खसंपउत्ता य । न तरंतीहागंतुं सद्धेया सुवमाणाऽवि ॥ २३४६ ॥ सच्छंदचारिणो पुण देवा दिव्वप्यभावजुत्ता य । जंन कयाइवि दरिसणमुवेंति तो संसओ तेसुं ॥२३४७॥ मा कुरु संसयमेए सुदूरमणुयाइ भिन्नजाईए । पेच्छसु पञ्चकवं चिय चउव्विहे देवसंघाए ||२३४८॥ पुपि न संदेहो जुत्तो जं जोइसा सपचक्खं । दीसंति तयाऽविय उवघायाऽणुग्गहा जगओ ॥ २३४९ ॥ आलयमेत्तच मई पुरं व तत्र्वासिणो तहवि सिद्धा । जे ते देवत्ति मया न य निलया निचपरिसुण्णा ॥ २३५० ॥ को जाण व किमेति होज ? निस्संसयं विमाणाइं । रयणमयन भोगमणादिह जह विज्जाहराईणं ||२३५१|| होज मई मा एवं तहावि तकारिणो सुरा जे ते । न य मायाइविगारा पुरं व निच्चोवलंभाओ || २३५२ ॥ जइ नारगा पवन्ना पगिट्टपावकफलभोइणो तेणं । सुबहुगपुण्णफलभुजो पवज्जियव्वा सुरगणावि ॥ २३५३ ॥ संकेतदिव्यपेम्मा विसयपसत्ताऽसमत्तकत्तव्वा । अणहीणमणुयकज्जा नरभवमसुभं न एंति सुरा ॥ २३५४ ॥ नवर जिणजम्मदिक्खा केवलनिव्वाणमनिओगेणं । भत्तीऍ सोम्म ! संसयविच्छेयत्थं व एज्जण्हा || २३५५ | पुत्र्वाणुरागओ वा समयनिबंधा तवोगुणाओ वा । नरगणपीडाऽणुग्गहकंदप्पाईर्हि वा केई ॥२३५६ ॥ जाइस्सर कहणाओ कासह पच्चक्खदरिसणाओ य। विज्जामंतोवायणसिद्धीओ गहविगाराओ || २३५७॥ उक्किद्वपुण्णसंचयफलभावाओ भिहाणसिद्धीओ । सब्वागमसिद्धीओ य संति देवत्ति सद्धेयं ॥ २३५८ ॥
-
सप्तमेगणधरवादे देवसिद्धिः
॥५४७॥
Page #78
--------------------------------------------------------------------------
________________
सप्तमेगणधरवादे देवसिद्धिः
॥२७०||
विशेषाव०
देवत्ति सत्थयमिदं सुद्धत्तणओ घडाभिहाणं व । अहव मई मणुओचिय देवो गुणरिद्धिसंपण्णो ॥२३५९॥ कोट्याचार्य
तं न जओ तच्चत्थे सिद्धे उवयारओ मया सिद्धी । तच्चत्थ सीह सिद्धे माणवसीहोवयारो व्व ॥२३६०॥ वृत्ती देवाऽभावेऽवि फलं जमग्गिहोत्ताइयाण किरियाणं । सग्गीयजन्नाण य दाणाइफलं च तदजुत्तं ॥२३६१।।
जमसोमसूरसुरगुरुसारजाईणि जयह जण्णेहिं। मंतावाहणमेव य इंदाईणं विहा सव्वं ॥२३६२॥ ॥५७०॥
| छिन्नम्मि संसयम्मी जिणेण जरमरणविप्पमुक्केणं। सोसमणो पव्वइओअधु?हि सह खंडियसएहिं॥
'त'मित्यादि। नारकाः खल्वतिसंक्लिष्टपरमाधार्मिकायत्तत्वाद् दुःखसमवहतत्वात् न शक्नुवन्तीहागन्तुं,अस्माकं चापि तत्र गमना६ शक्तिः, अतः प्रत्यक्षकरणोपायायोगात् श्रद्धेयास्ते सन्तु, श्रुत्यादिसिद्धत्वाद् ॥४६॥ देवाः 'सच्छंदचारिणो पुणो'इत्यादि स्पष्टा । |प्रयोगः-न सन्ति देवाः, अस्मदाद्यप्रत्यक्षत्वात् खरविषागवत् । हेतोरसिद्धतामुद्भावयन् भगवानाह-'मा कुरु'इत्यादि॥ हे मौर्यपुत्र ! | काश्यप ! मा कार्षीः संशयं देवेषु, संशयबीजहेतोरपक्षधर्मत्वात् , हेतु हेत्वाभासानां प्रायः पक्षधर्मत्वात् , अस्मदाद्यप्रत्यक्षत्वं च देवानां धर्मो न भवति, यत एतान् संप्रति पश्य ममाग्रतश्चतुर्विधान देवान् , किंविशिष्टान् ? इत्याह-सुदूरं मनुजतिरश्चादिभ्यो विलक्षणानिति॥8 | अपश्यमानेषु तहिं संशयो युक्त आसीदित्याह-'पुध्धपो'त्याद्यनुमानम् ॥ 'आलये' त्यादि स्पष्टा ॥४७-५०॥ आह–'को इत्यादि ॥ उच्यते-विमानानि, हेतुमाह-रत्नमयत्वे सति नभोगमनादिति अभ्रादिव्यवच्छेदः, विद्याधरादिपुष्पकविमानादीनीव । 'होज' इत्यादि । स्यात्-मायेयं मायाविदा प्रयुक्ता, अभ्युपगम्याह-तथाऽपि तत्कारिणस्तावत्सिद्धाः, परमार्थमाह-न चेयं माया गन्धर्वनगरवत् , सर्वेण सर्वदोपलम्भात् , माया तु नैवम् । अपिच-'जईत्यादि कंठा । अथ मन्येथास्ते सन्तः किमिह नागच्छन्ति ?,
CHALA
CAR-KA-%CA
ROily
Page #79
--------------------------------------------------------------------------
________________
x
A
उच्यते-'संकते'त्यादि॥ किं सर्वथा न ?, इत्याह-'नवरी'त्यादि। 'पुव्वाणु'इत्यादि कंठा॥५१-५६॥ अथ देवास्तित्वानुमानप्रतिविशेपाव०
सप्तमेगणकोट्याचार्य पादनोपपत्तिसमूहप्रदर्शनाय गाथायुगलमाह भगवान्-'जाइस्सरे' त्यादि । 'उकिडे'त्यादि ॥ इहान्तदीपकक्रिया प्रतिज्ञा, कुतः ?
४ घरवादे वृत्ती
| इत्याह-जातिस्मरणादिप्रत्ययितपुरुषकथितत्वात् , नानादेशविचारिप्रत्ययितदृष्टकथितालक्षितमत्स्यमनुजनगरदेवकुलादिसद्भाववाक्य- देवसिद्धिः
वत् , 'कामईत्यादि तपोवतः, शेष स्पष्टं, सिद्धादेशफलवदित्यत्र दृष्टान्तः, तथा विद्यामन्त्रोपयाचनसिद्धेः, फलेनानुमितचात राजा॥५७१॥
॥५७१।। दिप्रसादीकृतफलदर्शनानुमितराजादिसद्भाववत् , गहविकारतोत्ति, अत्र प्रयोगः-ग्रहाधिष्ठितः पुरुषस्तजीवव्यतिरिक्तादृश्याधिष्ठातृकः पुरुषासंभाव्यक्रियाधिकारित्वात् , यत्रव्यतिरिक्ततक्रियाकारिपुरुषवत् , दानदयादिक्रियासश्चितोत्कृष्टपुण्यसञ्चयफलं विशि| ष्टमाहात्म्यभोक्तकं फलत्वाद्राज्यादिफलवत् , विशिष्टमाहात्म्याश्च भोक्तारः पुण्यसश्चयफलस्य सन्ति देवा इति प्रमाणफलं, अभिधानसिद्धेरनन्तरगाथया व्यक्तीकरिष्यते, ततश्च न सन्ति देवा इत्यनुमानविरोधः, सर्वागमसिद्धत्वाचागमविरोधः । 'देवत्ती'त्यादि । देवा इतीदं पदं धर्मि सार्थकमिति साध्यधर्मः, शुद्धत्वादिति हेतुः, समासतद्वितवृत्तिविरहात् शुद्धपदत्वं हेतुः पक्षधर्मः, घटाभिधानवदिति साधर्म्यदृष्टान्तः, एतदुक्तं भवति-स्वर्गनिवासिनः सचा देवा इति प्रमाणार्थ इति, एतदमुतो न गम्यत इति पराभिप्रायमुपन्यस्यति-मनुज एव कश्चिद्देवः, 'गुणरिद्धिसंपन्नोति 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिगतिविति, दिव्यतीति देवः प्रतिविशि| टैश्वर्यक्रीडादिगुणसिंपन्नत्वाद् , अतस्तेन सार्थकत्वात् सिद्धं साध्यते ॥५७-६९।। 'तं ने त्यादि । तदेतन्न मुख्यं, यतस्तथ्यार्थ | सिद्धे देवे तत उपचारात् देवप्रसिद्धी राजादिषु मता, देवाभावाभ्युपगमविरोधमादर्शयन्नाह-'देवा' इत्यादि पूर्ववत् ।। 'जमे'त्यादि । S| काम्यैश्च क्रतुभिर्यमराज्यमग्निष्टोमेन जयति, तथा उत्कृष्टोरसिप्रभृतिक्रतुभियथाश्रुति सोमसूर्यसुरगुरुस्वाराज्यानि जयतीति श्रुतिवाक्यं,18
OLARSARAK
Page #80
--------------------------------------------------------------------------
________________
विशेषावका देवानभ्युपगमे वृथा स्यात् , तत्र सपो यज्ञो, विना यूपेन क्रतुः, षोडशीत्यादयः क्रतुविशेषाः, स्वः-स्वर्गस्तत्र राज्यं स्वराज्यमिति, ४ अष्टमेगणकोट्याचार्य | यच्चोक्तं स एष यज्ञायुधी' त्याद्यस्य चायमर्थ इति ॥६०-६३॥ सप्तमो मौर्यगणधरः समाप्तः ॥७॥
* धरवादे नावृत्ती 2 ते पवइए सोउं अकंपिओ आगच्छइ जिणसगासं। वच्चमिण वंदामी वंदित्ता पज्जुवासामि ॥नि. १७३॥
४ रकसिद्धिः ||५७२॥ आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण यसव्वण्णु सव्वदरिणिं ॥नि.१७४॥ ४ ॥५७२।। 18/ किंमण्णे नेरइया अत्थि नत्थि त्ति संसओतुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥नि. १७५॥
तं मन्नसि पच्चक्खा देवा चंदादओ तहन्नेऽवि । विज्जामंतोवायणफलाइसिद्धीऍ गम्मति ॥२३६७॥ जे पुण सुइमेत्तफला नेरइयत्ति किह ते गहेयव्वा । सक्खमणुमाणओ वाऽणुवलंभा भिन्नजाईया ॥२३६८॥ मह पच्चक्खत्तणओ जीवाईयब्ब नारए गेण्ह । किं जं सप्पच्चक्खं तं पच्चक्खं नवरि इकं ? ॥२३६९॥ जं कासइ पच्चक्ख पच्चक्खं तंपि घेप्पए लोए । जह सीहाइदरिसणं सिद्धं न य सव्वपच्चक्खं ॥२३७०॥
'ते'इत्यादि, अकम्पितः। आभट्ठो' इत्यादि । 'किं मण्णे नेरइया' इत्यादि ॥ हे आयुष्मन् ! अकम्पित ! नारकेषु तव सन्देहो, यतः-'त'मित्यादि । 'जे पुणे त्यादि । श्रुतिमात्रफला:-शब्दज्ञानफलाः, भिन्नजातीया देवेभ्यस्ते कथं साक्षात्प्रत्यक्षेण | ग्राह्याः?, तस्मान सन्ति नारकाः अत्यन्ताप्रत्यक्षत्वात्खपुष्पवत् , अनुमानतो वाऽनुपलभ्यास्ते, न गम्यन्ते, तदविनाभूतलिङ्गानुपलब्धेः, | उच्यते-विरुद्धाव्यभिचार्यनैकान्तिकत्वेनासिद्धोद्भावनेन चेति दूषणम् । 'मह' इत्यादि स्पष्टा । 'जमि'त्यादि स्पष्टा ॥६४-७०॥
Page #81
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचाये
वृत्ती
॥५७३॥
HOCALSARAKACANCIEX
अहवा जमिंदियाणं पच्चक्खं किं तदेव पच्चक्खं ? । उवयारमेत्तओ तं पञ्चक्खमणिंदियं तच्चं ॥२३७१॥
| अष्टमेगणमुत्ताइभावओ नोवलद्धिमंतिदियाइं कुम्भो व्व । उवलंभद्दाराणि उ ताई जीवो तदुवलद्धा ॥२३७२॥
४ धरवादे नातदुवरमेवि सरणओ सव्वावारेऽवि नोवलंभाओ। इंदियभिन्नो नाया पंचगवक्खोवलद्धा वा ॥२३७३॥ रकसिद्धिः . जो पुण अणिदिओच्चिय जीवो सव्वप्पिहाणविगमाओ।सोसुबहुयं वियाणइ अवणीयघरोजहा दहा॥२३७४॥
॥५७३॥ न हि पच्चक्खं धम्मंतरेण तद्धम्ममेत्तगहणाओ । कयगत्तओ व्व सिद्धी कुम्भाणिच्चत्तमेत्तस्स ॥२३७५॥ पुवोवलद्धसंबन्धसरणओ वाऽनलोव्व धूमाओ। अहव निमित्तंतरओ निमित्तमक्खस्स करणाइं॥२३७६॥ केवलमणोहिरहियस्स सव्वमणुमाणमेत्तयं जम्हा । नारगसम्भावम्मि य तदत्थि जं तेण ते संति ॥२३७७॥ | पावफलस्स पगिट्ठस्स भोइणो कम्मओऽवसेसव्व । संति धुवं तेऽभिमया नेरइया अह मई होजा ॥२३७८॥ अच्चत्थदुक्खिया जे तिरियनरा नारगत्ति तेऽभिमया। तंन जओसुरसोक्खप्पगरिससरिसंनतंदुक्खं ॥२३७९।। सच्चं चेदमकंपिय ! मह वयणाओऽवसेसवयणं व । सवण्णुत्तणओवा अणुमयसव्वण्णुवयणं व ॥२३८०॥ भयरागदोसमोहाभावाओ सच्चमणइवाइं च। सव्वं चिय मे वयणं जाणय मज्झत्थवयणं व ॥२३८१॥
किह सवण्णुत्ति मई पञ्चक्खं सव्वसंसयच्छेया । भयरागदोसरहिओ तल्लिंगाभावओ सोम्म ! ॥२३८२॥ छिन्नम्मि संसयम्मी जिणेण जरमरणविप्पमुक्केणं। सोसमणो पव्वइओ तिहिं च सहखंडियसएहिं ।।
'अह'इत्यादि ॥ 'मुत्ता इत्यादि ॥ 'तदुवरमे' इत्यादि । 'जो पुण'इत्यादि । यः पुनर्जीवो ममेवानिन्द्रियः अतीतक्षायो
Page #82
--------------------------------------------------------------------------
________________
वृत्ती
अष्टमेगणधरवादे नारकसिद्धिः ॥५७४॥
विशेषाव०
पशमिकमावत्वात्, सर्वापिधानविगमात् , इन्द्रियभावेऽपि च निरुद्धाक्षमनसः स्वप्ने ज्ञानमस्त्येव ॥७१-७४॥ अपिच-'नहीं'त्यादि । कोट्याचार्य 'न हिं' नैवेदमिन्द्रियजं प्रत्यक्षं, 'धम्मंतरेण इन्द्रियशक्त्यन्तरेण तस्यानन्तधर्मणोऽर्थस्यैकधर्ममात्रग्रहणात्, कृतकत्वादिव घटानित्य
त्वमात्रग्राह्यनुमानवत्, इह चेन्द्रियाणि केषाश्चिद् भौतिकानीत्येवमादि तज्जं च प्रत्यक्षमनेकलक्षणमिति वाच्यम् ।। 'पुव्वो' इत्यादि । न
प्रत्यक्षमिन्द्रियजं पूर्वोपलब्धसम्बन्धस्मरणादुपजायमानत्वात्, तथा च छबस्थश्चक्षुषा घटमालोकयन् पूर्वदृष्टघटसम्बन्धद्वारेण तं प्रत्ये॥५७४॥
त्यनुभवसिद्धत्वात्, तथा च नैव नालिकेरद्वीपनिवासी, किमपीति ग्रहणाद्, धूमादग्निज्ञानवत् । 'केवले'त्यादि, फलं ॥७५-७७।। तच्चेदम्-'पावफलस्से'त्यादि । सन्ति प्रकृष्टपापफलभुजः 'कम्मत्तो' कर्मफलसद्भावात् , अवशेषा इव-पुण्यभाज इत्र, न च दृष्टा | एव ते, देवभावनावत् ॥२२७८-८३॥ अष्टमो गणधरः समाप्तः ॥८॥ हूँ ते पव्वइए सोउं अयलभाया आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि(नि.१७७) | आभट्टो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोतेण यसव्वण्णूसव्वदरिसीण (नि.१७८) किं मण्णे पुण्णपावं आत्थि नस्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो (नि१७९.)/
मण्णास पुण्णं पावं साहारणमहव दोऽवि भिन्नाई। होज न वा कम्मंचिय सभावओ भवपवंचोऽयं ॥२३८७॥
'ते'इत्यादि ॥ 'आभट्ठों इत्यादि ॥ 'किं मन्ने'इत्यादि ॥ किं मन्यसे पुण्यपापे स्तः उत न स्तः, संशयस्तव, कुतः ? 'पुरुष एवेदं ग्नि'मित्यादि वचनात् , तेषां चार्थ न जानासि, तेषां चायमों योऽग्निभृतिना प्रतिपन्नः, अपिच-आयुष्मन् !
Page #83
--------------------------------------------------------------------------
________________
पुण्यपापस्वातंत्र्य
विशेषाव० कोट्याचार्य
वृत्ती ॥५७५॥
॥५७५॥
अचलभ्रातः! त्वमसद्दर्शनविप्रलब्धः सन् कर्मचिन्तायां-'मण्णसीत्यादि ।। मन्यसे पुण्यमेवैकः पदार्थोऽस्ति, न प्रतियोगी पापा
ख्य इति द्वारोपन्यासमात्रं, तथा केषाश्चिद्दर्शनेन मन्यसे 'पापंति पापमेव, न पुण्यमस्तीति द्वारोपन्यासमात्रम् । तथा केषाश्चिद्द| र्शनेन साधारणं पुण्यपापद्वयमितरेतरानुविद्धं, सुखदुःखानुभाविजीवलोकदर्शनात् , कारणाच्चानुरूपकारणानुमानात् , तथाहि-अस्मिन् संसारे देवाः किल सुखिनस्तेऽपि न सुखिन एव, अपरविभूतीक्षणेानलसन्तापाघ्रातत्वात् , नारका अपि न दुःखिन एव, पञ्चन्द्रियस्वानुभवात् , अयमत्र भावार्थ:-प्रकर्षाप्रकर्षभेदात् सर्वे संसारिणः सुखदुःखानुविद्धस्वभावा इति साधारणपुण्यपापवादद्वारम् । अथ द्वे अपि सुखदुःखे निःकृष्टे सुखासुखपतिनियतफलानुमेयत्वात्स्वतन्त्रे, अथोभयास्तित्ववादद्वारोपन्यासश्चतुर्थः, तथा केषाश्चिद्दर्शनेन वा 'कम्म चिय'त्ति, अचेतनेऽपि घट एककुम्भकारकमृत्तिकाचक्राद्युपकरणेकपाकनिष्पन्नत्वसामान्ये सत्यप्येकः क्षीरमध्वादिभाजनं प्रशस्तवारिपूर्णविकचपद्मपिधानराज्याभिषककलशश्च भवति, कश्चित्पुनरशुचिमद्यादिभाजनं शोकाश्रवारिधारापूर्णखण्डमल्लिपिधानश्मशानकलशश्च भवति, एवं विनाऽपि पुण्यपापाभ्यां शुभाशुभफलप्राप्तिः, एवं चेतनेष्वपि ताभ्यां विनेयं भविष्यत्यत आहुः 'नवा कम्म चिय', किन्तु स्वभावतो भवप्रपञ्चो जायते, तथाहि-"केनाञ्जितानि नयनानि मृगाङ्गनानां ?, को वा करोति विविधाङ्गरुहान् मयूरान् । कश्चोत्पलेषु दलसंनिचयं करोति', को वा दधाति विनयं कुलजेषु पुस्सु ? ॥१॥" एवं सर्वदर्शनानि परस्परविरुद्धानि, श्रूयते च 'पुण्यः पुण्येने त्याद्यतः शङ्केति द्वारगाथार्थः । अस्याः पूर्वपक्षद्वारगाथाया व्याख्या ॥८४-८७॥ तत्राद्यद्वारे स्यात् पुण्यं-पुण्यमस्तु, तदेव पापमिति, कथं ?, उच्यते
पुण्णुकरिसे सुभया तरतमजोगावगरिसओ हाणी। तस्सेव खए मोक्खो पत्थाहारोवमाणाओ॥२३८८॥
Page #84
--------------------------------------------------------------------------
________________
पुण्यपापस्वातंत्र्य
॥५७६॥
विशेषाव०
पावुकरिसेऽहमया तरतमजोगावगरिसओ सुभया। तस्सेव स्वए मोक्खो अपत्थभत्तोवमाणाओ॥२३८९॥ कोव्याचार्य साहारणवण्णादि व अह साहारणमहेगमत्ताए। उक्करिसावगरिसओ तस्सेव य पुण्णपावक्खा ॥२३९०॥ वृत्ती
एवं चिय दो भिन्नाइं होज दा होज्ज व सभावओचेव । भवसंभूई भण्णइ नसभावाओजओऽभिमओ॥२३९१॥ ॥५७६॥
'पुण्ण'इत्यादि ॥ पुणातीति पुण्यं, शोधयतीत्यर्थः, तस्योत्कर्षे -लेशतो लेशतः परिवृद्धौ ‘शुभता' आरोग्यता-ज्योतिष्कता फलं यावत् प्रकृष्टं स्वर्गः, ततस्तस्यैवारोग्यस्य तरतमयोगापकर्षतो मनाङ् मनागपचयतो 'हानिः' दुःखता यावत्प्रकृष्टं नरक इति, तस्यैवेत्थं प्रकर्षापकर्षवतः सकलपुण्यस्य क्षये मोक्षः, तृतीयमापवर्गिकं फलमित्यर्थः । अत्रोदाहरणमाह-पथ्याहारोपमानात्, पथ्याहाराभ्यवहारोदाहरणेनायमर्थो भावनीयः, तथाहि-पथ्यपथ्यतराहारोपयोगे प्रकृष्टमारोग्यं पुंसः, तस्यैव पथ्याहारस्य किश्चित्किश्चित्परिवर्जनादारोग्यसुखहानिः, सर्वथा वाऽनभ्यवहरणात् शुभाभावकल्पो मोक्ष इति । दारं ॥८॥तथा-'पाव'इत्यादि ।पांसयतीति पापं, | आत्मानं मलिनयतीत्यर्थः, तस्योत्कर्षेऽधमता प्रकृष्टा, नारकत्वात् , तस्यैव विशुद्धौ शुभता स्वर्गः, तत्क्षयो मोक्षः, यथाऽत्यन्तापथ्या
हारसेवनातः प्रकृष्टमनारोग्यं, तस्यैव किञ्चित्किश्चित्परिवर्जनादारोग्यलेशसद्भावः, अशेषत्यागान्मृतिकल्पो मोक्षः।।८९।। 'सा'इत्यादि ।। = अथेत्यानन्तर्यार्थः, साधारणं-उभयं पुण्यपापं, तच्च हरितालगुलिकासमभागवणकवद्वर्णनीयं नरसिंहवद्वा, 'अह तस्सेव पुन्नपावक्खा ' | | इति अथ तस्यैवोभयस्य समस्य सतः पुण्याख्या पापाख्या च, कथमित्याह-'उकरिसावगरिसओति एकस्य राशेदको गुणः | समाधिको भवति तदाऽसौ पुण्यं, इतरस्तु तेनैव हीनत्वात् पापं, यावत् प्रकृष्टः प्रकर्मः । दारं ॥१०॥ चतुर्थद्वारमाह-एव'मित्यादि । एवमेव केषाश्चिन्मतेन द्वे अपि भिन्ने स्यातां, सुखदुःखयोर्योगपद्येनानुभावात् , एतदुक्तं भवति-क्रमेण सुखदुःखाभूद्यनुतेरनुरूपकार
ASTUSTESSASSOS
Page #85
--------------------------------------------------------------------------
________________
964
* स्वभाववाद
निरासः
वृत्ती
॥५७७॥
णानुमानमिति द्वैतवादिसिद्धान्तः । द्वारम् । भवेत् स्वभावत एव भवप्रसूतिरिति पञ्च द्वाराणीति पूर्वपक्षः। भण्यते समाधिः पाश्चात्यविशेषाव.. कोव्याचार्य
विकल्पस्य-न स्वभावात् भवः, उपपश्यसहिष्णुत्वादस्य, कथमित्याह यतोऽभिमतः सः ॥११॥
होज सभावो वत्थु निक्कारणया व वत्थुधम्मो वा । जइ वत्थु णत्थि तओऽणुवलद्धीओ खपुष्कं व ॥२३९२॥
___ अचंतमणुवलद्धोऽवि अह तओ अत्थि नत्थि किं कम्मं । हेऊ व तदत्थित्ते जो नणु कम्मस्सवि स एव ॥ ॥५७७॥
कम्मस्स वाभिहाणं होज सभावोत्ति होउ को दोसो। पइनिययागाराओ न य सो कत्ता घडस्सेव ॥ मुत्तोऽमुत्तो व तओ? जइ मुत्तो तोऽभिहाणओ भिन्नो । कम्मत्ति सहावोति य जइ वाऽमुत्तो न कत्ता तो॥ देहाणं वोमंपिव जुत्ता कज्जाइओ य मुत्तिमया । अह सो निकारणया तो खरसिंगादओ होंतु ॥२३९६॥ अह वत्थुणो स धम्मो परिणामो तो स कम्मजीवाणं । पुन्नेयराभिहाणो कारणकजाणुमेओ सो ॥२३९७॥
'होज्जे'त्यादि ॥ स्वभावे विकल्पत्रयं, किश्चातः?, यदि वस्त्वसौ तन्न, प्रधानपुरुषेश्वरादीनां परिगणितत्वाद् , अतो नास्त्यसौ, अनुपलब्धेः खपुष्पवत्, अथ मन्येथाः-परमाणुना नैकान्तिको हेतुरुच्यते, कर्म नास्तीति प्रतिज्ञायामप्येवमेवानैकान्तिको भविष्यति॥१२॥ 'अचंते'त्यादि। 'कम्मे'त्यादि स्पष्टा।९३-९४|अत्रैव विकल्पे खभावस्वभावं चिन्तयन्नाह-'मुत्तो इत्यादि द्वे गाथे ।।मूर्तत्वेभिधानभेदो, नार्थभेदः, कथमित्याह-कर्म स्वभाव इति च, अमूर्तश्चेत्नतो न कर्ता देहादेः, अमूर्तत्वाद्वयोमवत्, तथा 'जुत्तामुत्तिमता' युक्ता-घट
मानिका कर्मणः, का ?-'मूर्तिमत्ता' मूर्तिमचं 'कजादितो क्रियाकार्यत्वाद् घटवत्, आदिशब्दात्कार्यमूर्त्तत्वादिभ्योऽणुवत् शुक्रशोजाणितादिवद्वा, अथासौ स्वभावो निष्कारणता नाम, ततः स्वभावाजगद्वैचित्र्यं भवति, उच्यते, 'तो' ततः खरविषाणादयोऽपि भवन्तु,
Page #86
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
| पुण्यपापतत्पार्थक्यसिद्धिः
वृत्ती
॥५७८॥
॥५७८॥
CONCREAAREASOOR
निष्कारणताऽविशेषात् , नास्ति स्वभावः निष्कारणत्वात्खरशृङ्गवत् ॥९५-९६॥'अहे'त्यादि । अथ वस्तुधर्मः स स्वभाव उच्यते, तो |परिणामो स जीवकम्माणं पुण्णेतराभिहाणो, एतदुक्तं भवति-जीववस्तुधर्मत्वे स स्वभाव आत्मनः कर्माभिधानः परिणामः, 'संरम्भसमारम्भारम्भयोगकृतकारितानुमतिकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकश' (तत्त्वार्थे अ०६) इत्यष्टोत्तरं परिजामशतमिति वचनात्, तच्च कर्म, अथवा कर्मण एव वस्तुरूपस्य धर्मः कश्चित्परिणामः-शुभाशुभाध्यवसायः पुण्येतराभिधानः, 'शुभः पुण्यस्य' 'विपरीतः पापस्येति (तचार्थे अ०६) वचनात, आह-सोऽप्यस्तीति कथं गम्यते, उच्यते,-'कारणकजाणुमाणाओति कारणानुमानात कार्यानुमानाच्च ॥२३९७॥ तथाहि
किरियाणं कारणओ देहाईणं च कजभावाओ । कम्मं मदभिहियंति य पडिवज तमग्गिभूइव्व ॥२३९८॥ तं चिय देहाईणं किरियाणंपि य सुभाऽसुभत्ताओ। पडिवज पुण्णपावं सहावओ भिन्नजाईयं ।।२३९९॥ सुहदुक्खाणं कारणमणुरूवं कजभावओऽवस्सं । परमाणवो घडस्स व कारणमिह पुण्णपावाई ॥२४००॥ सुहदुक्खकारणं जइ कम्मं कजस्स तयणुरूवं च पित्तमरूवं तपि ह अह रूविं नाणुरूपं तो ॥२४०१॥ नहि सव्वहाऽणुरूवं भिन्नं वा कारणं अह मयं ते । किं कज-कारणत्तणमहवा वत्थुत्तणं तस्स ? २४०२॥ सव्वं तुल्लातुल्लं जइ तो कजाणुरूवया केयं । सोम्म । सपजाओ कज्जं परपज्जओ से सो॥२४०३।। किं जह मुत्तममुत्तस्स कारणं तह सुहाइणं कम्मं । दिटुं सुहाइकारणमन्नाइ जहेह तह कम्मं ॥२४०४॥ होउ तयं चिय किं कम्मणा न जं तुल्लसाहणाणंपि । फलभेदो सोऽवस्सं सकारणो कारणं कम्मं ॥२४०५॥
Page #87
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचाये वृत्तौ
॥५७९॥
AUR1550-50
एत्तो चिय तं मुत्तं मुत्तबलाहाणओ जहा कुंभो। देहाइकनमुत्ताइओ व्व भणिए पुणो भणइ ॥२४०६॥
पुण्यपापततो किं देहाईणं मुत्तत्तणओ तयं हवइ मुत्तं । अह सुहदुक्खाईणं कारणभावादरूवंति ॥२४०७॥
त्पार्थक्यन सुहाईणं हेऊ कम्मं चिय किंतु ताण जीवोऽवि । होइ समवाइकारणमियरं कम्मति को दोसो॥२४०८॥ सिद्धिः इय रूवित्ते सुहदुक्खकारणत्ते य कम्मुणो सिद्धे । पुण्णावगरिसमेत्तेण दुक्खबहुलत्तणमजुत्तं ॥२४०९॥
॥५७९॥ कम्मप्पगरिसजणियं तदवस्सं पगरिसाणुभूईओ। सोक्खप्पगरिसभूईजह पुण्णप्पगरिसप्पभवा ॥२४१०॥ तह बज्झसाहणप्पगरिसंगभावादिहण्णहा न तयं । विवरीयबज्झसाहणबलप्पगरिसं अवेक्खेज्जा ॥२४११॥ देहो नावचयकओ पुण्णुकरिसे व्व मुत्तिमत्ताओ। होज व स हीणतरओ कहमसुभयरो महल्लो य?॥२४१२।। एवं चिय विवरीयं जोएजा सव्वपावपक्खेऽवि । न य साहारणरूवं कम्मं तकारणाभावा ॥२४१३॥
क्म्म जोगनिमित्तं सुभोऽसुभो वा स एगसमयम्मि । होज न ऊभयरूवो कम्मपि तओतयणुरूवं ॥२४१४॥ नणु मणवइकाओगा सुभासुभावि समयम्मि दीसंति । दवम्मि मीसभावो भवेज न उ भावकरणम्मि ॥२४१५॥ * झाणं सुभमसुभं वा न उमीसंजंच झाणविरमेऽवि। लेसा सुभाऽसुभा वा सुभमसुभं वा तओकम्मं ॥२४१६॥
पुव्वगहियं च कम्मं परिणामवसेण मीसयं नेजा। इयरेयरभावं वा सम्मामिच्छाई न उगहणे ॥२४१७॥ मोत्तूण आउयं खलु दंसणमोहं चरित्तमोहं च । सेसाणं पगईणं उत्तरविहिसंकमो भज्जो ॥२४१८॥ सोहणवण्णाइगुणं सुभाणुभावं च ज तयं पुण्णं । विवरीयमओ पावं न बायरं नाइसुहुमं च ॥२४१९॥
Page #88
--------------------------------------------------------------------------
________________
विशेषाव : कोट्याचार्य वृत्तौ
1146011
4:11
*10*6****
does तज्जोगं चिय रेणुं पुरिसो जहा कयन्भगो । एगक्खेत्तोगाढं जीवो सव्वप्पए सेहिं ॥२४२०॥ अविसि पोग्गलघणे लोए थूलतणुकम्मपविभागो । जुज्जेज्ज गहणकाले सुभासुभविवेयणं कत्तो ? || २४२१ ॥ अविसिद्धं चिय तं सो परिणामाऽऽसयस भावओ खिप्पं । कुरुते सुभमसुभं वा गहणे जीवो जहाऽऽहारं ॥ २४२२।। परिणामाssसयवसओ घेणूए जह पओ विसमहिस्स । तुल्लोऽवि तदाहारो तह पुण्णापुण्णपरिणामो ॥२४२३ ॥ जहवेगसरीरम्मिवि सारासारपरिणामयामेइ । अविसिट्ठो वाऽऽहारो तह कम्मसुभासुभविवागो ॥२४२४|| सायं सम्मं हासं पुरिसरइसुभाउनामगोत्ताइं । पुण्णं सेसं पावं नेयं सविवागमविवागं ॥ २४२५ ॥ असइ बहि पुण्णपावे जमग्गिहोत्ताइं सग्गकामस्स । तदसंबद्धं सव्वं दाणाईफलं च लोअम्मि ॥२४२६ ॥ छिन्नम्मि संसयम्मी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहिं उ सह खंडियसएहिं नि. १८० 'किरी' त्यादि । किरियाणं कारणओत्ति इदं कारणेन कार्यानुमानं, फलवत्यो दानादिक्रियाः क्रियात्वाद् घटाद्यर्थक्रियावत्, | अत्र क्रिया कारणं, तस्मात्क्रियाख्यात्कारणादसौ शुभाशुभफलस्वभावो मीयत इति, उक्तञ्च - " समास्वतुल्यं विषमासु तुल्यं, सतीष्वसच्चाप्यसतीषु सच्च । फलं क्रियास्वित्यथ यन्निमित्तं, तदेहिनां सोऽस्ति तु कोऽपि धर्मः ॥" तथा-देहादीनां च कार्यभावात् कार्यानुमेयोऽसाविति, देहादीनां कारणमस्ति कार्यत्वान्मृद्दण्डचक्रसूत्रादिसमेतसमर्थकुम्भकारारम्भ (ब्ध) घटस्येव प्रयत्नः, न च दृष्ट एवास्य हेतुचक्षुर्ग्राह्यः शुक्रशोणितादिसमवायेऽपि तदनुत्पत्तेः उक्तञ्च - " इह दृष्टहेत्वसंभविकार्यविशेषात्कुलालयत्न इव। हेत्वन्तरमनुमेयं तत्कर्म शुभाशुभं कर्तुः ॥१॥ अतः कार्यानुमेयत्वादिति प्रतिपद्यस्त्र कर्मेति । आगमेनाप्याह- 'कम्म' मित्यादि पच्छद्धं प्राग्वत् ॥९८॥ प्रकृत
पुण्यपापत|त्पार्थक्य
सिद्धिः
॥ ५८० ॥
Page #89
--------------------------------------------------------------------------
________________
पुण्यपापतत्पार्थक्यसिद्धिः
वृत्तौ
॥५८१॥
मायोजयबाह-तंचियेत्यादि।तं चिय कम्म पडिवजपुण्णपावं, किंविशिष्टमित्याह-स्वभावतो 'भिन्नजातीय विलक्षणं, कथं?, विशेषाव
कार्यानुरूपकारणतया कारणानुरूपकार्यतया च ॥ अथामुमेवार्थमाद्यविकल्पषणपूर्वमेवामत्रा(भिधातुमानान्तरा)भिधानद्वारेणाह-'सुहकोट्याचार्य मा
दुक्वाण'मित्यादि ॥सुख-स्वर्गादिफलं दुःखं-नरकादिफलमतस्तयोः सुखदुःखयोभिन्नजातीययोः 'अनुरूपं कारणं स्वानुरूपं निव
न्धनं 'अवश्यं' नियमेनास्तीति पक्षः, कार्यत्वादिति हेतुः, घटस्येव परमाणवः, तच्च अनयोः प्रत्येकं कारणं पुण्यं पाप चेत्यतः कमैंव ॥५८१॥
कारणम् । एवमुक्ते सत्याह-'सुहेत्यादि । यदि कर्म पुण्यपापसज्ञितं सुखदुःखयोः कारणं 'न स्वभावः कारक' इति वचनात्, तथा कार्यस्य च तदनुरूपं यदीष्यते सुहदुक्खाणं कारणमणुरूवंतिवचनात् 'तो'तत एव वचनात् तदप्यनुरूपमेव प्राप्तं,अतः किमुच्यतेपरमाणवो घडस्सेव ?, तदपि कार्यानुरूपमिति, अथ मन्यसे परमाणुसाधम्र्येण रूपि तत्पुण्यपापं तो ततः 'नाणुरूवं' न स्वानुरूपं कारणस्य कार्य, तस्यामूर्तत्वात् । ९९-२४०१॥उच्यते-'नहीं'त्यादि । नैव सर्वथाऽनुरूपं कारणं,कार्यस्येति शेषः,तथा 'भिन्न धाअन| नुरूपं वा कारणं कार्यस्य ?, पराभिप्रायमाह-अथ मतं'अभीष्टं 'ते' तव कारणं कार्यानुरूपमकार्यानुरूपं चेति, उच्यते-किं कार्यकारणत्वे ?, |न, तयोरेकवस्तुत्वादेकवस्तुत्वं, सर्वथा तुल्यत्वाभ्युपगमात् , अनुरूपपक्षोऽयं, अथ चेन्न कार्यानुरूपं कारणं ततोऽवस्तुत्वं तस्य कारणस्य,
इत्थमेव ततस्तस्य कार्यस्यानुरूपत्वोपपत्तेः, तस्मात्सर्व तुल्यमिति वाक्यार्थः। एवमुक्ते पूर्वापरविरोधं चुचोदयिषुराह-'सव्व मित्या | दि । यदि सर्व तुल्यातुल्यं ततः कार्यस्यानुरूपता केयं कारणं प्रति ? येन प्रतिज्ञायते सुखदुःखयोरवश्यमनुरूपं कारणमिति, उच्यतेहे सौम्य ! हारीताञ्चलभ्रातः! 'यत्' यस्मात् कारणस्य कार्य स्वपर्यायो वर्त्तते अतोऽनुरूपव्यपदेशः प्रवर्तते, शेषस्वपरकार्यसङ्घातः परपर्यायोऽतोऽननुरूपव्यपदेश इति ॥ तदेवं मूर्तस्य कर्मणः पुण्यपापसज्ञितस्य सद्वद्याख्यामूर्त कार्यमिति स्थापिते पृच्छति-'किं
Page #90
--------------------------------------------------------------------------
________________
पुण्यपापतस्पार्थक्यसिद्धिः
वृत्तौ
॥५८२॥
विशेषाव. जहेत्यादि । किं यथा मूर्तमग्न्यादि अमूर्तस्य तदाकारप्रतिभासस्य 'कारणं' निमित्तं तथा 'कर्म'पुण्यपापरूपं.सुखादीनां ?, ओकोट्याचार्य मित्युच्यते, को दृष्टान्तः ? इति चेद् , उच्यते-यथेहान्नादि सुखादीनां कारणं 'दृष्टं उपलब्धं, तथा कर्मापि सुखादेः॥ ०२-०४॥ आह
४ यद्येवम्-'होउ'इत्यादि । अन्नमेव शुभं सुखादेनिमित्तमस्तु, किं कर्मणा दृष्टहान्यदृष्टपरिकल्पनाधायिना?, तथाहि-आत्मसंसृष्टमन्नं तत्का| रीति, न, 'ज'मित्यादि भावितम् । 'एत्तो' इत्यादि । अत एव तन्मृतं कर्म, मूर्तस्यानादेर्बलाधानकारित्वात् कुम्भवत्, अथवा मूर्त
कर्म मूर्तस्य देहादेः कारणत्वात्कुम्भस्य मृद्वत् इति भणिए सूरिणा पुनर्भणति चोदकः-नन्विह देहो उभयमुपप्लवते, तथाहि-'तो'
४ इत्यादि । तो किं तयं हवउ मुत्तं देहादीणं मुत्तत्तणओ घटमूर्त्तत्वादणुवत् , अह अरूवंति, सुखदुक्खाणं कारणभावादात्मवत् । किमत्र ॥५८२॥ द न्याय्यं ?, उच्यते-'न सु०'इत्यादि ॥ न सुखादेर्हेतुः कमैंव केवलं, अपि तु तेषां जीवोऽपि भवति कारणं, इयमत्र प्रक्रिया-इह सुखादेः
| कार्यस्यामूर्त्तमात्मा समवायिकारणं, परिणामिकारणमित्यर्थः, मृतं कर्म असमवायिकारणं, सहकारिकारणमित्यर्थः, सगाद्याकाशादि
मृर्तामृतं निमित्तकारणं, अपेक्षाकारणमित्यर्थः, तस्मादमूर्तस्य अमृतं च मृतं च कारणमितिस्थितम् । अधुनाऽऽद्य विकल्पं परावर्त| यत्राह-'इय' इत्यादि । एवं स्वभावादिव्यपोहेन 'कर्मणः' पुण्यपापलक्षणस्य रूपित्वे सुखादिकारणत्वे च सिद्धे सति आयुष्मन् ! | पुण्यस्यापकर्षमात्रापचयेन देहिनां दुःखबहुत्वमयुक्तं केवलपुण्यवादिनः, पापप्रकर्षजत्वादस्य, तथा च विशिष्टं कारणं गमयत्यतः
प्रयोगार्थमाह-'कम्मे त्यादि ।। यदेतदेहभाजामसातप्राचुर्य तदवश्य-नियमेन'कम्मपगरिसजणियं ति स्वानुरूपकर्मप्रकर्षजनितं | प्रकर्षानुभृतेः, यथाऽन्या सुखप्रकर्षानुभूतिः पुण्यप्रकर्षप्रभवा, प्रयोगः-दुःखबहुलत्वं स्वानुरूपकर्मप्रकर्षजनितमिति प्रतिजानीमहे, प्रक
नुभूतित्वात् सौख्यप्रकर्षानुभूतिवत्, एतदुक्तं भवति-पट्टीभवमानशुभाक्षतयोनिशालिविशेषसन्तानादनुरूपं कार्य यथा प्रतीयते, एवं
२०.*
Page #91
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य:
वृत्तौ
॥५८३॥
%
मलीमसी भवमानादपि तदनुरूपरसवीर्यविपाकं फलंतजातीयमेव कस्मान्न प्रतीयमानमपि प्रतीयते १, भिन्नप्रतिपक्षादेव, दृष्टान्तोऽपि दृष्यः स्वानुरूपपापकर्मप्रकर्षजनितेति प्रतिपद्यस्व ||५-१०॥ 'तह बज्झे' त्यादि, तथेत्युपपश्यन्तरार्थः, तथा तद् दुःखमन्तरङ्गकेवलपुण्यमात्रजनितं न भवति देहिनां कुतः १, बाह्याहारादिसाधनप्रकर्षाङ्गभावाद् बाह्यकारणान्तरसव्यपेक्षत्वात्, अतो यत्कारणान्तरसव्यपेक्ष तदेकं निर्वर्त्तकं न भवति, यथा निरुपकरणः कुलालः कुम्भनिवृत्तौ । तथा च 'दुःखितदेहे विपरीताहारादि बाह्यसाधनसापेक्षत्वमतस्तस्मिन् पुण्यापकर्षे सिद्धे सति पापकर्मप्रकर्षजनितत्वमप्यनुमीयते इत्थं चैतदिह चिन्तायां, अन्यथा तत् केवलजनितत्वे न दुःखं विपरीतबाह्य साधनबलप्रकर्षमपेक्षेत, अपि त्विष्टाहारापचयमपेक्षेत, अपेक्षते चानिष्टाहारप्रकर्ष, यतश्चैवं तस्मादेतद्विपर्ययत्वाददृष्टपापप्रकर्षो दृष्टोऽनिष्टाहारप्रकर्षश्च दुःखहेतुः ॥ अपि च- 'देहो ' इत्यादि पुबद्धं । दुःखितहस्ति देहः केवलपुण्यापचयमात्रकृतो न भवति, मूर्तिमश्वात्, अत्यन्तपुण्योत्कर्षजनितानुत्तरोपपातिकदेहवत् मनुष्यलोके चक्रवर्त्तिदेहवद्वा, यथाऽनुत्तरदेहो मूर्त्तत्वात् पुण्यापचयमात्रकृतो न, एवं हस्तिदेहोऽपि न पुण्यापचयमात्रकृतः, तस्य पापप्रकर्षजनितत्वादित्यभिप्रायः, यश्च पुण्यापचयमात्रकृत इति कल्पेत न तत्र मूर्त्तिमभ्वं यथा न किञ्चिद्वैधर्म्यदृष्टान्ते धर्मासिद्धिः प्रत्युतेष्यते, तया च कल्पनया भवेदपीति । अपिच - पुण्यापचयमात्रदुःखनिमित्तवादिन् ? 'होज्ज वेत्यादि पादः, यद्यसौ हस्तिदेहः पुण्यापचयजनितः स्यात् ततोऽसौ 'हीनतरः स्यात्' लघुः स्यात्, कारणापचये कार्यापचयदर्शनात्, न चासौ हीनतर इत्यभिप्रायः, तथा यदि च पुण्यापचयस्तत्कारणमिष्यते ततः कथमसावशुभतरो महांश्च ?, नन्वेकस्मात्कारणात् कथं कार्यद्वयं भिन्नस्वभावं ?, एतदुक्तं भवति - अशुभतरत्वं तावदस्तु, महत्वं तु स्वानुरूपपापप्रकर्षं सूचयति, नारकदेहवत्, केवलपुण्यवादनिरासः ॥ केवलपापपक्षमतिदिशन्नाह - 'एव' मित्यादि । 'न ये' त्यादि पच्छद्धं, प्रयोगः- नास्त्यु
पुण्यपापतत्पार्थक्यसिद्धिः
||५८३ ॥
Page #92
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥५८४ ॥
भयरूपं कर्म, अभूतैवंविधकारणत्वाद्वन्ध्यापुत्रवत्, यथाऽयमुभयरूपो न एवं कर्मापि - अतश्चतुर्थस्तु न ज्यायान्, असिद्धो हेतुरिति चेदुच्यते'कम्म' मित्यादि ॥ कर्म योगनिमित्तं बध्यते, 'मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः, तदिह योगग्रहणमत उपात्तं, | मिथ्यादर्शनादिषु योगाविनाभावात् योगानामेव बन्धहेतुत्वमत उच्यते- 'कम्म' मित्यादि कर्म योगनिमित्तं स चैकस्मिन् समये बन्धकाले शुभो वा भवेद् अशुभो वा, न तूभयरूपः, ततः कर्मापि तदनुरूपं शुभं वाऽशुभं वा, कारणानुरूपत्वात्कार्यस्य, नान्योऽन्यानुवि| स्वभावमिति भावः, तस्मात्सिद्धो हेतुर्नापेक्ष (नः पक्षे ) इत्यर्थः । पुनरपि हेतोरपक्षधर्म तामाह चोदकः- योगानां कर्मकारणभूतानां कार्येण द्रव्येण शुभाशुभरूपेण दृष्टेन योगानामपि शुभाशुभत्वमुभयं सिद्धं ॥ ११-१४।। आह च- 'नणु' इत्यादि ॥ नन्वेकस्मिन्नपि समये मनोवा| क्काययोगाः शुभाशुभा अपि दृश्यन्ते, प्रकर्षाप्रकर्षवैचित्र्यात् सर्वनिकृष्ट सर्वोत्कृष्टयोरन्तराले शुभाशुभत्वं तेषां तेभ्यश्च कर्मापि तथाविधमिति, उच्यते- 'दव्वंमि' द्रव्यात्मके योगे मिश्रभावो भवेत् - शुभाशुभत्वं भवेदेकस्मिन् समये, न तु भावकरणेन तु भावात्मके योगे कर्मकारणे शुभाशुभमिश्रपरिणामो भवेत्, शुभत्वा देवाशुभत्वादेव वा । तस्यैव ज्ञापकमुपचयकारणमाह- 'झाण' मित्यादि ॥ एवं कर्मणो बन्धपरिणामकाले योगानां ध्यानकाले ध्यानोपरमे वा शुभत्वमशुभत्वं वैकरूपमेव, न मिश्रता सिद्धेति कर्मणोऽषि कार्यस्य तद्वदेव न मिश्रता ॥ १५-१६ ॥ पुच्वं इत्यादि, वा अथवा यत्पूर्ववद्धं कर्मैकरूपं यथा मिथ्यादर्शनं तत् परिणामवशाजीवः सम्यग्मिथ्यारूपां मिश्रतां नयेत्, मिथ्यादर्शनं चाशुभं सत् सम्यग्दर्शनं शुभत्वं प्रापयेत्, शुभं वाऽशुभत्वं प्रापयेत्, न तु ग्रहणे कर्मबन्धकाले, तथा चागमः - 'मोतू' | इत्यादि । मूलप्रकृत्यभिन्नासु वेद्यमानासु संक्रमो भवतीत्युत्सर्गस्यापवादोऽयं, आयुष्कस्योत्तरप्रकृतीनां चतसृणां परस्परं संक्रमो निवार्यते, मोहनीयमूलप्रकृत्य भेदेऽपि दर्शनमोह चारित्रमोहयोः संक्रमो निषिध्यते, शेषाणां प्रकृतीनामुत्तर भेदसंक्रमो भाज्यो, भवत्यपीतिकृत्वा तथा
पुण्यपापतत्पार्थक्य
सिद्धिः
॥५८४॥
Page #93
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृतौ
1146411
'सोभण’इत्यादि । आद्यं पुण्यं विपरीतं पापं तच्च नातिवादरं शिलावत्, नातिक्ष्ममणुत्रत् ॥ १७-१९॥ तच्च - गेव्हई' त्यादि स्पष्टम् ॥ तं दशमो वादः आह- 'अवी' त्यादि || ग्रहणकाले हि स्थूलसूक्ष्मकर्मविभाग एव युज्येत, ग्रहणकाले शुभाशुभविवेचनं कुतस्त्यं १, उच्यते - सङ्किष्टात् परिणामात् । 'छिन्नम्मि' इत्यादि प्राग्वत् ॥ २० - २७॥ इति नवमगणधरवादः
ते पव्वइए सोउं मेअज्जो आगच्छई जिणसयासं । वच्चामिण वंदामी वंदित्ता पज्जुवासामि ॥नि. १८१ ॥ आभट्ठो य जिणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वष्णूसव्वदरिसीण ॥नि. १८२ ॥ किं मन्ने परलोओ अत्थि नत्थित्ति संसओ तुज्झ । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥नि. १८३॥
'ते पव' इत्यादि ॥ 'आभट्ठों इत्यादि किं मन्ने इत्यादि । उभयहेतुप्रतिभासात्, तथा चाहुरप्रत्यक्षापवादिनः - " एतावानेष पुरुषः" इत्यादि तथा 'विज्ञानघने 'त्यादि परलोकनास्तित्वमनुवदति, तथा " स वै अयमात्मा ज्ञानमयः" इत्यादि, तथा "अग्निहोत्रमित्यादि" तथा "स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गभोगं गच्छती" त्यादि तु परलोकास्तित्वमनुवदतीत्यतः सन्देहः, एतेषां चार्थः प्राग्वत्, न च प्रत्यक्षमेवैकं प्रमाणमिति, तथा युक्तितश्व
मन्नसि जह चेयणं मज्जगमउब्व भूयधम्मोत्ति । तो नत्थि परो लोगो तन्नासे जेण तन्नासो ॥२४३१ ॥ अहवि तदत्थंतरया नय निचत्तणमओवि तदवत्थं । अनलस्स वाऽरणीओ भिन्नस्स विणासधम्मस्स ||२४३२|| अह एगो सव्वगओ निक्किरिओ तहवि नत्थि परलोओ। संसरणाभावाओ वोमस्स व सव्वपिंडेसु ॥ २४३३ ॥
अव्यापितोत्पत्तिमत्वा
दि
॥ ५८५॥
Page #94
--------------------------------------------------------------------------
________________
A
विशेषाव कोट्याचार्य
वृत्तौ
॥५८६॥
RRRRRROLX
इहलोगाओ व परो सुराइलोगो न सोऽवि पच्चक्खो।एवंपि न परो लोगो सुब्बइ य सुईसुतोसंका॥२४३४॥ दशमोवादः भूइंदियाइरित्तस्स चेयणा सो य दब्बओ निच्चो । जाइस्सरणाईहिं पडिवजसु वाउभूइ व्व ॥२४३५।। ★ अव्यापितो. न य एगो सव्वगओ निकिरियो लक्खणाइभेआओ। कुम्भादउ व्व बहवो पडिवज तर्मिदभूइव्व ॥२४३६॥ | त्पत्तिमचाइहलोगाओ य परोसोम्म !सुरा नारगा य परलोओ। पडिवज्ज मोरिआऽकंपिउव्व विहियप्पमाणाओ॥२४३७॥ जीवो विण्णाणमओ तं चाणिञ्चन्ति तो न परलोगो। अह विण्णाणादण्णो तो अणभिण्णो जहाऽऽगासं ॥२४३८॥
इत्तोचिय न स कत्ता भोत्ता य अओऽवि नत्थि परलोगो।जंचनसंसारी सो अण्णाणाऽमुत्तिओखं व ॥२४३९॥ मन्नसिविणासि चेओ उप्पत्तिमयाइओजहा कुम्भो। नणु एयं चिय साहणमविणासित्तेवि से सोम्म!॥२४४०॥ अहया वत्थुत्तणओ विणासि चेओन होइ कुम्भो व्व । उप्पत्तिमयाइत्ते कहमविणासी घडो बुद्धी?॥२४४१॥ रूवरसगंधफासा संखा संठाणदव्वसत्तीओ। कुम्भोत्ति जओ ताओ पसूइ विच्छित्तिधुवधम्मा ॥२४४२॥ इह पिंडो पिंडागारसत्तिपज्जायविलयसमकालं । उप्पज्जइ कुम्भागारसत्तिपज्जायरवेणं ॥२४४३॥ रूवाइदब्वयाए न जाइ न यवेइ तेण सो निच्चो। एवं उप्पायव्वयधुवस्सहावं मयं सव्वं ॥२४४४॥ घडचेयणयानासो पडचेयणयासमुन्भवो समयं । संताणेणावत्था नहेह परलोअजीवाणं ॥२४४५॥ मणुएहलोगनासो सुराइपरलोगसंभवो समयं । जीवतयाऽवत्थाणं नेहभवो नेव परलोओ ॥२४४६।। असओ नत्थि पसूई होज व जइ होउ खरविसाणस्स । न य सव्वहा विणासोसव्वुच्छेयप्पसंगाओ॥२४४७॥
SROCRANGAR-
S
Page #95
--------------------------------------------------------------------------
________________
विशेषाव:
कोट्याचार्य
वृत्ती
ANSASA R
॥५८७॥
तोऽयत्थियस्स केणवि विलओ धम्मेण भवणमन्नेणं । वत्थुच्छेओन मओ संववहारोवरोहाओ ॥२४४८॥ असइव परम्मि लोए जमग्निहोत्ताई सग्गकामस्स । तदसंबद्धं सव्वं दाणाइफलं च लोअम्मि ॥२४४९॥
दशमोवादः
अव्यापितोछिन्नम्मिसंसयम्मी जिणेण जरमरणविप्पमुक्केणं । सो समणोपव्वइओ तिहि ओसह खंडियसएहिं नि.१८४ात्पत्तिमच्चा
'मन्नसी'त्यादि गतार्था, नवरं धर्मिनाशे-धर्मनाशात् तदनन्तरत्वात् । अर्थान्तरं चेञ्चैतन्यमित्याह-'अहवी'त्यादि ॥ दि अथापि भूतार्थान्तरता चैतन्यस्येष्यते, उच्यते, तथापि नैव नित्यत्वं' नैव परलोकानुयायित्वं चैतन्यस्येत्यतोऽपि तदवस्थं परलोकनास्तित्वं, कस्येवेत्याह-अरणीतो भिन्नस्य विनाशधर्मिणोऽनलस्येव नान्यत्रानुयायित्वं, अपि विहेव कालान्तर
।।५८७॥ ध्वंसितत्वम् ॥२८-३२॥ 'अहे'त्यादि । अथैतद्दोषपरिजिहीर्षया बहूनि विज्ञानात्मकानि चतन्यान्यपास्यैक एव तदाश्रयः कश्चिद्धर्मी सर्वगतो निष्क्रियोऽभ्युपेयते, उच्यते, तथापि नास्ति परलोकः, तस्य संसरणाभावात्, न संसरणमात्मनो युक्तं, सर्वगतत्वादिभ्यो, व्योम्न इव सर्वपिण्डेषु-सर्वगतस्य । 'इहे त्यादि । 'वा' अथवा इहलोकाद्धि परलोकः-सुरनारकादिः, अत्राप्युच्यते-नासावपि प्रत्यक्ष इति पूर्वपक्षः। तत्र यदुक्तं भूतधर्मश्चैतन्यमित्यत्रोच्यते-"भूती'त्यादि, भृतात्मकेन्द्रियातिरिक्तस्येयं चेतना धर्मस्तद्भा-12 वाभावित्वात्, अनेन भूतधर्मतापरिहारमाह, तद्भावाभावित्वात्, सोऽयं भृतेन्द्रियातिरिक्त इत्यादिना तु 'ण य निच्चत्तण' मित्यादिपरिहारमाह, 'नये'त्यादि सभावार्थ प्राग्वत् ।। 'इहे'त्यादि प्राग्वत् । तदेवं विमुखीकृत इत्येतदेवाह-'जीवो' इत्यादि पुब्बद्धं, | अस्य युक्तिरनुयायिनोऽयोगात्, अथेत्याधुत्तराद्धं, ततश्चाचेतनोऽपीति गाथार्थः ॥३३-३८॥ एतोचिये'त्यादि अर्द्ध पूर्वपक्षफलं | अज्ञानित्वादमूर्त्तत्वाचासौ न संचरतीति व्योमवत् ॥ भगवानुत्तरमाह-'मन्नसी'त्यादि ॥ हे सौम्य ! मेतार्य ! कौण्डिन्यसगोत्र ! त्वं
-3
-
ex
Page #96
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्ती
॥५८८॥
मन्यसे विनाशी चेतो-मन्यसे विनाशी जीव उत्पत्तिमचात् कुम्भवत् , तन्ननु एतदेव साधनं-अयमेव हि हेतुरस्या-8 दशमोवादः विनाशित्वप्रसाधकः हे सौम्य !, धर्मखरूपनिराकरणोऽयं विरुद्धः, साध्यधर्मविकलश्च दृष्टान्तः, कुम्भस्यापि निश्चितत्वात् ॥३९-४०॥ अव्यापितो'अथवा'इत्यादि । अथवा प्रतिप्रमाणं क्रियते-'विणासी चेतो न होइ वत्थुत्तणओ कुम्भो ब' ततश्च विरुद्धाव्यभिचारी, पराभि- त्पत्तिमच्चा | प्रायमाह-'उप्प'इत्यादि । 'बुद्धीति अथ ते बुद्धिः-उत्पत्त्यादिमत्त्वे कथमविनाशी घट इति ?, उच्यते-'रूवे'त्यादि ॥ द्रव्यशक्तयः | कुम्भ इति प्रसिद्धं, ताश्च रूपादिकाः, ततः किमित्याह पच्छद्धं, ताश्च यत उत्पादव्ययध्रौव्यवत्यो, नित्यमप्युत्पद्यन्ते पर्यायमात्रविवक्षया, ॥५८८॥ एवं व्यवस्थितत्वात्तवस्य, तस्मादुत्पत्यादिमत्त्वं नित्यत्वाव्यभिचार्यपि ॥ एतदेव विस्तरतो विभावयिषुराह-'इहें'त्यादि संहिता, इहप्रस्तावे घटस्योत्पत्तिमत्त्वादिति यदुच्यते तत्र काऽसौ घटोत्पत्तिः, ननु पिण्डो विनश्यति घट उत्पद्यते, तत्रापि न पिण्डस्य सर्वात्मना४ विनाशः, कुम्भस्य वा सर्वात्मनोत्पादः, किं तर्हि ?-"पिंडो पिंडागारसत्तिपन्जायविलयसमकालं । उप्पजइ कुंभागारसत्तिपन्जायसवेणं"। ४१-४३।। 'रूवा'इत्यादि ॥ रूवरसाइदव्वयाए पुण न जायइ ण यज्वेइ जेग तेण सो णिच्चो घटो, एतदुक्तं भवति-मृत्वेन रूवेण | व्येत्यपरेण रूपेणोत्पद्यते, स्वतत्वेन तु पूर्वापरकोटिः कूटस्थेति, 'एव'मित्यादि भावना ।। चेतनेषु भावनामाह-'घडे'त्यादि ॥ जीव
द्रव्यस्य घटसञ्ज्ञया यदैव नाशस्तदैव पटसंज्ञयोत्पादः तदैव चात्मद्रव्यसञ्ज्ञया संस्थितिवर्तमाना, अतीतैष्यत्कालद्वारेण नवसंयोगा | अन्यथा संयोगे तु, तथेहपरलोकजीवानाम् । तथैतदेवाह-'मणु'इत्यादि । 'नेहभवो व परलोगोंति पर्यायाणां द्रव्यमात्रेऽविव|क्षितत्वात्, इयं चोपपत्तिः ।।-'असतो'इत्यादि । 'तो'इत्यादि । 'असती'त्यादि । 'छिण्णंमी'त्यादि ॥२४४४-५०॥ दशमो | गणधरः समाप्त
CARROF%
२०
Page #97
--------------------------------------------------------------------------
________________
विशेषाव ०. कोट्याचार्य वृत्तौ
,1146911
ते पव्वइए सोउं पहास आगच्छई जिणसवासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि (नि. १८५) आभट्ठो य जिणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीण (नि. १८६) किं मन्ने निव्वाणं अत्थि नत्थित्ति संसओ तुज्झ । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो (नि. १८७)
'ते पव्वइए' इत्यादि || 'आभट्ठो' इत्यादि । 'कि मण्णे इत्यादि । हे आयुष्मन् प्रमास ! मन्ये- एवमहं शङ्के किं निर्वाणमस्ति उत नास्ति १, एवं संशयस्वव स्वसंविदितो वर्त्तते, अयं चोभयहेतुजनितस्ते, कुतः १, विरुद्ध वेदपदप्रतिभासात्, तथा च - " जरामर्थ्य वा एतत्सत्रं यदग्निहोत्र' 'न ह वै स शरीरस्ये" त्यादि निर्वाणाभावं सूचयति, तथा च "द्वे ब्रह्मणी परमपरं च, तथा "सैषा गुहा दुखगाहे "त्यादि तु तत्सद्भावं, एतेषां चैवंजातीयानामर्थं न वेत्सि असद्वयाख्यानकरणेन, तेषां चायमर्थः, तं च वक्ष्यति, तथा युक्तितोऽपि -
मन्नसि किं दीवस्स व नासो निव्वाणमस्स जीवस्स । दुक्खक्खयाइरूवा किं होज व से सओऽवत्था ? | २४५४ || अहवाsणाइत्तणओ खस्स व किं कम्मजीवजोगस्स ? । अविओगाओ न भवे संसाराभाव एवत्ति ? || २४५५॥ पडिवज मंडिओ इव वियोगमिह कम्मजीवजोगस्स । तमणाइणोऽवि कंचणधाऊण व णाणकिरियाहिं ॥ २४५६ ||
मारगाइ भावो संसारो नारयाइभिण्णो य । को जीवो तं मन्नसि तन्नासे जीवनासोत्ति ॥ २४५७॥ नहि नारगाइपज्जायमेत्तनासम्म सव्वहा नासो । जीवद्दव्वस्स मओ मुहाना से व हे मस्स ॥ २४५८॥
एकादशो वाद: निर्वा ण सिद्धिः
।।५८९॥
Page #98
--------------------------------------------------------------------------
________________
विशेषाब कोव्याचार्य वृत्ती
॥५९०॥
ASHOOL
कम्मको संसारो तन्नासे तस्स जुज्जए नासो । जीवत्तमकम्मकयं तन्नासे अस्स को नासो ? ॥२४५९॥
एकादशो न विगाराणुवलंभादागासंपिव विणामधम्मो सो। इह नासिणोविगारो दीसइ कुंभस्स वाऽवयवा ॥२४६०॥ वाद निर्वाकालंतरनासी वा घडो व्व कयगाइओ मई होजा । नो पद्धंसाभावो भुवि तद्धम्मावि जं निचो ॥२४६१॥ ण सिद्धिः अणुदाहरणमभावो खरसिगंपिव मई नतं जम्हा। कुंभविणासविसिहोभावोच्चिय पोग्गलमओ सो॥२४६२।।
॥५९०॥ किं वेगतेण कयं पोग्गलमेत्तविलयम्मि जीवस्स। किं निव्वत्तियमहिय? नभसो घडमेत्तविलयम्मि?॥२४६३॥ दव्वामुत्तत्तणओ मुत्तो निच्चो नभं व दव्वतया । नणु विभुयाइपसंगो एवं सइ नाणुमाणाओ ॥२४६४॥ को वा निच्चगाहो सव्वं चिय विभवभंगठिइमइयं । पज्जायन्तरमेत्तप्पणादिनिच्चाइववएसो ॥२४६५॥ न यसव्वहा विणासोऽणलस्स परिणामओ पयस्सेव । कुंभस्स कवालाण व तहा विगारोवलंभाओ ॥२४६६।। जइ सव्वहा न नासोऽणलस्स किं दीसए न सोसक्खं ?। परिणामसुहुमयाओ जलयविगारंजणरउव्व ॥२४६७।। होऊणं इंदियन्तरगज्झा पुणरिंदियंतरग्गहणं । खंधा एंति न एंति य पोग्गलपरिणामया चित्ता ॥२४६८॥ एगेगेंदियगज्झा जह वायव्वादओतहग्गेया। होउं चक्खुग्गज्झा घाणिदियगज्झयामन्ति ॥२४६९॥
जह दीवो निव्वाणो परिणामंतरमिओ तहा जीवो। भण्णइ परिनिव्वाणो पत्तोऽणाबाहपरिणामं ॥२४७०॥ 'मन्नसी'त्यादि ॥ अस्य संसारभाजो जीवस्य 'निर्वाण' सिद्धत्वं 'नाशः' अत्यन्तसंतानोच्छेद उच्यते, प्रदीपस्येव, यथाऽऽहुः"दीपो यथास्य निवृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चिद्विदिशं न काश्चित्स्नेहक्षयात्केवलमेति शान्तिम् ॥१॥
CHANCHALRAMA
Page #99
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
।।५९१ ॥
जीवस्तथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चिद्विदिशं न काञ्चित्क्लेशक्षयात्केवलमेति शान्तिम् ॥२॥" किं वा दुःखादिक्षयरूपा 'से' अस्य सतोऽवस्था निर्वाणं केवलदर्शनं निरुपमसुख संपन्नत्वं च अयं स्थितपक्षो भविष्यति ॥५४॥|| 'अहं' इत्याद्यक्षरघटना, अथवा किं संसारभाव एव भवेत् कम्मजीवजोगस्स अवियोगात्, सर्वात्मनः कर्मणा खल्ववियोगोऽनादित्वात् येन सहास्यानादिसंयोगस्ततो न मुच्यते अयं, तद्यथा 'खस्स वे' त्याकाशेनेति, तस्मान्न निर्वाणपक्ष एव श्रेयानिति युक्तियुक्तत्वात् ॥ इदं निराकरिष्णुर्भगवानाह - 'पडी' त्यादि स्वशेषं प्राग्वत् ॥ यच्चेत्थं मोक्षाभावं मन्यसे यदुत - 'ज'मित्यादि ॥ 'यत्' यस्मान्नारकतिर्यङ्नरामरभावः संसार उच्यते, तथा नारकादिभिन्नव जीवः कः ?, नैवेत्यर्थः, स्वपर्यायपर्यायरूपत्वात्तस्य, यतश्चैवं ततो मन्यसे 'तन्नाशे' | संसारादिनाशे जीवस्यापि नाशो भवति, न च भवति जीवनाशः तस्मात्पारिशेष्यसिद्ध्या न मोक्ष इति । अत्राप्यभिदध्महे - 'नहीं' त्यादि स्पष्टा ॥५५-५८॥ अपिच- 'कम्मे 'त्यादि । संसारः कर्म्महेतुरतस्तन्नाशेऽस्यापि नाशो न्याय्यः कारणनिवृत्तौ कार्यनिवृत्तेः, वैधुर्यमाह| जीवत्वमकर्मकृतमनादिपारिणामिकभावत्वात्, अतः 'तन्नाशे' संसारनाशे तन्न नमयति । इतश्च - 'न वी 'त्यादि । नासौ जीवो | विनाशधर्मा अनुपलभ्यमानविकारत्वाद् व्योमवत्, यश्च नित्यो न भवति तस्यावश्यं विकार उपलभ्यते, यथा घटस्य कपालानि, तस्मा| नित्यो मोक्षः ||५९-६० ॥ 'काल' मित्यादि ॥ भवेन्मतिर्भवतो यद्यपि मोक्षो न प्रतिक्षणध्वंशी तथाऽपि कालान्तरध्वंशी भविष्यति, कृतकत्वाद् घटवत् । अनैकान्तिकत्वमाह - 'नो' इत्यादि प्राग्वत् ॥ 'अणु' इत्यादि प्राग्वत् ॥ ६१-६२ ।। असिद्धतामाह - 'किं वेत्यादि । किं विवक्षितप्रतियोगिसंयोगमात्रविभागे जीवस्तदवस्थ एव नित्योऽकृतकश्च द्रव्यरूपत्वात्, संयुक्तघटविनाशे आकाशवत् । अपि च'दव्वा' इत्यादि पुव्वद्धं । नित्यो जीवः द्रव्यार्थामूर्त्तत्वादाकाशवत्, आह- ननु दृष्टान्तबलादयं हेतुरिष्टविघातनाद्विरुद्धः, उच्यते, न, अनु
एकादशो वादः निर्वाण सिद्धिः
।।५९१॥
Page #100
--------------------------------------------------------------------------
________________
वृत्ती
विशेषाब मानवाधितत्वात् , तथाहि-त्वपर्यन्तमात्रशरीरव्यापी जीवस्तत्रैवोपलभ्यमानगुणत्वाद् घटवत्, कथञ्चिदाकाशधर्माभ्युपगमादविरोधः ॥ ६ मुक्तानां कोव्याचाय को वेत्यादि स्पष्टम् ।।६३-६५॥ अथ यत्प्रथमपक्षे ज्ञापकमुक्तं 'किं दीवस्से'त्यादि, अत्रोच्यते-'न येत्यादि ।। न दीपस्य सर्वथा नाश | | ज्ञानानाबा| एव । आह-'जती'त्यादि । यदि प्रदीपानलोऽनाशी किमिति घटकपालवत्तदन्वयो न दृश्यते चक्षुषा, उच्यते-'परिणाम'त्ति तामस
यता सिद्धिः ॥५९२।। परिणामात्सूक्ष्मत्वाच्च जलद विकाराञ्जनरजोवत् , दृष्टान्तबाहुल्यं सुखप्रतिपयर्थम् ।। अथ संघातात्परिणामाच्चै केन्द्रियकं बादरं भवतीत्ये
|॥५९२॥ तत् प्रपञ्चयन्नाह-होत्तूणे'त्यादि ।। 'होतूण' मिति भूत्वेति संस्कृतस्य प्राकृतरूपसिद्ध्या होतूणे'ति भवति, क्वचिच्चाभूतस्याप्यनुस्वारस्य प्रयोगो देशीपदच्छन्दोऽनुवृत्तिवशात् , तद्यथा बादरस्कन्धा दीनाराद्याश्चक्षुर्लाह्याः सन्तः पुनरपीन्द्रियान्तरग्रहणतामुपयान्ति,
बादराः सन्तः सूक्ष्मतां यान्ति, पुनरपि प्रयोगेण भस्मनः पृथक्कृताः सन्तश्चक्षुर्लाह्या एव भवन्ति, तथा लावणाः द्भवा(णादय)श्च स्प& Mदिग्राह्याः सन्तः सूपादावन्येन्द्रियग्राह्या भवन्ति, तथा 'ण एन्ति' केचन त्वतिसूक्ष्मीभूतत्वान्न कश्चिद् गृह्यन्ते, एवं पुद्गलपरिणामता*
चित्रा अनवस्थिता । एवम्-'एगे'त्यादि ॥ एवं यथा वाय्वादयः स्कन्धाः प्रतिनियतेन्द्रियग्राह्याः सन्तः पुनरन्येन्द्रियान्तरपाद्या भव|न्ति परिणामवशात् , तथाऽऽग्नेया अपि भूत्वा चक्षुर्लाह्याः पुनस्तामसीभूताः सन्तः घाणेन्द्रियग्राह्यतामुपयान्ति, किमुच्यते-'किं दीसए wilण सो सक्खं'ति, तस्मात्-'जहे'त्यादि । अत्र दीपनिर्वाणमनूद्य परिणामान्तरावाप्तिर्विधीयते, तस्माद् दुःखादिक्षयरूपा सतोऽवस्था | निर्वाणं, न चासौ पुण्यपापक्षयानिःसुख इति ॥३६-७०॥ आह
मुत्तस्स पर सोक्खं जाणाणाबाहओ जहा मुणिणो। तद्धम्मा पुण विरहादावरणाऽऽबाहहेऊणं ॥२४७१॥ मुत्तो करणाभावादण्णाणी खं व नणु विरुद्धोऽयं । जमजीवयावि पावइ एत्तो चिय भणइ तन्नाम ॥२४७२।।
NAGARROR
RRRRRRRRC
Page #101
--------------------------------------------------------------------------
________________
दव्वाऽमुत्तत्तसहावजाइओ तस्स दूरविवरीयं । नहि जञ्चंतरगमणं जुत्तं नभसो वजीवत्तं ॥२४७३॥ विशेषाव०
*मुक्तानां कोव्याचाय मुत्ताइभावओ नोवल द्विमंतिदियाई कुम्भो व्य । उवलंभद्दाराणि उ ताई जीवो तदुवलद्धा ॥२४७४॥
४ज्ञानानाबातदुवरमेऽवि सरणओ तव्वावारेऽवि नोवलंभाओ । इंदियभिन्नो आया पंचगवक्खोवलद्धा वा ॥२४७५॥ वता सिद्धिः
नाणरहिओ न जीवो सरूवओऽणुब्ब मुत्तिभावेणं । जं तेण विरुद्धमिदं अत्थि यसो नाणरहियोय॥२४७६॥ ॥५९३॥
॥५९३॥ किह सोनाणसरूवो नणु पञ्चक्खाणुभूइओवियए। परदेहम्मिवि गज्झोस पवित्तिनिवित्तिलिंगाओ॥२४७७॥ सव्वावरणावगमे सो सुद्धयरो हवेज सूरोव्व । तम्मयभावाभावादण्णाणितं न जुत्तं से ॥२४७८॥ एवं पगासमइओ जीवो छिद्दावभासयत्ताओ। किंचिम्मेतं भासइ छिद्दावरणप्पईवो व्व ॥२४७९।। सुबहुयरं वियाणइ मुत्तो सव्वप्पिहाणविगमाओ । अवणीयघरोव्व नरो विगयावरणप्पईवो व्व ॥२४८०॥
'मुत्ते'त्यादि ।। मुक्तस्य परं-अकृत्रिममवैषयिकं सुखं, ज्ञानानाबाधप्रकर्षान्मुनेरिव, उक्तश्च-"नवास्ति देवराजस्य तत्सुख"मित्यादि (प्रशमरतौ) न चासिद्धो हेतुरित्याह-तद्धर्मा पुन:'ज्ञानप्रकर्षधर्माऽनाबाधप्रकर्षधर्मा पुनरसौ मुक्तः, आवरणहेतुविरहादाबाधहेतुविरहाच्च, पापाभावेन पीडाभावादित्यर्थः, प्रयोगौ-स्वाभाविकेन स्वेन प्रकाशेन प्रकाशवान् जीवः, रहितप्रकाशावरणत्वाच्चन्द्रांशुवत्, | "स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया। चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् ॥१॥" अनाबाधसुखसम्बन्धी जीवः विरहिता
बाधहेतुत्वात् ज्वरापगमस्वस्थातुरवत्, व्याबाधाभावाच्च, स सर्वज्ञत्वाच्च भवति परमसुखी, व्यावाधाभावोऽत्र स्वस्थस्य ज्ञस्य ननु हसुसुखं ॥७१।। कश्चिदाह-'मुत्तो'इत्यादि । मुत्तो अण्णाणी करणाभावात्, खं व, मूरिस्तस्य विरुद्धतां चोदयन्नाह-ननु विरुद्धोऽयं
ROLARSHAYAALORG
REARRA
Page #102
--------------------------------------------------------------------------
________________
मुक्तानां
विशेषाव० कोट्याचार्य वृत्तौ
ज्ञानानाबायता सिद्धिः ॥५९४॥
||५९४॥
ARROTECARE
| भवतो, धर्मिस्वरूपविपरीतसाधनात्, तथाहि-अजीवो मुक्तो निष्करणत्वादाकाशवत् । परः स्वार्थसिद्धिं मन्यमान आह-भवतु तन्नाम,
नामेत्यभ्यनुज्ञायां, अयमस्य परस्याभिप्रायो-विरुद्धो ह्यसति बाधने-भवति, मम विह भवद्विरुद्धापादने सिद्धसाध्यता, न बाधाऽस्तीति | निर्मीता वयमिति, अथ तद्वयतिरिक्तोऽन्यः कश्चिदाह-ननु चैवमाहतस्य परस्मै विरोधमभिदधतः स्वयमभ्युपगमविरोधः, तस्माद्बाधने सति कथं विरोधश्चोद्यते ?, नणु विरुद्धोऽयं 'जमजीवयाऽवि पावइ एत्तोच्चिय'त्ति, ननु “सर्वत्रानैकान्तिकविरुद्धेषूभयसिद्धस्य परिग्रह'इति न्यायलक्षण (०णात् , न च मुक्तानामजीवता संमता, न पक्षिणः) त्रासवदा (१)न च भवतोऽयं विरुद्धःप्रयोगः स्वतः सिद्ध इत्यन्यतरासिद्धो विरुद्धः, यतः परेणैवं चोदिते एतस्याः खल्ववतारो युज्यते न स्वयं चोदिते विरुद्धे, आह-तत्कथमेतद् गमनीयं ?, उच्यते, अत्र श्रीमत्क्षमाश्रमणपूज्यपादानामभिप्रायो लक्षणीयः, तथाहि-परस्यापि जीवपदार्थोऽजीवपदार्थश्चोभयं विद्यते, जीवोऽपि संसारी मुक्तथेति द्वेधा, तस्य ह्यजीवत्वापादनं मूरिणा क्रियमाणं परस्यापि विरुद्धं, तस्यैकान्तिकवादित्वात् , अनेकान्तवादित्वं चानिष्टं, पदार्थसंकरापत्तिभयाद् अतस्तस्या जीवत्वमिच्छतोऽभ्युपगमविरोधतो न सिद्धसाधनं भवति, तदेवं स्थिते यच्चोक्तं परेण 'भवतु तन्नामेति साऽस्य | मूढता, अतस्तन्मूढताप्रख्यापनार्थमाहुः पूज्याः। 'दव्वा'इत्यादि ।। आर्हतानां तु सर्व विषयानकान्तवादिनां मुक्तोऽपि स्याजीवः स्यादजीव इति नाभ्युपगमविरोधः, नयवादान्तरमताश्रयणात्, ततश्च युक्तमेवार्याणां स्वतो विरुद्धचोदनं, असतो बाधनात्, परस्मै च जीवपदार्थस्याजीवप्राप्तितोऽभ्युपगमविरोधाख्यानात् ।कदाचित्परः सर्वात्मगुणहानेमुक्तत्वप्राप्तावजीवत्वमेवेच्छेत् तत उच्यते-'दव्वा'इत्यादि, द्रव्यत्वं चामूर्त्तत्वं चेति द्रव्यामूर्त्तत्वे ताभ्यां स्वभावजातिस्तस्यास्तस्य दूरं प्रकृष्टं वैपरीत्यं भवतोऽपि, कस्मादित्याह-न यस्माजात्यन्तरगमनं युक्तं, भावानां प्रतिनियतस्वभावत्वात् , दृष्टान्तमाह-नभस इव जीवत्वं, यथा हि नभसो द्रव्यामूर्तस्वभावजाते वैप
Page #103
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥५९५॥
रीत्यं एवं तस्यापीति, अतो भवतु तन्नामेति भणतः परस्य स्फुटमेव विरुद्धो, नाचार्यस्येति कथं न भीः, ततश्च करणाभावादित्येतदसाधनं, करणज्ञानयोरत्यन्तव्यतिरेकाद् ||७२-७३ ॥ आह च- 'मुत्तादी' त्यदि || आदिशब्दाद चेतनत्वात् पुद्गलमयत्वात्, न चेन्द्रियाण्यात्मेति, आह च- 'तदु' इत्यादि ॥ अपि च- 'नाणे 'त्यादि ॥ यन्न जातुचिज्ज्ञानरहितो भवति जीवः 'स्वरूपतः' सुखादिरूपस्वरूपतः कारणात् क इव केनेत्याह- मूर्तिभावरहिताणुवत्, नहि जात्यन्तरगमनं न्याय्यं, 'तेणे' त्यादि मुक्तिविषयं आह । 'किहे 'त्यादि ॥ कथमसौ जीवः सामान्येन ज्ञानस्वरूपो ? ननु निजतनौ ते प्रत्यक्षसिद्धत्वात्, तथा परतनावपि स भवता ग्राह्योऽस्तीत्येवं तदेवं किञ्चिज्ज्ञानावरणा (पगमा) दयमेवं अन्यथा - 'सव्वा' इत्यादि पुव्वद्धं स्पष्टं, अतः प्रकाशमयस्य भावस्याभावादस्याज्ञानित्वमयुक्तम् । अस्यैव भावना'एव' इत्यादि । 'सुबह' इत्यादि । संसार्यवस्थायां च प्रकाशात्मको जीवः तस्मात् 'मुत्तस्स परं सोक्ख' मित्यादि स्थितम् । ७४-८० ॥ अन्येन करणेनाह
yosपुण्याई जं सुहदुक्खाईं तेण तन्नासे । तन्नासाओ मुत्तो निस्सुहदुक्खो जहाऽऽगासं ॥२४८१ ॥ अहवा निस्सुहदुक्खी नभं व देहेन्दियादभावाओ । आधारो देहोच्चिय जं सुहदुक्खोवलद्वीणं ॥२४८२॥ youफलं दुक्खं चिय कम्मोदयओ फलं व पावस्स । नणु पावफलेऽवि समं पच्चक्खविरोहिआ चैव ॥२४८३ || जत्तो चिय पच्चक्खं सोम्म ! सुहं नत्थि दुक्खमेवेदं । तप्पडियारविभत्तं तो पुण्णफलंपि दुक्खंति ॥२४८४ ॥ विसयसुहं दुक्खं चिय दुक्खपडियारओ तिगिच्छ व्व । तं सुहमुवयाराओ नय उवयारो विणा तच्च ॥२४८५॥ तम्हा जं मुत्तसुहं तं तच्चं दुक्खसंखएऽवस्सं । मुणिणोऽणाबाहस्स व णिप्पडियारप्पसईओ || २४८६॥
A 96% %
स्वाभाविक सुखसिद्धिः
॥५९५ ॥
Page #104
--------------------------------------------------------------------------
________________
R
-09
॥५९६॥
%
विशेषाव०
अहवा नाणमयोऽयं जीवो नाणोवघाइ चावरणं । करणमणुग्गहकारी सव्वावरणक्खए सुद्धी॥२४८७।। ४ स्वाभाविक कोट्याचार्य तह सोक्खमओ जीवो पावं तस्सोवघाइयं नेयं । पुण्णमणुग्गहकारिं सोक्खं सव्वक्खए सयलं ॥२४८८॥ | सुखसिद्धिः वृत्ती अहवा कम्मक्खयओ सो सिद्धत्ताइपरिणई लभइ । तह संसाराईयं पावइ तत्तो च्चिय सुहति ॥२४८९॥ "
सायाऽसायं दुक्खं तबिरहम्मि य जओ सुहं तेणं । देहिदिएसु दुक्खं सोक्खं देहिंदियाभावे ॥२४९०॥ ॥५९६॥
'पुण्णे'त्यादि। पादत्रय प्रकटं, ततश्च निःसुखदुःखोऽसाविति निःसुखदुःखः सिद्धात्मा, तत्कारणरहितत्वाद् व्योमवत् ॥८१॥ 'अहवेत्यादि । अथवा इत्यन्यथा प्रयोगः-सुखादिरहितोऽसौ देहेन्द्रियरहितत्वान्नभोवत् , आधाराभावादाधेयाभावोत्रेति विवक्षाऽस्य । उच्यते-'पुण्णे'त्यादि ॥ पुण्यफलमिन्द्रत्वादि दुःखमेव परमार्थतः, कर्मोदयत्वात्पापफलनारकत्ववत् । अत्र विपर्ययं चुचोदयिपुराह
ननु पापफलेऽपि नारकत्वे सममेतत् साधनं, तथाहि-पावफलं सोक्खं चिय कम्मोदयतो फलं व पुनस्स, तथा चैवं सति प्रत्यक्षवि. नरोधः, स्वसंवेद्यस्य दुःखानुभवस्य सुखत्वप्रत्यक्षाननुभवात् , अतः कोऽयमस्य परिहारः ? अत उच्यते-'जत्तो'इत्यादि ।। हे सौम्य
प्रभास! यत एव प्रत्यक्षं सुखं नास्ति अत एव दुःखमयमेवेदं संसारचक्रमस्माभिः प्रपञ्च्यते, किंतु दुःखप्रतीकाररूपत्वात पुण्यफलं दुःख, मेव सत्सुखमिति प्रतीयते गण्डच्छेदनचिकित्सावत् , ततः पुण्यफलमपि दुःखमितिकृत्वा कात्र समता साधनस्य ?, अतश्च-'विसय' इत्यादि ॥ संसारानुबन्धिविषयसुखं दुःखमेव, तत्प्रतीकारमात्रत्वाद्, अर्थोरोगप्रतीकारदाहच्छेदनवत् , आह-एवं सुखशब्दस्तत्रानर्थकः | प्रयुज्यते, उच्यते, सत्यमनर्थकः, पारमार्थिकसुखाभिप्रायात्, तत्पुनः सुखमुपचारात् , न चोपचारस्तथा (थ्य) शून्यः, परमार्थसुखं सत् । क्वचिदुपचर्यमाणत्वात् सिंहवत् । 'तम्हा' इत्यादि । मुक्तसुखं तत्त्वं निष्प्रतिकारप्रसूतित्वात् परित्यक्तसकललोकयात्रमुनिसुखवत्, उक्तश्च |
COACCOUNCAUCCESC
CRECRUAROO
Page #105
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥५९७॥
न
"निर्जितमदनाना " ( प्रश० ) मित्यादि । अथवाऽन्यथा परमार्थसुखस्वरूपत्वमात्मनः प्रदर्शयन्नाह - ' जहे 'त्यादि ॥ यथा वा स्वभावेनानन्तज्ञानात्मकोऽयं जीवः तस्य यथा ज्ञानोपघात्यावरणं पृथ्वीकायिकादारभ्य तस्य च तथा वृत्तान्तस्य यथा करणं इन्द्रियं क्षयोपशमाद्यनुग्रहकारि, प्रबन्धिबन्धकपललौघविच्छिद्रताकारि, यावत् सर्वशास्त्रज्ञत्वं, तथा च तस्य सर्वावरणक्षये शुद्धिः, केवलज्ञानाविर्भाव इति ॥ ८६-८७॥ दान्तिकमाह - 'तह' इत्यादि ।। ।। तथा प्रकृत्या निरुपमसुखात्मको जीवः, तस्य चोपघातकर्त्ताऽयं नरकगत्यादिः, | पुण्यमनुग्रहकारि यावदनुत्तरोपपातिकदेवगत्यादिः, सर्वक्षये सकलसौख्यमस्य यत उक्तं - "सुरगुणसुख" मित्यादि || ' अहवे' त्यादि स्पष्टा ॥ अपि च- 'साता' इत्यादि ॥ पुण्यापुण्ये दुःखं, तत्क्षये च यतः पारमार्थिकं सुखमात्मलाभं लभते तेन देहेन्द्रियेषु सत्सु दुःखं, तदभावे तु सुखं एतदुक्तं भवति तस्य देहेन्द्रियाधाराभावात् तदाधेयं सुखं नास्ति, कुड्यविगमे चित्रवत्, स्वाधारं त्वस्त्येव सदाश्रयत्वाद् घटरूपादिवत् ॥ ८८- ९० ॥
जो वा देहिंदियजं सुहमिच्छइ तं पडुच्च दोसोऽयं । संसाराईयमिदं धम्मंतरमेव सिद्धिसुहं ॥२४९१॥ कहमणुमेयंति मई नाणाऽणाबाहउत्ति नणु भणियं । तदणिचं णाणंविय चेयणधम्मोत्ति रागो व्व ॥ २४९२ ।। कयगाइ भावओ वा नावरणाऽऽबाहकारणाभावा । उप्पायट्टिइभङ्गस्सहावओ वा न दोसोऽयं ।। २४९३ ॥ नह वह ससरीरस्सप्पियऽप्पियावहतिरेवमादि व जं । तदमोक्खे नासम्मि व सोक्खाभावम्मि व न जुत्तं ॥ नो असरीरो चिय सुहदुक्खाइं पियऽप्पियाइं च । ताइं न फुसंति नहं फुडमसरीरंति को दोसो ? || २४९५ ॥ वेपयाण य अत्थं न सुट्टु जाणासि ताण तं सुणसु । असरीरव्ववएसो अघणो व्व सओ निसे हाओ ॥ २४९६ ॥
स्वाभाविक सुखसिद्धिः
॥५९७॥
Page #106
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
स्वाभाविक सुखसिद्धिः
वृत्ती
॥५९८॥
६॥५९८॥
ननिसेहओ य अन्नम्मितविहे चेव पञ्चओ जेणं । तेणासरीरगहणे जुत्तो जीवो न खरसिंग ॥२४९७॥ जं च वसंतं संतं तथाह वासद्दओ सदेहंपि । न फुसेज वीयरायं जोगिणमिटेयरविसेसा ॥२४९८॥ वावत्ति वा निवाओ वासदत्थो भवंतमिह संतं । बुज्झाऽवत्ति व संतं नाणाइविसिट्टमहवाऽऽह ।।२४९९॥ न वसंतं अवसंतंति वा मई नासरीरगहणाओ । फुसणाविसेसणंपि य जओ मयं संतविसयंति ॥२५००॥ एवंपि होज मुत्तो निस्सुहंदुक्खत्तणं तु तदवत्थं । तं नो पियप्पियाई जम्हा पुण्णेयरकयाई ॥२५०१॥
नाणाबाहत्तणओ न फुसंति न वीयरागदोसस्स । तस्स पियमप्पियं वा मुत्तसुहं को पसंगोत्थ ?॥२५०२॥ छिन्नम्मि संसयम्मी जिणेण जरमरणविप्पमुक्केणं । सोसमणो पव्वइओ तिहिं उसह खंडियसएहि नि.१८८
'जो वा इत्यादि स्पष्टा ।। आह-'कह'इत्यादि ॥ तत्सिद्धसुखं कथमनुमेयं ? इति मतिस्ते, उच्यते-'नाणा' इत्यादि । ननूक्तं प्रागनुमानं सिद्धसौख्यधर्मसम्बन्धिज्ञानानाबाधत्वादेवंविधमुनिवत् , नन्वेवं धर्मविशेषविपरीतसाधनो विरुद्धः, मुनेरिव तन्सुखानात्यन्तिकत्वप्राप्तेः । अथ स्वतत्रमेवानुमानविरोधमाह-पच्छद्धं, अनित्यं तत्सौख्यं ज्ञानं च, चेतनधर्मत्वाद्रागादिवत् ।।९१-९२॥ कयगे' इत्यादि । अथवा तस्यामेव प्रतिज्ञायां कृतकत्वाद् घटवत् , अत्रोच्यते-असिद्धः पाश्चात्यो हेतुः, ज्ञानस्य स्वाभाविकगुणत्वात, तथाहितद् आवरणापगममात्रापेक्षि शीतांशुज्योत्स्नावत् । अधिकृतपरिहारमाह-न ते अनित्ये, कुतः ? इत्याह-आवरणकारणबाधकारणाभावात् | तदेवमिदं परिहत्य समर्थवादितया स्याद्वादप्रक्रियाऽनुसारेण ब्रूमः-अनित्ये सुखज्ञाने सिद्धस्येति सिद्धसाधनं अविगानादग्न्यौष्ण्यवत्, तथा चाह-'उप्पाय'इत्यादि, आत्माकाशघटादेः स्थित्युत्पत्तिप्रलयस्वाभाव्याददोषोऽयं अनुमानाविरोधादिति ॥ अथ वेदवादिनोऽ
Page #107
--------------------------------------------------------------------------
________________
भ्युपगमविरोधमाह-न ह वेत्यादि ॥ 'न ह वै सशरीरस्य प्रियप्रिययोरपहतिरस्ति' एवमादि यद्वेदविहितं तत्कर्मवियोगानभ्युपगमेविशेषाव०
स्वाभाविक |ऽयुक्तं प्राप्नोति, तथा नाशे च जीवस्येष्यमाणे 'मति(थि)रपि न प्रजायते' इति सिद्धान्तावलम्बनात, तस्य वा सर्वगुणहान्या सुखाभाकोट्याचार्य
सुखसिद्धिः वेऽभ्युपगम्यमाने, तस्मादभ्युपगममपरिजिहीर्षुणा एताः प्रतिज्ञा न कार्या इति भावः ॥ अथ परो मध्यविकल्पाभ्युपगमविरोधपरिहारवृत्ती
माह-'णट्ठो' इत्यादि । 'नष्टो' निर्वाणः-अभावीभृतः अशरीर्येव भवति, ततश्च 'सुहदुक्खाई पियप्पियाई च ताई न फुसंति, णटुं
फुडमसरीरं ध्वस्तमिति को दोषः १ येनेदमसिद्धं स्यादिति, उच्यते-'वेद'इत्यादि पुब्बद्धं कंठं । अस्य भावार्थ:-नेति निपातः प्रति||५९९॥
॥५९९॥ षेधार्थः 'ह वै' निपातद्वयं हिशब्दार्थ हेतौ द्रष्टव्यं, ततश्च न यस्मात् सशरीरस्य-देहवतः प्रियाप्रिययोः-इष्टानिष्टसातासातसंवेदनयो| रपहतिरस्ति-उपघातोऽस्ति, विनाशोऽस्तीत्यर्थः, 'वाव'त्ति निपातस्तस्मादर्थे, तस्मादशरीरममूर्त सन्तं-विद्यमानं प्रियाप्रिये न स्पृशतः, तं प्रियाप्रिये नाश्लिष्यत इत्यर्थः, एवं शरीरवियोगावस्थाख्यानान्ताभावरूपप्रकाशकः । 'असरीरे'त्यादि पच्छद्धं । अत्र प्रयोगःअशरीर इति व्यपदिश्यमानः सन् प्रतिषेधसम्बन्धित्वादधनवत्, न धनवानधनवानिव, अतोऽभ्युपगमविरोधः। तथा लोकेऽपि-'ननी'
त्यादि । अत्र 'अमानोनाः-प्रतिषेधवाचका'इति बहुत्वात्प्रतिषेधानां संभवव्यभिचारयोर्विशेषणविशेष्यसमासः, नश्वासौ निषेधश्च ननि४| षेधस्तस्मात् ननिषेधात् अन्यस्मिस्तद्विध एव-सत्पदार्थे ज्ञानाद्याधारे पत्ययो-विज्ञानं भवति येन कारणेन तेनाशरीरग्रहणेन |8
शरीरी अशरीरीत्युक्त इति भावः, एवं 'युक्तः' घटमानकः ग्राह्यतया जीवो ज्ञानादिगुणः, न खाशृङ्गमभावो युक्तः, यथा न ब्राह्मणोऽब्राह्मण इत्युक्ते युक्तः क्षत्रियादिन तु घटः, उक्तश्च-"नत्रयुक्तमिवयुक्तं वा, यद्धि कार्य विधीयते । तुल्याधिकरणेऽन्यस्मिन् , लोकेऽप्यर्थगतिस्तथा ॥१॥" अमुमेवार्थमन्येन प्रकारेणाह-'जं वेत्यादि । 'अशरीरं वा वसन्त'मित्यष्टावक्षराणि भाव्यन्ते ॥९३-९७॥तत्र
GRE
Page #108
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्तौ
॥ ६००॥
'जं च'ति यस्माच्च अशरीरममूर्त्तं च सन्तं, काक्वाधिष्ठन्तं, ततश्चानेन वसनेन 'तं संतमाह 'ति तं संसारिणो विपर्ययं सन्तमाह, अविध्यातप्रदीपकल्पोपममाह, वसनस्य सद्धर्मात् ते प्रियाप्रिये न स्पृशत इति प्रकृतं वाऽशब्दोऽयं विकल्पार्थः, ततश्च वासद्दयोः सदेहंपि वीतरागं जोगिणं ण फुसेज इट्टाणिट्ठप्पियापिय विसेसा, योगी परमशुक्लध्यायी, तस्मादन्यथा तेऽभ्युपगमविरोधः || 'वा वेत्यादि ॥ वाशब्दः प्रकारान्तरव्याख्यानार्थः, 'अशरीरं वावसन्त' मित्यष्टावक्षराणि भाव्यन्ते, तत्र 'वाव'ति निपातः, ततो गाथायां 'वाव' इति निपातो यः सः किमित्यत आह-वासदत्थो, विकल्पार्थ इत्यर्थः, ततश्चानुपूर्व्यां सन्तमिति भवन्तं प्रियाप्रिये न स्पृशत इति भावना, कारणाभावाद्, विकल्पात् सशरीरमपि वीतरागम् । 'बुज्झाऽवत्ति वे'त्यादि, वाशब्दः प्रकारान्तरव्याख्यानार्थ एव, अशरीरं वाडव सन्तमित्यष्टावक्षराणि भाव्यन्ते, तत्र अशरीरं वा अव 'अव रक्षणगतिप्रीत्यादिषु' गत्यर्था धातवो ज्ञानार्था अपि भवन्ति, ततश्व हे सौम्य ! 'अव'त्ति अवबुध्यस्व यदुत सन्तं - ज्ञानादिविशिष्टं प्रियाप्रिये न स्पृशतः तदस्य स्पर्शनस्य च सद्धर्मत्वाद्, अन्यथा प्रतिपत्तावभ्युपगमविरोधः || आह एवमक्षरकुट्या मयाऽपि स्वार्थसिद्धये व्याख्यानान्तरं कर्त्तुं पार्यत एव नहीयं भवतैव केवलेन क्रेण्या गृहीतेति । आह च- 'न' इत्यादि । तत्र 'अशरीरं वा वसन्त' मित्येषाऽक्षररचनार्थतो निरीक्ष्यते, अत्र अवसन्तमिति स्थिते न वसन्तं अवसन्तं, तस्मान्नास्त्यसौ अवसनात् व्योमपुष्पवद् इत्यनेकान्तः १, उच्यते, न, अस्मद्वयाख्यानां सोपपत्तिकत्वेनावाधितत्वात्, कुतोऽबाधितत्वं चेत् 'असरीरगहणाउ'त्ति अशरीरग्रहणात्, न शरीरी अशरीरी, अब्राह्मणन्यायेन तत्रैतत्स्याद् - अशरीरित्वलक्षणस्यैवाभावस्य समर्थनार्थमवसन्तमिति ब्रूमोऽनुवादार्थ, न चानुवादेन पुनरुक्तदोषोऽस्तीति, उच्यते, मैत्रं प्रतिमंस्थाः, 'फुसणे' त्यादि पच्छद्धं, यतः स्पर्शनाविशेषणं प्रियाप्रिये न स्पृशत इति मतं-अभीष्टं, सोऽभावः, एवं तव यदि मतिस्तन्न सद्विषयमेव, न निर्वाणविषयं, अपि
स्वाभाविक सुखसिद्धिः
॥६००॥
Page #109
--------------------------------------------------------------------------
________________
कोव्याचार्य
शब्दस्यावधारणार्थत्वे सति भिन्नक्रमात् । स्यात्-'एवंपी'त्यादि।। एवं प्रतिक्षिप्तकुव्याख्यानाद्विहितसव्याख्यानजालाच 'होज मुत्तो विशेषावट
गणधराणां स्यादस्य निर्वाणं, वैधुर्यमाह-निःसुखदुःखं तु तदवस्थं, 'न स्पृशत' इति वचनात्, उच्यते-तत्र, पुण्यापुण्ययोस्तन्निवृत्तेः, मौक्तं तु
| क्षेत्रादि वृत्ती
सुखमस्याव्याबाधमस्त्येवेत्युक्तं पाक् । तथा ह्येते-'नाणा इत्यादि । ते तं न स्पृशतो, ज्ञानानाबाधात्, यतणा वाणीयस्स मोह(ण
व वावयणा अवणीयरागदोस)स्स तस्स-मु(जी)वस्स पियमप्पियं वा अत्थि अतः मुक्तसुखं नास्ति 'न स्पृशतीति वचनेन भवतोत्र ॥६०१॥
॥६०१॥ प्रसङ्गः कः १, शेषं प्राग्वत् , तस्मात्सिद्धं निर्वाणम् । एवं-'छिपणंमि संसयंमी'त्यादि प्राग्वत् ॥२४९९-२५०३॥
___ एकादशमो गणधरः समाप्तः ॥११॥ समाप्ताश्च गणधरा इति ॥ है खेत्ते काले जम्मे गोतमगार छउमत्थपरियाएं। केवलिय आउआगर्म परिनेव्वाणे तवे'चेव। नि.७०१ । । है मगहा गोब्बरगामे जाया तिण्णेव गोयम सगोत्ता । कोल्लागसण्णिवेसे जाओं वियत्तो सुहम्मो यानि.७०२। * मोरिय[य]सण्णिवेसे दोभायरोमण्डिमोरिया जाया।अयलो य कोसलाए मिहिलाएँ अकंपिओ जाओ।।
तुंगीयसंनिवेसे मेयज्जो वच्छभूमिए जाओ।भगवंपियप्पभासोरायगिहे गणहरो जाओ॥नि.७०४॥ जेट्टोकत्तियेसाई समणी हत्युत्तरी महातोय।रोहिणि उत्तरसा मिगसिर तह अस्सिंणी पुस्सो।नि.७०५। वसुभूतीधणमित्त धम्मिलंधणदेव मोरिएँ चेव । देवें वसूं यदैत्ते बले ये पियरो गणहराणं ॥नि.७०६॥ |
ARWARRIAGRAT
AAAAAAAAAEX
Page #110
--------------------------------------------------------------------------
________________
विशेषाव
कोट्याचार्या
वृत्तौ
॥६०२॥
WARAKAH AISA **
पुहवी यवाणी भदिला य विजयदेवा तहा जयन्तीयाणंदां य वरुणदेवा अतिभद्दी य मायरो॥नि.७०७॥ गणधराणां
क्षेत्रादि | तिन्नि य गोयमगोत्ता भारद्दा अग्गिवेस वासिट्ठा । कासव गोतम हारिय कोडिल्लदुगं च गोत्ताई ॥नि.७०८॥ ६ पण्णो छायालीसौ बायालो होति पण्णपण्णा य । तेवणं पण्णसँट्ठी अडयालीसा य छाचत्तां॥नि. ७०९॥
°08|॥६०२॥ छत्तीसौ(तह) सोलस अगारवासो भवे गणहराणं।छउमत्थप्परियागं अहक्कम कित्तइस्सामि॥नि.७१०॥ तीसो बारसं दसगं बारसे बायालें चोदसदुर्ग, ।वगं बारसे दस अट्टगं छउमत्थपरियाओ॥नि.७११।। ।
छउमत्थप्परियागं अगारवासं च वोगसित्ताणं । सव्वाउयस्स सेसं जिणपरियागं वियाणाहि ॥नि.७१२॥ | बारसे सोलसे अट्ठारसेवे अट्ठारसेर्वे अद्वैवं । सोलर्स सोलस तह एकवीर्स चोदसं सोले ये सोले य॥नि.७१३॥ | बाणउई' चउसत्तरि सत्तरितत्तो भवे असीती य । एगं च सयं तत्तो तेसीती पंचणउती य॥नि.७१४॥ | अठ्ठत्तरिंच वासा तत्तो बावत्तरिं च वासाई। बाँसट्ठी चैत्ता खलु सव्वगणहराउयं एयं ॥नि.७१५॥ | सव्वे य माहणा जच्चा सव्वे अज्झावया विदू । सव्वे दुवालसंगी सव्वे चोद्दसपुग्विणो ॥नि.७१६॥ परिनिव्वुया गणहरा जीवंते णायते णव जणा उ।इंदभूती सुहम्मे यरायगिहे निव्वुए वीरे ॥नि.७१७॥
***
Page #111
--------------------------------------------------------------------------
________________
मासं पायोवगया सव्वेऽविय सव्वलद्धिसंपण्णा । वजारसभसंघयणासमचउरंसा य संठाणे॥नि.७१८॥ विशेषाव
७१वा द्रव्येद्धाकोव्याचार्य
जिणगणहरनिग्गमणं भणियमओ खित्तनिग्गमावसरो। कालंतरंगदरिसणहेतु विवजओ तहवि ॥२५२२।४ कालादयः वृत्ती
जं वत्तणाइरूवो वत्तुरणत्यंतरं मओ कालो। आहारमेत्तमेव उ खेत्तं तेणंतरंगो सो ॥२५२३॥
कलणं पज्जायाणं कलिज्जए तेण वा जओ वत्थु । कलयंति तयं तम्मि व समयाइकलासमूहो वा ॥२५२४॥ ॥६०३॥
॥६०३॥ सो वत्तणाइरूवो कालो दब्वस्स चेव पज्जाओ। किंचिम्मत्तविसेसेण दव्वकालाइववएसो ॥२५२५॥ दव्वे'अर्द्ध अहाउय उवक्कमे देस कार्लंकाले य।तह य पेमाणे वन्ने भावे पगयं तु भावेणं॥नि.७१९।। है चेयणमचेयणस्स वदव्वस्स ठिई उजा चउविगप्पा। सा होइ दव्वकालो अहवा दवियं तयं चेव ।नि.७२०
दव्वस्स वत्तणा जास दब्वकालोतदेव वा दव्वं । नहि वत्तणाविभिण्णं जम्हा दव्वं जओऽभिहियं ॥२५२८॥ सुत्ते जीवाजीवा समयाऽऽवलियादओ पवुच्चंति । दव्वं पुण सामन्नं भण्णइ दब्वट्ठयामेत्तं ॥२५२९॥ सुरसिद्धभव्वऽभव्वा साइसपज्जवसियादओ जीवा। खंधाणागयतीया नभादओ चेयणारहिया॥२५३०॥
सूरकिरियाविसिट्टो गोदोहाइकिरियासु निरवेक्खो। अद्धाकालो भण्णइ समयक्खेतम्मि समयाई ॥२५३१॥ समयाऽऽवलियमुहुत्ता दिवसमहोरत्तपक्खमासाय । संवच्छरजुगपलियासागर ओसाप्पि पलियहो।नि.७२१
आउयमेत्तविसिट्ठोस एव जीवाण वत्तणाइमओ। भण्णइ अहाउकालो वत्तइ जो जच्चिरं जेण ॥२५३३॥
Page #112
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥६०४॥
इयतिरियमणुआ देवाण अहाउयं तुजं जेणं । निव्वत्तियमन्नभवे पालेंति अहाउकालंति ॥नि.७२२ ॥ जेणोवक्कामिज्जइ समीवमाणिजए जओ जं तु । स किलोवक्कमकालो किरियापरिणाम भूइट्ठो || २५३५॥ दुविहोवकमकालो सामायारी अहाउयं चेत्र । सामायारी तिविहा ओहे दसहा पयविभागे || ७२३ || अज्झवसाण निमित्ते आहारे वेयणा पराधाए । फासे आणापाणू सत्तविहं झिज्झए आउं ॥ नि. ७२४ ।। दंड कस सत्थ रज्जू अग्गी उदगपडणं विसं वाला। सीउन्हं अरइ भयं खुहा पिवासा य वाही य ॥ मुसपुरीसनिरोहे जिन्नेऽजिन्ने य भोयणं बहुसो । घंसण घोलण चालण आउस्स उवक्कमा एए ॥७२६॥ जेणोवरिमसुयाओ सामायारिसुयमाणियं हेट्ठा। ओहाइ तिविह एसो उवक्कमो समय चलाए । २५४०|| जं जीवियसंवट्टणमज्झवसाणाइहेउसंजणियं । सोवक्कमाउयाणं स जीविओवक्कमणकालो ।। २५४१ ॥
एवं तावत्सामायिकसूत्रप्रणेतॄणां गणभृतां निष्क्रमणकारणमुक्तं, अथैतेषामेव जन्मभूम्याद्यभिधीयते, निर्गमाङ्गत्वेनानुयोगसमुत्थानत्वात्, 'खेत्ते' इत्यादिद्वारगाथया अधुनैतेषामेव यथायोगमेकादशापेक्षापरिणामिकारणान्युच्यन्ते, अनुयोगाङ्गत्वात् । 'खेत्ते ' इत्यादि द्वारगाथा || 'मगहे 'त्यादि ॥ 'मोरिये 'त्यादि । 'तुङ्गी' त्यादि || 'जेट्ठा' इत्यादि । इदं गाथाचतुष्टयमपेक्षाकारणाभिधायि ॥ अथ निमित्तकारणं परिणामिकारणं वा मातापितरौ निर्वर्त्तककारणं च कर्मनामगोत्रादि च एतत्त्रितयं गाथात्रयेणोच्यते - 'वसु' इत्यादि ॥
द्रव्येऽद्धाकालादयः
॥६०४॥
Page #113
--------------------------------------------------------------------------
________________
A
'पुहवी'त्यादि ॥ 'तिनी'त्यादि । अथवा परिणामिकारणं जीवच्छयस्थकेवल्यायुष्टागमपरिनिर्वाणतपसां पर्यायाः, ते चामी-'पन्ना' विशेषाव
द्रव्येऽद्धाइत्यादि स्पष्टं यावत् संठाणे । सोऽयं द्रव्यनिर्गमः, तथा चाह-'जिणे'त्यादि ॥ जिनस्य गणधराणां च निर्गमनं 'भणितं' कोव्याचाये
| कालादयः वृत्ती
|उक्तं, तदुक्तौ चोक्तो द्रव्यनिर्गमः, अत ऊवं क्षेत्रनिर्गमावसरः, उपोद्घाताद्यद्वारगाथाक्रमप्रामाण्यात् , तदेवं स्थिते न्याय प्रदिदर्श
यिषोरभिप्रायमाह भाष्यकारः, तथाऽपि त्वत्र ग्रन्थकारस्य विपर्ययोऽमिप्रेतः, किमित्यत आह-कालान्तरङ्गत्वदर्शनहेतोः, तत्रैतत्स्यात॥६०५॥
स्था ॥६०५॥ | कथं द्रव्यनिर्गमस्य क्षेत्रपरिहारेण कालोऽन्तरङ्गमित्यत आह-'ज'मित्यादि । 'यत्' यस्मान्मनोऽभीष्टस्तीर्थकरगणधरादीनां कालः, | किंरूपः ? इत्याह-वर्तनादिरूपः, तत्सङ्गी 'वर्तना परिणामः क्रिया परापरत्वे च कालस्योपग्रह उपकार' इति, ततो वर्त
ना आदिरेषामिति वर्तनादीनि तानि रूपं यस्य स वर्तनादिरूपः, तत्र वर्तना नाम 'वृतू वर्त्तने स्वयं शश्वद् भवनेन वर्तमानमर्थ | या प्रचोदयति तस्व २ मा न वतिष्ठाः सा वर्तना, तथा परिणामः साधनादिः, क्रिया देशान्तरप्राप्तिलक्षणा, परत्वापरत्वं कालकृतं,
तल्लिङ्गान्यमुनि, किंविशिष्ट इत्याह-वर्तनभावादनान्तरं यतः, क्षेत्रं त्वाधारमात्रं येन, तेनान्तरङ्गोऽसौ द्रव्यस्य ॥ अथास्य निरु|क्तमाह-कलण'मित्यादि ॥ 'कल सत्त्वसंख्यानयोः' कलनं काल इति भावे प्रत्ययो घन्, परिच्छेद इत्यर्थः, कल्यते वा-परिच्छि४ यते वा यतोऽनेन वस्तु, अकर्तरि च कारके सज्ञायां घञ्, 'कलयन्ति वा परिच्छेदयन्ति वा समयादिपर्यायास्तमिति कालः, तस्मिन् ॥ |वा स्थितान् कलयन्ति, समयादिकलानां वा समूहः कालः, आह-सामूहिके प्रत्यये नपुंसकलिङ्गेन भवितव्यं, यथा कापोतं मायूरं | चेति, उच्यते, न नियमः, शिष्टप्रयोगात् रूढच, तथा च लिङ्गमशिष्यं, लोकाश्रयत्वाल्लिङ्गस्य । तदेवमस्यान्तरङ्गतानिरुक्ती भणिते, अधुनोत्तरगाथासंबन्धनार्थमिदमाह-'सो' इत्यादि ॥ यथोक्तेन विधिना वर्तनादिरूपः कालः द्रव्यस्यैव तु पर्यायो यः 'सो' तिस
ROLAGAAR
RCORRESER
Page #114
--------------------------------------------------------------------------
________________
वृत्ती
-
विशेषाव० किश्चिन्मात्रविशेषणविवक्षावशाद्भिद्यमानः द्रव्यकालादिववएसो-द्रच्यकालादिव्यपदेशभाम् भवति, द्रव्यकालादिव्यपदेशमश्नुत इत्यर्थः॥
द्रव्येऽद्धाकोट्याचार्य
तथा चाह-'दब्वे'इत्यादिद्वाराणि । नामस्थापने प्राग्वत् , 'द्रव्य'इति वर्तनादिलक्षणो वाच्यः, अद्धेति चन्द्रक्रियोपलक्षितोद्धाकालो वा- | कालादयः 13 च्यः,यथाऽऽयुष्कालो-देवाद्यायुष्कानुभवलक्षणः देस'त्ति प्रस्तावः कालकाल'त्ति मरणकालः,तत्रैकः कालः समयः प्राग्निरूपित एव,द्विती-3
यस्तु सामयिकत्वात् मरणं, ततः कायमरणक्रियाकालः स कालकाल इति भावार्थः, 'च' समुच्चये, तथाच प्रमाणकालः अद्धाकालविशेषो ॥६०६॥
॥६०६॥ यो दिवसादिलक्षणो वाच्यः, तथा वर्णश्चासौ कालश्च वर्णकालः, तथा भावकालः सादिसपर्यवसानादिभेदभिन्नो वाच्य इति, 'प्रकृतं , तु भावेनेति भावकालेनाधिकार इत्योघार्थः। आद्यद्वारमाह-'चेयणे'त्यादि । तत्र चेतनस्य सुरादेव्यस्य अचेतनस्य स्कन्धादेव्यस्य 'या स्थितिः' याऽवस्था 'चतुर्विकल्पा' चतुर्भङ्गा सा द्रव्यकालो भवति, द्रव्यस्य कालो द्रव्यकाल इति षष्ठीतत्पुरुषो भेदे, अथवा । तदेव सुरादि द्रव्यं काल उच्यते, पर्यायपर्यायिणोरभेदोपचारात् , आह-चेतनस्य अचेतनस्य वा द्रव्यस्येति वक्तव्ये किमुच्यतेचेयणमचेयणस्स व, नन्विदं चतुर्दशपूर्वविद्भिदृब्धं गाथासूत्रं तत्कथमेवमन्याय्यः पाठः१, अथ परिहारो भण्येत-प्राकृतव्याकरण| रूपसिद्ध्या प्राकृतशब्दसमासोऽयं-चेयणं वाऽचेयणं वेति जंतं चेयणाचेयणमिति पत्ते अभृतानुस्वारागमः क्रियते, 'णीयालोवे'-18 | त्यादिगाथया, उच्यते, सत्यमेतद्, किन्तु वाशब्दो न घटते, भिन्नपदविषयत्वादस्य, इदं तु समासपदमेकपदत्वात् । अथ मैवं मंस्था ततोऽयुक्त एवायं पाठः, आप्तोपदिष्टत्वात् , अतोऽत्राभिप्राय उन्नीयते, तत्र समासपद एव सत्यभूतबिन्द्वानयनेन द्रव्यकालयोरभेद-2 विवक्षा सूचयति सूरिः, वाशब्दं तु भिन्नपदविषयमपि कुर्वन् भेदविवक्षामिति, विचित्रा च भगवतः सूत्रस्य कृतिरिति । तथाहि-'दव्वे'. त्यादि ।। द्रवतीति द्रव्यं तस्य द्रव्यस्य या वर्तना 'दव्वकालो' सा द्रव्यकालो भण्यते, 'या' अथवा तदेव द्रव्यं कालो द्रव्यकाल
HARSAMRESS
-04-
CREAROLX
Page #115
--------------------------------------------------------------------------
________________
HRORS
वृत्ती
॥६०७॥
| इति कर्मधारयः समासः, किं कारणमित्याह-यस्मान्नैव वर्तनादिक्रियाभ्यो भिन्नं द्रव्यमस्ति, कुतोऽयमर्थो ज्ञायते ? इति चेदुच्यते,
द्रव्येऽद्धाविशेषाव० कोव्याचार्य
यतोऽभिहितम्-'सुत्ते इत्यादि । 'के णं भन्ते ! कालेत्ति वुच्चइ ?, गोयमा ! जीवा चेव अजीवा चेव [भग०११६] एतदेवाह-जीवाजीवाः समयादयोऽभिधीयन्ते, जीवादयः काल उच्यते इत्यर्थस्तस्माद् द्रव्यमेव कालो द्रव्यकाल इति । तदेवं द्रव्यकालस्य स्वरूपमभि|धायाधुना 'चेयणे'त्यादेख्दाहरणान्याह भाष्यकार:-'सुर'इत्यादि । सुरग्रहणं नराद्युपलक्षणं, सुरसिद्धभव्याभव्यजीवाः, किंविशि
॥६०७॥ टाः ? इत्याह-सादिसपर्यवसितादयः, सुरः सादिः सपर्यवसित इति प्रथमो भङ्गः, सिद्धाः सादयोऽपर्यवसिता इति द्वितीयः, भव्या अनादयः सपर्यवसिता इति तृतीयः, अभव्यजीवा अनादयोऽपर्यवसिताश्चतुर्थः । एवं चेयणारहिया खन्धा पढमो भङ्गो, अनागतकालो द्वितीयः, अतीतकालस्तृतीयः, नभश्चतुर्थो भङ्गः, उक्तो द्रव्यकालः । 'सूर'इत्यादि । सूरग्रहणं पञ्चविधज्योतिष्कोपलक्षणं, सूरो बध्न-4 स्तस्य क्रिया-मेरोश्चतसृषु दिक्षु अजस्रं भ्रमणं तया विशिष्टः-चिह्नित उपलक्षित इतियावद्, एतदुक्तं भवति-यावत् किमत आह-8 अद्धाकालो भण्यते, किंविशिष्टः ? इत्याह-गोदोहादिक्रियानिरपेक्षः, तदनेन येषां कालद्रव्यापलापिनां क्रियैव परिणामवती
काल इति दर्शनं तव्यच्छेदमाह, काऽसौ भवतीत्यत आह-समयक्षेत्रे अर्द्धतृतीयेषु द्वीपसमुद्रेषु, एतेष्वेव ज्योतिष्कभ्रमणेन कालविभ8. क्तेः॥ उत्तरगाथासम्बन्धनाथं तद्विशेषमाह-समयादी 'समयेत्यादि टीकातो भावनीयेति। उक्तोद्धाकाल: यथाऽऽयुष्ककालमभि
धित्सुः सम्बन्धमाह-'आउ'इत्यादि ॥ स एव प्रागुक्तो वर्त्तनादिमयोऽद्धाकालः जीवानां नारकतिर्यङ्नरामराणां यथाऽऽयुष्ककालो | भण्यते, किंविशिष्टः १, अतो नानात्वनिबन्धनमाह-आयुष्कमात्रविशिष्टः, रौद्रध्यानाधुपार्जितनरकाद्यायुष्कमात्रविवधाप्रधान इत्यर्थः, अस्यैव भावार्थमाह-यः सत्त्वो नरादिर्येन आयुषा अन्तर्मुहूर्त्तादित्रयस्त्रिंशत्सागरोपमान्तेन यावन्तं कालं वर्तते स यथाऽऽयु
GLOR-BIRCRORES
Page #116
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य वृत्ती
॥६०८॥
%
ककालः, संकीर्णतायामप्यनयोरेवं विवक्षया मेद इति भावना ॥ नेरइएत्यादि, मूलटीकातः। 'जेणे' इत्यादि । अथोपक्रमकाल,
द्रव्येऽद्धा'क्रमु पादविक्षेपे' उपक्रमणमुपक्रमः अभिप्रेतस्यार्थस्य सामीप्यापादनं उपक्रमस्य कालः भूयिष्ठक्रियापरिणामः, प्रभूतकालमाप्यं | कालादयः खल्पकालप्राप्यं भवति स उपक्रमकालः, स च 'दुवी'त्यादि ॥ द्विविधश्चासावुपक्रमकालश्चेति समानाधिकरणः, कथमित्यत आहसामायारी उवक्कमकालो य यथायुष्कोपक्रमकालश्च, तत्र समाचरणं समाचारः-शिष्टाचरितः क्रियाकलापस्तस्य भावः 'गुण-४६०८॥ वचनब्राह्मणादिभ्यः कर्मणि चेति प्यञ्, नपुंसके भावे पित्करणसामर्थ्यात् , स्त्रीलिङ्गे भावे स्त्रियां डीए सामाचारी, तस्या उपक्रमणं उपरिमश्रतादिहाधस्तादानयनं सामाचार्युपक्रमः, यथायुष्कोपक्रमश्चासौ कालश्चेति समासः, तत्र हि कालकालवतोरभेदात्कालस्यैवायु
कादुपाधिविशिष्टस्योपक्रमो वेदितव्य इत्यभिपायो, द्वारगाथाद्धं । तत्थ सामायारी तिविहा, कथमित्याह- 'ओहे दसहा पद| विभागे'त्ति तत्रौघसामाचारी ओधेन-सामान्येन संक्षेपतः सामाचारी ओघसमामाचारी ओपनियुक्तिः, दशधा सामाचारी | इच्छाकारादिका, पदविभागसामाचारी तु छेदसूत्राणि, तत्रौघसामाचारी नवमपूर्वतस्तृतीयादाचाराभिधानाद्वस्तुनः, तत्रापि विंशतितमादोघप्राभृतादस्मदादिसाम्प्रतकालप्रजितानामल्पमेधाजीवितानामनुग्रहार्थ स्थविरैर्निर्म्युटेति, दशविधसामाचारी तु षडविंशतितमादेव पूर्वादुत्तराध्ययनात् स्वल्पतरकालप्रवजितपरिज्ञानार्थ निव्यूढेति, पदविभागसामाचारी पुनर्नवमादेव पूनियुटेति, तत्र | ओहे अत्रान्तरे 'अरहंते 'वंदित्ता' इत्याद्योधनियुक्तिर्वक्तव्या यावत् “साधू खवेंति कम्मं अणेगभवसंचियमणतं", | दशधा, अत्र तु सामाचारी 'इच्छामिच्छा इत्यादि यावत् 'साधू खवेंति कम्म' अणेगभवसंचियमणतं' । पदविभागसामाचारी | तु विधिसूत्रान्ते वक्ष्यामः ॥ अथ यथाऽऽयुष्कोपक्रमकालमाह-'अज्म' इत्यादि । अतिहर्षविषादाभ्यां अधिकमवसानं-चिन्ता
ACOCKRcite
Page #117
--------------------------------------------------------------------------
________________
वृत्ती
A
विशेषावाल अध्यवसानं तस्माद् भिद्यते आयुः, अत्यन्तहृदयसंरोधात् , अथवाऽध्यवसानं विधा रागस्नेहमयभेदात् तस्मात्, निमित्तं दण्डादि वक्ष्य
कर्मोपक्रम कोट्याचार्य ति, आहाराद्-अत्यशनात् , अत्यक्षिवेदनातः पराघातात्-श्वभ्रादिपातादिपातात् स्पर्शाद्-अजगरोरगसंम्बन्धिनः स्त्रीरत्नसंबन्धिनो
सिद्धिः |वा, प्राणापाननिरोधात् , एवं सप्तभ्यो हेतुभ्यो भिद्यते आयुः । उदाहरणानि मूलटीकातः। निमित्तमाह-'दण्डेत्यादि । 'मुत्ते'त्या
| दि ।। सोदाहरणं टीकातः, न च सर्वेषां निमित्तत्वाविशेषात्पौनरुक्त्यं, आन्तरेतरविचित्रोपाधिभेदेन भेदादनुग्रहार्थ वा ॥ अथ सामा॥६०९॥
॥६०९॥ |चारी कथमुपक्रमकाल इति तद्व्याख्यानायाह भाष्यकार:-'जेण'इत्यादि गतार्था, नवरं समयपरिभाषयाऽयमुपक्रमकालः, कालान्तरल प्राप्यस्याकालप्रापणात् ॥ द्वितीयं व्याचिख्यासुराह-'ज' मित्यादि ॥ इह यत्सोपक्रमायुषामध्यवसानादिहेतुसंजनितं प्रसारितस्य
जीवितस्य संवर्तनं स जीवितोपक्रमकालः, स यथाऽऽयुष्कोपक्रमकाल उच्यते, निरुपक्रमायुषां तु बद्धस्पृष्टनिहितनिकाचितत्वान्नान्य| थानुभवः, तथानियमवेदनीयत्वादित्यर्थः । अत्रैव प्रासङ्गिकमाह
सव्वपगईणमेवं परिणामवसा उवक्कमो होजा । पायमनिकाइयाणं तवसा उ निकाइयाणपि ॥२५४२॥ कम्मोवक्कामिजइ अपत्तकालंपि जइ तओ पत्ता। अकयागमकयनासा मोक्खाणासासया दोसा ॥२५४३॥ नहि दीहकालियस्सऽवि नासोतस्साणुभूइओ खिप्पं । बहुकालाहारस्स बदुयमग्गियरोगिणोभोगो॥२५४४॥3 सव्वं च पएसतया भुज्जइ कम्ममणुभावओ भइयं । तेणावस्साणुभवे के कयनासादओ तस्स १॥२५४५॥ उदयक्खयक्खओवसमोवसमा जं च कम्मणो भणिया । दवाइपंचयं पइ जुत्तमुवकामणमओऽवि ॥२५४६॥ पुण्णाऽपुण्णकयंपिहु सायासायं जहोदयाईए । बज्झयलाहाणाओ देइ तहा पुण्णपावपि ॥२५४७॥
7
-%AL
Page #118
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्तौ
॥६१०॥
+2126
BLOKY
जइ वाऽणुभूइउच्चिय खविज्जए कम्ममन्नहा न मयं । तेणासंखभवज्जियनाणागइकारणत्तणओ || २५४८॥ नाणाभवाणुभवणाभावादेकम्मि पज्जएणं वा । अणुभवओ बंधाओ मोक्खाभावो स चाणिट्टो || २५४९ ॥ न तन्न जहोवचियं तहाणुभवओ कयागमाईया । तप्पाओगं तं चिय तेण चियं सज्झरोगो व्व ॥ २५५०॥ अणुवक्कमओ नासइ कालेणोवक्कमेण खिष्पंपि । कालेणेवाऽसज्झो सज्झासज्यं तहा कम्मं ॥ २५५१ ।। सज्झासज्यं कम्मं किरियाए दोसओ जहा रोगो। सज्झमुवक्कामिज्जइ एत्तोचिय सज्झरोगो व्व ।। २५५२ ॥ सज्झाऽऽमयऊओ सज्झनियाणास ओऽहवा सज्झं । सोवक्कमणमयंपिव देहो देहाइभावाओ ।। २५५३ ॥ किंचिदकालेऽवि फलं पाइजइ पच्चए व कालेणं । तह कम्मं पाइज्जइ कालेणवि पञ्चए वऽण्णं ॥ २५५४ ॥ भिण्णो जह कालो तुल्लेऽवि पहम्मि गइविसेसाओ । सत्थे व गहणकालो मइमेहाभेयओ भिन्नो || २५५५ ।। तह तुमिव कम्मे परिणामाइकिरिया विसेसाओ । भिण्णोऽणुभवणकालो जेट्ठो मज्झो जहन्नो य ॥। २५५६ ॥ जहवा दीहा रज्जू डज्झइ कालेण पुंजिआ खिष्पं । वियओ पडो व सुस्सह पिंडीभूओ य कालेणं ॥ २५५७|| भागो व निरोवो हीरइ कमसो जहऽण्णहा खिष्पं । किरियाविसेसओ वा समेऽवि रोगे चिमिच्छाए || २५५८ ।। जो जस्स जयाऽवसरो कज्जस्स सुभासुभस्स सोपायं । भण्णइ स देसकालो देसोऽवसरोन्ति धक्कोत्ति ।। २५५९ ॥ निद्धूमगं च गामं महिलाथ्रुमं च सुण्णयं दटुं । नीयं च कागा वोलेंति जाया भिक्खस्स हरहरा (नि. ७२७) निम्मच्छियं महुं पायडो निही खज्जगावणो सुन्नो । जा अंगणे पसुत्ता पउत्थवइया य मत्ता य (नि. ७२८)
*%
कर्मोपक्रम सिद्धिः
॥६१०॥
Page #119
--------------------------------------------------------------------------
________________
विशेषाव
दयः
वृत्ती ॥६११॥
'सव्वे'त्यादि ॥ अपिच नायुष्कप्रकृतेरेवायं धर्मः, अपि तु सर्वप्रकृतीनां-ज्ञानावरणाद्यानामुपक्रमः-संवर्तनं स्यात् , कुतः |
देशकाला४ इत्याह-परिणामवशाद्-अध्यवसाननिमित्तात् , किंविशिष्टानामित्याह-'प्रायोऽनिकाचिताना' बाहुल्येन कारणचतुष्टयापोषितानां, ला प्रायोग्रहणं तु युक्तमेव, यत आह-तवसा उणिकाइयाणंपि' संवर्तनं भवति, उक्तं हि- "पुन्धि खलु भो ! कयाणं कम्माणं | वेइत्ता मोक्खो, नत्थि अवेइत्ता, तवसा वा झोसइत्ता' (दश०) तस्मात् प्रभूततरकालवेद्यकर्मणस्तपसा ह्युपक्रमणं, इति स्थिते सत्याह
॥६११॥ | 'कम्मोइत्यादि ॥॥ क्रियत इति कर्म, वर्षशतं यावत् प्रसार्यत इत्यर्थः, तत्कर्म वर्षशतवेद्यं यद्यप्राप्तकालमप्युपक्रम्यते-यद्यपान्तराल | एव दशमे वर्षे क्षप्यते ततोऽकृतागमकृतनाशौ प्राप्तौ, तथाहि-नियतकालादाराद्विना कर्मणा फलप्राप्तेरकृतस्य कर्मणम्तत्फलमित्यक
तागमः, यच्च तस्मिन् काले परिपाटीलग्नं तन्नष्टमिति कृतनाशः, एतदुक्तं भवति-अकृतसंवर्तनाभ्यागमः कृतप्रसारणविनाशः, तदेवं डच सति अमोक्षश्चानाश्वासदोषश्च तो प्राप्नुतः, तत्रामोक्षदोषः कृततत्साधननाशाद् अकृततत्साधनाभ्यागमात् , तथा यथाऽस्य जन्तोर-४
कस्मादकृतसंवर्तनाभ्यामकृतप्रसारणनाशः, एवं सिद्धस्याप्यकस्मादकृतकर्मसंश्लषेण कृतमोक्षनाशोऽस्तु अतोऽनाश्वासो मोक्षं प्रति, अपि च-उपक्रमवादिन् ! भवतः कृतं कर्म नश्यत्यकृतं चेति, अप्राप्तकालेऽपि भुज्यमानत्वात् , बालदारकवृद्धत्ववत् दत्तदण्डबन्धनवत् अनपराधबन्धनबच्च, उच्यते, नैकान्तिको हेतुः, विपक्षेऽपि भावात् , तथाहि-न मम तथा, उपक्रम्यापि भुज्यमानत्वात् कोष्ठागारीकृतवर्षशतभक्तभस्मकव्याधिमदेकदिवसोपयुक्तधान्यादेरिवेति । आह च–'नहीं'त्यादि। 'नहि नैव तस्य कर्मणो दीर्घकालिकस्यापि प्रभृतकालवेद्यस्याप्यपान्तराले क्षप्यमाणस्योपक्रम्यमाणस्य नाशः-अननुभवनं येनायं दोपः स्यात् , कुतः १ इत्याह-क्षिप्रमनुभूते:द्रुतं सर्वस्यैव निझरणात् , कस्येवेत्याह-बहुकालाहारस्येवेति सेतिकाफलभोगेन वर्षशताहारस्यैव 'दुतं' शीघ्र 'अग्निरोगिणः'
Page #120
--------------------------------------------------------------------------
________________
| देशकाला
।।६१२॥
विशेषाव भस्मकव्याधिमतो भोगः, तथाहि-स तमेकेनवाहा भुङ्क्ते व्याधिसामर्थ्यात् न च तत्र नाशः, तद्वत्कर्मणोऽपि प्रभूतकालवेद्यतया कोट्याचार्य के समीहितस्यापान्तरालक्षये। कथमिव तौ न स्यातां ?, एतदेव भावयन्नाह-सव्व'मित्यादि ॥ अथवा चतुर्विधो बन्धः, तत्र 'सव्व'
वृत्ती मित्यादि-सर्व च प्रदेशतया कर्म प्रदेशविचटनलक्षणया 'भुज्यते' वेद्यते, 'अणुभावतो भइय'ति विपाकानुभवेन तु कदाचिद् भु॥६१२॥
| ज्यते कदाचिन्नेति, क्षपकश्रेणिपरिणामादावन्यथाऽपि भोगसिद्धेः, अन्यथाऽनिर्मोक्षप्रसङ्गात् , अयं च तीव्रः परिणामः तेन कारणेनाव| श्यानुभवे-प्रदेशतया नियमवेदने के कृतनाशादयस्तस्य ?,न चैतत्मकृतवेदनमनुभवो, नापि रूढः प्रदेशानुभवः, किंतयं तथावेदनप्रकारः। अपिच-'उदयेत्यादि पादत्रयं,तत्र द्रव्यं माहिषं दधि प्राप्य निद्रावेदनीयोदयः,क्षेत्रं जाङ्गलं प्राप्य निद्रोदयः,कालं प्रावृट्कालं ग्रीष्मकालं वा, भवमेकेन्द्रियादिकं, भावमौदयिकमालस्यादिकं वा, एवं व्यत्ययादिना क्षयादि योजनीयं, अतोऽनेनापि कारणेन कर्मण उपक्रामणं युक्तं, दण्डादिना आयुषः, अत:-'पुण्णे'त्याद्यक्षरयोजना-'यथा' येन प्रकारेण 'सातासातं' सुखदुःखं 'पुण्यपाप(ण्यापुण्य)कृतमपि' पुण्यपापाख्यकारणजन्यमपि, हुशब्दोऽलङ्कारार्थः, किमित्यत आह-'उदयादीये देइति उदयादीन् द्रव्यादीन् सहकारि| कारणभूतान् प्राप्य ददाति फलं, दार्टान्तिकमाह-तथा पुण्यपापमपि, तथा कर्मापीत्यभिप्रायः, बाह्यबलाधानाद्दण्डाद्याश्रयणाद् , यथाकालमयथाकालं च फलं ददाति, अथ नियमानुभवक्षयवादिनोऽनिष्टापत्तिप्रदर्शनाय गाये-'जइ वे'त्यादि।। 'नाणे'त्यादि । यदि भवतः 'अनुभूतित एव' विपाकत एव 'क्षिप्यते कर्म अकर्मीक्रियते कर्म, अवधारणार्थमाह-'अन्यथा' अपान्तराले उपक्रमद्वारेण 'न मतं' नाभीष्टं क्षपणं तेन कारणेनासंख्यातभवाजितनानागतिकारणत्वात्कर्मणः, तथाहि-असंख्यातभवार्जितं कर्म नानागतिकारणमेव भवति, चित्रहेतुत्वाद्, अत:-'तेणासंखभवजियनाणागतिकारणत्तणओत्ति, क्रियां वक्ष्यति, तत्र-नानाभवानुभवनाभावादेकस्मि
GOVERNORAGARHWARROR
Page #121
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
वृत्ती
दयः
॥६१३॥
निति, तथाहि नानाभवानुभवनं नैकस्मिन् मनुष्यादिभवेऽन्यत्रोपक्रमात्, पर्यायतो वाऽनुभवतो विपाकानुभवक्रमेण वा क्षपयतः,
| देशकाला'बंधाओ'त्ति नारकादिभवेषु चारित्राभावेन प्रभृततरबन्धात्, किं ?, मोक्षाभावः प्राप्नोतीति शेषः, ततः किं ?, स चानिष्टो भव| तोऽपि, तस्मादुपक्रमसाध्यं कर्मेतीप्यताम् । एवमुक्ते सत्याह-'नणु'इत्यादि ॥ ननु च तद्वर्षशतविस्तृतं कर्म यथोपचितं बन्धकाले वर्षशतवेद्यतया तथा तेनैव कालेन 'अणणुभवओत्ति तथैवाननुभवतस्तावेवाकृतागमकृतनाशी, उच्यते, न, भावार्थापरिज्ञानात,
वाद ॥६१३॥ ननु-'तप्पा'इत्यादि पच्छद्धं 'तेन' सोपक्रमायुषा सत्वेन तत्काल एवोपक्रमसाध्यं कर्म तत्प्रायोग्यमेव 'चितं' उपक्रमकारणविषयमेव बर्ट, त्रिभागाद्यवशेषेऽन्यस्मिन् जन्मनीति वाक्यशेषः, कुतः ?, उपक्रमान्यथानुपपत्तेः, साध्यरोगवत्, यथा हि तेन साध्यरोग उपक्रमसाध्यश्चितः, एवं तदपीति ॥ न तु यथैव कृतं तथैव वेदयतीति न तयोरवसरः । तथा-'अणु'इत्यादि । इह हि रोगो द्वेधा-12 साध्योऽसाध्यश्च, तत्र साध्य उपक्रमतः कालेन नश्यति-(अ)मरणादपैति, उपक्रमात् क्षिप्रमेव, दृष्टमेतत् , असाध्यस्तु कालेन नश्यति, | मरणेनैवापैति, नामरणेन, दृष्टत्वात् , दार्शन्तिकोपसंहारार्थमाह-तथा कर्मापि द्वेधा-साध्यमसाध्यं च, तत्र साध्यं सापवादमुभयधर्मत्वात्, | असाध्यं तु विपरीतम् । प्रयोगः-'सज्झा'इत्यादि । क्रियाया विषयभूतं कर्म साध्यं चासाध्यं च, दोषत्वाद्रोगवत्, तथाहि-रोगः क्रिया| विषयाविषयत्वेन साध्यासाध्यः, एवं कर्मापि, ततश्च साध्यमुपक्रम्यत इति ब्रूम, कुतः इत्याह-साध्यः एत्तोचिय' साध्यत्वादेव, विषय| त्वादित्यर्थः, रोगवत् । 'सज्झा'इत्यादि ।। अथवेति विकल्पार्थः, तत्र 'सज्झं सोवक्कमण ति प्रतिज्ञार्थः, अत्र कर्म धर्मी अध्याहार्यः, ततश्च कर्म, तत्र यद्येतावदुच्येत कर्म सोपक्रमणमतो निरुपक्रमेण व्यभिचारः स्यात्, अत उच्यते-सज्झं, ततश्च यत्साध्यं कर्म तस्य सोपक्रमत्वं विधीयत इति पक्षः, हेतुमाह-साध्यामयहेतुत्वात्-उपक्रमगोचररोगजनकत्वात्, इह यो यः साध्यामयहेतुः स स सोपक्रमः, तद्यथा |
SHARESASSISG
Page #122
--------------------------------------------------------------------------
________________
विशेषाब०४ अयमेव संनिहितो देहः, गण्डच्छेदसाध्यत्वेनायमपि देहः तथा, अन्यथा चिकित्सायाः कर्तुमशक्यत्वात्, तथा साध्यनिदानाश्रयत्वाद्,
देशकालाकोट्याचार्य अस्य हेतोः भावार्थः-साध्यं साध्यविपाकं तिलतैलं, साध्यं च तन्निदानं च २, निदानं कारणं, तस्याश्रयश्च, तत्वाद्, रसवीर्यविपाकवृत्ती प्रत्यासत्तिमत्वादित्यर्थः, इह यो यः साध्यकारणस्याश्रयः स स उपक्रमयोग्यस्तद्यथाऽयमेव देहः, शेषं प्राग्वत् , तथा सोपक्रमं कर्म
| 'देहादि भावाओ'त्ति देहादौ भावात् , स्वपरात्मनि भावात् , तथा च कर्म देहे वर्त्तते आन्मनि च, इह यद्यदात्मनि वर्त्तते तत्तत्सोप॥६१४॥
४॥६१४॥ क्रमं यथाऽयमेव देह इति, शेष प्राग्वदिति दृष्टान्तसिद्धिः । अत्रैव निदर्शनगर्भमुपपत्त्यन्तरमाह-'किंची'त्यादि ॥ 'किञ्चित्' 'फलं' | आम्रादि 'अकालेऽपि' पाककालादारतोऽपि 'पाच्यते' विक्लेदं नीयते, गरौपलालस्थगनादिनोपायेन, किश्चित्तु तत्रस्थमेव कालेन | पच्यते एव, यथेदं तथा कर्मापि 'पाच्यते' उपकाम्यते दण्डाभिघातोपायेन, कालेन विपच्यते चान्यत्, विशिष्टांश्च कालोपक्रमहेतून विहाय विपाककालेनैवात्मना विपाकमागच्छतीति भावना । दृष्टान्तान्तरमाह-'भिण्णो जहे'त्यादि । यथेह त्रयाणां पथिकानां युग-18 पत्प्रस्थितानां तुल्येऽपि पथि त्रियोजनतया गतिविशेषात्तीवमध्यमन्दलक्षणचारभेदा भिन्नः कालः-एकद्वित्रिप्रहरलक्षणः, यथा वा इह | शास्त्रे व्याकरणादौ ग्रहणकालो द्वादशसंवत्सरलक्षणो मतिमेधाभेदा भिन्नो दृष्टः, तथा किमित्यत आह-तहेत्यादि । तथास्त्र | तुल्येऽपि कर्मणि द्रव्यतया परिणामादिक्रियाविशेषात् तीव्रतीव्रतरपरिणामबाह्यसंयोगविशेषेण भिन्नोऽनुभवनकालः कर्मणः, कथमित्याह| 'जेट्ठो'इत्यादि, ज्येष्ठो निरुपक्रमस्य यथावद्धवेदनकालः, मध्यमस्तस्यैव तथाविधतपश्चरणवेदनेनोपक्रामणे, जघन्यः क्षपकश्रेण्यनु| भवनकालः शैलेश्यनुभवनकालो वा, तथाविधपरिणामबद्धस्य तत्तत्परिणामानुभवनेनान्यथाऽप्यविरोध इति । 'जह वेत्यादि स्पष्टा, नवरं द्वयोरपि दृष्टान्तयोरुभयथाऽपि दाह्यं शोध्यं च तुल्यम् । 'भागो वेत्यादि कंठं ॥ अथ देशकालशब्दार्थमाह-'जो'इत्यादि ।
AISHRARROERA
RRRORATOR
Page #123
--------------------------------------------------------------------------
________________
देशकालादयः
॥६१५॥
४ यस्य पुरुषस्य यो यदाऽवसरः कार्यस्य-शुभाशुभस्य सोपायं स तस्य देशकालोऽभिधीयते, यथा भिक्षाचरस्य भिक्षावेला देशकालः, विशेषाव०
पर्यायानाह-'देसोऽवसरो थक्कोति, स च द्विधा--प्रशस्तो प्रशस्तश्च, तत्र तावत्पशस्तोदाहरणम्-'निधू'इत्यादि । रन्धनपरिसमाप्तौ कोव्याचार्य
निधूमं ग्रामं दृष्ट्वा ज्ञायते जाता भक्ष्यस्य 'हरहरा' प्रस्तावः, तथा पानीयवाहकमहेलास्तूपं चागडादि शून्यं नीचं च काकान् वृत्ती
| गच्छमानान् दृष्ट्वा । अप्रशस्तमाह-'णी'त्यादि । निर्माक्षिकं मधिति, तस्येदानीं ग्रहणप्रस्तावः, एवं प्रकटो निधिः, एवं खाद्यका॥६१५॥ पणः- कुल्लूरिकापणः शून्यः, तथा या चाङ्गणे प्रसुप्ता प्रोषितभर्तृका मत्ता च, तस्या इदानीं ग्रहणं प्रति प्रस्तावः, आसवमदेनास्वतपत्रीकृतत्वात् । दारं ।। अथ कालमाह
कालोत्ति मयं मरणं जहेह मरणं गउत्ति कालगओ। तम्हास कालकालो जो जस्स मओस मरणकालो॥२५६२॥ कालेण कओ कालो अम्हं सज्झायदेसकालम्मि । तोतेण हओ कालोअकालिकालयं करतेणं॥नि.७२९॥
अद्धाकाल विसेसो पत्थयमाणं व माणुसे खित्ते । सो संववहारत्थं पमाणकालो अहोरत्तं ॥२५६४॥
'कालोत्ती'त्यादि । अत्रैकः कालशब्दः प्राङ् निरूपितः, कलनं काल इत्येवं, अपरस्तु सामयिकत्वान्मरणार्थों वर्तते, तथा |चाह-'काल इति मरणं मतं' काल इति मरणमुच्यते, यथेह लोके मरणं गतो देवदत्तः कालगत इत्युच्यते तस्माद्यो यस्य मरणकालो मतः स तस्य कालकालो भण्यते । 'कालेणे'त्यादि, कालेन कृतः कालः-कृतं मरणं खाध्यायदेशकाले ततोऽनेन 'हतः' भग्नः 'काला' खाध्यायकालः 'अकाले अप्रस्तावे 'कालं कुर्वता' मरणं विदधता । दारं । प्रमाणकालमाह-'अद्धा इत्यादि । इह मानुषक्षेत्रे | अर्द्धतृतीयेषु द्वीपसमुद्रेषु अद्धाकालस्य-आदित्यबिम्बभ्रमणक्रियोपलक्षितस्य प्राग्व्यावर्णितस्य विशेषः-कश्चिद् भेदो यः स प्रमाणका
RECRUARRIOR
Page #124
--------------------------------------------------------------------------
________________
देयः
विशेषाबलोऽहोरात्रसञ्जित इति प्रज्ञाप्यते, किंनिमित्तमित्यत आह-संव्यवहारार्थ-सैद्धान्तिकपदार्थस्थितिमिननाथ,, दृष्टान्तमाह-प्रस्थक- देशकालाकोट्याचार्य * मानवत् , यथा हि प्रस्थकमानं मानस्य विशेषः प्रमेयमिननाय भण्यते एवमयमपीति ॥ तद्विशेषणार्थमाह
वृत्तौ | दुविहोपमाणकालो दिवसपमाणं च होइराई य। चउपोरिसिओ दिवसो राई चउपोरिसी चेवानि.७३०॥ ॥६१६॥ पोरिसिमाणमनिययं, दिवसनिसावुड्डिहाणिभावाओ।हीणं तिन्नि मुहुत्तद्धपंचमा माणमुकोसं ॥२५६६॥
॥६१६॥ वुड्डी यावीसुत्तरसयभागो पइदिणं मुहुत्तरस । एवंहाणीवि मया अयणदिणविभागओ नेया ॥२५६७। उक्कोसजहण्णाणं जदंतरालमिह पोरिसीणं तं। तेसीयसयविभत्तं वुद्घि हाणि च जाणाहि ॥२५६८॥
'दुवी'त्यादि ॥ प्रमाणमेव कालः, स द्विविधः-दिवसो रात्रिश्च, तत्र चतस्रः पौरुष्यो (यस्य स तथा) दिवसः, चत्वारो यामा इत्यर्थः, एवं रात्रिरपीति, ततः पुरुषः शङ्कः छाया वा तेन निवृत्ता पौरुषी॥ तस्याश्च प्रमाणकालरूपायाः पौरुष्याः प्रमाणमनियतमाह भाष्यकार:-'पोरिसी'त्यादि ॥ पौरुषी-निरूपितशब्दार्था तस्याः प्रमाणं स्वरूपं 'अनियतं' अनवस्थितं, उपपत्तिमाह-दिवस-10 | निशयोवृद्धिहानिभावात् यत्र च वृद्धिहानी तत्रादिनिष्ठ (अनवस्थिते), अत आह-हीन' सर्वजघन्यं दिवसपौरुषीप्रमाणं त्रयो मुहूर्ताः भाषट् घटिकाः, मकरसंक्रान्ताविति, द्वादश च अष्टादश चाहोरात्र इति भावना, उत्कृष्टं तु दिवसपौरुषीप्रमाणं अर्द्धपश्चममुहूर्त्ता नव घटिकाः, | कर्कटकसंक्रान्ताविति वासना । अथ मकरसंक्रान्तिजघन्यैकदिवसपौरुषीतः प्रारभ्य द्वितीयादिषु दिनेषु व्यशीतशतपरिमाणेषु १८३ अन्तर्मुहूर्तभागवृद्धिः॥ 'वुड्डी'त्यादि । मुहुत्तस्स पदिदिणं बावीसुत्तरसयभागो, किमत आह-'वृद्धिः' ईषत्कालकलावृद्ध्या, द्वाविंशशतभागद्वयं हीनं, पानीयपलमित्यर्थः, एगं पाणीयपलं एत्तिएहि भागेहिं कीरइ १२२, तं दोसु भागेसु अलद्धेसु एत्तियं तु लब्भइ १२२,
RA२०
CAMERA
Page #125
--------------------------------------------------------------------------
________________
विशेषावक कोट्याचार्य वृत्ती
भावस्थितिभंगाः
॥६१७॥
॥६१७॥
*RSARAN
| एवं विपर्ययेण हानिरपि मता, कस्मिन् काले इयं वृद्धिर्हानिर्वा ज्ञेया ? इत्याह-'अयणदिणविभागओं उत्तरायणदिवसविभागेन वृद्धिः, दक्षिणायनदिवसविभागेन हानिः, रजन्यां तु विपर्ययः । अथैतस्यैव मुहर्तद्वाविंशत्युत्तरशतभागस्य वृद्धौ हानौ च करणोपायप्रदर्शनार्थमाह-'उक्को"इत्यादि।। 'उक्कोसजहण्णाणं पोरिसीणं' उत्कृष्टजघन्ययोः पौरुष्योः 'जयन्तराल' मिति यदपान्तराले मध्ये कालखण्डं, सार्द्धमुहूर्तप्रमाणं, 'तं तेसीयसयविभत्तं'ति तत् त्र्यशीतशतविभक्तं, एतदुक्तं भवति-त्र्यशीतेन शतेन तस्माद्भागे हुते यल्लब्धं बावीसुत्तरसयभागोत्ति भावना, किमत आह-बुड्ढि जाणाहि उत्तरायणे, हाणि जाणाहि दक्षिणायणेत्ति ॥ अथ वर्णकालनिरूपणायाह - ___ पजायकालभेओ वण्णो कालोत्ति वण्णकालोऽयं । नणु एस नामउच्चिय कालो नानियमतो तस्स ॥२५६९॥ पंचण्हं वण्णाणं जो खलु वण्णेण कालओ वण्णो। सो होइ वण्णकालो वणिजइ जो व जं कालंनि.७३१॥ __'पज्जाए'त्यादि । वर्णश्चासौ कालश्चेति वर्णकालः, स चायं, पर्यायश्चासौ कालश्च पर्यायकालः, स एव भेदः पर्यायकालभेदो, रूपाद्यपेक्षया, 'वण्णो कालोति, कृष्णो वर्ण इत्यर्थः, आह-नन्वेष नामत एव कालो, न वर्णतः कालः, कालमात्रान्तत्वाद, अथवाऽयं वर्णतो लोकत एव रूढः, किमुक्तेनानेन ?, उच्यते, न, अनियमतस्तस्य, तथा ह्यसावन्यत्रापि समयमरणादौ वर्त्तते, अतस्तद्वयवच्छेदार्थमयं वर्णकाल उच्यते । उक्तश्च नियुक्तिकृता-'पंचण्ह'मित्यादि ॥ अथ भावकाल उच्यते, तत्र भावा औदयिकादयस्तेषां स्थिति वकालः, स च त्रिपश्चाशद्भेदः । सा चामीषां स्थितिश्चतुर्धति ॥६९-७०॥ आह च
Page #126
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्ती
॥६१८॥
ॐ4649ॐॐॐॐॐ
साई सपज्जवसिओ चउभंगविभागभावणा एत्थं ।ओदइयाईयाणं तं जाणसुभावकालं तु॥नि.७३२॥ | भावस्थिसाई संतोऽणंतो एवमणाईवि एस चउभंगो। ओदइयाईयाणं होइ जहाजोग्गमाउन्जा ॥२५७२।।
तिभंगा: जो नारगाइभावो तह मिच्छत्ताइओ य भव्वाणं । ते चेवाभव्वाणं ओदइओ बितियवज्जोऽयं ॥२५७३॥ सम्मत्तचरित्ताई साई संतो य ओवसमिओऽयं । (दाएं) दाणाइलद्धिपणगं चरणंपिय खाइओभावो॥२५७४।। | ॥६१८॥
सम्मत्तनाणदसणसिद्धत्ताइं तु साइओऽणंतो। नाणं केवलवजं साईसंतो खओवसमो ॥२५७५।। मइअन्नाणाईया भव्वाभव्वाण तइयचरिमोऽयं । सव्वो पोग्गलधम्मो पढमो परिणामिओ होइ ॥२५७६॥
भव्वत्तं पुण तइओ जीवाऽभव्वाइ चरिमभंगो उ । भावाणमयं कालो भावावत्थाणओऽणण्णो ॥२५७७॥४ एत्थं पुण अहिगारोपमाणकालेण होइ नायव्यो। खेत्तम्मि कम्मि कालम्मिभासियं जिणवरिंदेण?नि.७३३॥ वइसाहसुद्धइक्कारसीय पुव्वण्हदेसकालम्मि । महसेणवणुज्जाणे अणंतर परंपरं सेसं ॥नि.७३४॥
'सादी'त्यादि । सादिर्भावः सान्तोऽनन्तश्चेति प्रथमद्वितीयौ, एवमनादिरपि सान्तोऽनन्त इति तृतीयचतुर्थी, अत एवाह| एस चउभंगो, अथ च-'ओदयी'त्यादि स्पष्टम् । कथमित्याह-'जो' इत्यादि ॥ यो नारकतियनरामरभाव औदयिकः स प्रथमः, | तथा मिथ्यात्वादिकश्चौदयिको भव्यानां स तृतीयः, तथा त एव मिथ्यादर्शनादयोऽभव्यानां चतुर्थः,अयमौदयिको वर्तते, किंविशिष्टः ? | इत्याह-द्वितीयभङ्गवर्जः, औदयिकस्य साद्यपर्यवसानविरोधात् , अयं चैकविंशतिविधः 'गतिकषायेत्यादिवचनात् । दारं ॥७१-७३॥
SRO
Page #127
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥६१९॥
*36-196
'सम्म' इत्यादि ॥ सम्यक्त्वचारित्रे औपशमिकोऽयं, किंविशिष्टः १ - सादिः सान्तः, चः पूरणार्थः । दारं । क्षायिको नवभेदः, तेषां | विभागमाह - दानलाभ भोगोपभोगवीर्याणि चेति लब्धिपञ्चकं, चारित्रं च षष्ठं, एप क्षायिकैकदेशः सादिसपर्यवसानः, 'सिद्धे नोचरित्राचरित्री'ति वचनात् ॥७४॥ 'सम्मत्ते'त्यादि । सम्यक्त्वज्ञानदर्शनानि सादिरपर्यवसानः सिद्धत्वं च । दारं । क्षायोपशमिकं तु मत्यादिचतुष्टयं प्रथमः । 'मती'त्यादि प्रथमद्वितीयपादौ तत्र मत्यज्ञानं श्रुताज्ञानं च भव्यानां तृतीयः, एते एवाभव्यानां चतुर्थः । 'सच्चो' इत्यादि, सर्वः पुद्गलास्तिकायः प्रथमो भङ्गः पारिणाभिके भावे । 'भव्यत्त' मित्यादि ॥ भव्यत्वं तु तृतीयः अनादिसपर्यवसितः, अतोऽवसीयते सर्वे भव्याः सेत्स्यन्ति, जीवाभव्यत्वादि चरमो भङ्गः, तुशब्दाद्भव्या अपि, यदि न सर्वे सेत्स्यन्ति ततश्वरम एव भङ्गस्ते, एवमयं भावानां कालो वर्त्तते, भावावस्थानतोऽनन्यत्वेन स्वपर्यायत्वात् । तदेवं 'दब्वे अद्ध' इत्यादि नत्र द्वाराणि प्रपञ्चय येनाधिकारस्तमाह नियुक्तिकार : - 'एत्थ 'मित्यादि । अत्र पुनरनेककालसमूहमध्येऽधिकारः - प्रयोजनं प्रमाणकालेन सप्तमेन भवति ज्ञातव्यः, अत्र " चोएति पुरा भणियं, भावे पगयं तु होइ भावेणं । एहि पुग जं भगहा, पमाणकालेण अहिगारो || १ || तं पुन्वावर विह पगयधिगाराण णिन्विसेसाओ । तं नो खाइयकाले, पमाणकाले य पुव्वण्हे ॥ २॥ जं कहियं सामइयं महद्द महावीरवद्धमाणेणं । अहवेसोविय भावो, तत्थ तुसद्देण संगहिओ ||३||” उक्तं कालद्वारं चतुर्थ, अत्र क्षेत्रनिर्गमाभिधित्सुरज्ञप्रश्नद्वारेणोपतिष्ठते- 'खेत्तम्मि कम्मि' नानाप्रकाराणि द्यानानि श्रूयन्ते तत्कस्मिन् क्षेत्रे पुण्यभाजि भाषितं जिनवरेणेदं सामायिकं मुमुक्षुभ्यः सच्वेभ्यः, तथा प्रमाणकालस्यापि बहुत्वात् पृच्छति कस्मिन् काले १ इति । अथ कालान्तरङ्गदर्शनद्वारेणोत्तरमाह - ' वइसाहेत्यादि । वैशाखशुदिएकादशी पूर्वाह्णे - प्रथमपौरुष्यां महासेनवनोद्यानेऽनन्तरं तत्प्रथमतया सामायिकनिर्गमः संवृत्तः, शेषं क्षेत्रजातमङ्गीकृत्य परम्परं सामा
भावस्थितिभंगा:
| ॥६१९॥
Page #128
--------------------------------------------------------------------------
________________
कालनि
नमः
वृत्ती
६२०
विशेषाव०४
यिकस्य निर्गमोऽभूत , तदनेन 'उद्देसे निद्देसे य निग्गमे खेत्त काल' इत्येतावन्ति द्वाराणि व्याख्यातानि, इह च क्षेत्रकालपुरुषद्वाराणां कोट्याचार्य
प्राङ् निर्गमाङ्गतोक्तैव, ततश्च निर्गमद्वारव्याचिख्यासया 'दुविहंपि णेगमणओं तस्या अनन्तरं या गाथोक्ता-'नाम ठवणा दविए| खेत्ते काले तहेव भावे य । एसो य निग्गमस्सा निक्खेवो छबिहो होइ ॥१॥"त्ति ॥७५-७९॥ अस्या एव भावनिर्गममभिधातुकाम
आह नियुक्तिकारः॥६२०॥
खइयम्मि वमाणस्स भगवओ निग्गयं जिणिंदस्स।भावे खओवसमियम्मि वदृमाणेहिं तं गहियं।।७३५॥ किह पगयं भावेणं? कहम हिगारो पमाणकालेण? । खाइयभावेऽरुहया पमाणकाले य ज भणियं ॥२५८१॥ अहवा पमाणकालोऽवि भावकालत्ति जं च सेसावि। किंचिम्मेत्तविसिट्ठा सब्वेच्चिय भावकालत्ति ॥२५८२।। आहिक्केणं कज्जं पमाणकालेण जमहिगारोत्ति । सेसावि जहासंभवमाउन्जा निग्गमे काला ॥२५८३॥ खेत्तं मयमागासं सव्वद्दव्वावगाहणालिंगं । तं दव्वं चेव निवासमेत्तपजायओ खेत्तं ॥२५८४॥ तं च महासेणवणोवलक्वियं जत्थ निग्गयं पुवं । सामाइयमन्नेसु य परंपरविणिग्गमो तस्स ॥२५८५॥
'खई'त्यादि । क्षायिके वर्तमानस्य भगवतो निर्गतं जिनेन्द्रस्य भावे, भावशब्द उभयथापि संबध्यते, भावे क्षायोपशमिके वर्तमानैस्तद् गृहीतं, अन्यच्च कैः १, गणधरादिभिरिति गम्यते, कथं ?, उच्यते-तत्र गौतमस्वामिना निषधात्रयेण चतुर्दश पूर्वाणि | गृहीतानि, प्रणिपत्य पृच्छा निषद्याः तासां त्रयं तेन, कथय भगवन् ! तचं, भगवानाह--उपने दि वा, एवं विगएइ वा, धुवेइ वा' |४ तस्मादेव वचनत्रयाद्यत् सत्तदुत्पादव्ययधौव्यवद् अन्यथा सचायोगादित्येवं तेषां प्रतीतिर्भवतीति, ततस्ते अन्तर्मुहर्नेन चतुर्दश पूर्वा
RECRECR545050%
Page #129
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
॥६२१॥
CHAMAKASOTECAR
णि रचयन्ति, पूर्वभवभावितश्रुतमतित्वाद्वीजबुद्धित्वात् , ततो भगवं अणुण्णं करेइ, सक्को य दिव्वं वैरमयं थालं चुनाणं भरेऊण कालनिसामिमुवागच्छति, ताहे सामी सीहासणाओ उद्वेत्ता पडिपुण्णं मुढि केसराणं गिण्हइ, ताहे गोयमसामिप्पमुहा एक्कारसवि गणहरा गमः | ईसिमोणया परिवाडीए ठायन्ति, देवा आयोजकलकलं (निरंभिय) निसामेन्ति, ताहे सामी पुवं तित्थं गोयमसामिस्स दब्वेहिं गुणेहिं पञ्जवेहिं अणुजाणामित्ति भणइ, चुन्नाणि य सीसे छुहइ, तओ देवदाणवा भत्तीए तेसिमुवरि चुण्णपुप्फवासं वरिसन्ति, गणं च सुध
है ॥२१॥ म्मसामिस्स धुरे ठवेत्ता अणुजाणइ, एवं सामइयं वीराओ विनिग्गय, अत्थओ तु परिकहियं, सामाइयसुतं पुण विनिग्गयं गणहरेहितो" उक्तं निर्गमद्वारम् ॥२५८०॥ अमुमेवार्थ किश्चिद्भाष्यकार आह-'किहे'त्यादि । यदि एत्थं पुण अहिगारो पमाणकालेणं ततः किह पगयं भावेणेत्युक्तं धुरि द्वारगाथायां, अनयोरभे(में)दाद्विरोध इत्यभिप्रायः, उच्यते, यतः क्षायिकभावकालेऽर्हता प्रमाणकाले च 'यत्' यस्मात्सामायिक भणितं, अतोऽत्र शब्दभेदो यदि परं, नार्थभेदः, द्वाभ्यामप्यधिकारात् , अथवा नैतौ द्वौ, किंतहिं ? एक एवेति, आह च-'अहवे'त्यादि । अथवा प्रमाणकालोऽपि भाव एव, अद्धाकालरूपत्वात् , तस्य च 'जीवा चेवाजीवा चेवे'त्यनेन भावत्वात् , यस्माच्च शेषा अपि आस्तां तावदयं, किश्चिकिश्चिन्मात्रविशिष्टाः सन्तः स्वस्थाने सर्व एव ते भावकाल इति, परमार्थेनेत्य| र्थः । अतः प्रकृताधिकारावेकविषयाविति ॥८१-८२॥ 'आही त्यादि ॥ जं च अहिगारोत्ति भणतीति तं आहिक्केणं कजं पमा-| णकालेन, अधिकारवाचोयुक्तयेत्यर्थः, अन्यथा सेसावि दव्वकालादयो जहासंभवमधिकारेऽस्मिन् योज्याः, न कश्चिद्विरोधो, भाष्यप्रक्रमेणान्तरङ्ग कालद्वारम् । 'खेत्त'मित्यादि ॥ 'क्षि निवासगत्यो रिति, आकाशं मतं-आकाशं तदुच्यते, तच्च सर्वद्रव्यावगाहनालिङ्गमाधारत्वात् , तच्च द्रव्यमेव सत् निवासपर्यवमात्रधरणात् क्षेत्रं भण्यते । 'तं चे'त्यादि ॥ तच्च महासेनवनोद्यानचिह्न यत्र प्रथमतयैवेह
Page #130
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
वृत्तौ
।।६२२॥
Ot
तीर्थे सामायिकं निर्गतं, अन्येषु तु परम्परनिर्गमोऽभूत् सामायिकस्य । द्वारम् ||८३ - ८५॥
दव्वाऽभिलावचिंधे वे धम्मत्थभोगभावे य । भावपुरिसो उ जीवो भावे पगयं तु भावेणं ॥ नि. ७३६ ।।
आगमओऽणुवउत्तो इयरो दव्वपुरिसो तहा तइओ । एगभवियाइतिविहो मृलुत्तरनिम्मिओ वावि ॥ २५८७|| अभिलावो पुंलिंगाभिहाणमेत्तं घडो व्व चिंधे उ । पुरिमाकिती नपुंसो वेओ वा पुरिसवेसो वा ।। २५८८ ।। वेपुरिसोतिर्लिगोवि पुरिसवेयाणुभूइकालम्मि । दारं । धम्मपुरिसो तयज्जणवावारपरो जहा साहू ॥ २५८९ ॥ अत्थपुरि सो तयज्जणपरायणो मम्मणो व निहिपालो । भोगपुरिसो समज्जियविसयसुहो चक्क वट्टिव्व ।। २५९० ।। भावपुरिसो उ जीवो सरीरपुरिसयणओ निरुत्तिवसा । अहवा पूरणपालणभावाओ सव्वभावाणं ।। २५९१ ।। दव्वपुरिसाइ भेयाऽवि जं च तस्सेव होंति पजाया । तेणेह भावपुरिसो सुद्धो जीवो जिनिंदो व्व ।। २५९२ || पगयं विसेसओ तेण वेयपुरिसेहिं गणहरेहिं च । सेसावि जहासंभवमाउज्जा उभयवग्गेऽवि ।। २५९३ ।। निक्खेव कारणम्मी चव्विह दुविहोय होइ दव्वम्मि । तद्दव्वमण्णदव्वे अहवावि निमित्तनेमित्ती ७३७॥
'दव्वा' इत्यादि ।। भावेऽधिकृते भावपुरुषो जीवः शुद्धस्तीर्थकरस्तेनाधिकारः, तुशब्दाद्वेदपुरुषैश्च गणधरैः । ८६ । 'आगम' इत्यादि ॥ द्रव्य पुरुषो द्वेधा-आगमतो नोआगमतश्च तत्रागमतोऽनुपयुक्तः द्रव्यपुरुषः, इतरो नोआगमतस्त्रेधा - ज्ञशरीरो भव्यशरीरः तद्व्यतिरिक्तश्च, अमुमङ्गीकृत्याह - "तइओ वतिरित्तो तिविहो एगभवियपुरिसे बद्धाउए अहिमुहनामगोते य" अथवा व्यतिरिक्तः मूलगुण निर्मित उत्तर
पुरुषनिरूपणं
॥६२२॥
Page #131
--------------------------------------------------------------------------
________________
पुरुषनिरूपण
XI
॥६२३॥
s%C3%
गुणनिर्मितश्चेति द्वेधा, आद्यस्तत्प्रायोग्याणि द्रव्याणि, द्वितीयस्तु तदाकारवन्ति । दारं ॥८७॥ 'अभी'त्यादि । अभिलप्यतेऽनेनेत्यभिविशेषाव
४ लापः-शब्दः, अभिलापपुरुषः पुल्लिङ्गाभिधानमात्रं यथा घटः पट इति वा । दारं । चिढ़े-चिह्नपुरुषः, अपुरुषोऽपि सन् साक्षात्पुरुषाकृतिः वृत्ती
नपुंसकं, श्मश्चाद्युपलक्षितत्वात् , अथवा 'वेद' पुरुषवेदः चिह्नपुरुषः, चियतेऽनेनेति चिह्नपुरुषः, पुरुषवेषो वा यः स्त्र्यादिरेष चिह्न
पुरुषः। दारं, 'वेद'इत्यादि ॥ त्रिष्वपि लिङ्गेषु स्त्रीपुंनपुंसकेषु तृणज्वालोपमवेदानुभवकाले वेदपुरुष इति । द्वारम् । 'धम्मे'त्यादि स्पष्टम् । ॥६२३।।।
ही दारं ॥८८॥ 'अत्थे' इत्यादि 'भोगा'इत्यादि स्पष्टम् । द्वारम् ।।८९॥ 'भावे'त्यादि ॥ भावपुरुषो 'जीव' शरीरी, कथं?, पू:-शरीरं लपुरि शेत इति निरुक्तिवशात् , शरीरशयनादित्यर्थः, अथवा सर्वभावपूरणपालनसामर्थ्यात् सर्व एव जीवः पुरुषः, शुद्धस्वभावावस्थानात् ।
तथा-'दव्य'इत्यादि । 'जं च'त्ति यस्माच्च द्रव्याभिलापचिह्नवेदधर्मार्थभोगपुरुषा अपि तस्यैव शुद्धस्यात्मनः 'पर्यायाः' भेदा विशेषा उपाधिकृता वर्तन्ते, तेनेह भावपुरुषः शुद्धो मुख्यो जीवः सत्त्वोऽधिक्रियते, सामायिकनिर्गमाङ्गत्वेन, क इवेत्याह-जिनेन्द्रवद्, | अशेषकल्मषविप्रमुक्तश्रीमन्महावीरवर्द्धमानस्वामिवत् । एतदेवाह-'पगय'मित्यादि पुबद्धं, गतार्थम् । अन्यथोपसर्जनवृत्त्या शेषा अपि | धर्मपुरुषाभिलापपुरुषादयो 'यथासंभवं' यथाऽविरोधः 'आयोज्याः ' विवक्षणीयाः, कब ? इत्याह-उभयवर्गेऽपि तीर्थकरवर्ग गण-1 | धरेषु चेति । दारं ॥९०-९३॥ अथ पुरुषनिक्षेपव्याख्यानानन्तरं कारणनिक्षेपव्याख्यानायाह नियुक्तिकारः-'निक्खेवो' इत्यादि ॥ निक्षे
पणं निक्षेपः 'क्षिप प्रेरणे' इत्येतस्य सतो वस्तुनो निश्चयेन प्रेरणं, मोक्षणमित्यर्थः, स निक्षेपः 'चतुर्विधः' चतूरूपो भवति, कस्येत्याह*'कारणंमि', अथ कारणमिति कः शब्दार्थः, तत्र करोतीति कारणं, किमुक्तं भवति ?-कर्तरि कारके स्वात्मानं कार्य कारयतीत्यर्थः, | तस्मिन् , इह च कारणस्येति वक्तव्ये यत्सप्तम्या निर्देशं करोति तदेतत् ज्ञापयति-मृत्तन्त्वादि द्रव्यं घटपटादिपर्यायाणामधिकरणमिति ।
A4%3-x
xx
4.
Page #132
--------------------------------------------------------------------------
________________
कोव्याचार्य वृत्ती
विशेषाव०४ अथ नामस्थापने अनादृत्याह-'द्रव्ये द्रव्यकारणेऽधिकृते द्विविधं भवति-आगमतो नोआगमतश्च, आगमतः प्राग्वत् , नोआगमतस्त्रि
कारणनिविधः, तत्र तद्वयतिरिक्तं द्वेधा, कथमित्याह 'तहव्वमन्नदव्वेत्ति तव्यकारणमन्यद्रव्यकारणं चेति समुदायार्थः। तस्यैव द्रव्यं रूपणं | कारणं-जनकं तद्रव्यं च तत्कारणं च तद्र्व्यकारणं, तद्यथा-तन्तवः पटस्य, अन्यस्त्वात्मव्यतिरिक्तः, अन्यस्यापि द्रव्यमन्यद्रव्यं, 13
कारणं-निमित्त, अन्यद्रव्यं च तत्कारणं चान्यद्रव्यकारणं, तद्यथा-तस्यैव पटस्य वेमादयः, अथवा व्यतिरिक्तं कारणं 'दुविहं' ॥६२४॥
15॥२४॥ |'निमित्तनेमित्तित्ति निमित्तकारणं नैमित्तिककारणं च, तत्र निमित्तं च तत्कारणं च निमित्तकारणं-स्वरूपकारणं, यथा तस्यैव , पटस्य तन्तुसमूहः, तथा निमित्त भवं नैमित्तिक, नैमित्तिकं च तत्कारणं च नैमित्तिककारणं, तन्तुसमुदाये आतानवितानचेष्टाहेतुाधिकावेमादि, अर्थाभेदेऽपि च भेदोपन्यासः सज्ञान्तरमात्रविशेषज्ञापनार्थः । अथवा व्यतिरिक्तं तृतीयं द्वैतम् ।।२५९४॥ समवाइ असमवाई छव्विह कत्ता य करण कम्मंच। तत्तोय संपयाणापयाण तह संनिहाणे यानि.७३
तहव्वकारणं तंतवो पडस्सेह जेण तंमयया। विवरीयमनकारणमिटुं वेमादओ तस्स ॥२५९६॥ जइ तं तस्सेव मयं हेऊ नणु कजकारणेगत्तं । न य तं जुत्तं ताई जओऽभिहाणाइभिन्नाइं ॥२५९७।। तुल्लोऽयमुवालभो भेएऽविन तंतवो घडस्सेव । कारणमेगंतेविय जओऽभिहाणादओ भिन्ना ॥२५९८॥ जं कजकारणाई पलाया वत्थुणो जओ ते य । अन्नेऽणन्ने य मया तो कारणकजभयणेयं ॥२५९९।। नत्थि पुढवीविसिट्ठो घडोत्ति ज तेण जुज्जइ अणन्नो । जं पुण घडोत्ति पुव्वं न आसि पुढवी तओ अन्नो॥२६००॥5 जह तंतवो निमित्तं पडस्स वेमादओ तहा तेसिं। जं चेट्टाइनिमित्तं तो ते पडयस्स नेमित्तं ॥२६०१॥
BREARRECIRCRORESERRORS
Page #133
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥६२५॥
'समवायी 'त्यादि ॥ समवायिकारणमसमायिकारणं च तत्र सं- एकीभावे अथवाऽपृथग्भावे 'इण् गतौ' 'अय गतौ षा' ततश्चैकीभावेनापृथग्गमनं समवायः संश्लेषः संसर्ग इति पर्यायाः, स एषां विद्यत इति समवायिनः समवायिनश्च ते कारणं च समवायिकारणं, | केते ?, तन्तवः पटस्य, तेषु समवायाद्, वेमादि त्वसमवायिकारणमार्हतानां, अयं तावदोघार्थः ।। अथवा व्यतिरिक्तं कारणम् -'छव्विह' इत्यादि ' षड्विधं' षड्रूपं, अनुस्वारस्य प्राकृतशैल्या लुप्तत्वात् इदं च कारणलक्षणं करोतीति कर्त्तरि व्युत्पत्तेः, स्वेन व्यापारेण कार्ये यदुपयुज्यते तत्कारणं । तत्र कर्त्ता कारणं, कार्ये स्वातन्त्र्येणोपयोगात्, तमन्तरेण विवक्षितकार्यानुत्पत्तेः अभीष्टकारणवत्, ततश्च घटोत्पत्तौ कुलालः कारणं, तथा 'करण' त्ति मृत्पिण्डादि तु करणं, तस्य कारणत्वं साधकतमत्वान्मृत्पिण्डादेः, तथा कर्म च कारणं, क्रियते-निर्वर्त्यते यत्तत्कर्म कार्य, आह-कथं कर्मणः कारणता १, तदा अलब्धात्मलाभत्वात्, उच्यते, कार्यनिर्वर्त्तनक्रियाविषयत्वे| नोपचारात्, उक्तञ्च - "निर्वर्ण्यं वा विकार्यं वा, प्राप्यं वा यत्क्रियाफलम् । तत् दृष्टादृष्टसंस्कारं, कर्म कत्तुर्यदीप्सितम् ॥१॥" इत्यादि, मुख्यवृच्या वाऽसौ कारणं अर्पणगुणेन कर्म कारणमुच्यते, 'तत्तो य संपयाणं' ति संप्रदानं च कारणं घटस्य, तस्य कर्मणाऽभिप्रेतत्वात्, तदन्तरेण तस्याभावात्, सम्यक् सत्कृत्य वा यत्नेन दानं संप्रदानं, अत एव च रजकस्य वस्त्रं ददातीति संप्रदाने न चतुर्थी, किन्तु ब्राह्मणाय घटं ददातीति । 'अपायाण'त्ति अपादानं च कारणं, विवक्षितपदार्थापायेऽपि तस्य ध्रुवत्वेन कार्योपकारक त्वात्, 'दो अवखण्डने ' दानं - खण्डनं अपसृत्य मर्यादया दानमपादानं, पिण्डापाये भुवो ध्रुवत्वात् अपादानतेति सा च घटस्य कारणं, तामन्तरेण तस्यानुत्पत्तेः, 'तह संणिहाणे य'त्ति तथा संनिधानं च कारणं, तस्याधारतया कार्योपकारकत्वात्, सन्निधीयते यत्र कार्य तत्संनिधानं - अधिकरणं, तच्च घटस्य चक्रं तस्यापि भूस्तस्याकाशं, तस्य त्वधिकरणं नास्ति, स्वप्रतिष्ठत्वात् सर्वे तदभावे
कारणनिरूपणं
॥६२५॥
Page #134
--------------------------------------------------------------------------
________________
कारणनिरूपणं
॥६२६॥
विशेषाव
घटानुत्पत्तेः सर्व कारणमित्योघार्थः ॥९५॥ अर्थतत्क्रमशो भाष्यकृद्वयाचिख्यासुराह-'तहव्वेत्यादि ॥ यदात्मक कार्य तत्तद्र्व्यकोट्याचार्य कारणं, न यदात्मक कार्य तदितरद्वेमादि, अजन्मयपटदर्शनात् । अत्राह-'जई'त्यादि । यदि तन्त्वादिनिमित्तकारणं तस्यैव पटस्य वृत्तौ हेतुः मतं-अभीष्टं तन्ननु कार्यकारणयोरेकत्वं प्राप्तं, तन्तवः पट एवेत्यसाधारणत्वात् , तन्तूनामेव पटीभवनादित्यर्थः । का नो हानि
| रिति चेत् , उच्यते-न च तद्युक्तं, कार्यकारणयोरेकत्वं प्राप्यते, न वामात्रेण, यतस्ते कार्यकारणे अभिधानादिभिन्ने वर्तेते, ॥६२६॥
एतदुक्तं भवति-अभेदे तयोरिष्यमाणेऽयं दोषः, न तन्तवः पटकारणमभिन्नत्वात् तन्तुस्वरूपवदित्ययं चाभेदवादिन एव दोषः, अस्मत्पक्षस्य युक्तत्वात् , तथा च नाना कार्यकारणे भिन्नाभिधानत्वात् गवाश्ववदिति, एवं परेणापाक्षिकपाक्षिके प्रयोगद्वये कृते सूरिराह-'तुल्लोऽयमित्यादि ॥ इह भवतः प्रथमप्रयोगेणैकत्ववादिने दोष ददतो भेदेऽपि कार्यकारणयोस्तुल्य एवोपालम्भः, | तथाहि-न तन्तवः कारणं, पटस्येति शेषः, भिन्नत्वाद् घटस्येवेत्यनैकान्तिक आद्यो हेतुः । आह-तन्तूनां पटकारणत्वं दृष्ट, लोक| सिद्धत्वात्सिद्धं ?, उच्यते, सत्यं सिद्धं, कारणमात्र, तद्भिन्नानामभिन्नानां चैकान्तेनेत्येवं न संवेदयति लोको, युक्तयन्वेषणविमुखत्वात्तस्य, भिन्नाभिन्नास्त्वमी कारणमिति वक्ष्यामः । इयं प्रथमपरोपन्यस्तहेतुविचारणा । द्वितीयस्याथाह-'एगंतेवी'त्यादि पच्छद्धं, अनानाकार्यकारणे भिन्नाभिधानत्वाद् इन्द्रार्थवत् , अतोऽनया गाथया पाश्चात्या गाथाऽभिज्वलयन्ती सती विध्यापितेति भावना, तस्मात्कार्यकारणयोर्भेद इति सिद्धान्तः, कुत इत्यत आह-'ज'मित्यादि ॥'यत्' यस्माद् 'वस्तुनों द्रव्यपर्यायिणः, कारणस्येत्यर्थः,
'कार्यकारणे' मृत्पिण्डकुटलक्षणे पर्यायौ वर्तते, विवक्षावशोपनयात् , ततः किमित्यत आह-तौ च यतस्ततोऽन्यावनन्यौ च लती मतौ, तत्रान्यो सज्ञास्वतत्त्वप्रयोजनमतिभेदादिभिः, तत्र मृदि-मृत्पिण्डे तत्सञ्ज्ञा, घटे तत्सञ्चेत्येवमादि, अनन्यौ तु सत्वज्ञेय
ROLADAKAASAX
Page #135
--------------------------------------------------------------------------
________________
कारणनिरूपणं
॥६२७॥
विशेषाव
प्रमेयादिभिः सामान्यपर्यायैरिति, ततः कारणयोर्मत्पिण्डकुटलक्षणयोः, उपलक्षणं चैतत्, इयं भेदाभेदविषया भजना-विकल्पना, कोव्याचार्य
कथं ?, विवक्षाजनिता, पृथिवी कारणं मृत्कार्य, पुनश्चोत्तरविवक्षाभेदात् मृत्कारणं पिण्डः कार्य यावद् घटः, तदेवमेकं वस्तु वृत्ती कार्यकारणस्वरूपं विवक्षावशात् ।। अथान्यानन्यत्वमेकविषयं सिद्धान्तप्रसिद्धोदाहरणेन भावयन्नाह–'नत्थी'त्यादि । इह पार्थिवः
पदार्थविशेषो घट इति सज्ञा, तत्र पृथिव्याधिकारः, पृथिव्या निवृत्तः पृथिव्या अयमिति पार्थिवः, तत्र विकारविकारिणो॥६२७॥
| रनन्यत्वं, कथं ?, 'यद्' यस्मानास्ति पृथिव्याः प्राग्विकारवत्याः समुपलब्धाया विशिष्टः-तां विरहय्य घट इति, मृद्रव्य-१५ संस्थानविशेष इति, किंवदिति चेदुच्यते-मुञ्जषीकावत् , 'तेण'त्ति तस्मादसौ 'युज्यते' घटते 'अनन्यः' अपृथग्भूतो मृदः, एतदुक्तं भवति-सैवाकारान्तरविशिष्टा यस्मात् मृद् दृश्यते तस्मादसौ तस्या अनन्य इति ब्रूमः, आह-यद्येवं ततः आकाराद् धुरि कि सा | तदाकारा न दृश्यते, कुम्भकृता, उच्यते-'जं पुणे' त्यादि, पच्छद्धं, यस्मात्पुनः पूर्व पृथिवी घट इति नासीद् अतोऽन्यः, एतदुक्तं भवति-द्रव्यस्य क्रमविभाविनः पुञ्जपिण्डस्थासकोशकुशूलादिपर्यायाः कालवशेन भिन्ना भिन्ना इति व्यपदिश्यन्त इति । अथ समवायी
त्यादि भद्रबाहुस्वाम्युपात्तं तृतीयं द्वैत, तदभिप्रायगर्भ भाष्यकृद् व्याचिख्यासुराह-समवाइकारणं २१०६ । इयमत्र दृश्यते, अत्रैव ४व्याख्यातत्वात् । 'समवायि कारण' मित्यादि, समवायः-प्राङ्निरूपितस्तद्वन्तस्ते च ते कारणं च समवायिकारणं मतं, तन्तवः
पटस्येतिशेषः, किं कारणमत आह-पटे कार्यद्रव्ये येन ते समवयन्ति-औत्तरार्येण स्ववृत्तिमादधत्यभेदवृत्त्येत्ययं गाथार्थः । अत्र च प्रक्रियाद्वयमुपप्लवते, तत्राहतानामपि तन्तवः समवायिकारणं, परिणामिकारणमित्यर्थः, तेनोच्यते-'पडे जेण ते' इत्यादि । वैशेषिकाणां तु नैगमनयमतानुसारिणां षष्ठः समवायाख्यः पदार्थान्तररूपो भावोऽस्ति, सामान्यविशेषभूतानां सत्तागुणकर्मणां गुणगुणि
Page #136
--------------------------------------------------------------------------
________________
66
विशेषाव ०
॥६२८॥
भूतानां घटतद्रूपादीनां कारणकार्यभूतानां वा तन्तुपटादीनामाश्रयाश्रयिभूतानां वाऽपृथग्वर्त्तिनां द्रव्यगुणकर्मणामिहप्रत्ययहेतुः अस्य कोट्याचार्य चास्तित्वमेवं तैः कल्प्यते - किल तन्तुषु तन्त्वाकारैव धीः, पटे तदाकारैव एतद्बलेन त्विह तन्तुषु बुद्धिरित्यत आहु:-' इहेती' त्यादि, वृत्तौ आह-यद्येवं तत्कथं भाष्यकारेणोत्सिद्धान्तं व्याख्यायते येन विपर्यय उक्तः 'पडे जेणे' त्यादि १, अत्र समाधिः - नैवाचार्येण परमतमुप| जीव्यते श्रीमद्भद्रबाहुस्वामिमताभिज्ञत्वेन, यथाऽवस्थितवस्तुगतिव्याख्याप्रवृत्तत्वात्, आह- यद्येवं तेनैव कथमुक्तं प्राक् समवाय्यसमवायीति, उच्यते, अन्यनिरपेक्षनैगमनयदौः शील्यप्रकटीकरणाभिप्रायेण, अतस्तेषामिह तन्तुष्वित्यादि भणतां कारणात् कार्यस्यान्यश्वमाधारवृच्या विवक्षितत्वात् न च तयोरन्यत्वमेवानन्यत्वादपि अस्यांशस्य प्रसाधनार्थं सुष्ठुच्यते गुरुणा || २५९६-२६०१ ॥ समवायिकारणं तं तओ पडे जेण ते समवयन्ति । न समेइ जओ कज्जे वेमाइ तओ असमवाई || २६०२ || वेमादओ निमित्तं संजोगा असमवाइ केसिंचि । ते जेण तंतुधम्मा पडो य दव्वंतरं जेणं || २६०३।। दव्वंतरधम्मस्स य न जओ दव्वन्तरम्मि समवाओ। समवायम्मि य पावइ कारणकज्जेगया जम्हा || २६०४ ॥ जह तंतृणं धम्मा संजोगा तह पडोऽवि सगुणव्व । समवायाइत्तणओ दव्वस्स गुणादओ चेवं ॥ २६०५ ॥ अभिहाणबुद्धिलक्खणभिन्नावि जहा सदत्थओऽणन्ने। दिक्कालाइविसेसा तह दव्वाओ गुणाईआ || २६०६ ॥ उवयारमेत्तभिन्ना ते चेव जहा तहा गुणाईआ । तह कज्जं कारणओ भिन्नमभिन्नं च को दोसो ॥ २६०७ || 'समवायी'त्यादि पुव्वद्धं, 'ण स' इत्यादि पच्छद्धं । यतश्च वेमादि कार्ये, न समवैत्यतोऽसमवायि, तथा च न पटे वेमादेरनुवेधो दृश्यते, तन्तूनामिव, अपेक्षाकारणमिदमित्यर्थः, तस्मात्समवायिकारणं तन्तवोऽसमवायिकारणं वेमादीत्यार्हतसिद्धान्ते स्थिते
कारणनिरूपणं
॥६२८ ॥
Page #137
--------------------------------------------------------------------------
________________
कारणनि
विशेषाव कोट्याचार्य
वृत्तौ ॥६२९॥
PORANG
आह-एतदप्युत्सिद्धान्तं, काणादतन्त्रविपर्ययत्वात् १, उच्यते, उक्तमत्र भावा(नैवा)चार्येण परमतमनुश्रियते दु:श्लिष्टत्वादन्यनिरपेक्षनैगमनयस्यैकान्तभेदवादित्वात् । तथा च प्रसङ्गतस्तन्मतोपदर्शनायाह-'वेमा' इत्यादि । 'केसिंचित्ति इह काणादानां तन्तवः
रूपण | पटस्य समवायिकारणं, एतावन्मात्रे विगानाभावः, यत्र विप्रतिपत्तिस्तदाह-'वेमादयः' वेम आदिर्येषामिति समासः, आदिशब्दात्तज्जातीयमतज्जातीयं च तुरीन्द्रियकालात्मप्रदेशादि परिगृह्यते, ते वेमादयः 'निमित्तं'निमित्तकारणं संयोगनिमित्तमात्रन्वाद् , अतत्का
NG||६२९॥ रणाश्रितत्वादित्यभिप्रायः, तथा संयोगाः-तन्तुगुणास्तन्तुधर्मा असमवायिकारणं, पटस्य, कारणद्रव्याश्रितत्वाद, तथाचाह-ते तन्तुसंयोगा येन कारणेन तन्तुधर्माः, तन्तुधर्मा एव तस्मादमी निमित्तकारणाद् भिद्यन्ते पटाच्च, कारगद्रव्याश्रितत्वात् , कारणकार्य
योश्च भेदाद्, इह तन्तुषु पट इत्यभ्युपगमात् ,आह च-पडो य दव्वंतरं जेण'त्ति येन तन्तुसंयोगाश्रयेभ्यस्तन्तुभ्यः पटो द्रव्यान्तरं ॐ वर्तते, द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरमिति सिद्धान्तात् ॥२-३।। ततः किमित्यत आह-'दव्य'मित्यादि । अस्य भावना
द्रव्यं पटः, द्रव्यादन्यद् द्रव्यं द्रव्यान्तरं द्रव्यान्तरस्य धर्मो द्रव्यान्तरधर्मस्तस्य-संयोगशुक्लतादेव, यतो द्रव्यान्तरे-पटलक्षणे | समवायः संश्लेष इष्यते, तथा च न तन्तुसंयोगाः पटे समवैष्यन्ति द्रव्यान्तरधर्मत्वात् , शीतादय इव तेजसि, अथाभ्युपगममात्र तु संयोगाः पटसमवायिन इष्येरन् ततः र्णमापद्यते, कुतः ? इत्याह-यस्मात्तन्तुसंयोगानां पटात्मनि 'समवायंमि'त्ति समवायित्वे संश्लेष इष्यमाणे कारणकायेंकता पामोति, परस्परं गुणसमवायित्वात्तन्तुस्वरूपवत् पटस्वरूपवद्वा, चः समुच्चयार्थः, तस्मात् कार्यकारण| यो दोऽस्य, अथवा गुण एवायमाहतस्य यदनेनानयोर्भेदः प्रतिपन्नः, किन्त्वियं बाधा यदयमनयोरभेदमपि न प्रतिपद्यते, तदधुना | तदप्रतिपन्नमभेदं तदीयोपपत्तिभिरेव प्रतिपिपादयिषुराह-'जहे त्यादि । भो भद्र ! यथा योगास्तन्तुधर्मास्त्वयेष्यन्ते तथा पटोऽपि
AGRAARAUCRACAGGAGAN
Page #138
--------------------------------------------------------------------------
________________
कारणनिरूपर्ण
वृत्ती
॥६३०॥
विशेषावार तन्तुधर्मः कस्मान्नेष्यते ?, तत्समवायाविशेषात् , अथवा 'सगुणा व ति यथा तन्तूनां स्वगुणाः-शुक्लादयो धर्माः, एवं घटोऽपि, कोव्याचार्य । | ततश्च प्रयोगः-तन्तुधर्मः पटस्तन्तुषु समवायित्वात्तन्तुसंयोगवत् शुक्लत्वादिगुणवद्वा, व्यतिरेकेण घटः, आह काणादो-नन्वनेन हेतु
ना पटतन्तुधर्मतासिद्धावपि न भवदिच्छाव्याप्तमेतदनन्यत्वमाराध्यते, तथा च नानन्यस्तन्तुधर्मः पटः, किं तर्हि ?, अन्यः स
तन्तुधर्मः, तत्समवायित्वात् तन्तुसंयोगवत् शुक्लतावद्वा, ततश्च धर्मविशेषविपरीतसाधनादिष्वतिपाती विरुद्धोऽयं, उच्यते, न वि॥६३०॥
रुद्धः, 'असति बाधन' इति न्यायलक्षणात् , तथा च विरुद्धाभिधाय्यन्यत्वविशिष्टधर्मापादनं प्रति प्रमाणस्य तन्तुसंयोगानां तत्शुक्लत्वदृष्टान्तस्य चानुभयसिद्धत्वेनान्यतरसाध्याविकलदृष्टान्तसद्भावाद् विरुद्धाभासत्वं, न ह्यार्हतानां गुणगुणिनोभेंद एव, सर्वव्यापि-5 स्वात्स्याद्वादस्य, तद्दर्शयत्याचार्यः-'दव्वस्स गुणादयो चेवत्ति द्रव्यस्य-तन्त्वादेर्गुगादयः, आदिग्रहणासंयोगकार्यद्रव्यसामान्यसामान्यविशेषधर्माः संबध्यन्ते, एवमन्यानन्ये वर्तन्त इति गुणगुणिभेदः, तथा द्रव्यात् तन्त्वादेर्गुणादयोऽभिन्ना इत्यनेकान्तः, अथवाऽनुमानमेवेदं पृथग्, वादी काणाद आह-द्रव्यादन्ये गुणा लक्षणाभिधानप्रत्ययविशेषाद् गवाश्ववत् । अथैतदनैकान्तिकत्वख्यापनायानुमानविरुद्धप्रतिदोषप्रकाशनाय चाह-'अभी'त्यादि। यथा 'सदर्थतः' सदर्थात्-सामान्यात् अनन्ये दिक्कालादयो विशेषाः, अभिमावि भिन्ना अपि, यदि दिक्कालादयः सदर्थादन्येऽसन्तस्तर्हि ते खरविषाणवत्, अथानन्ये सदर्थपात्रं ते ?, उच्यते, अत एव भेदा-! भेदः । तथा चामुमेवार्थमाह-'उव' इत्यादि। तथा त एव दिक्कालादयो विशेषा उपचारमात्रभिन्नाः, सामान्यपरिणामात् , तथा गुणादयो भ्रमरकोकिलाङ्गारगवलवर्णकादयः उपचारमात्रभिन्नाः, तद्ग्रहेऽपि कस्यचिद्विशिष्टगुणग्रहणात् , प्रक्रमभावार्थमाह-तह 'कार्य' पटद्रव्यं 'कारणात् तन्तुद्रव्यसमूहाद् भिन्न-अर्थान्तरं संज्ञासंख्यालक्षणप्रयोजनादिभेदात्, तथा च तन्तुष्वन्या सज्ञा, अन्या
ARRORRO
Page #139
--------------------------------------------------------------------------
________________
साहि.18
कारणनि
रूपण
विशेषाव कोट्याचार्य
वृत्ती ॥६३१॥
॥६३१॥
%A4% A4-%
AS
च पट इति भेदः, जलकमलवत् , संख्या तन्तुष्वनेकविषया, पटे त्वेकविषया, तद्यथा-पदातिषु राजनि च तन्तूनां द्राधीयो लक्षणं, पटस्य चतुरस्रादि, तन्तुभिर्यज्ञोपवीतादि प्रयोजनं पटेन तु शीतत्राणादि, तथा अभिण्णं च, अभिन्नदेशकालस्वभावत्वात् , तथाहि, अभिन्नदेशाधिकरणौ तन्तुसमृहपटावित्यध्यक्षसिद्धं, एवमभिन्न कालावपीमौ, एवं यदात्मकास्तन्तवस्तदात्मकः पटोऽपि, सुवर्णकुण्डल-16 वत् । अतः को दोषः समवाय्यसमवायीत्युपन्यासं कुर्वतः ?, अपि तु मिथ्यादर्शनतिरस्करणाद्गुण इति ॥२५०४-२५०७॥ उक्तं द्विविधं कारणं, अधुना षड्विधमुच्यते
कारणमहवा छद्धा तत्थ सतंतोत्ति कारणं कत्ता । कजस्स साहगतमं करणम्मि उ पिंडदंडाई ॥२६०८॥ कम्म किरिया कारणमिह निचिट्ठो जओ न साहेइ । अहवा कम्मं कुभो स कारणं बुद्धिहेउनि ॥२६०९॥ भवोत्ति व जोग्गोत्ति व सक्कोत्ति व सोसरूवलाभस्स । कारणसंनेज्झम्मिविज नागासत्थमारंभो ॥२६१०॥ ४ बज्झनिमित्तावेक्खं कर्ज चिय कन्जमाणकालम्मि । होइ सकारणमिहरा विवज्जयाऽभावया होजा॥२६११॥ देओ स जस्स तं संपयाणमिह तंपि कारणं तस्स । होइ तदत्थित्ताओ न कीरए तं विणा जं सो॥२६१२॥ भूपिंडावायाओ पिंडो वा सक्करादवायाओ। चक्कमहावाओ वाऽपादाणं कारणं तम्पि ॥२६१३॥ बसुहाऽऽगासं चक्कं सरूवमिच्चाइ संनिहाणं जं । कुंभस्स तंपि कारणमभावओ तस्स जदसिद्धी ॥२६१४॥ 'कारणमहवा इत्यादि । करोतीति कर्तरि व्युत्पत्तेः षडपि कारकाणि कारणं, स्वेन स्वेन व्यापारेणावश्यं कार्य उपयुज्यमानत्वात्, तन्त्वादिवत् , सर्वेषां च स्वव्यापारे स्वतन्त्रत्वादविनाभावित्वं, यथाविधक्षं च तस्य तस्य कारकस्याभीष्टव्यपदेशात् , यथैकस्य धनुषः । ॐ
Page #140
--------------------------------------------------------------------------
________________
296
रूपणं
वृत्ती
विशेषाव कारकत्रयव्यपदेशः, दृढत्वस्वाकारत्वसुबद्धगुणत्वादिभिः कारणैः स्वातन्त्र्यात् , धनुरेव विध्यतीति कर्तृत्वं धनुषः, तथा तस्मादेव तद्वि
| कारणनिकोट्याचार्य धगुणाद्धनुषोऽपादानाद् बाणं निष्कृष्य तेन बाणेन करणभूतेन देवदत्तो विध्यति, अथवा तस्य देवदत्तस्य सर्वमेव सवाणं धनुःकरणं
| धनुषा विध्यतीति, एवमन्यान्यपि योज्यानि, तत्र कार्ये निर्वत्यै स्वतन्त्रः कर्त्तति कर्ता कारणं, कार्यस्य स्वातन्त्र्येणोपयोगात्, तेन विना
तस्याभावादित्यर्थः, तथा साधकतमं करणं इत्यतिशयवचनयोगात् कार्यप्रसाधकतमं संनिपत्योपकारित्वात्करणं मृत्पिण्डदण्डादि ।। ॥६३२॥ कथं कर्म कारणं ?, क्रियते-उत्पाद्यते तदिति कर्म, न कार्य, कारणमिति, अतो गाथा-'कम्म किरिया इत्यादि ॥ इह कर्म च
॥६३२॥ कारकं चेतिव्यपदेशात् कारणं, कस्य ?, कार्यस्य, ननु कार्य कर्म चैकमेव वस्तु, तत्कथं स्वात्मन एव कारणं भवति, स्वयं लब्धात्मलाभं सत्कार्यनिर्वर्तनाय कारणं भवति, तत्पुनः स्वयमलब्धात्मलाभं कथं स्वस्यैव कारणतां प्रतिपत्स्यते ?, नहि शूच्यग्रं स्वमात्मानं विध्यति स्वात्मनि क्रियाविरोधात् , तस्मान्न युक्तं कर्मणः कारणत्वं, अत आहाचार्यः-सत्यं, साक्षात्कर्म कर्तुरीप्सिततम, कार्यस्य कारणं न भवति,
पारंपर्येणोपचाराद्भवति, तथाहि-कार्यस्य क्रिया कार्यनिवर्तनक्षमा तस्याः क्रियायाः कारणं निमित्तं, अतः कर्माधाराऽसौ क्रियेतिकृत्वा ६ सा क्रिया कर्मेत्युपचर्यते, तया निर्वर्ण्यमानत्वात् , ततश्च कर्म चासौ कारकं चेति कर्मकारकं कर्मता, तस्या एवोपचारेण कर्मसञ्झावि-8
धानाद्, कारकत्वं तु तत्रस्थस्याप्याधारोपयोगात् , कर्म च कार्य यत एवंलक्षणं निर्वन्यं चेत्यादि । द्वितीयपादसम्बन्धनार्थमुक्तानुवाद| द्वारेणाशङ्का । अथ ब्रूयात् कश्चित्-कर्म कार्यस्य कारणमिति निर्ज्ञातव्ये क्रियायाः कर्म कारणमुच्यते इत्यप्रस्तुताभिधानमसंबद्धमिव लक्ष्यते, आचार्यः क्रिया हि चेष्टा कर्तुः, तया चेष्टया कर्ता कर्म निष्पादयतीति क्रियवान प्रधान, यतो निश्चेष्ट आकाशवन्न किश्चित्साधयतीति कर्म घटकरणक्रिया कार्यस्येप्सिततमस्य कारणमिति, ततश्च लब्धात्मपरिहारः, ततश्च कर्तृक्रियाया निष्पन्नायाः कर्मसञ्झत.
SAMADAR
ASMEECTOR
Page #141
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
पट्कारकविचार:
वृत्ती
॥६३३।।
मप्रस्तुतं, व्यवहितत्वात् , अथवा किमुपचारेण ?, मुख्यमेव कर्मास्तु कर्तुरीप्सिततमं, तथाहि-कुम्भकारः कुम्भं करोतीति कर्मण्युपपदे अण् प्रत्यय इति कुम्भ एव कर्मान्तरंगतया, तदेव तस्य कार्य निर्वर्त्यमिति बाह्यः स एव कुम्भः कारणं कुम्भस्य कार्यस्य, कथमिति ?, यल्लोके मृत्पिण्डमर्दनचक्रारोपणदण्डग्रहणकाले कुम्भकारः किं करोषीति पृष्टः सन् प्रत्याह-कुम्भं करोमीति, न पुनब्रवीति-मृदं गृहामि चक्रे आरोपयामि दण्डकं गृह्णामीति वा, तस्मादेवं लक्ष्यते-कोऽपि बुद्धिस्थोऽर्थः कुम्भाख्यः कर्मास्य येनास्यामवस्थायां कुम्भकार इत्युच्यते, स च बाह्योऽर्थ उत्पत्स्यमानः तस्य वर्तमानस्य विज्ञानस्वरूपस्य कुम्भस्य तदालम्बनत्वात्कारणं, कुम्भबुद्धेहेतुत्वात् , अत एव लोके व्यवहारः सर्वत्र, भाविनि भूतवदुपचार इति, तत्समर्थनार्था गाथा-'भव्यो' इत्यादि । भविष्यतीति भव्य:-भवनयोग्यः, शक्यो वा भावयितुं, एवं बुद्धिस्थोऽसौ स्वरूपलाभस्य कारणम् । यतश्च सर्वकारणसंनिधानेऽपि यावन्न बुद्ध्याऽऽलोचितं कार्यमिदमेवंविधमनेन क्रियाकलापेन निष्पद्यत इति नावदभीष्टकार्यनिष्पत्तिरेव न भवति, न च कश्चिजिज्ञासार्थमेव सर्वकार्याणि करोति, एवं क्रियमाणे किमपि भविष्यतीति, न कश्चिदाकाशार्थमारम्भं करोतीति, कारणानि वा संवादयतीति, तस्माद्वस्तुस्वभावगत्या लोकक्रियासंवादाच ॥८-१०॥ 'बज्झ' इत्यादि । दण्डचक्रादिवाह्यनिमित्तापेक्षं विज्ञानमयमन्तरङ्ग कार्य क्रियमाणकाले-मृन्मर्दनचक्रारोपणादिकाले कारणं भवति, कस्य ?, स्वस्यैव, आत्मन इत्यर्थः, इतरथा अन्यथानिरूपणायां विपर्ययो वा भवेत् , कुम्भे आरब्धे शरावं निष्पोत, पटो वा अभाव एव वा स्यात् , न किश्चित्स्यादित्यर्थः ।। अथ संप्रदानकारक प्राङ्निरूपितार्य तदाह भाष्यकार:-'देओ' इत्यादि । स घटो यस्मै ब्राह्मणाय देयः सोऽपि तस्य कारणं अर्थित्वात् ॥११-१२॥ अपादानमाह-'भू'इत्यादि॥ 'दो अवखण्डने' दानं खण्डनमपचय इत्यर्थः | अप आदान-अपसृत्य मर्यादया खण्डनं अपादानं, अपाये सत्यपि यद् ध्रुवं-अचलमास्ते तदपादानसझं, चक्रमूनि वा पिण्डापाया
Page #142
--------------------------------------------------------------------------
________________
ST-
विशेषाव०५
पिण्डनिष्पत्तेः, अथवा पिण्डो ध्रुवः शर्कराद्यपायात् , चक्रं धुवमचलविवक्षया, अथवा पाको ध्रुवोऽतस्तदप्यपादानं तस्य घटस्य कारणं, भावे कारकोट्याचार्य
| तद्भावभावित्वान्मृद्वद् ॥ अधिकरणमाह-आधिक्येन करणं अधिकरणं, सर्वकारंकाणामाधाराभावे नकिञ्चित्करत्वात् । 'वसुहा'इत्यादि । णानि वृत्ती कुम्भः कार्यमाधेयं, तस्याधारश्चक्रं, चक्रस्यापि वसुधा, वसुधाया आधार आकाशं, तत्तु स्वप्रतिष्ठं, तस्मानिश्चयनयस्य वस्तुत्वात्कुम्भोः |
ऽपि स्वबलाधार इति कार्यमेवाधारः कारकमधिकरणं कार्यमेव चाधेयं कर्म, विचारवत्कार्यकारणयोरेकत्वं अथ च नानात्वं षट्कारकव्य॥६३४॥
॥६३४ पदेशादिति द्रव्यकारणमनेकधाभिहितम् ॥१३-१४॥ भावम्मि होइ दुविहं अपसत्थ पसत्थयं च अपसत्थं। संसारस्तेगविहं दुविहं तिविहं च नायव्वं (नि.७३९) है। अस्संजमो य एक्को अन्नाणं अविरई य दुविहं च । मिच्छत्तं अन्नाणं अविरई चेव तिविहं तु (नि. ७४०) ४/ होइ पसत्थं मोक्खस्स कारणं एगविह दुविह तिविहं वा । तं चेव य विवरीयं अहिगारु पसत्थएणेत्थं ॥ 81
'भावे इत्यादि । भवतीति भावः-औदयिकादिस्तस्मिन् भावेऽधिकृते द्विविधं कारणं भवति, कथमित्याह-अप्रशस्तं प्रशच, | तत्राप्रशस्तं संसारस्य कारणं, तच्चकविधं द्विविधं त्रिविधं च ज्ञातव्यं, चशब्दाच्चतुर्विधाद्यनुक्तकारणसंग्रहः । असंयमो ह्यविरतिलक्षणः,8 एक एवास्य संसारस्य कारणं, अज्ञानाद्यपष्टम्भकत्वेन तदुपसर्जनीभूतत्वात् , अज्ञानाविरती द्विविधं, तत्राज्ञानं कर्माच्छादितस्य जीवस्य विपरीतावबोधः, अविरतिः-सावद्ययोगानिवृत्तिः, अज्ञानादि तु त्रिविधं. तत्र मिथ्यात्वं-अतवार्थश्रद्धानं, एवं कषायादिसंपर्कादन्येऽपि भेदा वक्तव्याः । गतमप्रशस्तं, प्रशस्तमाह-'होती त्यादि सष्टा । अथ च प्रशस्तेन कारणेनाधिकारो, मोक्षाङ्गत्वादस्य, ततश्च
ॐॐॐॐॐ
-
-
--
Page #143
--------------------------------------------------------------------------
________________
विशेषात्र० कोट्याचार्य वृत्
॥६३५॥
प्रशस्तभावरूपं चेदं कारणं च मोक्षस्येत्यधिकारभावना ॥ २६१५-१७॥ तदेवं कारण द्वारेऽधिकारमात्रमुपवर्ण्य कारणद्वारप्रतिबद्धमेव वक्तव्यताशेषमाह
तित्थयरो किं कारण भासइ ? सामाइयं तु अज्झयणं ? । तित्थयरनामकम्मं बद्धं मे वेइअव्वंति । नि. ७४२ ॥ तं च कहं वेइज्जइ ? अगिला धम्मदेसणाईहिं । बज्झइ तं तु भगवओ तइयभवो सक्कइत्ताणं ॥ ७४३॥ नियमा मणुयगईए इत्थी पुरिसेयरो व सुहलेस्सो । आसेविय बहुलेहिं बीसाए अन्नयर एहिं ॥ ७४४ || गोयममाई सामाइयं तु किं कारणं निसामेंति ? | नाणस्स तं तु सुदरमंगुलभावाण उवलद्धी ॥७४५|| होइ पवित्तिनिवित्ती संजमतव पावकम्मअग्गहणं । कम्मविवेगो य तहा कारणमसरिया चेव ।। ७४६ ॥ कम्मविवेगो असरीरयाइ असरीरयाऽणवाहाए । होअणबाहनिमित्तं अवेयणोऽणाउलो निरुओ ||७४७॥ निरुयत्ताए अयलो अयलत्ताए य सासओ होइ । सासयभावमुवगओ अव्वाबाहं सुहं लहइ ||७४८ ||
तित्थयरनामकम्मक्खयस्स कारणमिदं जिणिंदस्स । सामाइयाभिहाणं नाणस्स उ गोयमाईणं || २६२५ || पि सुभेयर भावोवलद्धिए सा पवित्तिनियमाणं । एवं नेयं कमसो पुवं पुष्यं परनिमित्तं || २६२४ || दारं 'तित्थे' त्यादि, चर्चः प्राग्वत् स तीर्थकरः किं कारणं भाषते सामायिकाध्ययनं १, तुशब्दादन्यानि च निष्ठितार्थत्वात् उच्यते,
भावे कार णानि
||६३५॥
Page #144
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्तौ
॥६३६॥
*40*%%%
तीर्थकर नामसञ्ज्ञकर्म मया बद्धं तद्वेदितव्यमितिकृत्वा । 'तं चे' त्यादि 'नियमे'त्यादि, प्राग्वत् ॥ १८- २० ॥ इत्थं तीर्थकृतः सामायिकभाषणप्रयोजनमभिधाय गणधरश्रवणकारणं पृच्छाद्वारेणाह - 'गोय' इत्यादि । गौतमादयः सामायिकं 'किं' कस्मान्निशमयन्ति ?, उच्यते - 'नाणस्स' ज्ञानाय, तत्किमर्थं तैरिष्यते ?, आह-तत्तु ज्ञानं 'सुंदरमङ्गलभावाणं' यथायोगं हेयोपादेयतत्त्वानां ' उपलब्धये' परिज्ञानार्थ, हेयोपादेयोपलब्धिश्च निवृत्तिप्रवृत्तिहेतुरिति, आह च- 'होती' त्यादि । भवतः प्रवृत्तिनिवृत्ती शुभेतरभावपरिज्ञानात्, ते च प्रवृत्तिनिवृत्ती 'संजमतप' इति संयमतपसोः कारणं, तत्र निवृत्तिकारणत्वेऽपि संयमस्य प्रानुपादानमपूर्वकर्मागमनिरोधोपकारेण प्राधान्यख्यापनार्थं, तत्पूर्वकं च वस्तुतः सफलं तपः, कारणान्यथोपन्यासस्तु संयमे सत्यपि तपसि प्रवृत्तिः कार्येत्य मुनाऽर्थेन प्राधान्यख्यापनार्थमेवेति, तयोश्च संयमतपसोः पापकर्माग्रहणं, तथा कर्मविवेकश्च कारणं निमित्तं यथासंख्यं, उक्तञ्च पूर्वमुनिभिः - "संयमे अणण्यफले तवे वोदाणफले" (सवणे० भग० स्थानांग ० ) इत्यादि । 'अणण्हवो' अनाश्रवः 'बोदानं' कर्मनिर्जरा, कर्मविवेकस्य प्रयोजनं 'असरीरता चेव' त्ति अशरीरतैव, चः पूरणार्थः । साम्प्रतं विवक्षितमर्थमुक्तार्थानुवादेनाह'कम्मे 'त्यादि । 'कर्मविवेकः' कर्मपृथग्भावः अशरीरतायाः कारणं, अशरीरता अनावाधायाः कारणं, तथा भवत्यनाबाधानिमित्तं भवत्यनाबाधायाः कार्य 'अवेदन:' वेदनारहितः, जीव इति शेषः, स चावेदनत्वादनाकुलः, अनातुर इत्यर्थः, अनाकुलत्वान्निरुग् भवति ।।२१ - २३|| 'निरु' इत्यादि । स हि जीवः निरुक्ताया अचलो भवति, अचलतया च शाश्वतो भवति, शाश्वतभावमुपगतः किमत आह-अव्याबाधं सुखं लभते, एवं पारम्पर्येणाच्याबाधसुखार्थमपि तं शृण्वन्ति त इति । अमुमेवार्थं भाष्यकृत् संप्रदाययन्नाह - 'तित्थगरे' त्यादि गतार्था । 'तंपी' त्यादि । तदपि - गणभृतां ज्ञानं सुन्दरेतरभावोपलब्धये, साऽपि प्रवृत्तिनिवृत्यर्था एवं पूर्व
भावे कार
णानि
॥६३६॥
Page #145
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥६३७||
२ अपरस्योत्तरस्य कार्यस्य कारणं ज्ञेयम् ॥२४- २६ || अथ प्रत्ययद्वारमाह
| पच्चयनिक्खेवो खलु दव्वम्मी तत्तमासगाईओ । भावम्मि ओहिमाई तिविहो पगयं तु भावेणं ॥ नि. ७४९॥ केवलनाणित्ति अहं अरिहो सामाइयं परिकहेइ । तेसिंपि पञ्चओ खलु सव्वण्णुत्ती निसामेति । नि. ७५० ।। दव्यस्स दव्वओ वा दव्वेण व दव्वपच्चओ नेओ । तब्बिवरीओ भावे सोऽवहिनाणाइओ तिथिहो || २६२९ ॥ केवलनाणित्तणओ अप्पच्चिय पञ्चओ जिणिंदस्स । तप्पञ्चक्खत्तणओ तत्तो थिय गोयमाईणं ॥ २६३० ॥ जेणाइदियमहं सामइयं तोऽवहाइविसयं तं । न उ मइसुयपञ्चक्खं जं ताई परोक्खविसयाई ॥ २६३१ ॥ जुत्तमिह केवलं चैव पञ्चओ नोहिमाणसं नाणं । पोग्गल मेत्त विसयओ सामइयारूवया जं च ॥ २६३२ ॥ जं लेसा परिणामो पायं सामाइयं भवत्थस्स । तप्पञ्चक्खत्तणओ तेसिं तो तंपि पञ्चक्खं ॥ २६३३॥ ओहाइपचयं चिय जइ तं न सुयंमि पचओ पत्तो । पञ्चक्खनाणिवज्जस्स तेण वयणं न सद्धेयं ॥ २६३४ || सुयमिह सामइयं चिय पञ्चइयं तं जओ य तव्वयणं । पञ्चक्खनाणिणो चिय पश्चायणमेत्तवावारं || २६३५|| ओहाइपच ओत्तिय भणिए तो तम्पि पञ्चओऽभिहियं । ओहाइतिगं च कहं तदभावे पच्चओ हो । १ ।। २६३६ ।। । आया गुरवो सत्यंति पञ्चया वादिमो चिय जिणस्स । सप्पच्चक्रवत्तणओ सीसाण उ तिप्पयारोऽवि ॥ २६३७॥ एस गुरु सव्वष्णू पञ्चक्वं सव्वसंसयच्छेया । भयरागदोसरहिओ तलिंगाभावओ जं च ॥ २६३८॥
प्रत्ययद्वारेऽवध्यादयः
॥६३७॥
Page #146
--------------------------------------------------------------------------
________________
विशेषाव
वृत्ती
अणुवकयपराणुग्गहपरो पमाणं च जं तिहुयणस्स | सामाइयउवएसे तम्हा सद्धेयवयणोत्ति ॥२६३९।।
प्रत्ययद्वारेकोव्याचाये है सत्थं च सव्वसत्तोवगारि पुव्वावराविरोहीदं । सव्वगुणादाणफलं सचं सामाइयज्झयणं ॥२६४०॥
ऽवध्यादयः बुज्झामो णं निजमिव विण्णाणं संसयादभावाओ। कम्मक्खओवसमओ य होइ सप्पच्चओतेसिं ॥२६४१॥
'पच्चयेत्यादि । प्रत्याययतीति प्रत्ययः, प्रत्यायनं वा प्रत्ययस्तस्य निक्षेपः, स्खलुशब्दोऽनन्तरोक्तकारणनिक्षेपसाम्यप्रदर्शनार्थः, ॥६३८॥
18॥६३८॥ ततश्चायमपि नामादिश्चतुर्धा, तत्र द्रव्यतो व्यतिरिक्तस्तप्तमाषकादिः, आदिशब्दाद् घटादिपरिग्रहः, द्रव्यं च तत् प्रत्याय्यप्रतीतिहेतुत्वात् प्रत्ययश्च द्रव्यप्रत्ययस्तप्तमाषकादिरेव तद्, यो वा प्रत्याय्यपुरुषप्रत्यय इति, 'भावम्मि' भावविषयः प्रत्ययोऽवध्यादिस्वधा, बाह्यलिङ्गकरणानपेक्षित्वात् , आदिशब्दान्मनःपर्यायकेवलज्ञाने, मतिश्रुते त्वेतद्विपर्ययत्वान्न विवक्ष्येते, भावप्रत्ययेनैवाधिकारः, अत एवाह-'केवल'इत्यादि । केवलज्ञानी अहमिति स्वप्रत्ययादईन् प्रत्यक्षत एव सामायिकार्थमुपलभ्य सामायिक परिकथयति गणधरेभ्यः, 'तेसिपित्ति तेषामपि श्रोतृणां गणधगणां प्रत्ययः खलु-निश्चय एव यदुत सर्वज्ञोऽयमिति, संशयच्छेदसामोपेतत्वात्, तस्मात्तत्सकाशे निशमयन्ति सामायिकाथै, अत एव यदुच्यते तत्वेन 'सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः। तज्ज्ञानज्ञेयविज्ञानरहित| गम्यते कथं ॥१॥ तन्न घटां प्राञ्चति, यतो-हृद्गताशेषसंशीतिव्य(त्य)पगमाद्गम्यते तथा। तज्ज्ञानज्ञेयविज्ञानरहितैरपि मानवः ॥२॥ | इत्थं चैतदङ्गीकर्तव्यं, यतो न ह्यचतुर्वेदश्चतुर्वेदं जानातीत्यतो भवतोऽपि न व्यवहारलोपः प्राप्नोति ॥ इदं गाथाद्वयं व्याचिख्यासुराह भाष्यकृत्-'दव्वस्से'त्यादि ।। प्रत्ययः समयो हेतुरवष्टम्भो लिङ्गमितियावत् , द्रव्यस्य प्रत्ययः-प्रत्याय्यपुरुषस्य प्रतीतिः द्रव्यप्रत्ययः, एवं द्रव्याद् द्रव्येण प्रमृष्टरिक्थमानवे प्रत्ययः कोशविषपानभक्षणेन त्रिःसप्तोचारणेन वा येन प्रत्याय्यस्य प्रतीतिभवेत् स द्रव्य
Page #147
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥६३९॥
प्रत्ययः, तद्विपरीतो बाह्यलिङ्गविमुखो भावे - भावविषयः प्रत्ययः आत्मस्वरूपावबोधः, स चावध्यादिस्त्रिविधः । इह च प्रकृतं सामायि कमुररीकृत्य यतः प्रत्ययो व्याप्रियत इत्यत आह- 'केवलेत्यादि । इह जिनेन्द्रस्य सामायिकार्थं विज्ञाय कथयत आत्मैवावष्टम्भः किं कारणमित्याह - अनन्य केवलज्ञानप्रत्ययत्वाद् युगपद शेषप्रत्याय्य जीव लोकतच्च ज्ञानोत्पादनाच्च 'तप्पच्च' इत्यादि, तथा केवलज्ञानाहितशंसीतिश तव्यवच्छेदप्रत्यक्षत्वात् तत एव केवलप्रत्ययाद् गौतमादीनां सामायिकार्थश्रवणं प्रवर्त्तते, न यादृच्छिकमिति, तस्मात्रिविध एव प्रत्ययः, तत्र चान्त्येनाधिकार इति प्रकरणम् । एवं स्थिते सत्याह-मतिश्रुते अपि प्रत्ययः अवबोधसामन्याभेदादिति किमु च्यते त्रिविध एव प्रत्ययः १ ॥ २७ - ३० ।। अत्र परिहारगाथा - 'जेणे' त्यादि ॥ येन कारणेन सामायिकमतीन्द्रियं अप्रत्यक्षमिष्टं भगवता, मनःषष्ठानामिन्द्रियाणां द्रव्यनिबन्धनत्वात् सामायिकस्य चात्मधर्मत्वेनामूर्त्तत्वतस्तदविषयत्वात्, 'तो' त्ति तेन कारणेनावध्यादिविषयं तत् तेन कारणेनावध्यादिमतः प्रत्याययितुरात्मप्रत्ययत्वेन स्वसंविदितं तदिति भावना, चोद्यं वक्ष्यति, अत एवाह - " न उ महसुयपञ्चक्ख' न पुनर्मतिश्रुतप्रत्यक्षं कथञ्चिदिति वाक्यशेषः । उपपत्तिमाह- 'यत्' यस्मात् 'ते' मतिश्रुते इन्द्रियानिन्द्रियजत्वात् परोक्षविषये, तस्मात्सुष्टुच्यते सूत्रकृताऽवध्याद्येव त्रेधा प्रत्ययः । आह - एवमप्यवधिमनः पर्याययोः सामायिकप्रत्ययता न युक्ता, तदसाक्षात्करणात्, मतिश्रुतयोरिव, व्यतिरेकेण तु सर्वद्रव्यपर्यायविषयत्वात्केवल मुदाहरणं, आह च चोदकः - 'जुत्त' मित्यादि, गतार्था ॥ अस्य समाधिमाह - 'ज' मित्यादि ॥ 'यत्' यस्माद् 'भवस्थस्य' प्रत्याययितुः 'प्रायः' बाहुल्येन द्रव्यलेश्यापरिणामः सामायिकं 'तो' तेसिं ओहिमणणाणं 'पञ्चक्खत्तणओ' द्रव्यप्रत्यक्षत्वात् तदपि सामायिकं प्रत्यक्षं, उपचाराच्चायं न्यायस्तयोरित्यसाधुः प्रयोग इति ।। ३१-३३ || एवं स्थापिते किलापरमनिष्टमापद्यत इत्याह चोदक:- 'ओहादी' त्यादि ॥ यदि तत्सामायिकं अवध्यादिप्रत्ययमेवोक्तवत्
* प्रत्ययद्वारेऽवध्यादयः
॥६३९॥
Page #148
--------------------------------------------------------------------------
________________
विशेषाव०४ ततः 'न सुयंमि पञ्चओ जुत्तो' ततः श्रुतज्ञानप्रत्ययता सामायिकस्य न युक्ता स्यात् , मा युज्यतां का नो हानिरिति ?, उच्यते
प्रत्ययद्वारेकोट्याचार्य | 'पञ्चक्खे' त्यादि स्पष्टम् । इष्यते च त्रयाणामाप्तानां गणधरप्रत्येकबुद्धस्थविराणां श्रुतज्ञानप्रत्ययत्वं, श्रुतज्ञानप्रत्ययत्वात् तेषामेवमिद
वध्यादयः मनिष्टमित्यभिप्रायः। अस्य समाधिगाथा-'सुय'मित्यादि । इह सामायिक 'सुयं चिय'त्ति 'श्रुतमेव' श्रुतसामायिकमेव 'तं च
पच्चइयं ति तच्च श्रुतं प्रत्ययिकं प्रत्ययोऽस्यास्तीति प्रत्ययिक, अवध्यादिप्रत्ययादशेषाभिलाप्यवस्तुगोचरत्वेन प्रतीयमानत्वात्, कुत॥६४०॥ श्विनिकषेणेव सुवर्ण, न तु स्वयं प्रत्ययोऽवध्यादिवत् , तथा यतश्च तद्वचनं प्रत्ययज्ञानिन एव तस्मात् तदपि प्रन्ययः, किंविशिष्टं सदि-14
15॥६४०॥ त्याह-प्रत्ययमात्रव्यापारं, मात्रशब्दः प्रतिषेधवाची, तस्माद् द्रव्यश्रुतमप्यत्र प्रमाणीकर्तव्य केवलज्ञानिप्रणयनादिति युक्तः श्रुत| प्रत्ययः । अथवैवं त्रयः प्रत्यया:-'आया इत्यादि ।। आत्मा प्रत्ययः अवष्टम्भो बलमितियावत् , गृणन्तीति गुरवस्ते, शासयतीति | शास्त्रमित्येवं प्रत्ययास्त्रयः, तत्राद्यो जिनस्यैव प्रत्ययः, केवलज्ञानानन्यत्वात्, सिस्साणं गणहराणं तुशब्दात्तच्छिष्यादीनां च त्रिप्रकारो| ऽपि प्रत्ययो गुर्वादिकः । 'एस' इत्यादि । एष भगवान् देवेन्द्रादिमहितो गुरुः सर्वज्ञः साक्षात्सर्वसंशयच्छेदित्वात् , एवं तावत्प्रत्य
क्षेण, जं चायं भगवं भयरागदोपरहिओ, तथा च 'रागाद्वे०'त्यादि, कुत इत्याह-'तल्लिङ्गाभावात्' वेपा(पा)दिग्रहणादर्शनात् ॥ | तथा-'अणु'इत्यादि स्पष्टा । गुरुप्रत्ययानन्तरं शास्त्रप्रत्ययमाह-'सत्थं चेत्यादि । इदमपि शास्त्रं सामायिकाध्ययनं 'सर्वसत्त्वोपकारि' सकलजीवलोकसाधारणं, कुत ? इत्याह-यस्मात्पूर्वापराविरोधि, यतश्चैवमतः सर्वगुणादानफलं, यतश्चैवमतः 'सत्य' अवितथं, वितथस्यैवंमाहात्म्यायोगात् । आत्मप्रत्ययमाह-'बुज्झ'त्यादि ॥ यदेतद् भगवान् मृदुमधुरगिराऽमृतरसेनेव श्रुतीरापोषयन् । सामायिकार्थमाह तत्स्वयमतिशयेन बुद्ध्यामह इति गणभृतो मन्यते, विगतसंशयविपर्ययानध्यवसायत्वात् , तथा कर्मक्षयक्षयो-16
RECORRECARRIERRORI
Page #149
--------------------------------------------------------------------------
________________
लक्षणभेदा नामादयः
॥६४१॥
| पशमहेतुकत्वात् निजविज्ञानवत् , एवं भवति स्वप्रत्ययः, तेषां महामतित्वात् । द्वारं ॥३७-४१॥ अथ लक्षणद्वारं निरूपयति, तच्च विशेषावाद कोट्याचार्य
नामादि भावान्तं द्वादशधावृत्ती नामं ठवणा दविए सरिसे सामन्नलक्खणाऽऽगारे। गइरागइनाणत्ती निमित्त उप्पायविगमे यानि.७५१॥ ॥६४१॥ वीरिय भावे य तहालक्खणमेयं समासओ भणियं । अहवाऽविभावलक्खण चउन्विहं सद्दहणमाई ॥
सद्दहण जाणणाविय विरई मसिंच लक्खणं कहए। तेऽवि निसामेति तहा चउलक्खणसंजुअंचेव ।। लक्खणमिह ज नामंजस्स व लक्खिजए वजोजेणं । दारं। ठवणाऽऽगारविसेसोविण्णासोलक्खणाणं वा ॥२६४५॥
लक्खिजइ ज जेणं दव्वं तं तस्स लक्खणं तं च । गच्चुवगाराईयं बहुहा धम्मत्थियाईणं ॥२६४६॥ किंचिम्मत्तविसिडें एयं चिय सेसलक्खणविसेसा। जं दव्वलक्खणं चिय भावोऽवि स दव्वधम्मोत्ति ॥२६४७॥
तुल्लागारदरिसणं सरिसं दध्वस्स लक्खणं तंपि । जह घडतुल्लागारो घडोत्ति तह सव्वमुत्तीसु ॥२६४८॥ सामण्णमप्पियमणप्पियं च तत्थंतिमं जहा सिद्धो। सिद्धस्स होइ तुल्लो सब्बो सामण्णधम्मेहिं ॥२६४९॥ एगसमयाइसिद्धत्तणेण पुणरप्पिओ स तस्सेव । तुल्लो सेसोऽतुल्लो सामण्णविसेसधम्मोत्ति ॥२६५०॥ बाहिरचिट्ठागारो लक्विज इ जेण माणसाकूयं । आहारादिच्छा हत्थवयणनेत्ताइसण्णाहिं ।।२६५१॥ अवरोप्परं पयाणं विसेसणविसेसणिजया जत्थ । गच्चागई य दोण्हं गचागइलक्खणं तं तु ॥२६५२॥
NRNAMAMANASALA
ACRECRUAROKAR
Page #150
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
वृत्ती
लक्षणभेदा नामादयः
४॥
॥६४२॥
पुवावरोभएK वाहयमव्वाहयं च तं तत्थ । जीवो देवो देवो जीवोत्ति विगप्पनियमोऽयं ॥२६५३॥ जीवइ जीवो जीवो जीवइ नियमो मओ विगप्पो य । देवो भव्वो भव्यो देवोत्ति विगप्पसोदोऽवि॥२६५४॥ जीवो जीवो जीवो जीवोत्ति दुगविगप्पणे नियमो । जीवो जहोवओगो तहोवओगो य जीवोत्ति ।।२६५५॥ रूवी घडोत्ति चूओ दुमोत्ति नीलुप्पलं च लोयम्मि। जीवोसचेयणोत्तिय विगप्पनियमादओ सिद्धा॥२६५६॥ णाणत्तित्ति विसेसो सो दव्वक्खेत्तकालभावहिं। असमाणाणं णेओ समाणसंखाणमविसेसो ॥२६२७॥ परमाणुदुयणुयाणं जह नाणत्तं तहाऽवसेसाणं । असमाणाणं तह खेत्तकालभावप्पभेयाणं ॥२६५८॥ लक्विजए सुभासुभमणेण तो लक्षणं निमित्तंति । भोमाइ तदट्टविहंतिकालविसयं जिणाभिहियं ॥२६५९॥ 'नाम ठवणेत्यादि । 'वीरिये' त्यादि दिवड्डगाहा, अहवा भावलक्षणं चरिमं चउब्विहं सद्दहणादी। तथा चाह-'सह' इत्यादि समुदायार्थः ॥४२-४४॥ सर्व क्रमेण भाष्यकार आह-लक्खणमिहे'त्यादिना । इह लक्षणमिति 'यन्नाम' यदभिधानं वर्णः | विन्यासो वा तन्नामलक्षणं, लक्ष्यतेऽनेनेतिकृत्वा, यस्य वा पदार्थस्य लक्षणमिति सञ्ज्ञा विधीयते स नामलक्षणं, अभेदात् , यो वाऽग्न्यादिर्येन नाम्ना चिह्वयते, तथा स्थापनालक्षणं, लक्षणाकारविशेषो नामद्रव्यभावविनि ठितो विवक्षया, आकारश्चेह स्थापना, अथवा विन्यासः स्वस्तिकादीनां यो व्रीह्यादिभिस्तत्स्थापनालक्षणं, लक्ष्यतेऽनेनेतिकृत्वा। 'दविए'त्ति व्यतिरिक्तं व्याचिख्यासुराह-'लक्खी'त्यादि। यद् द्रव्यं येनान्यतो व्यवच्छिद्य 'लक्ष्यते' वरूपेऽवस्थाप्यते तत्तस्य लक्षणं, तच्च द्रव्यलक्षणं बहुधा, तद्यथा-धर्मास्तिकायादीनां गत्यु| पकारादि । अथास्य सर्वव्यापितां पश्यन्निदं तावदाह-'किंची' त्यादि । इह एतत् द्रव्यलक्षणं किश्चिन्मात्रविशिष्टं सत् शेषा नव ल
Page #151
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य वृत्तौ
॥६४३॥
SARKARAAAAAAAAAREKAR
क्षणविशेषा भवन्ति, किं कारणमित्याह-यस्मादमावप्यन्त्यो भावो द्रव्यस्यैव लक्षणं द्रव्यधर्म इतिकृत्वा, तथा च जीवद्रव्यलक्षणं सामा
गत्यागति यिकमिति । दारं । 'सरिसे'त्ति व्याचिख्यासुः किश्चिन्मात्रभेदतामाह-'तुल्ला' इत्यादि । तुलया सम्मितं तुल्यं, ततश्च तुल्याकार- लक्षण दर्शनं 'सहशं' अनुगुणं तस्य च द्रव्यस्य तदपि लक्षणं, यथेहत्यघटतुल्याकारः पाटलिपुत्रादिघटः, तथा सर्वेषु मूर्तिमत्सु साह ग्यलक्षणं भावनीयं, अमृतेषु विदं ।।दारं । 'सामन्नलक्खण'मित्यादि ॥४५-४८॥ 'सामणेत्यादि । सामान्यलक्षणं द्वेधा-अप्पि
॥६४३॥ | यमणप्पियं च, तत्र ३ गतावित्यस्य धातोर्णिजन्तस्य प्रयोज्यकर्तरि अर्पितं उपनीतं विवक्षितमामृष्टं विशेषितमितियावत् , अनर्पितं 81 | त्वेतद्विपर्ययः, तद्वथाचिख्यासुराह-तत्रान्तिम-अविशेषितं सामान्यलक्षगं यथा सर्वः सिद्धः सर्वस्य सिद्धस्य तुल्यो भवति, कैरित्याह'सामान्यधर्मः' सद्व्यजीवमुक्तामूर्त्तक्षायिकसम्यक्त्वज्ञानदर्शनभव्यत्वविगमसिद्धन्वैरिति भावना । तथाऽयमेव च पुनरपितो भवति-विवक्षितो भवतीत्याह च-'एग' इत्यादि । एकसमयसिद्धत्वेन, आदिशब्दाद् द्विसमयसिद्धत्वेन यावदनन्तसमयसिद्धत्वेन, 'पुनः' भूयः 'अर्पितः' विशेषितः सः अनर्पितनयसिद्धः, किमित्यत आह-तस्सेव तुल्लोत्ति, कस्येति चेत् प्रकृतत्वादनन्तरविशेषधर्मेणार्पितस्यान्यप्रतियोगिन एकसमयसिद्धस्यैव, न द्विसमयादिसिद्धस्येति, आह च-'सेसोऽतुल्लो त्ति शेषैः-विभिन्नकालवर्तिभिद्विसमयादिसिद्धैः सहातुल्यः, कुतोऽयमेवं लभ्यत इति चेदुच्यते-सामान्यविशेषधर्मत्वात्, यथा च सिद्धस्तथा च सर्वभावा इति भावः, एवमेतत्सामान्यलक्षणं, अथैतदविनाभावि विशेषलक्षणमपि सामान्यस्यैवार्पणविशेषाद्विशेषत्वं, विशेषस्य चानर्पणविशेषादेव सामान्यरूपत्वं, नेतदत्यन्तभिन्नजातीयं, न चैकमेवैकंततो वस्तु, स्याद्वादसामर्थ्यात् ।दार।।४९-५०॥ आगारेत्यादि । आक्रियतेऽनेनाभिप्रेतं संज्ञायत इत्याकार:-आकृतिः, स एव लक्षणम् । 'बाहिरेत्यादि स्पष्टा । दारं । अथ गत्यागतिः, तस्याश्च सभेदोदाहरणं,
REASONSORRECir
Page #152
--------------------------------------------------------------------------
________________
वृत्ती
भन्ते । जीव्याहत उत्तरपत्या प्रातिको
विशेषावर इह द्वयोः पदयोर्विशेषणविशेष्यतयाऽनुकूलगमनं गतिः, प्रत्यावृत्त्या प्रातिकूल्येनागमनमागतिः, गतिश्चागतिश्च गत्यागती ताभ्यां ते वा|
में गत्यागति कोट्याचार्य लक्षणं गत्यागतिलक्षणं, तच्चतुर्दा-पूर्वपदव्याहतं उत्तरपदव्याहतं उभयपदव्याहतं अनुभयपदव्याहतमिति, तत्र पूर्वपदव्याहतोदाहरणं- लक्षण
| भवसिद्धिए (नेरइए) णं भन्ते ! जीवे अणेरइए जीवे ?, गोयमा! जीवे सिय नेरइए सिय अनेरइए, नेरइए उण नियमा जीवे" उत्तर॥६४४॥
पदव्याहतोदाहरणं-"जीवइ णं भन्ते ! जीवे, जीवे जीवह?, गो० जीवइ ताव नियमा जीवे, जीवे उण सिय जीवइ सिय णो जीवई" | सिद्धानां जीवनाभावात्, उभयपदव्याहतोदाहरणं-"भवसिद्धिए णं भन्ते ! नेरइए नेरइए भवसिद्धिए?, गोयमा ! भवसिद्धिए सिय नेर
॥६४४॥ | इए सिय अनेरइए, नेरइएवि सिय भवसिद्धिये सिय अभवसिद्धिए" अनुभयपदव्याहतोदाहरणं-"जीवेणं भन्ते ! जीवे? जीवे जीवे ?, | गोयमा! जीवे नियमा जीवे, उपयोगी नियमाजीवः, जीवोऽपि नियमादुपयोग इत्यर्थः ।एतदेवाह भाष्यकार:-'अपरों'इत्यादि गतार्था ४ | ॥५१-५२॥भेदानाह-'पुव्वे'त्यादि ॥तं पुव्वओ वाहयं उत्तरओ वाहयं उभययो वाहयं अणुभओ वाहयं, 'तत्थ'त्ति उदाहरणान्यनन्त| रमेवोपदर्शयन् तत्रेत्याह, 'जीवो देवो देवो जीवोत्ति' जीवो देवो वा स्याददेवोवा, पूर्वव्याहतत्वात् , देवस्तु जीव एव, पूर्वव्याहतत्वात् ,
तथा चाह-विकप्पनियमोऽयति गतार्थम् ।। अथ परपदव्याहतमाह-'जीवती'त्यादि ॥'जीवति जीवोत्तियो जीवति स जीव एव, | जीवनमनूद्य जीवत्वं विधीयते जीवो जीवति, उच्यते-जीवो जीवइ वा नवा, अत्रापि जीवत्वमनूध विकल्पो विधीयते, परपदव्याहतनत्वात् , आह च-'नियम'त्यादि गतार्थम् । उभयपदव्याहतोदाहृतिमाह-'देव'इत्यादि, देवो भव्वो? भव्यो देव इति ?, उच्यते-देवो
| भव्यो वाऽभव्यो वा, भव्यो देवो वा नारकादिर्वा । उभयपदाव्याहतोदाहरणम् । 'जीवो' इत्यादि । पच्छद्धेण भावत्थो-एकस्य जीवहै ध्वनेरुपयोगवाचित्वात् । लौकिकमप्युदाहरणमाह-'रूवी त्यादि ॥ "रूवी घडोघडो वा, घडो तु रूवी तु जह जिओ देवो । इय
Page #153
--------------------------------------------------------------------------
________________
विशेषाव : कोट्याचार्य. वृत्तौ
॥६४५ ॥
पुव्वपदव्याहतमेयं दितओ णेयं ॥ १॥ जो चूय सो दुमोच्चिय जो जीवइ सो जहेह जीवो उ। दुमो चूयऽचूओ वा जह जीवइ णेवs - हव जीवो ॥२॥ नीलं उप्पलमियरं, भव्वो भव्वोत्ति होइ जह देवो । उप्पलमवि नीलोप्पल जह भव्वो देवमणुभव्वा ||३||” "जीवो' इत्यादि । पच्छद्धमुभयपदाव्याहतम् । दारं ॥ ५३-५६ ॥ णाणत्तमित्याह - 'णाण' इत्यादि । नानाभावो नानाता विशेषः स एव लक्षणं, लक्ष्यतेऽनेनेति लक्षणं, अन्यतो व्यवच्छिद्य स्वरूपे नियम्यते स चासमानानां द्रव्यादिभिज्ञेयः समानसंख्यानां त्वविशेषः, यथा द्विप्रदेशिकः परमाणोर्भिद्यते, द्विप्रदेशिकात्तु न, एवमवगाहना स्थितिपर्यायतोऽपि भावना । तथा चाह- 'पर' इत्यादि गतार्था । दारं । निमित्तेत्याह- 'लक्खी' त्यादि ॥ ग्रन्थान्तराद्भावनीयं एतच्चाष्टधा । दारं ॥ ५७-५९ ॥ उप्पायविगतीओऽवि दव्वलक्खणं ।
णाणुपपन्नं लक्खिज्जए जओ वत्थुलक्खणं तेणं । उप्पाओ संभवओ तह चेव विगच्छओ विगमो || २६६०|| लक्खिज्जइ जं विगयं विगमेण विणा व जं न संभूई । विगमोऽवि लक्खणमओ विगच्छओ वत्थूणोऽणणो ॥२६६१ ॥ अंगुलिरिजुता निययप्पसूइवक्कत्तणासओ समयं । लक्खिज्जइ नेयरहा तह सव्वे दब्वपज्जाया ।। २६६२ ।। उपायस्स हि जुत्ता लक्खणया नासओ विणासस्स । नासोवलक्खियं वा वत्थुमभावो खपुष्पं व ।। २६६३ ॥ नासो भावो संभूइहेउओ वत्थुणो धुवतं व अहव समुप्याओ इव वत्थुप्प भवाइ भावाओ || २६६४॥ नासोवलक्खियंपि य तदभावोचिय तदन्नहाभावो । आह नणु पत्तमेवं भावाभावोभयस भावं ॥ २६६५ ॥ एवं चि तं वत्युं सव्व अभावे व तं वपुष्पं व । भावे व सव्वहा सव्वसंकरेगत्तणिच्चाई || २६६६॥ उप्पन्नं विगयं वाणप्पियमविसेसियं सधम्मेहिं । तं चिय पज्जायंतरविसे सियमिहाप्पियं नाम || २६६७॥ दारं
उत्पादादीनां लक्षणता
॥६४५॥
Page #154
--------------------------------------------------------------------------
________________
विशेषाव०
कोट्याचार्य
AS-
॥६४६॥
विरियंति बलं जीवस्स लक्खणं जं व जस्स सामत्थं। दव्वस्स चित्तरूवं जह वीरिय महोसहाईणं ।।२६६८॥ ६ उत्पादादीजमिहोदइयाईणं भावाणं लक्खणं त एवऽहवा । तं भावलक्षणं खलु तत्थुदओ पोग्गलविवागो ॥२६६९॥ नां लक्षणता उदए सइ जोतेण व निव्वत्तो उदय एव योदइओ। उदयविघाय उवसमो उवसम एवोवसमिउत्ति ॥२६७०॥ खय इह कम्मअभावो तब्भावे खाइओ स एवऽहवा। उभयसहावो मीसो खओवसमिओ तहेवायं ॥२६७१॥
४॥६४६॥ सव्वत्तो किर नामो परिणामोऽभिमुहया स एवेह । परिणामिउत्ति सुद्धो जो जीवाजीवपरिणामो॥२६७२॥ सम्मत्तचरित्ताई मीसोवसमक्खयस्स भावाइं। सुयदेसोवरईओ खओवंसमभावरूवाओ॥२६७३।। सामाइएसु एवं संभवओ सेसलक्खणाइंपि। जोएज भावओ वा वइसेसिय लक्खणं चउहा ।।२६७४॥ सद्दहणाइसहावं जह सामइयं जिणेपरिकहेइ । तल्लक्खणं चिय तयं परिणमए गोयमाईणं ॥२६७५॥
'णाणु' इत्यादि । इह वस्त्वनुत्पन्नं यतो न लक्ष्यते तेनोत्पादोऽपि वस्तुनो लक्षणं, किंविशिष्टस्येत्याह-संभवतः' उत्पद्यमा६ नस्य, एवं यथाऽयं तथा विगमोऽपि लक्षणं, एवकारस्य भिन्नक्रमत्वेऽपिशब्दार्थत्वात् , किंविशिष्टस्य ? -विगच्छतः । तदेवमुपमयाऽ
स्यापि लक्षणत्वे सिद्धे प्रपश्चार्थमाह-'लक्खी'त्यादि । यस्मादुत्पन्नवदुत्पादाद् विगतं विगमेन लक्ष्यते, यस्माच विगमादृते संभूत तिरेव नास्त्यतो विगमोऽपि लक्षणं, कस्य ?, वस्तुनो-द्रव्यस्य, किंविशिष्टस्य ?-विगच्छतः, किंविशिष्टः ?-अनन्यः । तथा चैकदैव |त्रयं लक्ष्यत इति । भावार्थमाह-'अंगुली'त्यादि । अंगुलिद्रव्यं ऋजुता पर्यायः अङ्गुलिश्च ऋजुता चाङ्गुलिऋजुते इति, अङ्गुलिऋजुतयोःनित्यत्वं प्रसूती अङ्गुल्य॒जुतानित्यत्वप्रसूती, नित्यत्वं च प्रसूतिश्च नित्यत्वप्रसूती, वक्रत्वस्य नाशो वक्रत्वनाशः, अङ्गुल्य॒जुतानित्यत्व
6436******
*
Page #155
--------------------------------------------------------------------------
________________
विशेषाव
कोट्याचार्य
वृत्तौ
॥६४७||
ROLOCARRANGAROO
प्रसूती च वक्रत्वनाशश्चाङ्गुल्यूजुतानित्यत्वप्रतिवक्रत्वनाशास्तेषां भावस्तचं तस्मात् , किमित्यत आह-'समयं लक्खिजई' युगपत्सं
३ युगपत्ता उत्पादादी| वेद्यते उत्पादविगमधौव्यत्रयं, स्थित्यभावे तयोरभावाद् , आह च-'न इतरथा' स्थित्यभावे तौ न लक्ष्येते (अ) नास्पदत्वात् , एवं यथा-18 ना लक्षणता ऽङ्गुलिद्रव्यस्य तथा सर्वस्य शेषस्य द्रव्यस्य पर्यायाः-उत्पादविनाशादयः एवं लक्ष्यंते, एवंगतिकत्वाद्वस्तुगतेः॥६०-६२॥ कश्चिच्चो| द्यचञ्चुराह-'उप्पा'इत्यादि । उत्पादस्य हि युक्ता लक्षणता सत्त्वात् ध्रौव्यवत् ,ण विणासस्स, जुत्ता साइति वर्त्तते, कुतः?-'असतो'
है ॥६४७॥ |त्ति असत्त्वाद्वन्ध्यासुतस्येव, अतः किमुच्यते-'तह चेव विगच्छयो विगमोत्ति । निरूपाख्यविनाशवादी चायं परः-'नासो'इत्यादि। पच्छद्धं, वा-अथवा त्वन्येनैव । तदेवं वस्त्वभाव एव, नाशोपलक्षितत्वेन त्वयाऽभ्युपगम्यमानत्वात् खपुष्पवत्, अभावो नाश इति पर्यायः तेन, एतदुक्तं भवति-अभावोपलक्षितत्वादभावो नाश इति, स कथं लक्षणं भवतीति, अत्र समाधिगाथा-'णासो'इत्यादि । नाशाख्यः। पर्यायो भावः संभूतिहेतुत्वाद्-उत्पत्तिहेतुत्वाद् वस्तु ध्रुवत्ववत्, ततश्चासिद्धौ हेतू, अतः सुष्टुच्यते-तह चेव विगच्छतो विगमोत्ति, तदेवमनेन प्रमाणेन पूर्वपक्षे निवर्तिते उत्पादविनाशपर्यायमात्रावलम्बित्वेन द्रव्यापलापी कदाचिद् दृष्टान्तासिद्धिं मन्येत,अत आह-अथवा भावो नाशः वस्तुप्रभवादिभावादुत्पादवत् , को हेत्वर्थः इति चेदुच्यते-प्रकर्षण भवनं प्रभवो-जन्मानन्तरं स्वरूपास्तित्वपरिणामः १ ततो | विपरिणामः २ ततो वर्द्धनं ३ ततो रूपक्षयः ४ ततो विनाशः ५ ततः पुनरपि जन्म ६,पुनरपि जीवद्रव्यस्य त एव तथा पर्यायाः षड्,18
भावविकारचक्रस्यापरिसमाप्तेः, अतो विनाशभावसिद्धिर्द्रव्यसिद्धिश्च, निराधारयोर्नाशोत्पादयोर्वार्तामात्रत्वात् । तदेवं नाशस्य भावत्वे | सिद्धेऽपि किमित्यत आह-'नासो'इत्यादि, तन्नाशोपलक्षितमपि नैव भावो भवति, किं तर्हि ?, अभाव एव, इत्थं तत्परिणामस्वभावत्वात् , अन्यथा नाशपरिणामात् , अन्यथा उत्पादेन धौव्येण चोपलक्षितं तद्वस्तु भवतीति । अथवा तस्मात्-'नासो' इत्यादि तत्स्थित्याख्य
GANAMANCHAR
Page #156
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥६४८॥
माघारद्रव्यं नाशोपलक्षितं सत् अभाव एव, कथमित्यत आह-'तथा' तेन प्रकारेण एतदुक्तं भवति - बाल्य विनाशोपलक्षितं धौन्यं (युवत्वं) पूर्व पर्यायेणाभाव एवोत्तरपर्यायाध्यासितत्वाद्, आह च- 'अन्नह भावो' अन्यथा - अन्येन वृद्धत्वपर्यायेण तद् धौव्यं भावो वर्त्तते, तदधिकरणत्वात्, अत्र किल लब्धावसरः पर आह- 'नणु' इत्यादि, नन्वेवं लक्षणद्वयाभ्युपगमाद् भावाभावोभयस्वभावं तद् द्रव्यं भवतः प्राप्तं, तथा सत्येकस्यैकदोभयधर्मता विरुद्धेति, उच्यते ननु मूढ ! 'एव' मित्यादि । एवमेव तद्वस्तु स्वतस्त्वं प्रतिलभते यदि तथा भवदभवच्च खरसत एवोभयथा भवति, न चैकस्मिन्नपि काले तदस्य भावाभावद्वयमिष्यमाणमाहतानां क्षतिमावहति, निमित्तभेदेनाभ्युपगम्यमानत्वाद्, अत उच्यते एवं चिय तं वत्थुत्ति, विपक्षे बाधकं त्वाह- 'सर्वथाऽभावे च सर्वथा नास्तित्वे च तत् खपुष्पकल्पं स्यात्, यदि च 'न किञ्चित्तत्र भवति, न भवत्येव केवलं', ततः प्रबन्धवृत्या प्रवर्त्तमानस्य द्रव्यस्यादर्शनमेव, न च वासना शरणं छिनत्वात् तस्मान्न तद् बौद्धस्य वस्तु सर्वथाऽसच्चात् खरविषाणवत् । 'भावे' त्यादि, सर्वथाऽपि स्वभावे तस्य द्रव्यस्य सर्वसंकरैकत्वं नित्यादिदोषश्च तथाहि - घटोऽघटः पटोऽपि कटोऽपि यावत् त्रैलोक्यमपि निर्विशेषेणास्तित्वपरिणामात्, तथा नित्यत्वदोषस्तेनैव रूपेणावस्थानप्रसङ्गात्, आदिशब्दात् सर्वथाऽस्तित्वे मृत्पिण्डोऽपि घटोऽस्तीति व्यर्था कुम्भकारस्य चेष्टा, यदि च मन्यसे 'सर्व सर्वात्मक'मिति तदपि सव्याजं, तस्मादनेकान्त एव वास्तवो, न तौ, परिकल्पितत्वात्, नरसिंहे सिंहत्वादिवत् सामान्यादिवर्त्मनामनेकत्वात् । ।।६३-६६।। ‘उप्पन्ने' त्यादि गाथानवकं सुगमम् ||६७-७५ || अथ नयद्वारं, तस्य चेदं लक्षणम्
गेण वोsधम्मुणो जमवधारणेणेव । नयणं धम्मेण तओ होइ नओ सत्तहा सो य ॥ २६७६॥ गम संगहववहारज्जुसुए चेव होइ बोद्धव्वे । सद्दे य समभिरूढे एवंभूए य मूलनया । नि. ७५४ ॥
-44044
उत्पादादीनां लक्षणता
||६४८॥
Page #157
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचार्य
वृत्ती
6
॥६४९॥
%A6
णेगेहिं माणेहिं मिणइत्तीणेगमस्स य नेरुत्ती। सेसाणंपिनयाणं लक्खणमिणमो सुणह वोच्छं ।नि.७५५॥
नयसामासंगहियपिडियत्थं संगहवयणं समासओ बेंति । वच्चइ विणिच्छयत्थं ववहारो सव्वदव्वेसु ॥नि.७५६॥ 5 न्यविचार पच्चुप्पन्नग्गाही उज्जुसुओ नयविही मुणेअव्यो। इच्छइ विसेसियतरं पच्चुप्पन्नं नओसद्दो।।नि.७५७।। वत्थूओ संकमणं होइ अवत्थु नए समभिरूढे । वंजणअत्थतदुभए एवंभूओ विसेसेइ ॥नि.७५८॥
॥६४९॥ _ 'एगेणे'त्यादि ॥ नयतीति नयः, तत्पुनर्नयन केन प्रकारेणेत्यत आह-एकेन धर्मेण नित्यत्वादिना वस्तुनोऽनेकधर्मणः सतः यदवधारणेनैव, निदर्शनं-नित्यमेवानित्यमेव वा, स नय इति, कथं पुनरेकं वस्तु अनन्तधर्मकमिति ?, उच्यते, सर्वमेव वस्तु सपर्याय, | पर्यायाश्च द्वेधा केचिद् युगपद्धाविनः केचित्क्रमभाविनः, उभयेषामपि केचिदर्थपर्यायाः केचिद्वयञ्जनपर्यायाः, तेषामपि सर्वेषां केचित स्वपर्यायाः केचित्परपर्यायाः, तेषामपि केचित्स्वाभाविकाः केचिदापेक्षिकाः, तेषामे कैकोऽतीतानागतवर्तमानकालविशेषित इत्यनन्तधर्मत्वं, तस्यैवविधस्य वस्तुनः शेषधर्मनिरसनेनैकधर्मावधारणमेकनयप्रस्थापनं अपरमार्थः, परस्परापेक्षनयसमुदायस्तु परमार्थ इति ॥७॥ स च सप्तधा-'णेगमेत्यादि । 'णेगेही'त्यादि । 'संगही'त्यादि । 'पच्चु'इत्यादि ॥ 'वत्थूओ'इत्यादि ॥७७-८१॥ अथासां | क्रमेण भाष्यगाथाः 'णेगाई' इत्याद्याः, तत्राद्यस्य शब्दव्युत्पत्तिमाह
णेगाइं माणाई सामन्नोभयविसेसनाणाई । जं तेहिं भिणइ तो गमो णओ णेगमाणोत्ति ॥२६८२।। लोगत्थनियोहा वा निगमा तेसु कुसलो भवो वाऽयं । अहवा जं नेगगमोऽणेगपहो णेगमो तेणं ॥२६८३॥
% A
5
%
Page #158
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥६५०॥
%
सो विसुद्ध ओ लोगपसिद्धिवसओऽणुगंतव्वो । विहिणा निलयणपत्थयगामोवम्माइसंसिद्धो ॥ २६८४ ।। ।। 'नेगा' इत्यादि, न एको नैक इत्येवं प्रकृत्या न निरुक्तविधानं, किं तर्हि १, नैकैर्मानैरित्थमत्यन्तपरस्यरभिन्नैर्मिनोतीति नैकम इति नैरुक्तात्, तथा चाह - नैकानि प्रचुराणि मानानि-परिच्छेद कारणानि कानि तानीत्याह - सामान्योभयविशेषैर्ज्ञानानि, तत्र समानानां भावः सामान्यं, सदित्युक्ते सर्वत्रानुप्रवृत्ताकारहेतुः, महासत्तेत्यर्थः, 'उभय'त्ति सामान्यविशेषः, अनुवृत्तिव्यावृत्त्याकारनिबन्धनंअपान्तरालसामान्यं, गोत्वादीत्यर्थः, 'विसेस'त्ति नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, सामान्यव्यावृत्त्याकारहेतव इत्यर्थः । 'जं तेही 'त्यादि स्पष्टमित्येका व्युत्पत्तिः । द्वितीयामाह-'लोगत्थे'त्यादि ॥ वा अथवा द्वितीया, कथं ?, निगमा इति निश्चयेन गमाः- परिच्छेदविशेषा इति निगमाः के च ते ? इत्याह- 'लोगत्थनिबोहा' लोक्यत इति लोकः - चतुर्दशरज्ज्वात्मकः क्षेत्रलोकः परिगृह्यते, अर्यन्त इत्यर्था:-जीवादयः, लोकेऽर्थाः लोकार्थाः, निश्चयेन बोधा निबोधाः, तेष्वेवंविधेषु निगमेषु कुशलो निपुणः - तथा तथाऽध्यवसायी, 'अयं'ति नैगमः, 'भवो वा' इति तेषु वा भवो नैगमः, तद्धितवशादेवम्। 'अहवे' त्यादि, अथवा तृतीयाऽपि भवति, कुतः १, प्राकृते ककारस्याश्रवणान्नैगम इति, तत्र गमनं गमः पन्थाः, ततश्च नैकगमो-नैकपथो नैकमार्गः ॥ स्वरूपमस्याह- 'सो' इत्यादि । 'स' नैगमः क्रमेण परिपाटया विशुद्धा विशेषेणासंश्लिष्टा भेदा अंशा यस्य स क्रमविशुद्धभेदः, तत्राद्यो निर्विकल्पः सामान्यवादित्वात्, सर्वाशुद्धः, सामान्यविशेषावतारी विशुद्धात्रिशुद्धः, अभिप्रेतविशेषावस्थायी सर्वशुद्धो, निर्विकल्प इत्यर्थः, स च लोकादनुगन्तव्यः, शतभेदत्वात् तथा स 'विधिना' प्रवचनाचारेण निलयनं - वसतिः प्रस्थकः- कुडवादिग्रमः - सीमाद्युपलक्षितः तद्विषया उपमा - उपमानं उपमा तस्या भाव औपम्यं तदादिर्येषां प्रकाराणां ते तथा, आदिशब्द एवंजातीयोपमोपलक्षणार्थः, तैः संसिद्धः प्ररूपित आर्ष इति
नयसामा
| न्यविचारः
॥६५०॥
Page #159
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्ती
नैगमनयविचारः
॥६५॥
॥६५१॥
शेषः ॥८२-८४॥ कुतोऽयं विशुद्धः इति चेदुच्यते
सामन्नमन्नदेव हि हेऊ सामन्नबुद्धिवयणाणं । तस्स विसेसो अन्नो विसेसमइवयणहेउत्ति ॥२६८५॥ सदिति भणिएऽभिमन्नइ दव्वादत्थंतरंति सामन्नं । अबिसेसओ मईए सब्वत्थाणुप्पवित्तीए ॥२६८६॥ गोत्तादओ गवाइसु निययाधाराणुवित्तिबुद्धीओ। परओ य निवित्तीओ सामन्नविसेसनामाणो ॥२६८७।। तुल्लागितिगुणकिरिएगदेसतीयागएऽणुदव्वम्मि। अन्नत्तबुद्धिकारणमंतविसेसोत्ति से बुद्धी ॥२६८८॥ . नणु दवपज्जवट्टियनयावलंबित्ति नेगमो चेव । सम्मद्दिट्टी साहुव्व कीस मिच्छत्तभेओऽयं ? ॥२६८९॥ जं सामन्नविसेसे परोप्परं वत्थुओ य सो भिन्ने । मन्नइ अचंतमओ मिच्छविट्ठी कणादो व्व ॥२६९०॥ दोहिवि नएहिं नीयं सत्थमुलूएण तहवि मिच्छत्तं । जं सविसयप्पहाणतणेण अन्नोऽन्ननिरवेक्खा ॥२६९१।। जइ सामन्नं सामन्नबुद्धिहेउत्ति तो विससोवि। सामन्नमन्नसामन्नबुद्धिहेउत्ति को भेओ ? ॥२६९२॥
जइ जेण विसेसिजइ स विसेसो तेण जंपि सामण्णं । तंपि विसेसोऽवस्सं सत्ताइविसेसयत्ताओ ॥२६९३।। सत्ताजोगादसओ सओ व सत्तं हवेज दव्वस्स। असओ न खपुप्फस्स व सओव किं सत्तया कज्जं॥२६९४॥ . पइवत्थु सामन्नं जइ तो णेगं न यावि सामन्नं । अह दब्वेसु तदेगं तहवि सदेसं न सामन्नं ॥२६९५॥ अह पइवत्थुमिहेगं च तहवि तं नत्थि खरविसाणं व। न य तदुवलक्खणं तं सव्वगयण्णत्तओ खं व ॥२६९६॥ सामन्नविसेसकयं जइ नाणं तेसु किं निमित्त तो। अह तत्तो चिय तम्हा तं परहेउत्ति गन्तो॥२६९७।।
Page #160
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥६५२॥
148
तम्हा वत्थूणं चिय जो सरिसो पज्जवो ससामन्नं । जो विसरिसो विसेसो स मओऽणत्थंतरं तत्तो ॥ २६९८ ॥ 'सामन्ने' त्यादि । हिः यस्मादस्य 'सामान्यं' सत्ताख्यं वस्तु 'अन्यदेव' अर्थान्तरमेव, विशेषेभ्य इति शेषः, किंविशिष्टमित्याह- सामान्यबुद्धिवचनयोः कार्यरूपयोः हेतुः निमित्तं कारणं प्रवर्त्तकमितियावत्, अन्यथा तयोर्निर्हेतुकत्वप्रसङ्गाद्, विशेषाणां च तदकारणत्वाद् | 'तस्से' त्यादि, अस्यापीयमेव भावना, नवरं विपर्ययेण, विशिष्यते चानेन बुद्धिर्वचनं चेति विशेषः, प्रयोगः- सामान्यविशेषयोः पृथक्त्वं भिन्ननिमित्तत्वात् भिन्नकार्यत्वाद्गवाश्ववद् घटपटवद्वा । न केवलमस्येमावितरेतरभिन्नौ, अपि तु स्वाधारादपि द्रव्याद् भिन्नौ मन्यत इति, एतदाह च-'सदिती' त्यादि । स नैगमनयः 'सदिति भणिते' सदित्याकारिते 'अभिमन्यते' अभिमानी भवति, यदुत द्रव्यादेः - द्रव्यगुणकर्मभ्यः पृथक् पृथक् स्वलक्षणभिन्नेभ्योऽर्थान्तरं भिन्नं सामान्यं स सत्ता, केन निबन्धनेनेत्याह 'मतेः' बुद्धेः 'सर्वत्र' गुणकर्मादौ अविशेषेण, अनपेक्षयाऽनुप्रवृत्तेः, एतदुक्तं भवति - सदिति यतो 'द्रव्यगुणकर्मसु सा सते 'ति वचनात् सत्तासमवायात्तेषु तत्प्रत्ययः, सा च तेभ्योऽर्थान्तरं, अनेकेष्वेकाकारबुद्ध्यन्यथानुपपत्तेः, अनर्थान्तरत्वे च सत्तास्वात्मवत्पामध्येक प्रसङ्गादिति द्वयम् । 'गोत्ता' इत्यादि || गोत्वादयस्तु प्रकारा गवादिषु निजाधारेष्वनुवृत्तिबुद्धेः, परतश्चाश्व महिण्यादिभ्यो निवृत्तेः सामान्यविशेषनामानोऽस्येति । 'तुल्ल' इत्यादि । अणुद्रव्ये आधारेऽन्यत्वबुद्धिकारणमन्त्यविशेष उच्यते, किंविशिष्टः ? इत्याहतुल्याकृतौ पार्थिवे परमाणौ पार्थिवरेणुभिः पारिमाण्डल्याविशेषात् तुल्याकृतौ येयमन्यत्वबुद्धिः भिन्नाविमौ न पुनरभिन्नावितीयं परमरपि निर्निमित्ता न भवति, यश्च तस्या निमित्तं स किल परमाणुद्रव्यव्यावृत्तोऽन्त्यो विशेष आख्यायते एतदुक्तं भवति यथाभूताः प्रथमेऽणौ विशेषास्तथाभूता द्वितीये न, यथाभूताथ द्वितीये तथाभूता आद्ये न तयोरेकत्वप्रसङ्गात्, एवं तुल्यगुणेऽणौ प्रतियोगिभिय
२०
नैगमनय
विचार:
॥६५२॥
Page #161
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
वृत्तौ
नैगमनयविचार:
॥६५३॥
॥६५३॥
यमन्यत्वबुद्धिः भिन्नाविमाविति आकृतिवदनुवर्तते सर्व, एव तुल्यक्रिये, अणुमनसोराद्यं कर्मादृष्टकारितं, यथाऽऽहुरग्नेरूद्धज्वलनं वायोस्तिर्यग्गमनं ५ । अथ 'एकदेसतीतागते'त्ति एकस्मादाकाशप्रदेशाद् यदैवैकः स्थितिक्षयाद्वयेति अपरस्तु तदुद्भवादेति तयोर्येयमन्यत्वबुद्धियोगिनः सा न अन्त्यविशेषमन्तरेण सम्भवति, स चान्त्यो विशेषोऽणुद्रव्यादन्य इति सोऽस्य नैगमस्य बुद्धिः-मतिरभिप्रायः ॥ तदेवं गदतः सूरेरयमत्राभिप्रायो-नेदं परमार्थो, मिथ्यादर्शनात् , यतश्चोद्यद्वारेण प्राह-'नणु'इत्यादि । नन्वयं नैगमः सम्य. ग्दृष्टिरेव, द्रव्यपर्यायार्थिकमतावलम्बित्वानसाधुवत् , अत्र हेतोरपक्षधर्मतां साधनधर्मविकलतां वा दृष्टान्तस्यावेदयन्नाह-'जं सा' इत्यादि । यस्मादसावुक्तेन प्रकारेण सामान्यविशेषौ द्रव्यपर्यायार्थिकपक्षी 'परस्परं' अन्योऽन्यमत्यन्तभिन्नौ मन्यते, 'वत्थओ य भिण्णे' द्रव्याच भिन्नौ, तस्मादसिद्धो हेतुः, साधुना इतरेतरसव्यपेक्षाभ्युपगमात् । तथा एवंभूतं चोभयमतावलम्बित्वं साधुदृष्टान्ते नास्तीति साधनविकलोऽपि दृष्टान्तः, अतोऽसौ मिथ्यादृष्टिः, अयथार्थाभ्युपगमात काणादवत् ॥ दृष्टान्तभावनार्थमाह-'दोहिवी'त्यादि स्पष्टा ।। अथोत्तरसंग्रहनयमतावलम्बिना सूरिणा नैगम उपालभ्यते, "समनन्तरानुलोमाः पूर्वविरुद्धा निवृत्तनिरनुशया" इति | न्यायलक्षणात् । 'जती'त्यादि । अथवा सामान्यवचनबुद्धिहेतोः सामान्याभ्युपगमेऽयं ते प्रसङ्गः 'यदी'त्यभ्युपगमस्मारणार्थः, यदि | तत्सामान्यं भवतो यत्सामान्यबुद्धिहेतुः, इतिशब्दः पूर्वपक्षपरिभाषणपरिसमाप्त्यर्थः, 'तो' ततो विशेषोऽपि सामान्यं भवतः प्रसजति, किं कारणमित्याह-अन्यसामान्य( बुद्धिहेतुत्वात् , विशेषः )सामान्यं सामान्यबुद्धिहेतुत्वात् महासचवदाद्यसामान्यवद्वा, स्यादसिद्धो | हेतुर्ममेति, तच्च न, भवसिद्धान्तसिद्धत्वात् , तथाहि गोत्वं महिष्यादिभ्यो व्यावर्त्तमानत्वाद्विशेषः, तदेव खण्डमुण्डशावलेयबाहुलेया४| दिव्यक्तिषु सामान्याकारप्रत्ययहेतुरिति दृष्टं, तथा मनुष्यत्वं गवादिव्यावृत्तेर्विशेषः ब्राह्मणादिषन्वयात्सामान्यबुद्धिहेतुः, तथा
मा
Page #162
--------------------------------------------------------------------------
________________
वृत्तौ
St%
विशेषाव. पुनर्बाह्मणत्वं विशेषः क्षत्रियादेावर्त्तमानत्वात् सावरकौण्डिन्यादिषु चानुप्रवर्त्तमानत्वात सामान्यमतो यथा सामान्य सामान्यधीहे
| नगमनयकोट्याचार्य है| तुरेवं विशेषोऽपि ब्राह्मणत्वलक्षण इत्यत आह-'को भेदो'त्ति सामान्यविशेषयोः, न कश्चिदित्यर्थः । अथवाऽन्त्योऽपि विशेष एवं न विचारः
| विरुध्यते, विशेषो विशेषो विशेष इति सामान्यधीजनकत्वात्, तस्मात्सामान्यविशेषयोरभेद एवेति ॥ पुनरभेदसाधनायाह-'जती'त्या
द्युत्तरार्थप्रतिभाषणं, यदि येन वस्तुना विशेष्यते बुद्धिर्वचनं च स विशेष उच्यते तेनावश्यं भवतः परमपरं वा तदपि विशेषः प्राप्तः, ॥६५४॥
॥६५४॥ कुतः १, सत्तादिविसेसयत्ताओत्ति, तथाहि-सत्ता गोत्वं विशिनष्टि, गोत्वमपि सत्तां, प्रयोगः-विवक्षितं सामान्यं विशेषः, अन्य| सामान्यविशेषकत्वादन्त्यविशेषवत्, तस्मादभेदस्तयोरिति । अथाधारभेदपक्षं निराचिकीर्षुराह-'सत्ता इत्यादि ॥ इह द्रव्यगुणकर्मणां सत्तायोगात्सवं हवेजा, 'त्रिपदार्थसन्करी सत्ता सत्तासमवायात् सत्वं स्यादसतां सतां वा ?, आद्य विकल्पमधिकृत्याह-'असतः' अX विद्यमानस्य द्रव्यादेस्तत्समवायाद् सत्त्वं भवतीत्येतन, खपुष्पस्येव यन्नास्ति तस्य नास्तित्वात्, 'सतो वति अथ स्वतः सतो द्रव्यादेः सत्तायोगात्सत्वं ततः स्वमाहात्म्येनैव तस्य सच्चसिद्धेः किं सत्तया कार्य ?, न किञ्चित् , किमपरमधिकमासादितं ? नत्र, तस्मादनर्थिका तत्र सत्ता, तस्य प्रागेव विद्यमानत्वात्, पिष्टपेषणवदिति, केयमाधारविवक्षेति । अपिच-सामान्यविशेषयोविभेदवादिन् ! तत् प्रत्याधारं स्थितं चेदुच्यते-'पती'त्यादि । यदि तत्सत्तासामान्यं प्रतिवस्तु स्वात्मवत् , एवं तावत्तत्सामान्यं न भवतीन्युक्तं सिद्ध-18 त्वाद्धेतोः, अथास्ति ततः 'नेगेति पक्षस्तत एव हेतोस्तद्वद्, अनेकत्वाच्च पुनरपि सामान्यं नास्ति । 'अहे'त्यादि ॥ अथ सर्वेषु त्रिलोकवर्तिपदार्थेषु तदेकमिष्यते तथाऽपि च तत्सामान्यमुच्यते, सदसच्चाद्गोपिंडादिव्यक्तय इव ॥ 'अहं'इत्यादि, अथ मनु( पे प्रतिवस्तु | तत् सामान्यमेकमे)व अनुपलभ्यमानवृत्तित्वात् खपुष्पवत् , अभ्युपगम्यापि बमस्तत्सामान्यं, न च तदुपलक्षणं-द्रव्यगुणकर्माद्युपलक्षणं
+%%OX
Page #163
--------------------------------------------------------------------------
________________
विशेषान ० कोट्याचार्य वृत्तौ
॥६५५॥
**
सर्वगतान्यत्वात् खमिव, अपिच- द्रव्यादिषु सामान्यवशादनुवृत्तिप्रत्ययः, तेष्वेव च विशेषबलाद्वयावृत्तिप्रत्यय इत्यभ्युपगमः । अनालोचिताभिधानमाह - 'सामन्नेत्यादि । यदि द्रव्यगुणकर्मसु सामान्यकृतं सज्ज्ञानं, विशेषकृतं च विशेषज्ञानं, सामान्यविशेषार्थकृतं च सामान्य विशेषज्ञानं, ततस्तेषु सामान्यविशेषसामान्यविशेषेषु किं निमित्तं तज्ज्ञानं ?, ननु तस्यापि हेतुर्वक्तव्यः, कार्यत्वादाद्यस्येत्र, अथ मनुषे - तत एव महासामान्यादिस्वकायसच्चादेव तेषु तज्ज्ञानमिति, सामान्यादिज्ञानं परहेतुरेव ततश्च योऽमीषां हेतुस्तत्सामान्यादित्ययमेकान्तो न भवति, एतदुक्तं भवति - एतेष्वन्यनिरपेक्षा तबुद्धिवचनप्रवृत्तिरिति, किमुच्यते- 'सामण्णमण्णदेव ही त्यादि । सिद्धान्तव्यवस्थितिमाह सूरिः - 'तम्हा' इत्यादि || 'तम्हा' इति तस्मान्नैकान्तेनार्थान्तरमनर्थान्तरं वा निमित्त, किं तर्हि १, वस्तुन एव- द्रव्यस्यैवात्मभूतो यः सदृशोऽन्यधर्मैः पर्यायस्तस्मात्सामान्यमिति ब्रूमः, तद्यथा - द्रव्यत्वज्ञेयत्वचेतनाचेतनत्वादि, यस्तु विसदृशोऽन्यैः सवरूपः स तु विशेषो मतः, किंविशिष्टः १, तस्माद् विवक्षिताद्वस्तुनोऽनन्य इति परमार्थः । आह- किमिदमस्थाने स्याद्वादपरमार्थकथनं सूरेः १, उच्यते, लाघवार्थ च, नयपर्यन्ते एतदवश्यं वक्तव्यं तच संस्कारव्यवधानं प्रागेव प्रतिपत्तिमादध्यादिति । उक्तो नैगमः, संग्रहमाह, तस्य चेदं लक्षणम्
संगहणं संगिण्हइ संगिज्झते व तेण जं भेया । तो संगहोत्ति संगहियपिंडियत्थं वओ जस्स ॥२६९९|| संगहियं आगहियं संपिंडियमेगजाइमाणीयं । संगहियमणुगमो वा वइरेगो पिंडियं भणियं ॥ २७०० || अहव महासामन्नं संगहियं पिंडियत्थमियरंति । सव्वविसेसानन्नं सामन्नं सव्वहा भणियं ॥ २७०१ ॥ एगं निचं निरवयवमक्कियं सव्वगं च सामन्नं । निस्सामन्नत्ताओ नत्थि विसेसो खपुष्कं व्व ॥ २७०२ ।।
संग्रहनयविचार:
।।६५५॥
Page #164
--------------------------------------------------------------------------
________________
वृत्ती
विशेषाव सदिति भणियम्मि जम्हा सव्वत्थाणुप्पवत्तए बुद्धी। तो सव्वं तम्मत्तं नत्थि तदत्वंतरं किंचि ॥२७०३॥
| संग्रहनयकोव्वाचार्य कुंभो भावाणन्नो जइ तो भावो अहऽन्नहाऽभावो। एवं पडादओऽवि हु भावाणन्नत्ति तम्मत्तं ॥२७०४॥ विचार:
सम्मत्तमिह विसेसा सामन्नंपिव पमेयभावाओ। सव्वत्थ सम्मईओ वभिचाराभावओ वावि ॥२७०५॥
चूओ वणस्सइच्चिय मूलाइगुणोत्ति तस्समूहो व्व । गुम्मादओऽवि एवं सब्वे न वणस्सइविसिट्टा ॥२७०६॥ ॥६५६॥
॥६५६॥ सामन्नाउ विसेसोअन्नोऽणन्नोव नत्थि जइ अन्नो। निस्सामन्नत्ताओऽणन्नो सामन्नमत्तं सो॥२७०७॥
'संगहे'त्यादि । संग्रहणं संग्रह इति भावसाधनः, संगृहातीति कर्तसाधनः, संगृह्यन्तेऽनेन भेदा इति करणसाधनः । अयमेवंल| क्षणः संग्रहः, किंविशिष्टः १ इत्याह-'वचों' वचनं उक्तिर्यस्य, किंविशिष्टमित्याह-संगृहीतपिण्डितार्थ संशब्द आभिमुख्ये,
आभिमुख्येन संगृहीतं सामान्यानुकूलं तदेव सामस्त्येन पिण्डितं-एकजातिमानीतं, संग्रहीतं च तस्पिण्डितं चेति समानाधिकरणः, |स संगृहीतपिण्डितोऽर्थो यस्य तत्तथा । तथा चाह-'संगही त्यादि, गतार्थम् । अथवा संगृहीतमनुगमः-स्वार्थसंपोषणपरं वचो| है यस्य, व्यतिरेकस्तु परमतविक्षेपः, पिण्डितं परमतध्वंसकं वचो यस्य, अथवा शतभेदत्वात् संग्रहस्य प्रकारान्तरैः अभिधानमिति, | सर्वसामान्यसंग्रहात् । 'अहवे' त्यादि । अथवेति प्रकारान्तरार्थः, महासामान्यं सत्ता संगृहीत, पिण्डितार्थमितरद्-अपान्तरालसा
मान्यं सर्वथेति संक्षेपार्थः, सर्वे विशेषा अनन्ये यस्य तत्तथोच्यते । तस्य चेदं लक्षणम्-'एग'मित्यादि । एक सामान्यं, विशेषणाभावात् , | नित्यं कालभेदाभावात् , निरवयवं प्रदेशाभावात् 'अक्रियं' देशान्तरप्राप्यभावात् सर्वगतं निष्किपत्वात् , एतद्विपरीताश्च 8 परेण विशेषा इष्यन्ते, तद्विघटनाय प्रयोगमाह-नत्थि विसेसो णिस्सामन्नत्ताओखपुकंव। तथाहि-'सदी'त्यादि । भवतोऽपि
%ARAAROS
Page #165
--------------------------------------------------------------------------
________________
विशेपाव कोव्याचार्य
वृत्ती
व्ययहारनयविचारः
॥६५७||
॥६५७॥
RSHAR-
54-%
नैगमस्य सद् द्रव्यं सद्न्)गुणः सत्कर्मेति भणिते यस्मात्सर्वत्र सत्सत्सदित्येवमनुप्रवर्तते बुद्धिस्तस्मात्सर्व सामान्यमात्रम् । अथाद्यापि सत्ताव्यतिरिक्तवस्तुबुद्धि पैति ते भूयोऽप्यभिदध्महे-'कुंभो'इत्यादि । घटो हि सत्तानान्तरमर्थान्तरं वेति?, प्रथमपक्षे सत्तव सा, द्वितीये तस्याभावत्वं, एवं पटादयोऽपीति सन्मानं जगत् । अथवा-'सम्मत्ते'त्यादि । विशेषाः सन्मात्राः प्रमेयत्वात्सामान्यवत् , कथं च तेषां प्रमेयभावः? इत्याह-सर्वत्र विद्यमाने सन्मतेः व्यभिचाराभावाच्च, अतः सत्तामात्र सर्वम् । 'चूओ' इत्यादि । चूतो भेदो वनस्पतिरेव मूलादिगुणत्वात्तत्समूहवत् , एवं गुल्मादयोऽपि वनस्पतिः, मूलादिगुणत्वात्तत्समूहवत् । उक्तमेवार्थ सर्वविशेषव्यापित्वख्यापनायाह-'साम'इत्यादि गतार्था । उक्तः संग्रहो, व्यवहारोऽधुना तल्लक्षणं चेदम् -
ववहरणं ववहरए स तेण ववहीरए व सामन्नं । ववहारपरो व जओ विसेसओ तेण यवहारो॥२७०८॥ सदिति भणियम्मि गच्छइ विणिच्छयंसदिति किं तदन्नंति । होज विसेसेहिंतो संववहारादवेतं जं १२७०९ उवलंभव्ववहाराभावाओनिव्विसेसभावाओ। तं नत्थि खपुष्फ पिव संति विसेसा सपच्चक्खं ॥२७१०॥ जं च विसेसेहिं चिय संववहारोवि कीरए सक्खं । जम्हा तम्मत्तं चिय फुडं तदत्थंतरमभावो॥२७११॥ अन्नमणन्नं व मयं सामन्नं ? जइ विसेसओऽणन्नं । तम्मत्तमन्नमहवा नत्थि तयं निव्विसेसंति ॥२७१२॥ तह चूयाइविरहिओ अन्नो को सो वणस्सई नाम । अवणस्सइच्चिय तओ घडो व्व चूयाइऽभावाओ।।२८१३॥ तो ववहारो गच्छइ विणिच्छयं को वणस्सई चूओ । होज व बउलाइरूवो तह सव्वद्दव्वभेएसु॥२७१४॥ अहिगो चउत्ति वा निच्छओत्ति सामन्नमस्स ववहारो। वच्चइ विणिच्छयत्थं जाइ विसामन्नभावंति २७१५
RSS
Page #166
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
वृत्तौ
॥६५८ ॥
भमराई पंचवण्णाई निच्छए जत्थ वा जणवयस्स । अत्थे विणिच्छओ सो विणिच्छयत्थोत्ति सो गज्झो २७१६ बहुतरउत्तिय तं चिय गमेइ संतेऽवि सेसए मुयति । संववहारपरतया बवहारो लोगमिच्छंतो ॥२७१७॥ 'वव' इत्यादि । व्यवहरणं व्यवहार इति भावः, व्यवहरत्यसाविति कर्त्ता, 'कृत्यल्युटो बहुल' मिति योगविभागात् तेन वा व्यवहियत इति कर्म, विशेषेण वा अवहारः सामान्यस्येति व्यवहारः (विशेषयति वा विशेषकः) व्यवहारः, स च नहि यदुक्तमूक्तिकं सच्च प्रतिपद्यते ?, किन्तु वच्चइ विणिच्छयत्थं ववहारो सव्वदव्वेसु, अस्य व्याख्या- 'सदी' त्यादि । सदिति भणिते सति तस्य सतो विनिश्चयं गच्छति मनसा विचारयति तथा किं तत्सदिति ?, विशेषेभ्योऽन्यत्सदिति यत् संव्यवहारादवेतं न किञ्चिदित्यर्थः । उव इत्यादि । किमन्ययोक्तथोक्तया १, प्रसह्यमेव ब्रूमः - तन्नास्ति अनुपलम्भादिभ्यः खपुष्पवत्, हेतुप्रपञ्चः सुखप्रतिपत्तये, स्वपक्षसिद्धिमाह - सन्ति विशेषाः प्रत्यक्षग्रहणात् घटवत् । 'जं चे' त्यादि स्पष्टा । 'अन्ने' त्यादि । यदि विशेषेभ्योऽनन्यत्तत्तन्मात्रं, तत्र अन्यत्वे तन्नास्ति विशेषरहितत्वात्खपुष्पवत् । 'तहे' त्यादि सुगमा । 'तो' इत्यादि । तो व्यवहारः पर्यालोचयति, कोऽयं वनस्पतिः १, किं चूतः स्यादुत बकुलादिरूपो वृक्षसंघातः ?, मन्ये वृक्षा एवामी, नैतेभ्योऽधिकं वृक्षत्वमिति । अथवा - 'अहिगो' इत्यादि । अधिकवयो निश्चयः यथाऽधिको दाहो निदाघः, स च सामान्यं, 'अस्स'त्ति अस्यैवं सञ्ज्ञितस्य सामान्यस्य व्यवहारो व्रजति विनिश्वयार्थ, विसामान्यभावं यातीत्यर्थः । अथ चैवम्- 'भमरे' त्यादि । 'बहु' इत्यादि । निश्चयेन - परमार्थेन भ्रमरादेः पञ्चवर्ण बच्चे सत्यपि य एव बहुतरो गुणस्तमेव गमयतीति संव्यवहारपरतया व्यवहारो लोकमनुवर्त्तयन् शेषांस्तु मुश्चति-न विवक्षयति, यत्र चार्थे त्रिकालविषये नामादिचतुष्टयविशिष्टे जनपदस्य विनिश्वयः स विनिश्वयार्थोऽभिधीयते, यो ग्राह्य इत्युक्तं भवति, तदर्थं
व्यवहारयविचारः
॥६५८ ॥
Page #167
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्ती
ऋजुसूत्रविचारः
॥६५९॥
॥६५९॥
व्रजति व्यवहारः । उक्तो व्यवहारः, अथ ऋजुसूत्रः, तत्र
उज्जु रिजु सुयं नाणमुज्जु सुयमस्स सोऽयमुज्जुसुओ। सुत्तयइ वा जमुज्जु वत्थु तेणुज्जुसुत्तोत्ति॥२७१८॥ पच्चुप्पन्नं संपयमुप्पन्नं जं च जस्स पत्तेयं । तं रिजु तदेव तस्सत्थि वक्कमन्नंति जमसंतं ॥२७१९॥ नवि गयमणागयं वा भावोऽणुवलंभओ खपुप्फंव । न य निप्पओयणाओ परकीयं परधणमिवत्थि॥२७२०॥ जइ न मयं सामन्नं संववहारोवलद्धिरहियंति । नणु गयमेसं च तहा परक्कमवि निष्फलत्तणओ॥२७२१॥ 'उज्जु मित्यादि । अस्य चेदं लक्षणम्-'उज्जु'न्ति प्राकृते, संस्कृते वक्रविपर्यासाद् ऋजु अभिमुखमित्यर्थः श्रुतं-ज्ञानमुच्यते, | ततश्च ऋजु वर्तमानं श्रुतमस्य सोऽयमृजुश्रुतः, अथवा ऋजु सूत्रयति-गमयतीति सः, तथा चाह-'तं रि' इत्यादि'गतार्थम् । अथवा ऋजु सूत्रयतीति कोऽर्थः १, प्रत्युत्पन्नं वर्तमानमृजूच्यते, यद्वा यस्य स्वाधीनं, तद् ऋजु सूत्रयतीति ऋजुमूत्र इति । आह च-पच्चु' इत्यादि । पादत्रयं गतार्थ, प्रयोगः-तदेव वर्तमानं तस्यास्ति नातीतानागते, विनष्टानुत्पन्नत्वात् , तथाविधवस्तुद्वयवत् , तथाऽऽत्मीयमेवायं बहु मन्यते, परकीयं न, अनुपयुज्यमानत्वात् , परधनादिवत् , यच्चान्यद् असत्परकीयं वा तक्रमुक्तवत् , अथवा वक्ष्यमाणेन न्यायेन, आह च-'णवी'त्यादि गतार्थम् । अपिच भो व्यवहार ! 'जती'त्यादि । यदि त्वया सामान्य नेष्टमुपलम्भादिव्यवहाररहितत्वात् , तन्ननु मूढ गतेष्ये च वस्तुनी तथा-तेन प्रकारेण वर्तते यथा सामान्यं, तस्मात्ते अपि सामान्यवन स्त इत्येवमालोच्य किं नोच्यते ? येन वचनीयतां प्रतिपद्यसे, तथा परकीयमप्यसदिति किं नोच्यते ? निष्फलत्वात् खरविषाणव| दिति, किं तयं प्रतिपद्यते ? इत्याह-'तम्हा' इत्यादि ॥ तस्मादयं निजं प्रतिपद्यते, तदपि साम्प्रतं, तथा लिंगभिन्नमप्ययं प्रति
Page #168
--------------------------------------------------------------------------
________________
शब्दविचार:
विशेषाव०४
पद्यते, तटस्तटी तटमित्युच्यमाने वस्तुनोऽन्यथाभावाभवनात्, तथा वचनभिन्नमपीच्छति आपो जलमित्यादि, अदोषात, तथा नामाकोट्याचार्य दिनिक्षेपांश्च साम्प्रतनय इति ॥ अथ शब्दलक्षणमाहवृत्ती
सपणं सपइ स तेण व सप्पए वत्थु जं तओ सहो। तस्सत्थयरिग्गहओ नओ वि सहोत्ति हेउव्व ॥२७१८॥
तं चिय रिउसुत्तमयं पच्चुप्पन्नं विसेसिययरं सो। इच्छइ भावघड चिय जं न उ नामादओ तिन्नि ॥२७१९॥ ॥६६॥
नामादओ न कुंभा तकजाकरणओ पडाइ व्व । पच्चक्खविरोहाओ तल्लिंगाभावओ वावि ॥२७२०॥ जइ विगयाणुप्पन्ना पओयणाभावओ न ते कुंभा। नामादओ किमिट्ठा पओयणाभावओ कुंभा?॥२७२१॥ अहवा पच्चुप्पन्नो रिउसुत्तस्साविसेसिओ चेव । कुंभो विससिययरो सम्भावाईहिं सदस्स ॥२७२२॥ सम्भावासम्भावोभयप्पिओ सपरपज्जवोभयओ। कुंभाऽकुम्भाऽवत्तव्योभयरूवाइभेओ सो॥२७२३॥ वत्थुमविसेसओ वा जे भिन्नाभिन्नलिंगवयणंपि । इच्छइ रिउसुत्तनओ विसेसिययरं तयं सहो ॥२७२४॥ धणिभेयाओ भेओ त्थीपुंलिंगाभिहाणवच्चाणं । पडकुम्भाणं व जओ तेणाभिन्नत्थमिट्टं तं ॥२७२५॥
तो भावो चिय वत्थु विसेसियमभिण्णलिंगवयणं च । बहुपज्जायपि मयं सहत्थवसेण सहस्स ॥२७२६॥ 'सवण'मित्यादि । 'शप आक्रोशे शपनं आह्वानं शब्द इति भावसाधनः, शपतीति वा 'सः शन्दः कर्तरि, शप्यतेऽनेनेति वा शब्दः, ततः किमित्यत आह-'तस्य' शब्दस्य अर्थपरिग्रहाद् आलम्बनात् नयोऽपि विज्ञानरूप उपचाराच्छब्दोऽभिधीयते, क इवेत्याहहेतुवत्, तथाहि-कृतकत्वध्वनिन वचनमात्रं हेतुः, किं तबर्थः?, तथा चानित्यः शब्द इति प्रतिज्ञोच्चारणे हेतुरभिधीयतामित्याकृष्टः सन्
SURAXXAS R
॥६६०॥
Page #169
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥६६१॥
२०
| कृतकत्वादिति वचने हेतुरुपचर्यते अर्थरूपः, इत्येवमत्रापि शब्दे स विज्ञानरूपो नय उपचर्यते, तत्र 'इच्छति विसेसियतरं पच्चु. प्पण्णं नयो सद्दो' त्यस्य व्याख्या- तमित्यादि ' तं चिय ऋजुसुत्तमयं सो' इच्छति' भेदनिबन्धनमाह-यदि नाम विसेसियतरं तथा च तद्वर्त्तमानं स्वं च भावघटं चिय जं, न तु नामादींस्त्रीन् अचेष्टावच्चाद् अतच्छन्दानुलोम्यात्, तथा च- 'ना' इत्यादि ॥ नामादयः कुम्भा न भवन्ति, तत्कार्याकरणात् पटादिवत्, यदि च नामासद्भावस्थापनामृत्पिण्डघटा इप्येरंस्ततः प्रत्यक्षविरोधः, तस्मा तत्कुम्भा न भवन्तीति । तथा 'तल्लिङ्गाभावतो वावि', घटस्य हि लिङ्गं खानुरूपा चेष्टा तदभावाद् अनुमानविरोधादपि न ते घटाः ॥ अपिच ऋजुसूत्र !-' जती' त्यादि स्पष्टा ॥ ' अहवे' त्यादि, अहवेति ऋजुसूत्रशब्दयोर्भेदप्रतिपादनार्थः, ऋजुसूत्रस्य चतुर्थस्य नयस्य 'प्रत्युत्पन्नो' वर्तमानः कुम्भो यः स खल्वविशेषित एव, नासौ तस्य कथञ्चिद्विवक्षित इति भावना, स एव शब्दस्य सद्भावादिभिः प्रकारैर्विशेषिततरो वर्त्तत इति, आह- 'सम्भावा' इत्यादि ॥ इह शब्दस्य कुंभाकुंभावत्तव्वो भयादिरूपोऽसौ घडो, कुतः १ इत्याह- सद्भावासद्भावो भयप्पियत्तणओ, कथमित्याह-सपरपज्जवोभययोत्ति, स्वपर्यायैः सद्भावेन, एवं तावत्प्रत्युत्पन्नं ऋजुसूत्राच्छन्दनयो विशेषिततरमिच्छतीत्युक्तम् । अथाद्याप्याह - 'वत्धु' मित्यादि । अथवा ऋजुमूत्रनयो यद्वस्तु 'अविसेसओ' अविसेसेण भिन्नलिंगंपि अभिन्नलिंगंपि वा भिन्नत्रयणमभिन्नत्रयणंपि वा इच्छइ, तद्वस्तु शब्दो विशेषिततरमिच्छतीति वर्तते । कुतः ? इत्याह- 'धणी'त्यादि । 'जतो 'ति यस्मात्कारणात् (पुं) त्थीनपुंसगवच्चाणं तटादीनां भेदो वर्तते, कुतः ? इत्याहघणिभेदात् भेदो, दृष्टान्तमाह-पडकुंभाणं व, एवं बह्नाद्यभिधानवाच्यानामपि भेदः ध्वनिभेदात्पट कुम्भवत्, यत एवं तेन कारणेन तत् तट इत्यादि वचनमस्याभिन्नार्थमिष्टं, असाधारणार्थं समानलिङ्गस्वात् || निर्मूलत उपसंजिहीर्षुराह- 'तो' इत्यादि ॥ तस्माद्
शब्दवि
चारः
॥६६१॥
Page #170
--------------------------------------------------------------------------
________________
R
विशेषाव कोव्याचार्य
समभिरूढ विचारः
। वृत्तौ
॥६६२॥
॥६६२॥
भावघट एव वस्तु विशेषिततरं सद्भावादिभिस्तच्चाभिन्नलिङ्गमिति भावना, अभिनवचनं समानवचनं च बहुवचनस्य बहनुकूलत्वात्, तच्चास्य बहुपर्यायमेव मतं, केन कारणेनेत्याह-'सहत्थवसेण' तथाविधशब्दार्थत्वाद् इन्द्रः शक्र इति यथा॥ अथ षष्ठः, तल्लक्षणम्
जं जं सपणं भासइ तंतं चिय समभिरोहए जम्हा। सण्णंतरत्थविमुहो तओनओ समभिरूढोति ॥२७२७॥ दब्वं पजाओ वा वत्थु वयणंतराभिधेयं जं । न तदन्नवत्थुभाव संकमए संकरो मा ह ॥२७२८॥ न हि सइंतरवच्चं वत्धुं सतरत्थतामेइ । संसयविवजएगत्तसंकराइप्पसंगाओ ॥२७२९॥ घडकुडसहत्थाणं जुत्तो भेओऽभिहाणभेआओ । घडपडसइत्थाण व तओ न पजायवयणति ॥२७३०॥ घणिभेयाणं भेओऽणुमओ जह लिंगवयणभिन्नाणं । घडपडवच्चाणंपिव घडकुडवच्चाण किमणिट्ठो? ॥२७३१॥
आगासे वसइत्ति य भणिए भणइ किह अन्नमन्नम्मि। मोनूणायसहावं वसेज वत्थू विहम्मम्मि? ॥२७३२॥ वत्थु वसइ सहावे सत्ताओ चेयणा व जीवम्मि । न विलक्षणतणाओ भिन्ने छायाऽऽतवे चेव ॥२७३३॥ माणं पमाणमिटुं नाणसहावो स जीवओऽणन्नो । कह पत्थयाइभावं वएज्ज मुत्ताइएवं सो? ॥२७३४॥ न हि पत्थाइपमाणं घडो व भुवि चेयणाइविरहाओ । केवलमिव तन्नाणं पमाणमिट्ठ परिच्छेओ॥२७३५॥ पत्थादओऽवि तकारणंति माणं मई न तं तेसु । जमसंतेसुवि बुद्धी कासइ संतेसुऽवि न बुद्धी ॥२७३६॥
तकारणंति वा जइ पमाणमिटुं तओ पमेयंपि । सव्वं पमाणमेवं किमप्पमाणं पमाणं वा ? ॥२७३७।। | देसी चेव य देसो नो वत्थु वा न वत्थुणो भिन्नो। भिन्नो व न तस्स तओ तस्स व जइ तो न सो भिन्नो॥२७३८॥
RCOik
Page #171
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥६६३॥
एतो चेव समाणाहिगरणया जुज्जए पयाणंपि । नीलुप्पलाइयाणं न रायपुरिसाइसंसग्गो ॥ २७३९ ॥
कारविवक्खा करणत्थंतरं जओ किरिया । न तदत्थंतरभूए समवाओ तो मओ तीसे ॥२७४०॥ कुम्भम्मि वत्थुपज्जायसंकराइप्पसंगदोसाओ । जो जेण जं व कुरुए तेणाभिन्नं तयं सव्वं ॥ २७४१॥ 'जं ज' मित्यादि । यां यां सञ्ज्ञां भाषते तां तामेव समन्तादाभिमुख्येन रोहति - समध्यास्ते यस्मात् सञ्ज्ञासञ्ज्ञावतोरभेदाद्, अत एवाह-सञ्ज्ञान्तरविमुखो, यदेव शब्द आह तदेव नः प्रमाणमिति वादित्वाद्, एकार्थानेकशब्दवाच्यत्वे चान्य प्रणयनवैयर्थ्याद्, यस्मादेवं तेण नयो समभिरूढोति || 'दव्व' मित्यादि ॥ स्वरूपं 'जं वत्थु'त्ति यद्वस्तु, किंविशिष्टं १ - द्रव्यं पर्यायो वा घटस्तद्व (वा) वर्णादिः किंविशिष्टं ? - वचनमेव वचनान्तरं तस्याभिधेयं वाच्यं वचनान्तर ( वाच्यं घटादिवचसा ) यद्वाच्यं, तत्किमित्यत | आह-न तत् घटादि - घटशब्दाभिधेयं 'अण्णवत्थु भावं' कुटशब्दाभिधेयं कुटभावं शब्दादिवशादपि 'संक्रमते' अनुसंचरति, किमि - ति १, सङ्करः - सङ्कीर्ण रूपं मा भूत् मम घटस्य कुटेन साकं, एवं पदार्था एवं मर्यादां पालयन्तीति । भावनामाह- 'नहीं' त्यादि स्पष्टा ॥ तस्मात् - 'घडे' त्यादि स्पष्टम् । अपिच - गोशब्दतव्यादीनाम् । 'धणी' त्यादि स्पष्टा । तस्माद् घटकुटशब्दौ भिन्नार्थों भिन्नशब्दत्वात् तय्यादिशब्दवत् भिन्नत्वं च (लिंगवचनभिनानां यथा) आगासे भिन्न प्रवृत्तिनिमित्तत्वात् घटपटादिशब्दवत्, यतश्चास्य सूत्रं- 'वत्थूओ संक्रमण होइ अवत्थं 'ति । अत्र वसतिप्रस्थकप्रदेशप्ररूपणा, अन्यथा नैगमादीनां अन्यथा चास्येत्यतो नैगमादीनृजुसूत्रान्तानयं दूषयन्नाह - 'आगासे' इत्यादि ॥ इह देवदत्तद्रव्यमाकाशे वसति, इत्येवं भणिते नैगमादिभिः ऋजुसूत्रान्तैः 'ऋजुसुत्तस्स जेसु आगासपदेसेसु ओगाढो तेसु वसई' ति वचनात् भणत्ययं समभिरूढः - कथमन्यद् देवदत्तद्रव्यमन्यस्मिन् विधर्मिणि वसेत् मुक्त्वाऽऽत्मस्वभावम् ? ।
"
समभिरूढ विचारः
॥६६३॥
Page #172
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य वृत्ती
॥६६४॥
R-CA%
E
प्रयोगः-'वत्थुमित्यादि । सर्व वस्तु स्वभावेऽवतिष्ठते सचात्, चेतना जीव इव, जीवस्य चेतनेत्येष षष्ठीसमासं नेच्छति, व्यतिरेक
४ समभिरूढ |माह-नविभिन्ने वत्थु वसतित्ति, विलक्खणतणा च भिन्ने एवातपच्छाये । यच्चाहुर्विशुद्धनैगमादयः ऋजुसूत्रान्ता 'नामाउडियओ विचारः | पत्थओ' इत्यादि, तत्र दुपणं, यस्मात्प्रस्थकः काष्ठमयं भाजनं तन्मानं चेति वैयधिकरण्यं, तथाहि-'माण'मित्यादि ॥ यन्मानं तत्प्रः | माणमिष्टं, मीयतेऽनेनेतिकृत्वा, किमुक्तं भवति ? इत्यत आह-नाणसहावो निश्चयः परिच्छेद इतियावत् , स च जीवादनन्यः, तदेवं स्थिते पच्छद्धं पठनीयं, कथमिवासावमूर्तो मूर्तदारुमयप्रस्थकेन सह सामानाधिकरण्यं प्रतिपद्येत येन मानं प्रस्थकः । ननु मानं
४॥६६॥ ज्ञानं, प्रयोगमाह-'नही'त्यादि ॥ नैव प्रस्थकादिमानं, प्रमाणशब्दः सर्वत्र मानवाची, चेतनाविरहाद्-अचेतनत्वाद् घटवत् लोष्टवदव्यवहारप्रस्थकवद्वा, व्यतिरेकमाह-साध्याभावे हेत्वभावमुपदर्य(र्शयति) केवलज्ञानमिव, तथा च तज्ज्ञानं केवलज्ञानं प्रमाणमिष्टं मानमभ्युपगतं, सर्वनयैरिति शेषः, कारणमाह-परिच्छेदादव्यभिचारहेतुत्वात् तस्मान्मानं प्रस्थक इति ज्ञानं, नान्यः । एवमभिधाय तन्मतमारेकति-पत्थादओ'इत्यादि । स्यान्मतिर्भवतां-पत्थादयोवि माणं, प्रस्थकादयो धर्माः, तन्मानत्वं साध्यधर्मः, प्रस्थकज्ञानकारणत्वा| दिति हेतुः, जीववदिति दृष्टान्तः । अत्र दोषशतानिदर्शयन्नाह-'ण तंति तन्न, 'ज' जम्हा तेसु पत्थगादिसु संतेसुवि कासइ न बुद्धी-न प्रस्थकज्ञानोदयो नियमेन, तथा 'तेसु जमसंतेसुवि बुद्धी कासइ दीसइ, परिकलनाद् अतस्तस्याव्यापकासिद्धो हेतुः, एतदुक्तं भवतियद्ययं व्यापकः स्यादेतद्भावभावित्वं प्रस्थकज्ञानस्य ॥ तक्का इत्यादि । 'वा' अथवा काष्ठभाजनप्रस्थकस्य ज्ञानहेतुत्वेन मानत्वे सत्यनैकान्तिको हेतुः, कथं ?, उच्यते-'यदीति' यदि विवक्षितकाष्ठमयमाजनं 'पमाणमिट्ठति प्रमागमिष्टं भवता तत्कारणमितिकृत्वा-18 प्रस्थकज्ञानकारणमितिकृत्वा ततः प्रमेयमपि शालिव्रीह्यादि मानं प्राप्तम् । एवं च सति किं प्रमाणमप्रमाणं वा?, तथाहि-सर्व प्रमाणं
UROM
Page #173
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
समभिरूढ विचारः
वृत्ती
॥६६५॥
॥६६५॥
तत्कारणत्वादकरवत् , अप्रमाणं वा तत्कारणत्वाद् व्रीह्यादिवत् , ततो नैकान्तिको हेतुः, तथा पश्चानां प्रदेश इति देशप्रदेशकल्पनायामप्यस्य षष्ठीसमासादि नेष्टं, किं तर्हि?, 'जति कम्मधारयेणं विसेस्स तो भणाहि-धम्मे य से पएसे य से य पदेसे धम्मे'त्ति वचनात् । 'देसीत्यादि । देश्येव देशः, देशिव्यतिरेकेण देशाभावात् , देशमन्तरेण देशिनोऽभावाद् , अत उच्यते-'देसी चेव य देसो, नो वत्थु वा निपातः, न पुनर्वस्त्वसौ देशो निःकृष्टः सन् , न चाप्यसौ देशिनो भिन्नो, 'भिन्नो वत्ति मिनश्वेबासौ तस्य, भिन्नत्वादाकाशस्येव रूपं, 'तस्सव जदिति तस्य चेदसौ न तर्हि भिन्नस्तस्येति व्यपदिश्यमानत्वादाकाशावगाहवत् जीवोपयोगवद्वा, आह-भिन्नोऽसौ, | कस्मात्?,तस्येति व्यपदिश्यमानत्वात् , तद्यथा-देवदत्तस्याश्वो राज्ञः पुरुष इत्यतो नैकान्तिको हेतुः, उच्यते,अस्य नयस्यायमसिद्धो हेतुः, षष्ठ्यनाश्रयणात्,तथा ह्यसौ तस्माद् भिन्नोऽभिन्नो वा ?, भिन्नश्चेन तस्यासौ, भिन्नत्वाद्, घटवत्, तस्माद्देशोदेशीत्येकमेवेदं वस्तु ॥ एत्तों इत्यादि । अत एव सर्वपदानां समासमाजां समानाधिकरण एव समासो युज्यते, केषामित्याह-नीलोत्पलादीनां, अनभिप्रेतप्रतिषेधमाह 'ण रायपुरिसादिसंसग्गोंति न राजपुरुषादीन् व्यधिकरणानिच्छति, न तत्पुरुषमिच्छति, संसर्गाभावात् ।। पुनरपि स्वमत एव स्थित्वा परमतनिवारणद्वारेण स्वमतमाह-'घडे'त्यादि । 'कुम्भम्मी'त्यादि गाथा गाथाद्धं च ॥ इह घटं करोतीति घटकारः, इत्यस्यां विवक्षायां 'यतः' यस्मात्कारणात् 'कत्तुः कुलालादनन्तरं अभिन्ना 'क्रिया चक्रादिभ्रमणव्यापारलक्षणा, ततः किमित्यत आह| 'तो'त्ति तस्मात् न तदर्थान्तरभूते कुम्भे-कुलालार्थान्तरभूते घटे तस्याः समवायः, किं तर्हि ?, तक्रियासमवायिनि कर्तरि कारके | तस्याः समवायः, ततश्च कुम्भं करोतीति कुम्भकार इत्वन्वर्थो न घटते, तथाहि-कुम्भनात् कुम्भोऽस्तु, मा भूत् कुम्भकारः, अर्थान्तर| भूते कुम्भे तक्रियासमवायाभावात् । पूर्वग्रन्थस्य युक्तिमाह-'वत्थ्' इत्यादि, यदि पुनः कर्तरीव कुम्भेऽपि सा क्रिया स्यात् ततो
MARRICARROCa
Page #174
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य वृत्तौ
॥६६६॥
वस्तुपर्यायसं करैकत्वादिदोषाः स्युर्भवतः । आह-यद्येवं घटक्रियायास्तत्र संक्रमाभावात्तदुत्पत्तिरेव कथं १, अत आह- तस्मात् 'जो' इत्यादि पच्छद्धं यः कुलालो येन क्रियाविशेषेण घटादि कुरुते तेन क्रियाविशेषेण तत्सर्वं कर्तृकर्माद्यभिन्नं नीलोत्पलार्थयोरिव देशिदेशयोखि वा, तत्र सर्वस्यैकत्वादित्यबोधि समभिरूढः, अत एवंभूतस्य सूत्रं 'वंजणे' त्याद्यस्य निरुक्ताभिधानद्वारेण भाव्यं
एवं जह सहत्थो संतो भूओ तदन्नहाऽभूओ । तेणेवंभूयनओ सद्दत्थपरो विसेसेणं || २७४२॥ वंजण मत्थेणऽत्थं च वंजणेणोभयं विसेसेइ । जह घडसद्दं चेट्ठावया तहा तंपि तेणेव || २७४३ ॥ सहवसादभिधेयं तप्पच्चयओ पईवकुंभोव्व । संसयविवज्जएगत्तसंकराइप्पसंगो वा ।। २७४४॥ सहपरिणामओ जइ घडकुडसद्दत्थभेयपडिवत्ती । तो निचेट्ठोऽवि कहं घडसद्दत्थो घडोऽभिमओ ! | २७४५॥ जयत्थुसंकमो वा नेट्ठो चेट्ठावओ य संकंती । तो नहि निचेट्ठतया जुत्ता हाणी व समयस्स || २७४६ || एवं जीवं जीवो संसारी पाणधारणाणुभवो । सिद्धो पुणरज्जीवो जीवणपरिणामरहिउत्ति || २७४७॥ जह देसि चिय देसो पत्ता पज्जायवयणपडिवत्ती । पुणरुत्तमणत्थं वत्थुसंकमो वा ण वेट्टं ते ||२७४८ ॥ अह मिण्णो तस्स तओ न होइ न य वत्थु संक्रमभयाओ । देसी चैव य देसो न वा पएसी पएसोति ।। २७४९ ।। नोसोऽवि समत्तं दे व भणेज्ज ? जइ समत्तं तो । तस्स पओगोऽणत्थो अह देसो तो न सो वत्युं ॥। २७५०॥ नीलुप्पलाइ सदाहिगरणमेगं च जं मयं तत्थ । नणु पुणरुत्ताऽणत्थयसमयविधाया पुहुत्तं वा ॥२७५१ ॥
एवं भूतनयविचारः
॥६६६॥
Page #175
--------------------------------------------------------------------------
________________
एवं भूतनयविचारः
॥६६॥
तो वत्थुसंकराइप्पसंगओ सव्वमेव पडिपुन्नं । वत्थु सेसमवत्थु विलक्षणं खरविसाणं व ॥२७५२॥ विशेषावट
___ अत्थप्पवरं सद्दोवसज्जणं वत्थुमुज्जुसुतंता । सहप्पहाणमत्थोवसजणं सेसया बेति ॥२७५३॥ कोट्याचाये
- 'एव' मित्यादि । एवंभूत इति भाव्यते, तत्र एवमिति यथा शब्दार्थो व्यवस्थितः 'घट' चेष्टाया'मिति भृतः-इति सन् , योपि
च्छिरस्यारूढमूर्तिरुदकानयनत्वेन परिनिष्पन्न इत्यर्थः, तथेत्युक्तथर्थः, 'अन्यथा' अन्येन प्रकारेग गृहकोगादावधोमुखस्थितोऽभृतो॥६६७॥
विवक्षयाऽसन् , द्रव्यमात्रत्वात् , मसुणवृत्तपाषाणवत् , येनैवं तेनैवंभूतनयोऽयं विशेषेण शब्दार्थपरः । अयं च-'वंजणे' त्यादि । व्यनक्तीति व्यज्यते वाऽनेनेति व्यञ्जनं-शब्दस्तं व्यञ्जन-अर्थाभिधायकं शब्दं 'अर्थेन' तद्वाच्येन चेष्टावता विशिनष्टि, तथाऽर्थमप्युक्तलक्षणमुक्तलक्षणेन व्यञ्जनेन विशेषयति, तथा उभयमुभयेन, उदाहरणमाह-यथा घटशब्दमन्वर्थवताऽर्थेन विशेषयति, तथा तमपि
चेष्टावन्तमर्थ व्यञ्जनेन विशेषयति स्थानभरणादिक्रियामिति यतः-'सद्दे' त्यादि । शब्दवशादभिधेयं तथा भवति, अभिधेयप्रत्यय | त्वात् प्रदीपादिवत् , तथाहि-प्रदीप इत्युक्ते प्रकाशवत्यर्थ शब्दवशादेवाभिधेयं, अन्यथा संशयः, तथाहि-यथा दीपनक्रियारहितोऽपि दीप उच्यते ततः प्रदीप इत्युक्ते घटे प्रदीपे वा प्रत्यय इति संशयः, घट एव वा न दीप इति विपर्ययः, तथा दीप इत्युक्ते कुम्भे
कुम्भेऽप्युक्ते दीप इत्येकत्वं, सांकर्यादिप्रसङ्गो वा, यदिशब्दवशान्नाभिधेयमभिधेयवशाद्वा शब्द इति । अपिच-भो समभिरूढ ! द्र 'सह' इत्यादि स्पष्टा । तथा 'जती' त्यादि । यदि च भवतो वस्तुनोऽन्यस्मिन् वस्तुनि संक्रमो नेष्टः तो णेव जुत्ता चेट्ठावतो भाव
घटस्स संकंती रिक्ताधोमुखव्यवस्थिते द्रव्यघटे, केन कारणेनेत्याह-'निचेट्टतया' निश्चेष्टत्वाद्रिक्तघटस्य, युक्ता चेत्स्वमतहानि5/ स्तव यदुच्यते-'वत्थूओं' इत्यादि । तथा- 'एवं' मित्यादि । एवमस्य नयस्य जीवन जीवो, दशविधपाणान् धारयन् , आह-संसारी
SAHAAGRAAGRICALARG
ASSOCHAMSAXALASARACT
Page #176
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य वृत्तौ
॥६६८॥
प्राणधारणानुभवः, सिद्धस्त्वजीवः, प्रवृत्तिनिमित्ताभावाद्रिक्तघटाघटवत् । यच्चोच्यते- 'धम्मे य से पदेसे य से' इत्यादि प्रौढवादिना | समासविधिज्ञेन त्वया तदपि सव्याजं, तथाहि - 'जदी' त्यादि । यदि देश्येव देशो देशो वा देशी तन्नन्वनयोः पर्यायशब्दार्थवाच्यतां प्राप्नोति, किं शब्दस्य रुष्यते १ तत्कारी तद्वेषी च भवान् दूषणमभिधीयतामिति चेत्, इतः प्रवर्त्तते 'पुणरुतंती' त्यादि पच्छद्धं, यदि तयोरभेदस्ततः पुनरुक्तं - देशी देशो देशो देशी, यथा शक्र इन्द्रः इन्द्रः शक्रः, तथा आनर्थक्यं वा, एकध्वनेरभिन्नार्थत्वात्, तथा वस्तुसंक्रमो देशिनो देशे तिरोधानाद्, देशस्यापि देशिनि, कदाचिद्विलक्षी भूतोऽभिदध्यात्ततः किमत आह- 'न चेट्टं ते 'वत्थूओ' इत्यादि वचनात् तस्मान्न तत्तावदेकं वस्तु । 'अह' इत्यादि । अथ कदाचिद्वक्ष्यसे भिन्नः - अर्थान्तरः देशिनो देश इति एतदपि बाधाय भवतः, तथाहि तस्य देशिनः तओ असौ देशो न भवति, कुतश्चेत् तु स्मर्यन्तां स्वकीया एव युक्तयः षष्ठी भेदवादिन उक्ता यास्त्वयैव, अथानभ्युपगतोऽयं भवतः प्रतिभाति ततः 'न य वत्थुसंकनभयायो देसी चैव य देसो' न इतरेतरसंक्रमभयाचया तयोरनन्यत्वमिष्यते, तस्माद् भेदेन भवितव्यं, भेदे च नानभ्युपगतोपालम्भः, तथा न वा पदेसी पदेसोत्ति, तुल्यविचारत्वात् तस्मादेशिमात्रं वाऽस्तु मा भूत्समानाधिकरणोऽपि । अथ ब्रूषे- समस्तोपनीतानां देशिदेशकल्पनया भवितव्यं संव्यवहारार्थमवश्यं वाक्प्रयोगात, ततश्च नो देशी नो देश इति, नो तद्देशविशेषे, प्रतिषेधेऽन्यः, स्वपरयोगात्, तदपि न, यस्मात् । 'नो स' इत्यादि । नोशब्दोऽपि समस्तं वा वस्तु 'भणेज्जा' अभिदध्यात् देशी देश इति, देशं वा देशी देशो वेत्येवमेकमंशमित्यर्थः, यदि समस्तं 'तो' ततस्तस्य नोसदस्स पयोगोऽणत्थो, स्वाभिधानेनैव देशी देश इत्यनेन तस्योक्तत्वात्, अथ देशस्तेन नोशब्देन भण्यते ततो नासौ देशी देश इति प्रकारो वस्तु, उभयात्मकत्वात् तस्य तदवस्तु, असंपूर्णत्वा तदेकांशत्, एवमेव च कर्मधार
एवं भूतनयविचारः
||६६८||
Page #177
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचाये
वृत्ती
नयानां | सामान्यविचारणा
॥६६९॥
॥६६९॥
यसमासवादिन् 'नीलुप्पले'त्यादि स्पष्टा, नवरं पृथक्त्वं तु भेदो भेदे चोक्त उपालम्भः । स्वमतमङ्गीकृत्याह-'तो' इत्यादि ।। सर्वमेव संपूर्ण वस्तु, संभिन्नलक्षणत्वाज्जीवोपयोगवत् , अन्यदसंपूर्णमवस्तु विलक्षणत्वात् खरविपाणवत् । इह च-'अत्थे' इत्यादि । ऋणुसूत्रान्ता अर्थानुरोधिनोऽर्थप्रधानं वस्त्विच्छन्तीतरेषां विपर्ययः।
इय नेगमाइसंखेवलक्षणं मूलजाइभेएणं । एवं चिय वित्थरओ विण्णेयं तप्पभेएणं ॥२७५४॥ एक्कको य सयविहो सत्त नयसया हवन्ति एमेए। अन्नोऽविय आएसो पंचेव सया नयाणं तु ॥२७५५॥ जावन्तो वयणपहा तावन्तो वा नयाऽविसद्दाओ। ते चेव य परसमया सम्मत्तं समुदिया सब्वे ॥२७५६॥ न समेति न य समेया सम्मत्तं नेव वत्थुणो गमया । वत्थुविघायाय नया विरोहओ वेरिणो चेव ॥२७५७॥ सव्वेसमेंति सम्मं चेगवसाओ नया विरुद्धावि । भिच्चववहारिणो इव राओदासीणवसवत्ती ॥२७५८।। देसगमणतणाओ गमग चिय वत्थुणो सुयाइ व्व । सव्वे संमत्तगमगा केवलमिव सम्मभावम्मि ॥२७५९॥ जमणेगधम्मणो वत्थुणो तदंसेवि सव्वपडिवत्ती। अंघ व्व गयावयवे तो मिच्छद्दिविणो वीसुं॥२७६०॥ जं पुण समत्तपज्जायवत्थुगमगत्ति समुदिया तेणं । सम्मत्तं चक्खुमओ सव्वगयावयवगहणे व्व ॥२७६१।। न समत्तवत्थुगमगा वीसुं रयणावलीए मणउव्व । सहिया समत्तगमगामणओ रयणावलीए व्व ॥२७६२॥ एवं सविसयसच्चे परविसयपरंमुहे णए नाउं । नेएसुन संमुज्झइ न य समयासायणं कुणइ ॥२७६३॥ अत्थं जो न समिक्खइ निक्खेवनयप्पमाणओ विहिणा । तस्साजुत्तं जुत्तं जुत्तमजुत्तं व पडिहाइ ॥२७६४॥
SAMRODAMAKALUSAGAROO
Page #178
--------------------------------------------------------------------------
________________
SEA
॥६७०॥
परसमएगनयमयं तप्पडिवक्खनयओ निवत्तेजा। समए व परिग्गहियं परेण जं दोसबुद्धीए ॥२७६५॥ विशेषाव०
नयानां कोट्याचार्य । एएहिं दिठिवाए परूवणा सुत्त अत्थ कहणाए । इह पुण अणब्भुवगमो अहिगारो तीहिं ओसन्नं ॥२७६६॥
सामान्यवृत्ती
पायं संववहारो ववहारतेहिं तिहि यजं लोए । तेण परिकम्मणत्थं कालियसुत्ते तदहिगारो ॥२७६७॥ विचारणा
नत्थि नएहि विह्वणं सुत्तं अत्यो य जिणमए किंचि । आसज्ज उ सोयारं नए नयविसारओ बूया ॥नि.७६१॥ ॥६७०॥
'इय'इत्यादि स्पष्टा ॥ अथ संख्यामाह- 'एक्के' इत्यादि पुव्वद्धं कण्ठं । अन्योऽपिचादेशः पञ्चव शतानि नयानां, शब्दादीनामे-2 | कत्वात् , अपिशब्दात् षट् चत्वारि द्वे, तत्र षड् नैगमनयस्य संग्रहव्यवहारान्तर्भावात् , चत्वारि तु संग्रहव्यवहारर्जुसूत्राः शब्दादीनां | चैकत्वात् , द्वे तु शते नैगमादिऋजुसूत्रान्तानां द्रव्यास्तिकत्वाद् इतरेषां पर्यायास्तिकत्वात् । अथवा-'जावन्तो'इत्यादि स्पष्टा ।। आह| 'न स'इत्यादि । एकत्र नया ण समेति न य समेता,न सम्मन्नन्ति, प्रत्येकं मिथ्यादृष्टित्वात् , नापि वस्तुगमकाः एकांशावलम्बित्वाद् , 5. अत एव वस्तुविघातकारिण इति प्रतिज्ञा, हेतुमाह-विरोधाद्वैरिण इव, उच्यते-'सब्वे'इत्यादि । 'सव्वे सति नया विरुद्धावि' तथैकवशात् साधुवशात् सम्यक्त्वं च भवन्ति, भृत्या इव परस्परविरुद्धा राजवशवर्तिनः असाधारणजयाकाशित्वादित्यभिप्रायः, तथा व्यवहारिण इवोदासीनवशवर्तिनः । तथा-'देस'इत्यादि ॥ श्रुतादि-श्रुतज्ञानादि । आह-कथं प्रत्येकं मिथ्यादृष्टयः इति ?, उच्यते'जम'इत्यादि स्पष्टा ॥ 'जं पुणे' त्यादि स्पष्टा ।। 'न स' इत्यादि स्पष्टा । गुणमाह-'एव'मित्यादि स्पष्टा ॥ एतदपरिज्ञाने दोषमाह'अत्थ'मित्यादि । इह ह्यर्थ यो न पर्यालोचयति, विधिना-नामादिनिक्षेपतः कः किमिच्छति ?, तथा नयतो-नयाभिप्रायविवक्षया, तथा प्रमाणतः-प्रत्यक्षानुमानागमविभागतः, तस्यायुक्तं युक्तं प्रतिभाति, युक्तमप्ययुक्तं प्रतिभातीति संप्रदायः ॥ 'पर'इत्या
CROERA
R05
Page #179
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥६७१ ॥
XX
--964
दि ॥ नयविद् द्रव्यास्तिकैकनयमतं पर्यायास्तिकनये स्थित्वा परिहरते, व्यवहारं निश्चयेन, निश्चयं व्यवहारेण, नैगमं संग्रहादिभिः, यथायोगं संग्रहं च नैगमादिभिः इत्येवमादि, तथा 'समये वा' स्वसिद्धान्ते वा यत्परेण निह्नवकादिना दोषबुद्ध्या परिगृहीतम् ॥ 'एएही' त्यादि । एभिर्नैगमादिभिर्नयैः सप्रभेदैः 'दृष्टिवादे' द्वादशाङ्गे 'प्ररूपणा' प्रज्ञापना, सर्ववस्तूनां क्रियत इति वाक्यशेषः, तथा सूत्रार्थकथनाच, आह- वस्तूनां सूत्रार्थानतिलङ्घनादनर्थकोऽध्याहारः, न, तत्सूत्रोपनिकद्वस्यैव सूत्रार्थत्वेन विवक्षितत्वात्, तद्वयतिरेकेणापि वस्तुसंभवात् इह पुनः कालिकश्रुतेऽनभ्युपगमः -अनियमो नयैर्व्याख्या, किंतु श्रोत्रपेक्षं कार्या, तत्राप्यधिकारस्त्रिभिराद्यैरुत्सन्नं - प्रायशो व्याख्या | 'पाय' मित्यादि स्पष्टा, नवरं परिकर्मणं शिष्याणां तदित्या (द) द्या:, आह 'इह पुण अणभुवगमो' इत्यभि धाय पुनश्वरमोऽवयवः किं कृतो भद्रबाहुस्वामिना ?, स एवोत्तरमाह - ' नत्थी' त्यादि || नास्ति जिनमते किञ्चित्सूत्रं नयैर्विहीनं, अर्थो वेति वचनपरिणामेन सम्बन्धः, अतस्त्रितयपरिग्रहः, अशेषनयानभ्युपगमस्तु आचार्यविनेयानां विशिष्टबुद्ध्यभावापेक्ष इति आह चआश्रित्य श्रोतारं विमलमतिं, तुशब्दः पुनः शब्दार्थः, किं १, नयान् ब्रूयात् कः ?, नयविशारदः व्याख्याता ॥ 'भासेज्जे' त्यादि स्पष्टा । दारं ॥ अथ समवतारद्वारमाह
मूढनइयं सुयं कालियं तु न नया समोयरंति इहं । अपुहुत्ते समोयारो नत्थि पुहुत्ते समोधारो ॥ नि. ७६२ ।। अविभागत्था मूढा नयत्ति मूढनइयं सुयं तेणं । न समोयरन्ति संता पइपयं जं न भव्णन्ति ॥ २७७० ॥ अपुहुत्तमे भावो सुत्ते सुत्ते सवित्थरं जत्थ । भण्णंतऽणुओगा चरणधम्मसंखाणदव्वाणं ॥ २७७१ ॥ तत्थेव नयाणं पिहू पइवत्थं वित्थरेण सत्र्वेसिं । देसिंति समोयारं गुरवो भयणा पुहुत्तम्मि ||२३७२॥
नयानां समवतारः
||६७१॥
Page #180
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
॥६७२॥
एगो चिय देसिज्जइ जत्थऽणुओगे न सेसआ तिण्णि । संतावि तं पुत्तं तत्थ नया पुरिसमासज्ज ॥२७७३॥
नयानां जावंति अजवइरा अपहुत्तं कालियाणुओगस्स। तेणारेण पुहुत्तं कालियसुय दिट्ठिवाए य॥२५७४॥ समवतारः ___ 'मूढ'इत्यादि ।। मूढा नया यस्मिंस्तन्मूढनयं, "अल्पे हस्वे कन्निति" मूढनयकं, अथवा मूढा-अविभागस्थाः , मूढाश्च ते नयाश्च मूढनयास्ते यस्मिन् तत् 'अत इनिठना' विति मूढनयिकं, किं तत् ?, श्रुतं, श्रूयत इति श्रुतं, किंविशिष्टमित्यत आह-काले पौरुषीद्वये 3॥६७२॥ कालग्रहणस्वाध्यायवसतिशुद्ध्यादिविधिना पठयत इति कालिकं, कालः प्रयोजनमस्येति ठक्, न नया इह-अस्मिन् कालिकश्रुते | समवतरन्ति, नास्मिन्नेते प्रतिपदमभिधीयन्त इत्यभिप्रायः । आह-क्व पुनरमीपां समवतारः ?, उच्यते-'अपुहुते समोतारो'त्ति पृथगिति निपातो विभागवाची, तस्य ना प्रतिषेधेऽपृथक्त्वं तस्मिन् , चरणधर्मसंख्याद्रव्यानुयोगानामेकसूत्रव्याख्यानकाल इति | भावना, 'समवतारः' समेकीभावेनावतरणं नयानामभूत् , पृथक्त्वे सति स नास्तीति ॥ भाष्यम्-'अवी'त्यादि पूर्वार्द्धमुक्तार्थ, ते चेदानीमस्मिन् सन्तोऽपि न समवतरन्ति 'प्रतिपदं प्रतिसूत्रमभगनात् , अभगनं च शिष्यानुग्रहार्थम् । पश्चाद्धं व्याचिख्यासुराह'अपु' इत्यादि ।। अपृथक्त्वमेकभाव उच्यते, स च 'सुत्ते' इत्यादि शीलितार्थम् ॥ नियमानियममाह-'तत्थ' इत्यादि । 'तत्रैव' अपृथक्त्वकाले यत्र नामस्थापनादिभिः प्रकारैः सत्पदग्ररूपणादिभिश्च सर्वेषां नयानां सामान्यविशेषलक्षणनयानां प्रतिवस्तु विस्तरेण गुरवः समवतारयन्ति, 'विस्तरेण विरोधाविरोधसंभववचनविशेषादिना प्रपञ्चं दर्शितवन्तः, पृथक्त्वे तु भजना, तथाविधमतिमेधाद्यभावात् ॥ 'एगो चिय'इत्यादि ॥ अनुयोगः प्राधान्यविवक्षितः, शेषा न, महार्थतया दुर्गाद्यत्वात् । तदेवं समवतारे पृथक्त्वाय-12 थक्त्वविशेष उक्तः, आह-कियन्तं पुनः कालमपृथक्त्वमभूत , कुतोवाऽऽरभ्येदं पृथक्त्वं जातमित्यतः प्रासङ्गिकम् ।'जावन्ती'त्यादि।
CAMERICA
Page #181
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
वृत्ती
॥६७३॥
यावदाचार्यवैरस्वामिनो गुरवो महाभागा महामतय आसन् तावदपृथक्त्वं कालिकानुयोगस्यासीत्, तथा(दा) साधूनां तीक्ष्णप्रज्ञत्वात्, कालिकग्रहणं तु प्राधान्यख्यापनार्थ, अन्यथा सर्वानुयोगत्यैव तदासीदिति । अत्र वैरस्वाम्युत्पत्तिं वक्ष्यति । तेणारेणति ततो वैरस्वा.
वज्रस्वामी मिनो दशपूर्वविद आरतः पृथक्त्वं कृतं अनुयोगचतुष्टयस्य तच्छिष्यैरार्यरक्षितक्षमाश्रमगपूज्यपादैभिन्नदशपूर्वविद्भिः, क्वेत्याहकालिकश्रुते दृष्टिवादे च, दुर्बलिकापुष्पमित्रादेरनुग्रहार्थ, अत्रार्यरक्षितानामुत्पत्तिं वक्ष्यति, ततो निद्वकप्रस्ताव इति भाविवस्तु| समुदायार्थव्याख्या ॥
॥६७३॥ अपुहुत्तमासि वइराजावन्ति पुहुत्तमारओऽभिहिए।के तेआसिी कया वा? पसंगओतेसिमुप्पत्ती॥२७७५॥ तुम्बवणसन्निवेसाओ निग्गयं पिउसगासमल्लीणं । छम्मासिय छसु जयं माऊय समन्नियं वंदे ॥२७७६॥ जो गुज्झएहिं बालो णिमन्तिओ भोयणेण वासंते।णेच्छह विणीयविणओ तं वइररिसिं णमंसामि॥२७७७।। उज्जेणीए जो जम्भगेहिं आणक्खिऊणथुयमहिओ।अक्खीणमहाणसियं सीहगिरिपसंसियं वंदे॥२७७८॥ जस्स अणुन्नाए वायगत्तणे दसपुरम्मि नयरम्मि । देवेहिं कया महिमा पयाणुसारिं नमसामि ॥२७७९॥ जो कन्नाइ धणेण य निमन्तिओजुब्वणम्मिगिहवइणा । नयरश्मि कुप्लुमनामे तं वइररिसिं नमसामि।।२७८०॥ ४ जेणुद्धरिया विजा आगासगमा महापरिणाओ। वंदामि अजवइरं अपच्छिमो सो सुयहराणं ॥२७८१॥ भणइ य आहिंडिज्जा जंबुद्दीवं इमाइ विज्ञाए। गंतुंच माणुसणगं विजाए एस विसओ मे ॥२७८२॥ भणइ य धारेयव्वा न हुदायब्वा इमा मए विजा । अप्पिड्डिया उमणुया होहिंति अओ परं अन्ने॥२७८३।।
* SHAREHABHARAS
Page #182
--------------------------------------------------------------------------
________________
आर्यरक्षि
स्तोत्रमाह-'तुम्ब'इत्यादि । आवश्यक
दतः परमार्यवैरोत्पत्तिः ॥ अथ देविंद
विशेषाव अपुहुत्ते अणिओगो चत्तारि दुवार भासए एगो। पुहुयाणुओगकरणे ते अत्थ तओ उ वोच्छिन्ना॥नि.७७३॥8| आर्यरक्षिकोट्याचार्य
| 'अपु' इत्याद्युत्तरगाथासम्बन्धः । तत्राद्यस्योत्पत्तिमभिधित्सुः स्तोत्रमाह-'तुम्ब'इत्यादि । आवश्यकस्य मूलटीकातो भाव
नीयं, यावदतः परमार्यवैरोत्पत्तिः ॥ अथ 'देविंदवंदिएहिं'ति, अस्या मूलग्रन्थगाथाया अभिसम्बन्धनार्थमार्यरक्षितस्वाम्युत्पत्ति॥६७४॥ | प्रदर्शनार्थमिदमाह भाष्यकार:-'अपुहत्ते'त्यादि गतार्था । पृच्छति
॥६७४॥ किंवइरेहिं पुहत्तं कयमह तदणंतरेहिं भणियम्मि । तदणंतरेहिं तदभिहिय गहियसुत्तत्थसारेहिं ।।२७८५।। हैदेविंदवंदिएहिं महाणुभावहिं रक्खियजेहिं । जुगमासज्ज विभत्तो अणुओगोतो कओचउहानि.७७४।।
माया य रुद्दसोमा पिया य नामेण सोमदेवुत्ति। भाया य फग्गुरक्खिय तोसलिपुत्ता य आयरिया॥२७८७॥ निजवग भद्दगुत्ते वीसुं पढणं च तस्स पुव्वगयं । पव्वाविओ अ भाया रक्खिअखमणेहिं जणओ य॥२७८८॥ नाऊण रक्खियज्जो मइमेहाधारणासमग्गंपि । किच्छेण धरेमाणं सुयण्णवं पूसमित्तम्पि ॥२७८९॥ अइसयकओवओगो मइमेहाधारणाइपरिहीणे । नाऊणमेस्सपुरिसे खेत्तं कालाणुरूवं च ॥२७९०॥ साणुग्गहोऽणुओगे वीसुं कासी य सुयविभागेणं। सुहगहणाइणिमित्तं न ए य सुनिगहियविभागो॥२७९१॥ सविसयमसद्दहन्ता नयाण तम्मत्तयं च गेण्हन्ता । मण्णंता य विरोहं अपरिणामाऽतिपरिणामा ॥२७९२।। गच्छेज मा हुमिच्छं परिणामा य सुहुमाइबहुभेए। होजाऽसत्ता घेत्तुं न कालिए तो नयविभागे ॥२७९३॥
CRETARRECOLX
Page #183
--------------------------------------------------------------------------
________________
ताः
वृत्ती
विशेषाव
२ कालियसुयं च इसिभासियाइं तइओ य सूरपन्नत्ती। सव्वो य दिट्ठिवाओ चउत्थओ होइ अणुओगो॥नि.॥ आर्यरक्षिकोट्याचार्य जं च महाकप्पसुयं जाणि असेसाइं छेयसुत्ताई । चरणकरणाणुओगोत्ति कालियत्थे उवगयाणि।।नि.७७७४ ___ 'किं वईत्यादि ॥ स्पष्टार्था ॥ उच्यते-'देविंदे'त्यादि ॥ देवेन्द्रवन्दितैर्महानुभागैः रक्षितालिकापुष्पमित्रं प्राज्ञमप्यति--
॥६७५॥ ॥६७५|| 4 गुपिलत्वादनुयोगस्य विस्मृतसूत्रार्थमवलोक्य युगमासाद्य प्रवचनहिताय विभक्तः-पृथक् पृथग् व्यवस्थापितोऽनुयोगः, तत एवं ४
| कृतश्चतुर्दा। 'माता येत्यादि 'माता येत्यादि तोसलिपुत्रो य वायणायरिओ, निजवणेत्यादि, सर्व मूलटीकातो भावनीयं यावद् / दुर्बलिकापुष्पमित्रो विन्ध्याय प्रवचनं ददाति । अत्रान्तरे-'नाऊण'इत्यादि गतार्था । 'अइस' इत्यादि स्पष्टार्था । 'साणुग्गहो' इत्यादि, स्फुटा॥ किं कारणमित्यत आह-'सवी'त्यादि । 'अपरिणामाः' अव्याप्तिग्राहकाः 'अतिपरिणामाः' अतिव्याप्तिग्राहका अतिपरिणामात, किं ? 'गच्छेज्जेत्यादि । मा भूत् मिथ्यात्वं गच्छेयुः, परिणामानधिकृत्य आह-परिणामास्तु सूक्ष्मादिबहुभेदान् नयान् श्रुत्वा भवेयुरशक्ता ग्रहीतुं, ततो न कालिके नयविभागो, न कालिके सूत्रमुच्चारित नैगमादिभिरध्यवसीयते, स चाय सुयविभागो 'कालिये'त्यादि, स्पष्टा ।। 'जं चेत्यादि, स्पष्टा ।। एतत्तु कालिकार्थे उपगतं, चरणकरणानुयोगस्यैव मध्य इत्यर्थः ॥
एवं विहियपुहुत्तेहिं रक्खियजेहिं पूसमित्तम्मि । ठविए गणिम्मि किर गोहमाहिलो पडिनिवेसेणं ॥२७९६।। सो मिच्छत्तोदयओ सत्तमओ निण्हवो समुप्पण्णो। के अन्ने छन्भणिए ? पसंगओनिण्हवुप्पत्ती ॥२७९७।। अहवा चोएइ नयाणुओगनिण्हवओकहं गुरवो। न हि निण्हवत्ति? भण्णइ जओ न जम्पन्ति नस्थित्ति ॥२७९८॥
R-52-%ॐन
Page #184
--------------------------------------------------------------------------
________________
निह्नवाधिकारः
॥६७६॥
न य मिच्छभावणाए वयंति जो पुण वयंपि निण्हवइ। मिच्छाभिनिवेसाओस निण्हओबहुरयाइ व्व ॥२७९९॥ विशेषाव कोट्याचा बहुरय पएस अव्वत्त समुच्छा दुग तिग अबद्विआचेव । एएसिं निग्गमणं वोच्छामि जहाणुपुव्वीए॥७७८॥
वृत्तौ । वहुरय जमालिपभवो जीवपएसा य तीसगुत्ताओं। अव्वत्ताऽऽसाढाओ सामुच्छेआऽऽसमित्ताओ।नि.७७९। | ॥६७६॥ गंगाओ दोकिरिया छलुगा तेरासिआण उप्पत्ती । थेरा य गोट्ठमाहिलँ पुट्ठमबद्धं परूवेति ॥नि.७८०॥
सावत्थी उसभपुर सेयविओ मिहिले उल्लुगांतीरं। पुरिमंतरंजि दसउर रहवीरपुरं च नयराइं ॥नि.७८१॥ |
चोद्दस सोलसवासोचोदसवीसुत्तरों य दुण्णि सया। अट्ठावीसा य दुवे पंचेव सया य चोआला।।नि.७८२|| है। पंचसया चुलसीओ छच्चेव सया नवुत्तरी हुति । नाणुप्पत्तीए दुवे उप्पन्ना निव्वुए सेसा ॥नि.७८३॥ से चोद्दस वासाणि तया जिणेण उप्पाडियस्त नाणस्स । तो बहुरयाण दिट्ठीसावत्थीए समुप्पन्ना (१२५मू.)
जेठा दंसण जमालिऽणोज सावत्थी तिंदगुजाणे। पंचसयाय सहस्सं ढंकेण जमालि मोत्तणं(नि.११६म्. ___ 'एव'मित्यादि । 'सो' इत्यादि ॥ एवं तैस्तस्मिन् स्वगच्छे आचार्यपदनियुक्त किलासौ गोष्ठामाहिलः प्रतिनिवेशेन मथुरात | आयातः सन् मिथ्यात्वोदयात् सप्तमो निवः समुत्पन्नः, अथ केऽन्ये षट् येनायं सप्तमः ? इति भणिते परेण तद्वक्तव्यताप्रतिबद्धत्वात्प्रसङ्गतो निवोत्पत्तिः, तत्र चेयं द्वारगाथा-बहुरए 'त्यादि ॥ 'अह'इत्यादि ॥ अथवा चोदयति चोदका, उत्तरगाथाभिसम्बन्ध
ROESCLAR
Page #185
--------------------------------------------------------------------------
________________
निवाधि.
विशेषाव कोव्याचाय
वृत्ती
कार
॥६७७॥
॥६७७॥
| नार्थ, कथं तर्हि गुरव एव न निवाः १, नयानुयोगनिहवनतः, आर्यरक्षितादयो निवाः सूत्रोक्तार्थान्यथाप्ररूपणाजमालिवत, उच्यते, अपक्षधर्मों हेतुः, तथाहि-न गुरवोऽभिदधति-संपति सूत्रेषु नया न सन्त्येव, शेषानुयोगत्रयं वा, विपरीतं वा, अपि तु सत्यमेव, साध्वनुग्रहार्थ युगकालापेक्षं सोपानपदिकान्यायेन 'कालियसुयं च इसी'त्यादि, प्रतिसूत्रमणने तु मोहसद्भावात्, तमात्सम्यग्दृष्टय एव | गुरवः, सूत्रोक्तार्थश्रद्धाने सति विशेषार्थसापेक्षकदेशप्ररूपणान्, स्याद्वादवादिसाधुवन, जमालिस्तु निह्नवो मिथ्यादृष्टिरेव, सूत्रोक्तार्थाश्रद्धाने सति मिथ्याभिनिवेशतस्तद्विपर्ययप्ररूपकत्वाद् बोटिकपितृवत्, तथा च 'भन्नती'त्यादि पच्छद्धं ॥ तथा 'नये'त्यादि। न य मिच्छभावणाए अवणेति-निहनुवते गुरवः, यः पुनः पदमपि, आस्तां तावत् सर्व, 'निनुते' निगृहति, कथं ?-मिथ्याभिनिवेशात् | मिथ्यादृष्टिः, ईदृग्निरुक्तत्वात्तस्य, तथाहि-निनुते भगवद्भाषितमर्थमिति निवः, पचायच कर्तरि, स च मिथ्यादृष्टिः, यत उक्तम्"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाज्ञा च ॥१॥" बहुरतादिवदिति दृष्टान्तः । तत्र- 'बहु'इत्यादि । 'बहुरय'त्ति, एकसमयेन-क्रियाध्यासितरूपेण किल वस्तुनोऽनुत्पत्तेः प्रभृतसमयैश्चोत्पत्तेः बहुषु समयेषु रता-आसक्ता बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः । 'पदेस'त्ति पूर्वपदलोपाजीवप्रदेशाः प्रदेशाः, तद्यथा-महावीरो वीर | इति, जीवः प्रदेशो येषां ते जीवप्रदेशाः निवाः, चरमजीवप्रदेशजीवप्ररूपिण इत्यर्थः । 'अव्वत्त' ति उत्तरपदलोपादेव अव्यक्तास्त| द्यथा-भीमसेनो भीम इति, व्यक्तं-स्फुटं न व्यक्तमव्यक्तं मतं येषां ते अव्यक्तमताः, संयताधवगमे संदिग्धबुद्धय इत्यर्थः । | 'समुच्छत्ति उत्पच्यनन्तरं सर्वस्यैव तत्पर्यायतिरोभावात् सामस्त्येन प्रकट छेदो विनाशः समुच्छेदस्तमधीयते विदन्ति वा सामुच्छेदाः अश्वमित्रप्रभवाः । 'दुग'त्ति एकस्मिन् समये द्वे क्रिये समुदिते द्विक्रियं द्विक्रियमधीयते विदन्ति वा द्वैक्रिया गङ्गाभवाः । 'तिग'त्ति
Page #186
--------------------------------------------------------------------------
________________
वृत्ती
विशेषाव०४ त्रैराशिकाः, जीवाजीवनोजीवभेदास्त्रयो राशयः समाहृतास्त्रिराशि तत्प्रयोजनं येषां ते त्रैराशिकाः, राशित्रयख्यापका इत्यर्थः । ६ निवाधिकोट्याचार्य है। 'अबद्धिका चेवत्ति स्पष्टं जीवेन कर्म, न स्कन्धबन्धबद्धं, अबद्धमेषामस्ति विदन्ति वेत्यबद्धिकाः, स्पष्टकर्मविपाकप्ररूपका इति है कार:
| हृदयं, एतेषां निर्गमं यथाक्रमं वक्ष्ये । अथवा 'सत्तेते निण्हया खलु तित्थंमि उ वड्डमाणस्स' अत्र खलुशब्दस्त एते, बोटिका द्रव्य॥६७८॥ | लिङ्गतो भिन्ना इति विशेषणार्थः ॥ साम्प्रतं ये येभ्यः समुत्पन्नास्तान् प्रतिपादयन्नाह-'बहुरयेत्यादि । 'गंगाओ'इत्यादि ।। बहुरता
॥६७८॥ जमालेराचार्यात् प्रभवो येषां ते बहुरताः जमालिप्रभवाः, जीवप्रदेशाश्च तिष्यगुप्तात्सूरेः, अव्यक्ता आषाढात्, सामुच्छेदा अश्वमित्रात्, गङ्गाद् द्वैक्रियाः, षडुलूकात्रैराशिकानामुत्पत्तिः, स्थविराश्च गोष्ठामाहिलाः स्पृष्टमबद्धं प्ररूपयन्ति, कर्मेति गम्यते 'पुट्ठमबद्धं परूविसु वा' | ततश्च गोष्ठामाहिलात् संजाता इति ॥ येपूत्पन्नास्तदाह-'सावत्थी'त्यादि,अष्टौ नगराणि, अष्टमं सर्वापलापिनामिति लाघवार्थमुक्तं, व
क्ष्यमाणत्वाद्, भगवतः समुपजातकेवलस्य परिनिर्वृतस्य च कः कियता कालेनोत्पन्नः ? इत्याह-'चोद' इत्यादि । 'पंच'इत्यादि । | चोद्दस वासा, सोलस वासा, तथा दोण्णि सया चोद्दसुत्तरा, तथा वीसुत्तरा य दो सया वासाणं, तथा अट्ठावीसुत्तरा दो सया, पंच चोया-2 | लाई, पंच चुलसीयाई, छण्णवोत्तराई, अत्र च द्वावाद्यौ चोदसहिं सोलसेहिं च वरिसेहिं केवलज्ञानोत्पत्तेः जातायाः समुत्पन्नौ, शेषास्तु 8 | यथोक्तकाला निवृते भगवत्युत्पन्नाः ॥ सूचितमेवार्थ मूलभाष्यकृत् क्रमेण व्याचिख्यासुराह-'चोइस इत्यादि स्पष्टा ॥ यथा च |
श्रावस्त्यामियमुत्पन्ना तथा सङ्ग्रहगाथामाह-'जे?' त्यादि । कथानकम्___ कुंडपुरं नगरं, तत्थ जमाली रायपुत्तो भागवतो भगिणेज्जोत्ति, से भारिया जेट्ठाइ वा सुदंसणाइ वा अगोज्जंगीति वा, भगवतो दुहिया, सो य पंचसयपरिवारो भगवओ समीवे पचइओ, भगवतो चेव आदेसेणं वीसु विहरइ, जेट्ठावि साहस्सियपरिवारा
Page #187
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
वृत्ती
445
॥६७९॥
पव्वइया, एक्कारसंगी जाया, जहा 'पन्नतीए', अन्नया जमाली सावत्थीए नयरीए तेंदुगुज्जाणे कोट्ठए चेइए समोसढो, तत्थ ||
निवाधिः से अंतपंताणुचिताहारदोसेण रोगो उप्पण्णो, न तरइ निसण्णो अच्छिउं, तो समणं भणियाइओ-करेह लहुँ सेज्जासंथारथं जा
कारः | णुवज्जामि, सोऽवि तं काउमारद्धो, अत्रान्तरे दाहज्वराभिभूतः पाच्छ तं-संस्तृतं न वा? आयुष्मन् !, सोऽप्याह-संस्तृतमिति श्रुत्वोच्थायाशु च जमालिः पश्यति अद्यापि तकं संस्तरमाणं विनेयमहाय, तस्यातिरुषा भूरि प्रलपन पतितः स तत्रैव आश्वस्य च क्षणार्द्ध
॥६७९॥ कर्मवशात् स खलु चिन्तयामास-यक्रियमाणं कृतमिति भगवान् दिदेश तदलीकं, तथाहि-'कज्जमाणे कडे' इत्यादिआलापका वितथाः, प्रत्यक्षविरुद्धत्वादश्रावणशब्दवत् , न चासिद्धो हेतुः, अर्द्धसंस्तृतसंस्तारासंस्तृतदर्शनात्, क्रियमाणेनाव्यक्तसिद्धेन कृतकत्वधर्मापनयनादित्यर्थः, किन्तु ?, कृतमेव कृतं, एवं स प्रगुणीभूतोऽपि तथैव प्ररूपणां चकार, भगवन्मतानुसारिवृद्धवादिभिश्च वक्ष्यमाणोपपत्तिभिः प्रज्ञाप्यमानोऽपि यदा न सम्यगभिप्रायं प्रतिपद्यते ततः केचित्ततो व्यावृत्त्य भगवदन्तिकं गतवन्तः, केचित्तु तत्रानुगताः, उक्तश्च-"गर्दभीमपि यो द्रुह्यान्नरः केनापि हेतुना । तस्यापि कुण्डधारी स्यात् , नरः केनापि हेतुना ॥१॥” सावि पियदंसणा तथैव ढंककुंभकारसालाए आवासिऊण तस्स बंदणट्ठा आगया, तंपि तहेव पण्णवेइ, सावि अन्नं मणुस्समहिलायणं पण्णवेइ, ततो णायं ढंकेण, अन्नया तहा पन्नवयंतीए तेण सड्डेण आवागाउ अण्णओमुहीए संघाडीमज्झेग अगणीकणो पक्खित्तो, संघाडी डज्झइ, सा दट्ठगाहसावय ! संघाडी मे दड्डा?, स आह-मैवं ब्रूहि, भगवति ! स्मर स्वसिद्धातं, एवं तया मिथ्यादुष्कृतं दत्तं, प्रतिक्रान्ता, एवं ढंकेग पंच सया सहस्सं च जमाली मोत्तुं उम्मग्गपट्टियं पहे पाडियंति ॥ अथ तदुपन्यस्तहेतोस्तन्मतानुप्रवेशी भाष्यकारः पक्षधर्मतां सिसाधयिपुराइ
सक्खं चिय संथारो न कज्जमाणो कउत्ति मे जम्हा । बेइ जमाली सव्वं न कजमाणं कयं तम्हा ॥२८०८॥
आवागाउ अण्णओमुहाए
त एवं तया मिथ्यादुष्कृत ११
तां सिसाधयिपुराइ-४
Page #188
--------------------------------------------------------------------------
________________
विशेषाव
कोट्याचार्य वृत्ती
॥६८०॥
६८०॥
जस्सेह कन्जमाणं कयंति तेणेह विजमाणस्स । करणकिरिया पवन्ना तहा य बहुदोसपडिवत्ती ॥२८०९॥
18 जमालिपक्षकयमिह न कजमाणं सम्भावाओ चिरंतनघडो व्व। अहवा कयपि कीरइ कीरउ निचं न य समत्ती॥२८१०॥ तखंडने किरियावेफल्लंपि य पुब्वमभूयं च दीसए होतं । दीसइ दीहो य जओ किरियाकालो घडाईणं ॥२८११॥ नारंभे चिय दीसइ न सिवादद्धाए दीसह तदंते । तो न हि किरियाकाले जुत्तं कजं तदंतम्मि ॥२८१२॥ थेराण मयं नाकयमभावओ कीरए खपुष्पं व । अहव अकयंपि कीरइ कीरउ तो खरविसाणंपि ॥२८१३।। निच्चकिरियाइदोसा नणु तुल्ला असइ कट्टतरगावा। पुचमभूयं च न ते दीसइ किंखरविसाणंपि ?॥२८१४॥ पइसमउप्पन्नाणं परोप्परविलक्खणाण सुबहणं । दीहो किरियाकालो जइ दीसह कित्थ कुंभस्स?॥२८१५॥
अन्नारंभे अन्नं किह दीसउ? जह घडो पडारंभे। सिवकादओ न कुंभो किह दीसउ सो तदद्धाए १॥२८१६॥ अंते चिय आरद्धोजइ दीसइ तम्मि चेव को दोसो?। अकयं व संपह गए कह कीरउ? कह व एस्सम्मि?२८१७ पइसमयकजकोडीनिरवेक्खो घडगयाहिलासो सि । पइसमयकन्जकालं थूलमइ! घडम्मिलाएसि ॥२८१८॥ को चरिमसमयनियमो ? पढमेच्चिय तो न कीरई कजं । नाकारणंति कजं तं चेवंतम्मि से समए॥२८१९॥ तेणेह कजमाणं नियमेण कयं कयं तु भयणिज्जं । किंचिदिह कन्जमाणं उवरयकिरियं व होजाहि ।।२८२०॥ जं जत्थ नभोदेसे अत्थुव्वइ जत्थ जत्थ समयम्मि । तं तत्थ वत्थमत्धुयमत्थुव्वंतंपि तं चेव ॥२८२१॥ बहुवत्थत्थरणविभिण्णदेसकिरियाइकजकोडीणं । मण्णसि दीहं कालं जइ संथारस्स किं तत्थ ? ॥२८२२॥
KAREERRIALSORRC
Page #189
--------------------------------------------------------------------------
________________
SAA
पइसमयकजकोडी विमुहोसंथारयाहिकयकत्रो । पइसमयकजकालं किह संथारम्मि लाएसि ? ॥२८२३॥ विशेषाव सो उज्जुसुयनयमयं अमुणंतो न पडिवजए जाहे । ताहे समणा केई उवसंपण्णा जिणं चेव ॥२८२४॥
जमालिपक्षकोव्याचार्या
तत्खंडने 'सक्ख'मित्यादि । 'मे जम्हा' यस्मान्मम 'साक्षादेव' प्रत्यक्षमेवेदं वृत्तं, यदुत 'संस्तार' कम्बलास्तरणविशेषः न कज-*
माणो कओ-न संस्त्रियमाणः संस्तृतः, तम्हा बेइ जमाली-ण कज्जमाणं कडं जाव न डज्झमाणं दड्डू, तम्हा कडं कडेत्ति वत्तव्वं सि॥६८१॥ या, णारओ । अपिच-'जस्सेह' इत्यादि, 'यस्य' भगवदादेर्वादिनः 'इह' अस्मिन् जगति क्रियमाणं कृतमित्यभ्युपगमः, क्रिया
॥६८१॥ & कालनिष्ठाकालयोरभेदात् , तेनेह वादिना विद्यमानस्य-अभिनिष्पन्नस्यैव सतो धर्मिणः करणाय-निर्वर्तनाय क्रिया-व्यापाररूपा 'प्रतिपन्ना' अभ्युपगता स्यात् , तथा च सति बहुदोषप्रवृत्तिरङ्गीकृता भवेत् , क्रियमाणकृताविनाभूतत्वाद्वक्ष्यमाणदोषाणाम् । तथाहि-कय' इत्यादि । इह कृतं न क्रियमाणं भवति, कज्जमाणं कडं न होइ, कुतः १-सद्भावात् , कृतस्यास्तित्वादित्यर्थः, दृष्टा |न्तमाह-चिरन्तनघटवदिति, चिरन्तनग्रहणं साभिप्राय, बाधामाह-'अहवा कडंपि कीरइ' अथ चेत्कृतमपि क्रियमाणमित्यर्थः, ततः क्रियतां नित्यं, कृतत्वात् प्रथमसमय इवेति प्रथमदोषः, न च क्रियापरिसमाप्तिः, सर्वदा क्रियमाणत्वाद् , आदिसमयवत् , किमेतदेव दोषद्वयं ?, नेत्याह-किरिया' इत्यादि । यदि क्रियमाणं कृतं ततः क्रियायाः-चक्रभ्रमणादिलक्षणाया वैयर्थ्य स्याद्, अनिष्पन्न | व्यापाराभ्युपगमे एतत्साफल्यात् , प्रयोगः-सर्ववस्तूनां विफलाः क्रियाः कृतत्वान्निष्पन्नघटवत् , 'कज्जमाणं कड'मित्येवं कृतत्वात्त- |
स्य, तस्मादकृतं अविद्यमानं च क्रियत इति प्रक्रमः, अपिच-एवमध्यक्षविरोधश्चतुर्थ इत्याह-पुव्वमभूयं च दीसए होतंति, यस्माच्च | पूर्व-मृत्पिण्डावस्थायां 'अभूतं' अविद्यमानं 'दृश्यते' विलोक्यते 'भवत्' उत्पद्यमानं, पश्चाद् घटवस्त्विति शेषः, तथा यस्माच्च
-%D15
Page #190
--------------------------------------------------------------------------
________________
जमालिपक्ष
| तत्खंडने * घटादीनां कार्यद्रव्याणां भवतां दीर्घः क्रियाकालो दृश्यते-द्राधीयान् निर्वर्तनकालो लक्ष्यते, कुलालादेर्भवद्भिरपीति शेषः । तथा चविशेषाव कोट्याचार्य है 'नारंभे इत्यादि । न 'आरम्भ एव' मृत्संहरणक्रियासमय एव, भवद् दृश्यते(कार्य)घटो भवद्भिः, तत्रैतत्स्याद्-उत्तरकालं दृश्यते
इत्यत आह-न शिवकाद्यद्धायां, न शिवकस्थाशकोशकुशूलाद्यवस्थासमयेष्विति भावना, 'तो' ति तस्मात् 'नहिं नैव युक्त कार्य
मुत्पत्त्या, कस्मिन् काले ? इत्याह-'क्रियाकाले' क्रियमाणावस्थायां, किं कारणं ?, पूर्वापरीभूतत्वात्तस्मिन् तस्य, किं तर्हि १, ॥६८२॥
॥६८२॥ |'तदन्ते' क्रियाऽन्ते-व्यापारावसाने युक्तं कार्य, उत्पत्येति वर्त्तते, तस्मात्पूर्वमभूतं अकृतमेव कृतमिति जमालिविप्रतिपन्नः ।
अत्रैवं तस्मिन् प्ररूपणां कुर्वति-'थेराण'मित्यादि । अथवाऽऽप्तश्रुतज्ञानसद्भावाः स्थविरास्तेषां 'मतं' अभीष्टं नाकृतं-अभूतमविद्यमानं | || क्रियते, अभावत्वात्वषुष्पवत् , अथवेदमकृतमपि क्रियते क्रियतां ततः खरविषाणमपि, असतः करणनिमित्तत्वात् । अपिच सूरे !-14 | 'निच्चे' त्यादि । 'असति' अविद्यमानोत्पत्तौ नित्यक्रियादिदोषाः, आदिशब्दादपरिसमाप्तिक्रियावैफल्यादयो, ननु तुल्याः-समा | आवयोः, किं तुल्या एव ?, नेत्याह-कष्टतरा वा, अत्यन्ताभावरूपत्वात् खरविषाण इव, विद्यमाने तु पर्यायविशेषणात् स्यादपि क्रिया
व्यपदेशो, यथाऽऽकाशं कुरु पृष्ठं कुर्विति, नायं खरविषाणे न्यायोऽस्तीति । तथा च-पुव' इत्यादि पच्छद्धं, यदि च प्रागसज्जायते | ततस्ते-तव मृत्पिण्डात् खरविषाणमपि घटवत् कस्मान्न जायते ?, ननु तयोस्तस्माद्युगपदुत्पत्तिर्भवतु विपर्ययो वा न किश्चिद्वेति ?,| यच्चोच्यते भवद्भिरपि-प्रदीर्घः क्रियाकालो दृश्यत एव, तत्रोच्यते, ननु तत्रासंख्येयापान्तरालकार्यकोदयः प्रतिसमयमन्याश्चान्याश्चेषद् ४/ विजातीयाः प्रारम्भसमयेष्वेव निष्ठानुयायिन्यः समाविर्भवन्तीत्यवबुद्ध्यामहे । ततश्च-'पती'त्यादि गतार्था ॥ यच्चोक्तं-'नारंभेच्चिय |
दीसई' एतदपि स्थूरबुद्धिभाषितं, यतः-'अन्नारंभे इत्यादि, स्पष्टा ॥ यथा चोक्तं 'दीसइ तदंते' तत्राहु:-'अंतेचिय' इत्यादि
ॐॐ
Page #191
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
वृत्ती
॥६८३॥
***
*
पुव्वद्धं स्पष्टम् । अपिच-क्रियाकालनिष्ठाकालाभेदद्वेषिन् ! 'अकयं वे' त्यादि, 'संप्रति सम्प्रतिसमये वर्तमानक्रियाकाले 'अकृतं' अनिष्पन्नं कथं क्रियता ? 'गते' अतिक्रान्ते क्रियाकाले कह व एस्संमित्ति, दृष्टान्तोऽयं, एतदुक्तं भवति-यथा नैष्यः क्रियाका-15
* जमालिपक्ष
तत्खंडने || लोऽस्य जनकोऽनुपकारकत्वात्, एवमतीतोऽप्यस्य जनको मा भूद्, असम्बन्धत्वात् , तस्मारिक्रयमाण एष कृत इति, यदि चेत् क्रियमाण | एव न कृतः क्व तर्हि कृत इति वक्तव्यं ?, क्रियाविराम इति चेत्तस्य प्रागप्यविशिष्टत्वात्तदैव कस्मान्न कृतोऽभूत् ?, तत्रैतत्स्यात्-संप्रति
॥६८३॥ समयः क्रियमाणकालः अनन्तरस्तु कृतकालो, न च क्रियमाणमस्तीत्यतः खल्वकृतं क्रियते, उच्यते, अत्रेदमसि प्रष्टव्यो-भवतो हि कार्य क्रियया उत न क्रियया क्रियया चेत्कथं साऽन्यत्रान्यत्र च कृतं, नहि खदिरविषयस्य छेदनस्य पलाशे छिदिर्युक्ता, व्यधिकरणत्वात् , अपिच-एवं क्रियोपरमे कृमितिकृत्वा क्रियाकालः कार्यस्य प्रत्युत विघ्नहेतुः स्यात् , ततश्च कारणमप्यकारणमिति विरोधः, अक्रियया चेत् क्रियावैयर्थ्यप्रसङ्गः, ततश्च मुमुक्षुणा भवता चैत्यवन्दनादि न कार्य, तामन्तरेणैव तत्फलभावात् , आह -यद्यपान्तराले संख्येयाः कार्यकोट्यो गच्छन्ति, किमिति मया प्रदीर्घः क्रियाकालोऽनुभूयते?, नहि दृष्टेऽनुपपन्न नामेति, आहुस्तम्-'पई'त्यादि स्पष्टं, नवरं कोटीग्रहणं पाभूत्योपलक्षणम् । 'को चरिमे'त्यादि।। आह-यदि दीर्घः क्रियाकालस्त्रैलोक्येऽपि न कस्यचित्ततश्च. | रमसमयनियमो येन प्रथम एव कार्य न भवति, भवति च घटोऽन्तिम समये इति, तस्मान्नूनमस्त्यसौ ?, उच्यते, कार्य ह्यकारणं न
भवति, तच्चास्य कारणं, अत एव समय इत्येकसमयभाव्यसाविति । सिद्धान्तस्थितिमृजुपूत्राभिप्रायं च, यत आहुः-'ते'इत्यादि ॥ तेनेह क्रियमाणं नियमेन कृतमेव, तावन्मात्रनिष्पत्तेः, कृतं तूत्तरपदं भाज्यं विकल्प्यं, यतः कृतमिह किश्चिक्रियमाणं वर्त्तमानसमये, कि|श्चित्तु कृतं उपरतक्रियं, कृतार्थत्वात् , तद्यथा-असावेवाधुना घटः ।। अथ दार्शन्तिकनिरूपणायां संस्तारकवस्त्वङ्गीकृत्यामुमेवार्थमाह
**
ARRAHASHA
***
-*
Page #192
--------------------------------------------------------------------------
________________
C
विशेषावः कोव्वाचार्य
प्रियदर्शना
बोध:
॥६८४॥
॥६८४||
SCREGALAA%%%AON
'जंजत्थे'त्यादि,अक्षरघटना-यदत्रं यत्र नभोदेशे पूर्वापरे यत्र यत्र समये आस्तीर्यते तत्र नभोदेशे तत्र समये, तत्र आस्तीर्यमाणमपि तदेव | तत्र च आस्तीर्ण तत्र च समये, एतदुक्तं भवति-आस्तीर्यमाणमेवास्तीर्ण यावत्सकलसंस्ताराच्छादनिष्पत्तिः, उपरतव्यापारलक्षणेति
भावार्थः। एवम्-'बहु'इत्यादि । विभिन्नाश्च ते देशाश्च विभिन्नदेशाः विभिन्नदेशेषु बहुवस्त्रास्तरणक्रियाः, आदिशब्दः खभेदप्रख्यापकः, | तस्य कार्यकोट्य इति समासस्तस्यां यदि दीर्घ कालं मन्यसे, अविचारक्षमबुद्धित्वात् , ततः संस्तारकस्य-अन्त्यास्तरणक्रियाकालखसत्ता| लाभवतः किमायातं ? येन स्वयं नष्टत्वादन्यानपि सर्वज्ञवचनविकुट्टनेन नाशयतीति, तथा चोपालम्भः-'पईत्यादि गतार्था ॥ 'सो' | इत्यादि स्पष्टा ॥
पियदसणावि पइणोऽणुरागओ तम्मयं चिय पवण्णा । ढंकोवहियागणिदववत्थदेसा तयं भणइ ॥२८२५॥ सावय ! संघाडी मे तुमए दड्डत्ति सोविय तमाह। नणु तुज्झ डज्झमाणं दड्डेति मओ न सिद्धंतो ॥२८२६॥ दड्ढे न डज्झमाणं जइ विगएऽणागए व का संका? काले तयभावाओ, संघाडी कम्मि ते दड्डा? ॥२३२७॥ अहवा न डज्झमाणं दड्ड दाहकिरियासमत्तीए । किरियाऽभावे दडं जइ दडूं किन तेलोकं ? ॥२८२८॥ उज्जुसुयनयमयाओ वीरजिणिंदवयणावलंबीणं । जुज्जेज डझमाणं दडं वोनुं न तुझपि ॥२८२९॥ समए समए जो जो देसोगणिभावमेइ डज्झस्स । तं तम्मि डज्झमाणं दडंपि तमेव तत्थेव ॥२८३०॥ नियमेण डझमाणं दहूं दडूंतु होइ भयणिज्जं । किंचिदिह डज्झमाणं उवरयदाहं व होजाहि ॥२८३१॥ इच्छामो संयोहणमज्जो ? पियदसणादओ ढंक। वोत्तुं जमालिमेगं मोत्तूण गया जिणसगासं ॥२८३२॥
Page #193
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥६८५॥
'पिय' इत्यादि । प्रियदर्शनाऽपि पत्युरनुरागतस्तद्दर्शनप्रवीणा (पन्ना) सती ढङ्केन बोध्यमाना ढङ्कमुक्तवती - 'सावये' त्यादि, स्फुटार्था । अतस्तत्सिद्धान्तं स्मारयति ढङ्कः-'दङ्क' मित्यादि । आये ! यदि दह्यमानं न दग्धं, यदि क्रियाकालनिष्ठाकालयोरभेदो नेष्यते, ततः 'काले' चि ततो दाहक्रियाकाले 'विगते' अतिक्रान्ते 'अनागते वा' अप्राप्ते वा 'का शङ्का ?" किंनिमित्तोऽयमुपालम्भः १, न किंनिमित्तोऽपीत्यर्थः, अतीतानागतयोरसच्चाद्, अत एवाह - 'तदभावतः' अतीतानागतदाह क्रिया कालाभावात् सङ्घाटी कस्मिन्नेव काले मया दग्धा ? एतदुक्तं भवति - भगवद्वचनं वा प्रमाणीकर्त्तव्यं, समस्तसंघाटीदाहोत्तरकालं वोपालम्भो मां देयः । ' अहवा' इत्यादि । अथ चेदार्याया न दह्यमानं दग्धं, किं तर्हि १, दाहक्रियापरिसमाप्तौ दग्धं, त्रिभुवनगुरुपितृवचनपरिहारेण वितथवादिसत्कवचनप्रामाण्यात्, ढङ्कः प्रत्यनुभाष्य दूषयन्नाह - यदि क्रियाऽभावे दग्घमार्यायास्ततः दडुं किं न तेलोक्कं १, दाहक्रियाऽभावस्य संघाटीत्रैलोक्ययोरविशिष्टत्वात् । तस्मात् - 'डज्झ' इत्यादि । ऋज्वी । तद् भगवति ! 'समए' इत्यादि । दाहास्य- संघाटयादेर्यो यो देशो-यो यस्तन्तुर्यस्मिन् यस्मिन् समयेऽग्नि भावमेति तद् दाह्यं तद्देशलक्षगं तस्मिन्नधिकृते समये दह्यमानं भण्यते, तथा तदेव तस्मिन्नेव समये दग्धमपि भण्यते, यत उक्तं भगवत्यां "डज्झमाणे दड्डे" इत्यादि । 'नियमेणे' त्यादि पूर्ववत् । तदेवं सा तेन प्रत्यानीतसन्मार्गचेतना प्राह- 'इच्छामो' इत्यादि ऋज्वी । प्रथमो निह्नवः । अथ द्वितीयवक्तव्यतामभिधित्सुराह
सोलस वासाणि तया जिणेण उप्पाडियस्स नाणस्स । जीवपएसियदिट्ठी तो उसभपुरे समुप्पण्णा ॥ २८३३ ॥ रायगिहे गुणसिलए वसु चोदस्सपुत्र्वि तीसगुत्तो य । आमलकप्पा नयरी मित्तसिरी कूरपिउडाई ||२८३४||
प्रदेशजीव
निह्नवः
।।६८५॥
Page #194
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
॥६८६॥
८६॥
CAME%EOS
आयप्पवायपुव्वं अहिजमाणस्स तीसगुत्तस्स । नयमयमयाणमाणस्स दिहिमोहो समुप्पण्णो ॥२८३५॥
प्रदेशजीवएगादओ पएसा नो जीवो न य पएसहीणोऽवि । जं तो स जेण पुण्णो स एव जीवो पएसोत्ति ॥२८३६॥ निहवः गुरुणाभिहिओ जइ ते पढमपएसो न संमओ जीवो। तो तप्परिणामोचिय जीवो कहमतिमपएसो? ॥२८३७॥3॥
अहव स जीवो किह नाइमोत्ति? को वा विसेसहेऊ ते?। अह पूरणोत्ति बुद्धी एक्केको पूरणो तस्स ॥२८३८॥ एवं जीवबहुत्तं पइजीवं सव्वहा व तदभावो । इच्छा विवजओ वा विसमत्तं सव्वसिद्धी वा ॥२८३९।। जं सव्वहा न वीसुंसव्वेसुवि तं न रेणुतेल्लं व । सेसेसु असंभूओ जीवो कहमंतिमपएसो? ॥२८४०॥ अह देसओव सेसेसु तोऽवि किह सव्वहंतिमे जुत्तो। अंतमि व जोहेऊ स एव सेसेसुवि समाणो॥२८४१॥ नेह पएसत्तणओ अंतो जीवो जहाऽऽइमपएसो। आह सुयम्मि निसिद्धा सेसा न उ अंतिमपएसो॥२८४२।। नणु एगोत्ति निसिद्धो सोऽवि सुए जइ सुयं पमाणं ते। सुत्ते सव्वपएसा भणिया जीवो न चरिमोत्ति २८४३) तंतू पडोवयारी न समत्तपडो य समुदिया ते उ । सवे समत्तपडओ सव्वपएसा तहा जीवो ॥२८४४॥ एवंभूयनयमयं देसपएसा न वत्थुणो भिन्ना। तेणावत्थुत्ति मया कसिणंचिय वत्थुमिह से ॥२८४५॥ जइ तं पमाणमेवं कसिणो जीवो अहोवयाराओ। देसेवि सव्वबुद्धी पवन सेसेवि तो जीवं ॥२४४६॥
जुत्तो व तदुवयारो देसूणे न उ पएसमेत्तम्मि । जह तंतूणम्मि पडे पडोवयारो न तंतुम्मि ॥२८४७॥ इय पण्णविओ जाहे न पवजइ सो तओ कओ बज्झो । तत्तो आमलकप्पाय मित्तसिरिणा सुहोवायं ॥२८४८॥
Page #195
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥६८७||
भक्खण्ण पाणवंजणवत्थंतावयवलाभिओ भणइ । सावय । विधम्मिया म्हे कीसत्ति ? तओ भणइ सड्डो ॥ २८४९ ॥ प्रदेशजीवनणु तुज्झं सिद्धंतो पज्जंतावयवभित्तिओऽवयवी । जइ सच्चभिणं तो का विहम्मणा ! मिच्छमिहरा मे ? ॥ २८५० ॥ ४ निह्नवः अंतावयवो न कुणइ समत्तकज्जंति जइ न सोऽभिमओ । संववहाराईए तो तम्मि कओऽवयविगाहो १ ।। २८५१ ॥ अंतिमतंतू न पडो तक्कज्जाकरणओ जहा कुंभो । अह तयभावेऽवि पडो सो किं न घडो खपुष्कं व १ ।। २८५२॥ उवलंभव्ववहाराभावाओ नत्थि मे खपुष्व । अंतावयवेऽवयवी दिताभावओ वाऽवि || २८५३॥ पञ्चक्खओ णुमाणा आगमओ वा पसिद्धिरत्थाणं । सव्वप्यमाणविसयाईयं भिच्छत्तमेव मे । ॥ २८५४ ॥ इय चोय संबुद्धो खाभियपडिलाभिओ पुणो विहिणा । गंतुं गुरुपामूलं ससीसपरसो पडिकतो || २८५५|| 'सोलस' इत्यादि, स्फुटा । 'रायेत्यादि । रायगिहं नगरं, गुणसिलयं चेहयं, तत्थ वसू आयरिओ चोदसपुत्री समोसढो, तस्स सीसो तीसगुत्तो नाम, सो आयप्पवायपुब्वे इममालावगं अज्झाइ- 'एगे भंते ! जीवपदे से जीवेइ वत्तव्वं सिया ?, णो इगट्ठे समट्टे, एवं दो तिन्नि जाव संखेज्जा, जावेगेणाविय पदेसेण ऊणे नो जीवेत्ति वत्तव्वं सिया, जम्हा कसिणे पडिपुण्णे लोगागासपदेस तुल्लपदेसे जीवेति वत्व' मित्यादि । एवं सो अज्झायंतो मिच्छोदययो चिंतेइ - यद्येवं ततश्वरम एवात्मप्रदेशो जीवः, नोशब्दश्व प्रतिषेधे, अतोऽपि उद्भावभावित्वाज्जीवशब्दस्य, स चाचार्येण वक्ष्यमाणोपपत्तिभिः प्रज्ञाप्यमानो यदा न प्रतिपद्यते तदा काउस्सग्गेग उग्घाडिओ, एवं सो अप्पाणं परे य बुग्गाहेमाणो विहरंतो आमलकप्पं नगरिं गतो, तत्थ अंबसालवणे ठिओ, तीए नगरीए भित्तसिरी नाम समणोवासओ, तेण य सोणाओ, जहेस निण्हओ, तेण संखडिए निमंतिओ - तुमए मम अज्ज सपरिवारेणाणुग्गहबुद्धीए आगंतव्यं, तेहिं कहिंचि
||६८७॥
Page #196
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्ती
॥६८८॥
॥६८८॥
| इच्छियं, आगया, उपविट्ठा य, विहिणा भायणढवणाणि, ततो ओदणादिया खंडखज्जयविही आणेऊण य पुरओ ठविया, उग्घाडिएसु भायणेसु सव्वुपरिमपएसाओ एक सित्थं ओयणस्स देति, जाव चरमस्स वत्थस्स एग तंतू, तेहिं णायं-कोच्चयं एवं पच्छा भरेहित्ति, तओ से सव्वं परियणं वाहित्ता भणति-एह साहवो वंदह, पडिलाभिया मए एए, धण्णोऽहं कयत्थोत्ति, पढइ य 'साहूण फासुदाणेणे' त्यादि, तीसगुत्तो भणइ-सावय! विहम्मिया मो, सो भणति-ससिद्धंतेण मए तुम पडिलाहिआ, कात्र विधर्मणा ?, भगवद्वर्द्धमानस्वामिमतेन यदि नामवं, ननु भवतश्वरमं वस्तु पूरणत्वादिति स्मर्यता, अत्रान्तरे स सर्वात्मना संबुद्धो मिच्छादुक्कडं दाऊग आलोइयपडिक्कतो जिणाणाए विहरई ॥ तथा चाह-'रायगिहे त्यादि । भाष्यकारो व्याचष्टे-'आ' इत्यादि, स्फुटाः, का?, सूत्रे, तच्चेदं-'एगे पएसे णो जीवों' इत्यादि पूर्ववत् । अत्रास्य व्यामोहनिमित्तमाह-'एगा' इत्यादि । 'ज' यस्मात् 'एगादओ पदेसा ण य जीवो | जाव ण एगपदेसहीणोपि' ततः पूरणप्रदेश एव जीवः, शेषा न जीवाः, सर्वप्रतिषेधवचनत्वानोशब्दस्य । अस्य प्रत्युत्तरम्-'गुरुणा' गाहा ॥ भवदभिमतोऽन्त्यप्रदेशोऽपि न जीवः, आद्यप्रदेशप्रमाणत्वाद्वितीयादिप्रदेशवत् ॥ पुनरपि प्रसङ्गमाह-'अहवेत्यादि । अथ चेत् स सर्वान्त्यप्रदेशो जीवो ननु कथं नाद्योपि?, प्रयोगः-प्रथमप्रदेशोऽपि ते जीवः मध्यदेशतुल्यत्वादन्त्यवत् , स्यादेतद्-अपक्षधर्मों हेतुरित्यत आह-'कोवा विसेसो हेतू'ते-तव, सर्वप्रदेशानांतुल्यतामङ्गीकृत्य, अथ बुद्धिर्भवतः-अन्त्यप्रदेशोऽपि विवक्षितोऽसंख्येयकसंख्यामानपूरणो वर्तत इत्ययं विशेषहेतुः, नत्वेवं द्वितीयादय इत्यतः साधनधर्मविकलो दृष्टान्त इति, उच्यते, यद्येवं तत एकैकप्र| देशः पूरणः-प्रमाणाधायकः, तस्य विवक्षितस्वासंख्येयकमानस्य तमन्तरेण तदप्राप्तिसिद्धेः ॥ तदेवं पौर्वापर्येण प्रसाध्य पुनरप्यनिष्टा-६ पत्तिमेवाह-'एव'मित्यादि 'एवं' उक्तेन, प्रमाणशुद्धिमार्गेणेति भावः, प्रतिजीवं जीवबहुत्वं प्राप्तं भवतः, अथ चेत् प्रदेशो
Page #197
--------------------------------------------------------------------------
________________
प्रदेशजीव| निवः
॥६८९॥
न जीवा इत्यतः सर्वथा 'तदभाव' जीवाभावः, प्रदेशानामजीवत्वात् , अथैवमप्यन्त्य एव जीवस्तत इच्छा भवतः, तथा च सति विपर्यविशेषाव०
योऽपि कसान?,आद्यो जीवोऽन्यस्त्वजीवः, विषमत्वं-केचन जीवाः केचन अजीवाः, सर्वविकल्पसिद्धिर्वा नियमाभावात् । अपिच-अन्त्यकोव्याचार्य वृत्ती
संख्यापूरणप्रदेशजीववादिन् ! 'ज'मित्यादि पुन्बद्ध कंठं। एवं सेसेसु असन्भूतो जीवो कथमन्त्यप्रदेशस्ते जीवः, तत्तुल्येष्वन्येष्वभावात् ।
| 'अहं' इत्यादि ॥ अथ चेदेतद्दोषभयात् परिकल्प्यते सेसेसु देशतो जीवः, चरमे तु सर्वात्मनेत्याकूतं, उच्यते, यद्येवं ततः कथं 'सर्वथा' ॥६८९॥
8 सवैः प्रकारैः अन्त्यप्रदेशे युक्तो जीवः, ननु तत्रापि देशत एव, प्रदेशत्वादाद्यवत् । 'अंतमित्यादि, अथवाऽन्त्ये प्रदेशे जीवत्वसा
धको यो हेतुः प्रदेशत्वादित्यादिर्भवतः स एव प्रदेशत्वादिः पूरणादिर्वा हेतुः शेषेष्वप्याधस्त्येषु 'समान: तुल्यः प्रसजति, तथाहि| 'नेह' इत्यादि । नेह अन्तो जीवो, पदेसत्तणओ, आद्यप्रदेशवत् , एवमाचार्येणानुमाने कृते 'आहे'त्यादि, आह चोदकः-नन्वेवं
भणतो भवत आगमविरोधो, यतः 'सुयंमि' सुत्ते निषिद्धाः शेषा जीवत्वेन, न स्वन्त्यः प्रदेशो निषिद्धो जीवत्वेन, तस्य ह्यनुज्ञानात् । | सूरिः सूत्रमेव प्रमाणीकुर्वन्नाह-'नणु'इत्यादि ॥ नणु सुयं पमाणं ते-तव सोऽवि चरमो सुए निषिद्धो चेव, किं कारणमित्याह-एक्कोत्तिकटु, तदभिप्रायमाह-सूत्रे सर्वे प्रदेशाः पौर्वापर्येण भणिताः जीवो, न चरम एव केवल इति प्रमाणम् । तंतू इत्यादि ॥ एकस्तन्तुः समस्तः पटो न भवति पटोपकारित्वात्तन्त्वेकदेशवत्, एवं नैको पदेशो जीवस्तदुपकारित्वेनैकदेशत्वात् तन्तुपटवत्-सर्वप्रदेशो जीवस्तदु| पकारित्वे परिपूर्णत्वात्समस्ततन्तुपटवत् ॥ 'एवंभूय इत्यादि ॥ अस्य ह्येवं देशादिकल्पनाऽवस्तु, तेनैतदभिप्रायादाह-संपूणों जीवः।
'जती'त्यादि । अथोपचारादन्त्ये सर्वबुद्धिर्न तु सर्वेषु, समानम् । अपिच-'जुत्तों इत्यादि स्पष्टा ॥ 'इय' इत्यभिप्रायः, कथितमेव ।। 3 'भक्ख' इत्यादि ॥ नणु इत्यादि ।।न सोऽभिमतोऽन्त्यावयवोऽवयवी न समस्ताषयविकार्याकरणादाद्यावयववत् । अत:-'अन्ताव'
PARANG
KARACHAR
Page #198
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
तृतीयो
निसवः
वृत्ती
॥६९०॥
॥६९०॥
इत्यादि ॥ 'अन्तिमें त्यादि, पुन्बद्धं स्फुटम् । अथ 'तदभावेऽपि' शीतवातत्राणादिकार्याभावेऽपि पटोऽसावन्त्यस्तन्तुः ततः किं न घटः पटः खपुष्पं च ? ॥ 'उवलम्भेत्यादि । तथा 'भे' भवतां मतेऽवयवी नास्ति, उपलम्भावभावात् खपुष्पवत् , तथा एका| वयवेऽवयवी तिष्ठतीत्यत्र दृष्टान्ताभावाचोभयसिद्ध्यभावादनन्वयः । अपिच-पच्चक्ख'इत्यादि ॥ इह केषांचिद् अर्थानां प्रसिद्धिः
प्रत्यक्षतः, यथेह प्रदेशे घटो, नैवमत्रेहावयवेऽवयवी, तथा केषाश्चिदनुमानाद्, इह तु तन्नास्ति साधकं, अपितु बाधकमस्ति, एकावय| वेऽवयवी जीव इत्ययथार्थ, सर्वप्रमाणातीतत्वात् खरविषाणवत्, तथा केषांचिदागमतः, अत्र तु स नास्ति, अतो भवतामेतन्मिथ्यात्वम् ॥ 'इय' इत्यायुक्तार्था इति द्वितीयो निहवः ॥२॥ अथ तृतीयं निहवमाहचोदा दो वाससया तइआ सिद्धि गयस्स वीरस्स । तो अव्वत्तयदिट्ठी सेयवियाए समुप्पण्णा ॥२८५६ ॥ सेयविपोलासाढे जोगे तद्दिवसहिययसूले य । सोहम्मनलिणिगुम्मे रायगिहे मुरियबलभद्दे ॥ २८५७ ॥ गुरुणा देवीभूएण समणरूवेण वाइया सीसा | सम्भावे परिकहिए अव्वत्तयदिहिणो जाया ॥ २८५८ ॥ को जाणइ कि साह देवो वा? तोन वंदणिजोत्ति । होजाऽसंजयनमणं होज मुसावायममुगोत्ति ? ॥२८५९॥ थेरवयणं जइ परे संदेहो किं सुरोत्ति साहुत्ति? । देवे कहं न संका ? किं सो देवो न देवोत्ति ? ॥२८६० ॥ तेण कहियंति व मई देवोऽहं स्वदरिसणाओ य । साहुत्ति अहं कहिए समाणरूवम्मि का संका? ॥ २८६१॥ देवस्स व किह वयणं सच्चंति ? न साहुरूवधारिस्स। न परोप्परंपि वंदह जं जाणंतावि जयउत्ति ॥ २८६२॥ जीवाइपयत्थेसुवि सुहमव्ववहियविगिट्ठरूवेसुं। अच्चंतपरोक्खेसु य किह न जिणाईसुभे संका? ॥२८६३॥
Page #199
--------------------------------------------------------------------------
________________
विशेषात्र० कोट्याचार्य वृत्तौ
॥ ६९१॥
तव्वयणाओ व मई नणु तव्वयणे सुसाहुवित्तोत्ति । आलयविहारसमिओ समणोऽयं वंदणिजोत्ति ॥ २८६४ ॥ जह वा जिदिपडिमं जिणगुणरहियंति जाणमाणावि । परिणामविसुद्धत्थं वंदह तह किं न साहुंपि ? ॥२८६५ ॥ होज न वा साहुत्तं जइरूवे नत्थि चेव पडिमाए । सा कीस बंदणिज्जा १ जइरूवे कीस पडिसेहो ? | २८६६ ॥ अस्संजयजइरूवे पावाणुमई मई न पडिमाए । नणु देवाणुगयाए पडिमाए होज सो दोसो || २८६७ ॥ अह पडिमाऍ न दोसो जिणबुद्धीऍ नमओ विसुद्धस्स । तो जइरूवं नमओ जइबुद्धीए कहं दोसो ? ।। २८६८ ।। अह पडिमंपि न वंदह देवासंकाए तो न घेत्तव्वा । आहारोवहिसेज्जा मा देवकया भवेज्ज पहु । २८६९ ॥ कोजाइ किं भक्तं किमओ ? किं पाणयं जलं मज्जं । किमलाबुं माणिक्कं किं सप्पो चीवरं दोरो १ ।। २८७० ॥ कोजाइ किं सुद्धं ? किमसुद्धं ? किं सजीवमज्जीवं ? । किं भक्खं किमभक्खं ? पत्तमभक्खं तओ सव्वं ।। २८७१ ।। जहणावि न सहवासो सेओ पमयाकुसीलसंकाए । होज गिहीवि जइत्ति य तस्सासीसा न दायव्वा ॥ २८७२ ॥ न यसो दिक्खेवो भव्वोऽभव्वोत्ति जेण को मुणइ ? । चोरुत्ति चारिउत्ति य होज व परदारगामित्तिः ॥ २८७३ ॥ कोजाइ को सीसो ? को व गुरू ? तो न तव्विसेसोऽवि । गज्झो न योवएसो को जाणइ सच्चमलियंति ? ।। २८७४ ।। किंबहुना सव्वं चिय संदिद्धं जिणमयं जिनिँदा य । परलोयसग्गमोक्खा दिखाऍ किमत्थमारंभो । ॥ २८७५ ॥ अह संति जिणवरिंदा तव्वयणाओ य सव्वपडिवत्ती । तो तव्वयणाउच्चिय जइवंदणयं कहं न मयं १ ।। २८७६ ॥ जई जिणमयं पमाणं मुणित्ति तो बज्झकरणपरिसुद्धं । देवंपि वंदमाणो विसुद्धभावो विसुद्धो उ ॥ २८७७॥
तृतीयो
निह्नवः
।।६९१॥
Page #200
--------------------------------------------------------------------------
________________
तृतीयो निह्नवः
वृत्ती
॥६९२॥
विशेषाव
जह वा सो जइवेसो दिट्ठो तह केत्तिया सुरा अन्ने । तुब्भेहिं दिढपुव्वा ? सव्वत्थापच्चओज भे ॥२८७८॥ कोट्याचार्य है
छउमत्थसमयचज्जा ववहारनयाणुसारिणी सव्वा । तं तह समायरंतो सुज्झइ सव्वो विसुद्धमणो॥२८७९॥
संववहारोऽवि बली जमसुद्धपिगहियं सुयविहीए । कोवेइ न सवण्णू वंदइ य कयाइ छउमत्थं ॥२८८०॥
निच्छयववहारनओवणीयमिह सासणं जिणिंदाणं । एगयरपरिचाओ मिच्छं संकादओ जे य ॥२८८१॥ ॥६९२॥
जइ जिणमयं पवजह ता मा ववहारनिच्छए मुयह । ववहारनउच्छेए तित्थुच्छेओ जओऽवस्सं ॥२८८२॥ इय ते नासग्गाहं मुयंति जाहे बहुंपि भण्णंता । तो संघपरिचत्ता रायगिहे निवतिणा नाउं ॥२८८३॥ बलभद्देणऽग्घाया भणंति सावय ! वयं तवस्सित्ति । मा कुरु संकमसंकारुहेसु भणिए भणइ राया ॥२८८४॥
को जाणइ के तुन्भे ? किं चोरा चारिआ अभिमरत्ति ?। संजयरूवच्छण्णा ? अजमहं भे विवाएमि ॥२८८५ नाणकिरियाहिं नजइ समणोऽसमणो व कीस जाणंतो। तं सावय! संदेहं करेसि? भणिए निवो भणइ ॥२८८६॥ तुभचिय न परोप्पर वीसंभो साहवोत्ति किह मज्झं। नाणकिरियाहिं जायउ चोराणवि किंन तासंति? ॥२८८७॥
उववत्तिओ भयाओ य पवण्णा सच्चमयमसग्गाहा । निवखामियाऽभिगंतुं गुरुमूलं ते पडिक्कता ॥२८८८॥
'चोद्दा'इत्यादि स्पष्टा ।। कथम् ?, सेयवियाए नयरीए पोलासे उजाणे अन्जासाढा नामायरिया समोसढा, तेसिं च बहवे सीसा 8 आगाढजोग्गं पडिवना, तेसिं च स एवायरिओ वाणायरिओ, अन्यस्याभावात् , सो य अण्णया रत्तीए हिययसूलेण मओ सोहम्मे कप्पे
नलिाणगुम्मे विमाणे देवो उप्पण्णो, तओ ओहिं पउंजइ, जाव पेच्छइ तं सरीरगं, न य एवं वुत्तं साहवो जाणंति, ताहे सो तैसिं साहू
SSSS%***COS
Page #201
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥६९३॥
|णमणुकम्पाए तमेव सरीरगमणुष्पविसित्ता पुव्वं व उट्ठावेइ, वेरत्तियं करेह, एवं तेण तेसिं दिव्वप्यभावेण लहुं चैव सारिया गाढ जोगा, ततो सो ते भणइ - खमह भन्ते !, जं मए एत्तिय कालमविरएणं वंदाविया, ते भांति - किमेवं भणह १, सो भणइ - अहं अमुगदिवसे कालगओ, तुम्हं चाणुकम्पाए अवइण्णो, सो खामेत्ता गतो देवलोयं, तेऽवि तं तस्स सरीरगं छड्डेऊग चिंतेन्ति-अहो एत्तियं कालमसंजओ वन्दिओ, तओ एव्हिपि आउत्ता भवामोति अव्यक्तदृष्टिमाश्रिताः, जाहे य थेरेहिं पन्नविजेता नठिया ताहे उग्घाडिया, विहरंता रायगिहे गया, तत्थ मोरियवंसपसूओ बलभद्दो नाम राया समणोत्रासओ, तेण आगमिया जहा ते इहमागयत्ति, ताहे तेण गोहा आणत्तावच्चह गुणसिलगाओ ते आणेह, ते बन्धिऊणमाणीया रन्नो पुरओ, राइणा आणत्तं-सिग्धमेते कडगमद्देण मारेह, तओ तहा पारद्धा संता भांति-भो राजन् ! श्रावकस्त्वं, सो भणति - ण खमामि चारियाणं, ते भणंति-ण चारिया, संजया वयं, राया भणइ - कह संजया १, अव्यत्ता य, जेण ण वन्दह परोप्परं, ते लज्जिया संबुद्धा परोप्परं निस्संकिया जाया । अमुमेवार्थमाह- 'सेयवि' इत्यादि ॥ 'गुरु' त्यादि गतार्था । 'को जाणतीत्यादि । अयं मत्प्रतियोगी साधुवेषधारित्वात् को जानाति किमयं साधुर्देवो वा १, अस्य देवेऽप्याषाढे दर्शनात् 'तो' ततः न वन्दनीयः कश्चित् किं कारणमित्याह मा भूत् 'होज संजयणमणं 'असंजयं न वन्देज्जा' इत्यादिवचनप्रामाण्याद्, अनुमतिप्रत्यय कर्मबन्धश्च मा भूत् । उच्यते- 'थेर' इत्यादि । अत्र तत्सम्बोधनार्थं स्थविरवचनं, यदि भवतां परे साधुत्रेपवारिणि सन्देहः- किमयं सुरः साधुवेषधारित्वात् आषाढवद् आहोश्चित्साधुः ?, तत एव हेतोरहमित्र, तन्ननु देवे - आचार्ये कथं न शङ्का ?, किमसौ देवः न देव इत्येवं एतदुक्तं भवति तत्र कथं निश्चयो देव एवायमिति । 'तेणे'त्यादि ॥ स्यात् - देवोऽहमिति तेनाख्याते निश्चयः स देव एवेति, सत्यमेतत् तेनैवाख्यातत्वाद् दयाधर्मवाक्यवत् तथा देवरूपदर्शनाच्च तत्र तन्निश्चयः, एवमत्राप्येवमेवेति तुल्यतामाह,
तृतीयो निह्नवः
॥६९३॥
Page #202
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य: वृत्तौ
॥६९४॥
साधुरहमेवमन्येन साधुनाऽन्यस्मै कथिते समानरूपाय का शङ्का १, साधुरेवाहं तद्वेषधारित्वाद्भवानिव कथयत्यसौ, रूपं च दृश्यत इति कस्मान्न निश्चय आषाढ इवेति भावना || 'देव' इत्यादि । अथवा देवस्य वचनं किं सत्यं १, देवत्वनिश्चयात् किमिति वाऽस्य तपस्विनः साधुरूपधारिणो वचनं न सत्यमिति । 'न प' इत्यादि स्पष्टम् || 'जीवा' इत्यादि ॥ यदि च प्रत्यात्मसंवेद्यत्वेन संनिहिते स्वयतित्वे भवतां भ्रान्तिस्ततो जीवादीत्याद्येकवाक्यतया कण्ठया || 'तव्व' इत्यादि । स्यान्मतिः - अर्हदादिवचनान्न तेषु संशीतिः, उच्यते - ननु तद्वचनेष्विदमप्यस्ति साधुवृत्तत्वात् साधुवृत्तत्वं चालयविहारसमितत्वाद् अयं वन्द्यः ॥ 'जह वा' इत्यादि ॥ सर्वे साधवः सर्वैर्वन्दनीयाः परिणामविशुद्धहेतुत्वात् जिणगुणरहिये जिनेन्द्रप्रतिमावत् । स्याद् असिद्धोऽन्वय इत्यत आह- 'होज्ज' इत्यादि ॥ यतिरूपे तावत् साधुत्वं प्रति सन्देहः, प्रतिमायां तु जिनगुणाभावे निश्चय एव, अतः सा जिनेन्द्रप्रतिमा वन्द्या भवतां, यतिरूपे च किमिति प्रतिषेधो वन्दनस्येति विधिप्रतिषेधौ विपरीताविति गाथार्थः || २६६६ ॥ 'अस्संजए' त्यादि ॥ स्यान्मतिः - असंयतरूपे वन्द्यमाने पापानुमतिः, प्रतिमायां तु सा न, अतो न तौ विपरीताविति, उच्यते 'नणु' स्पष्टम् || 'अह' इत्यादि ॥ अथ प्रतिमायां संनिहितदेवतायामपि जिनधिया नमस्यतो न दोषो, विशुद्धान्तरात्मत्वात् 'तो' इत्यादि स्पष्टम् || 'अह' इत्यादि स्पष्टम् || अह इत्यादि, अथ तुल्यत्वात् प्रतिमामपि न वन्दध्वे देवतापरिग्रहाशङ्कया ततो न ग्राह्या आहारादयः, मा देवकृता भवेयुः प्रसङ्गश्रायम्- 'को' इत्यादि ॥ को जानाति किमिदं भक्तं आहोचित्कृमयः १, अतस्तस्मिन् तथा संदेहाश्रयणेनाज्ञानिक पक्षाश्रयणात्, किमिदं पानकं जलमाहोश्चिन्मद्यं द्रवत्वस्योभयाव्यभिचारात् इत्यादि लोकविरोधः || अभ्युपगमविरोधमाह - ' जती' त्यादि । यतिभिरपि सह संवासो वः श्रेयान, प्रमदाकुशीलशङ्कया, इत्यादि गाथाचतुष्टयं भावितार्थं प्रायः ॥ 'अह संतीत्यादि ॥ अथ लोका
"
तृतीयो
निह्नवः
।।६९४।।
Page #203
--------------------------------------------------------------------------
________________
तृतीयो निङ्गवः
वृत्ती
॥६९५॥
विशेषावकर
भ्युपगमविरोधौ मा भूतामतः सन्ति जिनवरेन्द्राः, तद्वचनाच सर्वस्य परलोकादेः प्रतिपत्तिरुच्यते, 'तो' इत्यादि पच्छद्धं, तो जइ. कोव्याचार्य
| वन्दणयं कहं न मतं ?, मतं चेव, भगवद्भिक्तत्वादाहारादिग्रहणवद् गुरूपदेशादिवद्वा । अपिच-'जईत्यादि। यदि जिनमतं वः प्रमाणं तो देवंपि वन्दमाणो विशुद्ध एव विशुद्धभावः सन् , किंविशिष्टमित्याह-बाह्यकरणपरिशुद्धं मुनिरितिकृत्वा । अन्येन प्रका
रेणाह-'जहे'त्यादि ॥ यथा वाऽसौ आषाढदेवो 'दृष्टः' विज्ञातो भवद्भिः ॥६९५॥
, किंविशिष्टः ?-'यतिवेषी' पूर्वाचार्यवेषविशिष्ट इति भावना, तथा कियन्तोऽन्ये सुरा भवद्भिदृष्टपूर्वाः येन सर्वत्र साधुवर्ग 'अप्रत्ययः' अनिश्चयो भवतां ?, त्यज्यतामयमसद्ग्राहः ।। उपसंहाराय गाथात्रयमाह, तस्मात्-'छउ'इत्यादि ॥ छमस्थकालचर्या साधोः 'व्यवहारनयानुसारिणी' व्यवहारनयाग्रेसरा 'सर्वा' समस्ता तां तथाविशुद्धमनाः सन् 'समाचरन् कुर्वन् शुद्ध्यति, विशुद्धमनस्कत्वादेव, न चायमनङ्गं, यतः-'संववहारोऽवी'त्यादि ॥ संव्यवहारोऽपि बलवान् , कुत इत्याह-'यत्यस्मात् छद्मस्थसाधुना श्रुतविधिना अशुदमपि गृहीतं कोवेति न सवण्णू-त्याजयति न केवली, श्रुताप्रामाण्यप्रसङ्गात् , तथा वन्दते च कदाचिदभिन्नः सन् छद्मस्थम् । एवम्-'निच्छयेत्यादि । उक्तश्च-'जती'त्यादि, स्पष्टा, नवरं व्यवहारपरित्यागे तीर्थोच्छेद एव स्यात्, न चासौ सम्प्रत्यपि क्रियावान् ॥ 'इय ते'इत्यादि ।। 'बल' इत्यादि । 'को' इत्यादि । ते आहुः-'नाणे'त्यादि । 'तुभ'मित्यादि । 'नाणकिरियाहिं णजइसमणोऽसमणोव' प्रवचनादेशाद् , उक्तश्च-'आलए'त्यादि (१९६०) अत:-'कीस' इत्यादि, स्फुटं, निवो भगइ-भवतामेव मिथो विश्रम्भो नास्ति साधव इति, कुतो मम स भविष्यति ?, तस्माद्वयापदयाम्यहं युष्मान् , त आहुः-'नाणकिरियाहिं जायउ ते वीसंभो, राजा आह-किं चोराणं ते कृत्रिमे न भवतः ? । एवम्'उव'इत्यादि स्पष्टा ॥ इति तृतीयो निहवः॥ अथ चतुर्थं निहवमाह
Page #204
--------------------------------------------------------------------------
________________
%
विशेषाव०४ कोव्याचार्य है
वृत्ती
चतुर्थों निहवः
॥६९६॥
॥६९६॥
बीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स । सामुच्छेइयदिही मिहिलपुरीए समुप्पन्ना ॥२८८९॥ मिहिलाए लच्छिघरे महगिरि कोडिन आसमित्ते य । नेउणियणुप्पवाए रायगिहे खंडरक्खा य ॥२८९०॥ नेउणमणुप्पवाए अहिजओ वत्थुमासमित्तस्स। एगसमयाइवोच्छेयसुत्तओ नासपडिवत्ती ॥२८९१॥ उप्पायाणंतरओ सव्वं चिय सव्वहा विणासित्ति । गुरुवयणमेगनयमयमेयं मिच्छ न सव्दमयं ॥२८९२।। न हि सव्वहा विणासो अद्धापज्जायमेत्तनासम्मि । सपरप्पज्जायाणंतधम्मणो वत्थुणो जुत्तो ॥२८९३॥ अह सुत्ताउत्ति मई सुत्ते नणु सासयंपि निद्दिढे । वत्थु दव्वट्ठाए असासयं पजवट्ठाए ॥२८९४॥ एत्थऽवि न सव्वनासो समयाइविसेसणं जओअभिहियं । इहरा न सव्वनासे समयाइविसेसणं जुत्तं ॥२८९५॥ को पढमसमयनारगनासे बितिसमयनारगो नाम । न सुरोघडो अभावोव होइ जइ सव्वहा नासो॥२८९६।।
अहव समाणुप्पत्ती समाणसंताणओ मई होजा। को सव्वहा विणासे संताणो? किं व सामण्णं ? ॥२८९७॥ संताणिणो न भिण्णो जइ संताणो न नाम संताणो। अह भिण्णो न क्खणिओ खणिओवा जइन संताणो॥ पुव्वाणुगमे समया होजन सा सव्वहा विणासम्मि । अहसान सव्वनासो तेण स वा नणु खपुष्कं ॥२८९९।।
अण्णविणासे अण्णं जइ सरिसं होइ होउ तेलोक्कं । तदसंबद्धं व मई सोऽविकओ सम्बनासम्मि?॥२९००॥ किह वा सव्वं खणियं विण्णायं? जइ मई सुयाउत्ति। तदसंखसमयसुत्तत्थगहणपरिणामओ जुत्तं ॥२९०१।। न उ पइसमयविणासे जेणेकेकक्खरं चिय पयस्स। संखाई यसमइयं संखिजाई पयं ताई ॥२९०२॥
ERRORS50-5000-50105%
Page #205
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
चतुर्थों निहवः
वृत्तौ
॥६९७॥
॥६९७॥
EASEANIMALSARL
संखेजपयं वकं तदत्थगहणपरिणामओ हुज्जा । सव्वखणभंगनाणं तदजुत्तं समयनट्ठस्स ॥२९०३॥ तित्ती समो किलामो सारिक्वविवक्खपच्चयाईणि । अज्झयणं झाणं भावणा य का सव्वनासम्मि १॥२९०४॥
अण्णण्णो पइगासं भोत्ता अंते न सोऽवि को तित्ती गंतादोऽवि एवं इय संववहारवोच्छित्ती॥२९०५॥ जेणं चिय पइगासं भिन्ना तित्ती अओच्चिय विणासो। तित्तीए तित्तस्स य एवं चिय सव्वसंसिद्धी॥३९०६।।
पुब्विल्लसब्वनासे वुड्डी तित्ती य किंनिमित्ता भे? अह सावि तेऽणुवत्तइ सम्वविणासो कहं जुत्तो? ॥२९०७॥ दिक्खा व सव्वनासे किमत्थमहवा मई विमोक्खत्थं। सोजइ नासो सव्वस्स तो तओ किंथ दिक्खाए १२९०८ | अह निचो नक्खणियं तो सव्वं अह मई स संताणो। ण हतोत्ति तओ दिक्खा निस्संताणस्स मोक्खोत्ति ॥२९.९॥ छिण्णेण अछिण्णेण व किं संताणेण सम्वनट्ठस्स? किंव अभावीभूयस्स सपरसंताणचिंताए ?॥२९१०॥ सव्वं पयं व खणियं पजते नासदरिसणाउत्ति । नणु इत्तोच्चिय न खणियमंते नासोवलद्धीओ॥२९११॥ इहराइउच्चिय तओ दीसेजंते व कीसव समाणे। सव्वविणासे नासोदीसइ अंते न सोऽन्नत्थ ॥२९१२॥ अंते व सव्वनासो पडिवण्णो केण जदुवलद्धीओ। कप्पेसि खणविणासं ? नणु पज्जायतरं तंपि ॥२९१३॥ जेसिं च न पज्जंते विणासदरिसणमिहंबराईणं । तन्निच्चन्भुवगमओ सव्वक्खणविणासमयहाणी ॥२९१४॥ पज्जायनयमयमिणं जं सव्वं विगमसंभवसहावं । दव्वढियस्स निचं एगयरमयं च मिच्छत्तं ॥२९१५।। जमणंतपज्जयमयं वत्थु भुवणं व चित्तपरिणामं । ठिइविभवभंगरूवं निचानिचाइ तोऽभिमयं ॥२९१६॥
ACCORRENORMANC%CE%*
Page #206
--------------------------------------------------------------------------
________________
चतुथों
निहवः
वृत्ती
॥६९८॥
विशेषाव०
सुहदुक्खबंधमोक्खा उभयनयमयाणुवत्तिणो जुत्ता। एगयरपरिचाए सव्वव्यवहारवोच्छित्ती ॥२९१७॥ कोट्याचार्य न सुहाइपज्जयमए नासाओ सब्वहा मयस्सेव । न य दबट्ठियपक्खे निच्चत्तणओ नभस्सेव ।।२९१८॥
जइ जिणमयं पमाणं तो मा दव्वट्ठियं परिचयसु । सकस्स व होह जओ तन्नासे सब्वनासोत्ति ॥२९१९॥
इय पण्णविओऽवि जओन पवनइ सोकओतओ बज्झो । विहरंतो रायगिहे नाउं तो खंडरक्खेहिं ॥२९२०॥ ॥६९८॥
गहिओ सीसेहिं समं एएहिमरत्ति जपमाणेहिं । संजयवेसच्छणा सज्जं सव्वे समाणेह ॥२९२१॥ अम्हे सावय ! जयओ कत्थुप्पण्णा कहिं च पव्वइया?। अमुगत्थ येति सड्ढा ते वोच्छिण्णा तया चेव २९२२ तुम्भे तव्वेसधरा भणिए भयओ सकारणं चत्ति । पडिवण्णा गुरुमूलं गंतूण तओ पडिकंता ॥२९२३॥
'चीसा' इत्यादि ॥ कथमित्यत उच्यते-मिहिलानगरीए उजाणे लच्छीहरचेतिए महागिरिआयरियाण कोडिण्णो नाम सीसो ठितो, तस्सवि सीसो आसमित्तो, सो य अणुप्पवाए पुव्वे निरणिय वत्थु पढइ, तस्य छिन्नच्छेयणयवत्तव्ययाए आलावगो जहा-पडुप्पण्णनेरइया वोच्छिजिस्संति जाव वेमाणिया, एवं बितियसमयादिसुवि" एत्थ तस्स वितिगिच्छा जाया, जहा सव्वे पडु-४ प्पण्णसंजया वोच्छिस्संति, एवं च सुकृतदुष्कृतकर्मवेदनाभावः, उत्पत्त्यनन्तरं निरन्वयनाशात्, स एवं यदा वक्ष्यमाणोपपत्तिभिरपति| बुध्यमानस्तथैव प्ररूपयति ततो उग्धाडिओ, कंपिल्लपुरं गओ, तत्य खंडरक्खा नाम समणोवासया सुंकवाला, तेहिं आभोगिओ, ४ गहिओ य, सपरिवारो मारिजिउमारद्धो, ते भणंति भीया-अम्हेहिं सुयं जहा तुम्हे सड्ढा, ता एते पन्नइया वावाएह, ते भणति-जे
पव्वइयगा ते वोच्छिण्णा, निरन्वयनाशात्, स्मर्यतां स्वसिद्धान्तस्तस्माचौरा यूयं, तेहिं सव्वं पडिवन्नं । आह च-'मिहिलाए' इत्यादि।
ANANCIACROACHER
Page #207
--------------------------------------------------------------------------
________________
चतुथों
'नेउण' इत्यादि ॥ अश्वमित्रस्याणुप्रवादे पूर्व नैपुण्यं वस्त्वधीयानस्य प्रतिसमयं निरन्वयनाशप्रतिपत्तिर्जाता, एकसमयादिविच्छेदविशेषावत कोट्याचार्य सूत्रतः । तथाहि-'उप्पा' इत्यादि पुब्बद्धं । इह सर्वमेव वस्तूत्पादानन्तरं 'सर्वथा' सर्वात्मना विनाशि, कुतः ?, सत्वाद् घटवत्,
निवः वृत्तौ
तथाहि-कूटनित्यत्वे क्रमयोगपद्याभ्यामर्थक्रियाविरोध इत्यादि बहुवक्तव्यमेतत्, एतत्प्रतिसमाधानाय गुरुवचनमत्र, गुरुराहेत्यर्थः,
एतदेकान्तसमुच्छेदनिबन्धनं मिथ्यात्वं, एकनयमतत्वाद् उभयसंमतैकनयमतान्तरवत्, 'न सव्वमयं' ति न पुनरिदं सर्वनयसंमतं, ॥६९९॥
॥६९९॥ अन्यनयनिरपेक्षतयाऽऽश्रीयमाणत्वादुभयप्रसिद्धनयमतान्तरवदेव ॥ तत्रैतत्स्याद्-इदमेव सर्वनयसम्मतमित्यत आह-'नहीं'त्यादि । नहि नैव सर्वयोत्पादानन्तरं वस्तुनो विनाश एव युक्तः, किं कारणं?, अत्रोत्पत्तिग्रन्थमाह-'अद्धा' इत्येकः समय सैव पर्यायोऽद्धापर्यायः स एव तन्मात्रं तस्य नाशस्तस्मिन्, प्रथमसमयनारकत्वपर्यायमात्रोच्छेदादित्यर्थः, एनदुक्तं भवति-तन्नारकवस्तु यस्मिन्नेव || समये प्रथमसमयनारकत्वेनोच्छिद्यते तस्मिन्नेव द्वितीयसमयनारकत्वेनोत्पद्यतेऽवतिष्ठते च, किंस्वरूपस्य ?-स्वपरपर्यायानन्तधर्मणः, द्रव्यक्षेत्रकालभावापेक्षयेति भावना । एवं स्थिते पराभिप्रायमाह-'अहं' इत्यादि ।। अथ मतिः-आगमप्रमाणाबाधा, अतः 'सुत्ताओं' त्ति सूत्रादुत्पत्यनन्तरं सर्वसमुच्छेदो युक्तः, उभयोरविगानात्, विगाने च भवतोऽपि मिथ्यादृष्टित्वप्राप्तेः । अथागमपरिणामनाभिज्ञः सूरिः प्रतिपक्षनयमाश्रित्योत्तरमाह-ननु सूत्रे 'द्रव्यार्थतया' अच्छिन्नच्छेदनयार्थतया वस्तु शाश्वतमपि निर्दिष्टं, अत एवोक्तम्-एकनयमतमेतदिति, मया तु न त्वयेवावधारण क्रियते येनाहमपि मिथ्यादृष्टिः स्याम् ॥ इदानीमश्वमित्रव्यामोहसूत्रेणैव तव्यामोहनिर्दलनायाह
'एत्थवी'त्यादि।। अत्रापि-'एकसमयोत्पन्ना नारका व्यवच्छेदं यास्यन्तीति सूत्रे न सर्वथा-सर्वात्मना निरन्वयनाशो-व्यवच्छेदो 3/ गम्यते शब्दार्थविद्भिः, किं कारणमित्याह-समयादिविशेषणोपादानात, किमुक्तं भवति ?-'पढमसमयउप्पण्णा नारया वोच्छिजिस्संति'
*********
***
Page #208
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
वृत्ती
चतुर्थों निहवः
॥७००॥
॥७००॥
प्रथमसमयनारकत्वपर्यायेण, एवं द्वितीयसमयोत्पन्ना द्वितीयसमयनारकत्वपर्यायेण, द्रव्यार्थतया तु असंख्येयकालव्यवच्छेदिनः, अत उक्तं-'एत्थवी'त्यादि, पच्छद्धं, इतरथा पर्यायास्तिकनयपक्षे न समयादिविशेषणं युक्तं, तस्य सर्वनाशत्वाद् , अविनाशिद्रव्योपाधि| द्वारेण द्वितीयतृतीयादिव्यपदेशप्रवृत्तिः । अपिच-'को पढम' इत्यादि । 'जइ सव्वहा विणासो' ति यद्येकनयसमाश्रयणात् | सर्वथा विनाशः-सर्वथा समुच्छेदोऽवबुध्यते भवता ततः 'को पढमसमयनारगणासे' को पढमसमयनारगसमुच्छेदे द्वितीयसमयनारको नाम, पूर्वस्मादत्यन्तभिन्नजातीयः, ननु किमसौ न सुरः?, उच्यते, घटो वाऽभावो वा किमसौ न उप्पण्णो? 'दुतिये'त्येवमादि, तस्मान्नारकद्रव्यान्वयवशादित्थं पाठो युक्तो, नान्यथेति, तत्रैतत्स्यात्-प्रथमसमयोत्पन्न नारकक्षणमङ्गीकृत्य सभागसंतत्या द्वितीयनारकक्षण उत्पद्यत इति किमत्राप्रमाणकेन द्रव्याथैन? । आह च-'अहवेत्यादि ॥ अथ चेन्मतिभवेत्-सन्तानतः-सभागसन्ततिवासनाद्वारेण समानोत्पत्तिः प्रतिक्षणं भवक्षयं यावत्, मादृशैस्तु सदृशापरापरोत्पत्तिविप्रलब्धमतित्वान्न सम्यगवधार्यते, अतस्त. थाविधहेत्वन्तरसामग्रयन्तःपातित्वे सति विसभागसन्तत्युत्पादे न मनुष्यचित्तक्षणोत्पाद इति किं न युज्यते ?, कः सन्तानः ?केयं सभागसन्तत्युत्पत्तिः ? 'सर्वथा' सर्वात्मना विनाशे पाक्चित्तक्षणस्येष्यमाणे, किममूलं प्रवर्तते ?, एकस्य सन्तानव्यपदेशाभावात पूर्वापरावध्यभावात्, किंवा सामान्यं ?, निरन्वयनाशवादिनः, अनेकव्यक्तयाश्रितत्वात्तस्पेति । अमुमेवार्थमाह-संताणीत्यादि । | सन्तानिभ्यो न भिन्नो यदि सन्तानस्ततोऽसौ न नाम सन्तानः, सन्तानिभ्योऽनन्तरत्वात् सन्तानिखात्मवत्, अथ भिन्नोऽसौ | तेभ्यस्ततो न क्षणिकः तेभ्यो, भिन्नत्वादाकाशवत्, ततोऽभ्युपगमविरोधः, 'सर्व सत् क्षणिक मिति वचनविरोधात्, यदि चेत्क्षणिकोऽसाविति ततो नासौ सन्तानः, क्षणिकत्वात्सन्तानिवत्, न चाकाशस्यासचं तत्कार्यसिद्धत्वाद्विज्ञानवत, तस्माद्यदुक्तं 'को पढम' इत्या
R-4LR-ASCARE
Page #209
--------------------------------------------------------------------------
________________
CROLA
चतुर्थों निहवः
SCRECOGRA
॥७०१॥
येतत् प्रतिष्ठापितम् ॥ पुनरप्येतदेवाह प्रकारान्तरेण-'पुब्बा' इत्यादि।। इह पूर्वपर्यायाधारस्योत्तरपर्यायानुगमे सति 'समता भवेत् | विशेषाव०
सादृश्यं स्यात्, सा चानुगतिः सर्वथा विनाशे न, अतः केन सदृशः?, अथ सा समता इष्यते न ततः सर्वनाशोऽन्वयिनः कस्यचिदम्युकोट्याचार्य वृत्ती
पगमात्, अथ सर्वथोच्छेदेऽपि सभागसन्ततः समताऽभिमन्यते, उच्यते-'तेन पूर्वक्षणेन 'सदृशं' तुल्यं खपुष्पं अन्वयाभाव
स्याविशेषात्, तथा च-'अण्ण' इत्यादि । 'अन्यविनाशे' प्राग्भवक्षणविनाशे 'अन्यत्' अनन्तरक्षणभावि यदि सदृशं भवतीत्यभ्यु॥७०१॥
| पेयते तन्ननु भवतु त्रैलोक्यं तत्सदृशं, तदन्वयाभावात् तदुत्तरक्षणवत्, न च त्रैलोक्यं तत्सदृशं भवति, दृष्टेष्टविरोधात्, स्यान्मति| भवतः त्रैलोक्यं प्राक्क्षणस्यासंबद्धम्-अप्रत्यासन्नमुच्यते, असावप्यसंबद्धः, कुतः?, सर्वथोच्छेदेऽन्वय्यभावादित्यभिप्रायः ॥ अपि|च पर्यनुयुञ्जमहे भवन्तम्-'किह वा' इत्यादि । कथं सर्व क्षणिकमिति ज्ञानं भवतां, श्रुताचेत् उच्यते-तत् श्रुतज्ञानं न युक्तं भवतः, 8| कुतः? इत्याह-'असंख्येयसमयसुत्तत्थगहणपरिणामओ' असंख्येयसमयसूत्रार्थग्रहणपरिणामपरिसमाप्तेः, एतदुक्तं भवति-असंख्येय-18
समयचित्तावस्थान इदं ज्ञातुं शक्यते । 'न उ'इत्यादि । नतु प्रतिसमयसमुच्छेदे श्रुतोपयोगो भवति, कारणमाह-'जेण पदस्स'त्ति येन कारणेन पदस्याक्षरवत्वेन सावयवत्वादेकैकमक्षरमसंख्येयसमयग्राह्यं, तानि चाक्षरागि संख्येयानि समुदितानि सन्ति पदमित्युच्यते, 12
ततः- 'संखेज' इत्यादि । संख्येयपदं वाक्यं, ततः पुनस्तदर्थग्रहणपरिणामाद् भवेत्सर्वक्षणभङ्गपरिज्ञानं, तच्चायुक्तं समयनष्टस्य विद ज्ञानस्य । अपिच एतच्चायुक्तं क्षणभङ्गवादिन इत्याह-'तित्ती त्यादि । 'तृप्तिः ध्राणिः 'श्रमः' खेदः 'किलामो क्लमो | ग्लानिरित्यर्थः सादृश्य-साधर्म्य विपक्षो-वैधयं प्रत्ययः-प्रतीतिः, आदिशब्दः स्वभेदख्यापकः, 'अध्ययनं' ग्रन्थाभ्यासः 'ध्यान' आलम्बनस्थैर्य 'भावना' वासना-पुनः पुनस्तक्रियाभ्यासवृत्तिः, एतानि सर्वाणि सर्वनाशे न युज्यन्ते, ततश्च लोकागम
A
G
ANICALCON
CARASGRECAR
Page #210
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७०२॥
विरोधात् । एतान्येव विभावयिषुराह - 'अण्ण' इत्यादि । 'ग्रसु ग्लसु अदने ' ग्रसनं ग्रासः, कवलप्रक्षेप इत्यर्थः तदिह भोक्ता देवदत्तः 'प्रतिग्रासं कवलं कवलं प्रति अन्यः अन्यश्च भवति क्षणिकपक्षे, अन्ते क्रियायाः असावपि भोक्ता नास्ति, भुजेरभावात्, अतोऽ| न्त्यग्रासे क्षिप्ते का तृप्तिः १, कस्य वा तृप्तिरिति, एकेन तृप्त्यभावात् तथा च प्रथमग्रासभोक्ता द्वितीयग्रासभोक्तुरन्यः भिन्नविशेषणत्वात् स्नातृज्ञातृवत्, ततश्चाधस्त्यान्यभुक्तेऽन्यस्य तृप्तिरुत्कर्षमबन्धायाता न प्राप्नोति, अवस्थितैकतत्तत्संस्कारत्वात्तस्याः । चोदकः'जेण' मित्यादि । यत एव ग्रासं प्रति भिन्ना तृप्तिः अन्यान्यधाणिः अत एव विनाशः - अत एव सर्वथा समुच्छेदः पूर्वपूर्वतृप्तिमतस्तृप्तस्य, भोक्तुर्वासनाबले नेत्याकूतं, तथा एवमेव 'सर्वसंसिद्धिः' श्रमादिसिद्धिः, विशिष्टात् कारणात् विशिष्टतरादिकार्योत्पत्तेः, अतो न संव्यवहारोच्छेदः, उच्यते- 'पुच्ची' त्यादि ॥ यद्येवं 'तो' ततः पूर्वस्य क्षणस्य सर्वथा नाशे 'वृद्धिः' ईपत्तृप्त्युपचयः, 'तृप्तिश्च' निरौत्सुक्यता च | 'किंनिमित्त ?' किंकारणेति वक्तव्यं ?, पूर्वपूर्वोत्तरवासनाकृता चेन्न, तस्यास्तदनर्थान्तरत्वेन तन्नाशे नाशात्, अथ ज्ञाता उत्तरोत्तरभाविनः क्षणान् अनुवर्त्तत एव - यात्येव यद्येवं सर्वविनाशः कथं युक्तः, ननु भोक्तृद्रव्यस्याद्यकवलाहित तृप्तिलवाविगमे नो तरतृप्तिविशेषोत्पादो युक्तो भवतोऽपीति । 'दी' त्यादि । अथवा सर्वोच्छेदे दीक्षा किमर्थं भवतः, नन्वेवमफला दीक्षाऽपि, अभावफलत्वात् बन्ध्यावि वाहनवत्, अथ चेन्मति:- विमोक्षार्थं मम सर्वसमुच्छेदनवादिनो दीक्षेत्यतो ऽसिद्धो हेतुरिति, उच्यते-स मोक्षोऽविनाशो वा भवेद्विनाशो वेति द्वयी गतिः, अविनाशश्चेदभ्युपगमविरोधः, नाशश्चेत्तत आह-स मोक्षो यदि नाशो - यद्यभाव उच्यते ततस्तवासौ नाशः सर्वस्य प्रयत्नमन्तरेणावश्यंभावीति दीक्षावैयर्थ्य, अभावतायां च मोक्षस्य नासिद्धो हेतुरिति । 'अह' इत्यादि । अथ मन्यसे - कुतः सतो - सत्तापत्तिरिति नित्योऽसाविति, ततः सर्वं क्षणिकमित्यभ्युपगमहानिः अथ चेन्मतिः - स्वसन्तानः पञ्चस्कन्धात्मको न हतो, निःसन्ता
चतुर्थी
निह्नवः
॥७०२॥
Page #211
--------------------------------------------------------------------------
________________
विशेषाव ०. कोट्याचार्य वृतौ
॥७०३ ॥
नस्यैव मोक्ष इति तस्मान्न दीक्षावैयर्थ्यमिति । उच्यते- 'छी' त्यादि ॥ सव्वहा नट्ठस्स संताणेग छिन्नेण अछिण्ोण वा किं येन दीक्षा | सफलेप्यते ?, किंवा तथाभूतस्यायं स्वसन्तानोऽयं परसन्तानोऽयं छेद्योऽयमच्छेद्योऽयं च न १, नैवं वन्ध्यासुतस्य व्यापारो भवति, मूलविनष्टत्वादित्यभिप्रायः । प्रकारान्तरेण दूषगमभिधित्सुः पूर्वपक्षयति- 'सव्व' मित्यादि । सव्वं खणियं पअंते णासदर्शनात्, पयोवत्, उक्तञ्च - " प्रतिक्षणमयं कायः ०" इत्येवमादि, उच्यते, ननु क्षणिकं सर्व पर्यन्ते नाशदर्शनात् पयोवदिति धर्मस्वरूपविपरीत| साधनो विरुद्धः ॥ बाधामाह - 'इहरा' इत्यादि || 'इतरथा' प्रतिक्षणविशरारुत्वे प्रथमसमयादेवासौ नाशो दृश्येतांत इव, अथवा किमिति पौर्वापर्येण समाने नाशे असौ अन्त एव दृश्यो, नान्यत्रादिमध्यादिषु । अथान्यतरासिद्ध हेतुचोदनेन स्वपक्षसिद्धिमाह| 'अंते' इत्यादि || अन्ते च सर्वनाशः प्रतिपन्नः केन देवानांप्रियस्य प्रतियोगित्रादिना ? 'यदुपलब्धेः' पर्यन्तनाशदर्शनात् कल्पयसि क्षणविनाशं - समर्थयसि क्षणविशरारुत्वं जगतो, ननु तदप्यन्ते नाशरूपं पर्यायान्तरं वर्त्तते, प्रदीपादेः प्रथमद्वितीयादिसमयेष्विव ॥ | अथ पर्यन्तनाशमप्यभ्युपगम्याह- 'जेसिं च' इत्यादि स्पष्टा ॥ न चाकाशं नास्तीति, लक्षणसिद्धत्वाद् घटवत्, तस्मात् - 'पजाए'त्यादि | स्पष्टा ॥ सक्कस्स वेति शाक्यस्येव यावच्चतुर्थः । इति चतुर्थो निह्नवः । अथ पञ्चमं निहवमाह| अट्ठावीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स । दोकिरियाणं दिट्ठी उल्लुगतीरे समुप्पण्णा ॥ १३३॥ नइखेडजणवउल्लुग महगिरि धणगुत्त अज्जगंगेय । किरिया दो रायगिहे महातवो तीरमणिणागे ॥१३४॥
नईमुल्लुगमुत्तरओ सरए सीयजलमज्जगंगस्स । सुराभितत्तसिरसो सीओसिणवेयणो भयओ ॥२९२६॥
पंचमो
निह्नवः
॥७०३ ॥
Page #212
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
पंचमो निवः
॥७०४॥
॥७०४॥
ARRABASSASSI
लग्गोऽयमसग्गाहो जुगवं उभयकिरिओवओगोत्ति । जं दोवि समयमेव य सीओसिणवेयणाओ मे ॥२९२७॥ तरतमजोगेणायं गुरुणाऽभिहिओतुमं न लक्खेसि । समयाइसुहुमयाओमणोऽतिचलसुहुमयाओ य॥२९२८॥ सुहमासुचरं चित्तं इंदियदेसेण जेण जंकालं । संबज्झइ तं तम्मत्तनाणहेउत्ति नो तेण ॥२०२९॥ उवलभए किरियाओ जुगवं दो दूरभिण्णदेसाओ। पायसिरोगयसीउण्हवेयणाणुभवरूवाओ॥२९३०॥ उवओगमओ जीवो उवउज्जइ जेण जम्मि जंकालं । सो तम्मओवओगो होइ जहिंदोवओगम्मि ॥२९३१॥ सो तदुवओगमेत्तोवउत्तसत्तित्ति तस्सम चेव । अत्यंतरोवओगं जाउ कहं केण वंऽसेणं ? ॥२९३२॥ समयाइसुहुमयाओ मनसि जुगवं च भिन्नकालंपि। उप्पलदलसयवेहं व जह व तमलायचति ॥२९३३॥ चित्तंपि दियाई समेइ सममह य खिप्पचारित्ति । समयं व सुकसक्कुलिदसणे सव्वोवलद्विति ॥२९३४॥
सव्वेदिओवलंभे जइ संचारो मणस्स दुल्लक्खो। एगेंदिओवओगंतरम्मि किह होउ सुल्लक्खो ? ॥२९३५॥ अन्नविणिउत्तमण्णं विणिओगं लहइ जइ मणो तेण । हत्थिपि ठियं पुरओ किमण्णचित्तो न लक्खेइ ?॥२९३६॥ विणिओगंतरलाभे व किंत्थ नियमेण? तो समं चेव। पइवत्थुमसंखेजाणता वा जं न विणिओगा ?॥२९३७॥ बहुबहुविहाइगहणे नणूवओगबहुया सुएऽभिहिआ। तमणेगग्गहणं चिय उवओगाणेगया नत्थि ॥२९३८॥ समयमणेगग्गहणं जइ सीओसिणदुगम्मि को दोसो?। केण व भणियं दोसो? उवओगदुगे वियारोऽयं ।।२९३९।।
समयमणेगग्गहणे एगाणेगोवओगभेओ को?। सामण्णमेगजोगो खंधावारोवओगो व्व ॥२९४०॥
Page #213
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृचौ
1190411
स्खंधारोऽयं सामण्णमेत्तमे गोवओगया समयं । पहवत्थुविभागो पुण जो सोऽणेगोवओगत्ति ॥ २९४१॥ तेचिय न संति समयं सामण्णाणेगगहणमविरुद्धं । एगमणेगंपि तयं तम्हा सामण्णभावेणं ॥ २९४२ ॥ उसिणेयं सीयेयं न विभागेणोव ओगदुगमि । होज्ज समं दुगगहणं सामण्णं वेयणामेत्तं ||२९४३॥ जं सामण्णविसेसा विलक्खणा तन्निबंधणं जं च । नाणं जं च विभिन्ना सुदूर ओवग्गहाऽवाया ॥ २९४४॥ जं च विसेसन्नाणं सामन्नन्नाणपुत्र्वयमवस्सं । तो सामण्णविसेसन्नाणाई नेगसमयम्मि ||२९४५॥ होज न विलक्खणाईं समयं सामण्णभेयनाणाई । बहुयाण को विरोहो समयम्मि विसेसनाणाणं ? ॥२९४६ ॥ लक्खणभेयाओच्चिय सामण्णं च जमणेगविसयति । तमघेत्तुं न विसेसन्नाणारं तेण समयम्मि ॥ २९४७ || तो सामन्नरगहणाणतरमीहियमवेइ तब्भेयं । इय सामन्नविसेसावेक्खा जावंतिमो भेओ || २९४८॥ इय पण्णविओऽवि जया न पवज्जइ सो तओ कओ बज्झो। तो रायगिहे समयं किरियाओ दो परूवेंतो ॥ २९४९ ॥ मणिनागेणारद्धो भओववत्तिपडियोहिओ वोत्तुं । इच्छामो गुरुमूलं गंतूण तओ पडितो ।। २९५०॥
'अट्ठावीसा' इत्यादि ॥ कथं ?, उल्लुगा नाम नई, तदुवलक्खिओ जणवओवि सो चेव, तीसे य णतीये तीरे एगंमि खेडट्ठाणं | वितियम्मि उल्लुगातीरं नगरं, अन्ने तं चैव खेडं भणति, तत्थ महागिरीगं सीसो धणगुत्तो नाम, तस्स सीसो गंगो नाम आय| रिओ, सो तीसे णतीए पुब्विमे तडे, आयरिया से अवरिमे तडे, तओ सो सरयकाले आयरियवंदओ जाइ, सो य खल्लाडो, तओ तस्स तमुल्लुगं नदिं उत्तरंतस्स सा खल्ली उण्हेण डज्झइ, हेट्ठा य सीयलेण पाणिएण सीयं, ततो सो चिंतेइ - सुए भणिय-एगा
पंचमो निह्नवः
॥७०५ ।।
Page #214
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७०६ ॥
किरिया वेइज्जइ-सीया वा उसिणा वा, अहं चेयाओ दोऽवि किरियाओ वेदेमि, अओ दुट्टु भगवया भणियं, युगपत्क्रियाद्वयवेदनात्, न च दृष्टेऽनुपपन्नं नाम, ताहे उत्तरिऊण आयरियं वन्दित्ता उग्गाहेइ, आयरिया भणति मा अजो ! एवं पन्नवेह, कालस्य सौक्ष्म्येण | भेदानुभवस्य दुर्लक्ष्यत्वात्, समयमनसोरत्यणीयस्त्वात् उत्पलपत्रशतव्यतिभेदवत्, ततो अप्पडिवञ्जन्तो उग्घाडिओ हिंडन्तो रायगिहं गओ महातवोतीरप्पभे पासवणे, तत्थ मणिनागो नाम नागो, तस्स चेतिए ठिओ, सो तत्थ परिसामज्झे एवं पण्णवेइ, ततो मणिनागेण भणिय- अरे दुट्ठसेहा ! कीस एवं पन्नवणं पन्नवेसि ?, एत्थ चैव ठितेण भगवया वागरियं-जहा एगं किरियं वेदेइ, तो छड्डेहि एयं गाहं, मा ते विवाएस्सं, ततो विहिणा पडिक्कन्तो । तथा चाह-'नई'त्यादि गतार्था || 'नदी' त्यादि स्फुटार्था ॥ 'लग्गो' इत्यादि || आर्यगङ्गस्य लग्नोऽयमसद्ग्राहो, यदुत - सर्वोऽपि प्राणी युगपदुभयक्रिये वेदयते, 'यत्' यस्मात् 'मे' मम द्वे अपि शीतोष्णवेदने समकं, एवं सर्वोऽपि युगपद्विरुद्धक्रिये वेदयते, एककाले उभयोर्वेदयितृत्वादहमिव पादशिरोगतशीतोष्णवेदनयोः ॥ गुरुर्हेतोरपक्षधर्म तामाह - 'तर' इत्यादि । गुरुणाऽभिहितः - 'अयं' उभयानुभवः 'तरतमयोगेन क्रमेण, न तु यौगपद्येन, आह-उक्तं नहि दृष्टेऽनुपपन्नं नामेति, आह- 'तुमं न लक्खेसि' त्वं न लक्षयसि क्रमानुभवं, तयोर्हेतुमाह - समय त्रुटिलवादीनामतिसुक्ष्मत्वात् मनसचातिचलसूक्ष्मत्वेनाशुसञ्चारित्वात् तस्मादसिद्धो हेतुः । इतश्वोभयोरेककालवेदयितृत्वमसिद्धमित्याह- 'मुहुमेत्यादि ॥ चित्तं मनोऽन्तःकरणमिति पर्यायाः, तत्किं विशिष्टमित्याह-सूक्ष्मं, तथाऽऽशुचरं च तत्र सूक्ष्मं मनोद्रव्यवर्गणाप्रचितत्वेनातीन्द्रियत्वात् न | लौकिकानामिवाणुमात्रत्वादणीय इत्यर्थः, आशुचरं तु शीघ्रचारित्वात् बहिर्निस्सरणाभावेन स्वशरीरेन्द्रियद्वारेषु क्रमोपयोगहेतुत्वात्, ततश्च येन येन निर्वृत्युपकरणद्रव्येन्द्रियप्रदेशेन यस्मिन् २ काले संबध्यते - साहचर्यमात्रं प्रतिपद्यते तस्मिन् २ काले तत्किमित्यत
पंचमो
निह्नवः
॥७०६ ॥
Page #215
--------------------------------------------------------------------------
________________
निवः
॥७०७॥
आह-तंति तदन्तःकरणं 'तन्मात्रज्ञानहेतुः' प्रतियोगेन्द्रियोपलब्धिमानहेतुः, इतिशब्दो वाक्यपरिसमाप्त्यर्थः, येन चैवं तेन किविशेषाव०
मित्यत आह-'णो ते' इत्यादि, तेण जुगवं दो किरियाओ णोवलभते उपलब्धा, प्रयोगः-पादशिरोगतशीतोष्णवेदने न युगपद्वेदयते, कोट्याचार्य वृत्ती
भिन्नदेशत्वाद् उजयन्तशत्रुञ्जयशिखरस्पर्शनाद्वयवदित्यसिद्धो हेतुः। अपिच-'उव' इत्यादि । सर्वात्मप्रदेशैरुपयोगात्मको
जीवः, स च उपयुज्यते' दत्तावधानो भवति येनोपकरणेन्द्रियदेशेन यस्मिन् युगपत्संनिहितेऽपि विषये शीत उष्णे वा यं काल रात्रा॥७०७||
वनि वा 'सः' जीवः 'तन्मयोपयोगो भवति' उष्णका(शीतोष्णान्यतरार्थोपयोगात्मक एव भवति, नान्योपयोगोऽपि, तावन्मात्रीपक्षीणशक्तिकत्वात् , उदाहरणमाह-यथेन्द्रोपयुक्तो माणवः तन्मयोपयोग एव, नान्योपयोगात्मकोऽपि । आह च-'सो' इत्यादि स्पष्ट, 'केण वंऽसेणं'ति एकात्मप्रदेशोपयोगानुरोधित्वादवयविनः॥प्रागुक्तं प्रयोगेणाह-'समया'इत्यादि । भिन्नकालवेद्यमपि क्रियाद्वयं युग
पदिव मन्यसे, समयादिसूक्ष्मत्वादुत्पलपत्रशतव्यतिभेदमिव अलातचक्रभ्रमणक्रियामिवेति, कदाचित् कश्चिदभिदध्याद्-युगपदेव मनः &| पञ्चेन्द्रियाधिष्ठातृ भविष्यतीदमाशड्क्याह-'चित्तंपी'त्यादि ॥ इहान्तःकरणमपि 'सम' एककालं नेन्द्रियाणि 'समेति' अधि
ष्ठयातिष्ठ)ति-अह य समयं व सव्वोवलद्धी पडिभासइ, किं कारणं , अत्रोपपत्तिमाह-क्षिप्रचारीतिकृत्वा, दृष्टान्त उच्यते-यथा शुष्कशष्कुलीदशने युगपत्सर्वेन्द्रियोपलम्भः, न च तत्तथा, आशुसंचारित्वान्मनस इति, एवं च कृत्वोक्तं-युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति । एवम्-'सब्वे' इत्यादि । यदोक्तेन विधिना सर्वेषामिन्द्रियाणां भिन्नोपयोगेन भवेत्संचारो दुर्लक्ष्यो यदि नाम तन्ननु 'एगे' | त्यादि स्पष्टं, दुर्लक्ष एकेन्द्रियोपयोगकालभेदः सूक्ष्मत्वात् पञ्चेन्द्रियोपयोगकालभेदवत् । अपिच-'अन्नवी'त्यादि स्पष्टा, नवरमन्यच्छीतमुष्णं चेति । अथवा-'विणी'त्यादि ॥ विशिष्टो नियोगो विनियोगः मनसः सूर्यगभस्तिपरितप्यमानशिरःप्रान्तदेशे प्रणिधानं
ROLORCA ORN
ARRRRRRE5CAR
Page #216
--------------------------------------------------------------------------
________________
विशेषाव: कोट्याचार्य
वृत्तौ
॥७०८ ॥
**
तस्माद्विनियोगात्, जलावगाहिपादतलेऽपि प्रणिधानं विनियोगान्तरं तस्य लाभः - प्रप्तिरभ्युपगमो विनियोगान्तरलाभः तस्मिन् समये एकस्य कथं मनसः १, विरुद्धार्थाधिगन्तृत्वे वा किमत्र 'नियमेन' परिगणितक्रियानुभवलक्षणेन १, न किञ्चिदित्यर्थः, तत एवं स्थिते प्रतिवस्तु अङ्गीकृत्य जलरसादिलक्षणमसंख्येया अनन्ता वा यन्न विनियोगा भवन्ति मनसस्तत्र को हेतुः १, एतदुक्तं भवति - एवमस्योपयोग बहुलताऽप्यस्त्विति । चोदक आह-इष्यत एव - 'बहु' इत्यादि ॥ ननु सूत्रे बहूनां बहुविधानां च ग्रहणे उपयोग बहुताऽभिहिता, तस्मादेवमपि सिद्धसाध्यता, न पुनर्बाधेति एतत्परिजिहीर्षया सरिराह - तद् बहूनां बहुविधानां च ग्रहणं 'अनेक ग्रहणमेव ' | सामान्यावग्रहणमेव तदित्यर्थः, व्यवच्छेदार्थमाह-उपयोगानां अनेकता तत्र नास्ति, अपायस्य अक्रमेणाजायमानत्वात् तेषां च भिन्नलक्षणत्वादित्यभिप्रायः । तृतीयपादमधिकृत्याह चोदकः - 'समय' इत्यादि । यद्येकस्मिन् समयेऽनेकेषां स्वलक्षणादिभिन्नानां ग्रहणं ततः शीतोष्णद्वयवेदने एकस्मिन् समये गृह्यमाणे को दोषः ?, उच्यते- केन वा भणितं दोषः १ वेदनामात्रे वेद्यमाने, नन्वावयोरुपयोगद्वये विशिष्टेऽयं विचारो वर्त्तते, अन्यस्मिन् समयेऽर्ककिरणवेदनक्रियाऽन्यत्र च शीतवेदनक्रियेति । पुनरपि पूर्व गायो तरार्द्धमधिकृत्य विवक्षितवस्तुव्युत्पादनार्थं चोद्यं कारयन्नाह - 'समयेत्यादि ॥ एकस्मिन् समयेऽनेकग्रहणे सति वाचोयुक्त्या एकानेकोपयोगभेदः को ? येनोच्यते-उवओगाणेगया णत्थित्ति ?, उच्यते - 'सामण्णमेगजोगो त्ति एकोपयोगोऽभिधीयते यः सामान्योपयोगः, दृष्टान्तमाह-स्कन्धावारोपयोगवत् || अमुमेव स्पष्टयन्नाह - 'खन्धा' इत्यादि । समयं खन्धावारोऽयमेवं जा सामण्णमेस मेगोवयोगता सा एगोवयोग इति वक्कसेसो, प्रतिवस्तुविभागः पुनर्हस्त्यश्वरथपदात्यापगध्वज चक्रासियष्ट्यादिलक्षणो यस्ते को योगा इति ॥ ‘ते श्च्चियेत्यादि ।। एवं स्थिते त एव विशेषा 'न सन्ति' न गृह्यन्ते 'युगपत् ' समकं सामान्येन त्वनेकेषां ग्रहगमविरुद्धं,
****
पंचमो निह्नवः
॥७०८||
Page #217
--------------------------------------------------------------------------
________________
पंचमो
विशेषाव कोव्याचाये
वृत्ती
वेदनामात्रानुभवशीतोष्णानु
॥७०९॥
योगजनक इति, यस्माच
इत्यादि, तस्मात्साम
समय इति वर्तते, तस्मात्स्कन्धावारवस्तु अनेकमपि सत् सामान्यभावेनैकम् । अमुमेवार्थ प्रकृतमधिकृत्याह-'उसी'त्यादि ॥ पश्चाव्याख्या-एवं होज समं दुगग्गहणं सामान्यं वेदनामात्रं, अनभिमतप्रतिषेधमाह-ण विभागेणोवयोगद्गमिट्ट, एगसमये,
निहवः कथं सीएयं उसिणेयं वेति, किं तर्हि १, भिन्नकालमिति त्यज्यतामसद्ग्राहः । इतश्च त्यज्यतामित्याह-'ज'मित्यादि । यस्मात् सामान्यवि| शेषौ वेदनामात्रानुभवशीतोष्णानुभवलक्षणो 'विलक्षणो' विजातीयौ वर्तेते, तथा यस्माच्च तनिबन्धनं सामान्यविशेषकारणं ज्ञानं वर्तते, 12
॥७०९॥ सामान्यं सामान्यज्ञानजनकं विशेषो विशेषोपयोगजनक इति, यस्माच्च विभिन्नौ नितरामवग्रहापायौ । तथा-'जं चेत्यादि । यस्मा-13 चावश्यं सामान्यज्ञानपूर्वक विशेषज्ञानं, 'नानवगृहीतमीयत'इत्यादिवचनात् , 'तो'इत्यादि, तस्मात्सामान्यविशेषविज्ञाने विलक्षणकालभाविनी, एतदुक्तं भवति-एकस्मिन् समये सामान्यज्ञानं, पुनः क्रमेणोष्णज्ञानं शीत ज्ञानं चेति, त्यज्यतामयं ग्राहः संसारनिबन्धनत्वात् , प्राणातिपातादिक्रियावत् । अद्याप्यार्यगङ्ग आह-'होज' इत्यादि । सामण्णभेयनाणाई साकारानाकारज्ञाने न समकं भवेतां, विलक्षणत्वादित्येव युक्तं, बहूनां च विशेषज्ञानानामेकस्मिन् समये भवतां न विरोधः, कुतो वा विरोधश्चेतसि स्थितः ? इति, | उच्यते-'लक्खण'इत्यादि ॥ लक्षणभेदादेव तावद्विरोधो दृश्यते, तथाहि-हस्त्यश्वरथपदातयो लक्षणभेदेन भिन्नाः, न तेषु ज्ञानं एकसमये, ग्रहणं तु स्यादित्युक्तमेतत् , इतश्च विरोध इत्याह-यत्सामान्यमनेकविषयमेव, तच्चागृहीत्वा न विशेषज्ञानोत्पादः उत्क्रमत्वात् , "ओग्गहु ईह अवायो" इत्यादिवचनप्रामाण्यात्, येन कारणेनैवं तेन कारणेन नैव समकं विशेषज्ञानानि, लक्षणभिन्नत्वाद्विशेषाणाम् । उपसंजिहीर्षुराह-'तो' इत्यादि । 'ततः' तस्मादेकसामयिकसामान्यग्रहणानन्तरं ईहितं यद्वस्तु तद् 'अवैति' निश्चिनोति 'तभे. दात्' सामान्यरूपवस्तुनः सम्बन्धिनो विशेषात् , तत एवोत्तरोत्तरमीहादिप्रवृत्तेरवग्रहादयो भवन्तीति दर्शयन्नाह-'इयेत्यादि । 'इये
BACAMARAGAORRECE
RAREsk
Page #218
--------------------------------------------------------------------------
________________
विशेषाव
कोट्याचार्य वृत्ती
॥७१०॥
| ॥७१०॥
GA4ARASHTRA
त्यादि स्पष्टम् ॥ पञ्चमो निहवः। अथ षष्ठं निहवमाह
पंचसया चोयाला तइआ सिद्धिं गयस्स वीरस्स । पुरिमंतरंजियाए तेरासियदिहि उप्पन्ना ॥२९५१॥ पुरिमंतरंजिभूयगिह बलसिरि सिरिगुत्त रोहगुत्ते य। परिवायपोहसाले घोसण पडिसेहणा वाए ॥२९५२॥ विच्छुय सप्पे मूसग मिगी बराही य काग पोयाई। एयाहिं विजाहिं सोय परिब्वायगो कुसलो ॥२९५३॥ मोरी नउलि बिराली वग्धी सिही य उलुगि ओवाई। एआओ विजाओ गेण्ह परिव्वायमहणीओ॥२९५४॥ जेऊण पोदृसालं छलुओ भणइ गुरुमूलमागंतुं । वायम्मि मए विजिओ सुणह जहा सो सहामज्झे ।।२९५५।।
रासिद्गगहियपक्खो तइयं नोजीवरासिमादाय । गिहकोलियाइपुच्छच्छेओदाहरणओऽभिहिए ॥२९५६॥ भणइ गुरू सुटु कयं किं पुण जेऊण कीस नाभिहियं ?। अयमवसिद्धंतो णे तइओ नोजीवरासित्ति ?॥२८५७||
एवं गएवि गंतुं परिसामज्झम्मि भणसु नायं णे । सिद्धतो किंतु मए बुद्धिं परिभूय सो धसिओ ॥२९५८॥ बहुसोस भण्णमाणो गुरुणा पडिभणइ किमवसिद्धंतो। जइ नाम जीवदेसो नोजीवो होज को दोसो?॥२९५९॥ जं देसनिसेहपरो नोसद्दो जीवदव्वदेसो य । गिहकोलियाइपुच्छं विलक्षणं तेण नोजीवो ॥२९६०।। धम्माइदसविहादेसओ य देसोविजं पिहुं वत्थु। अपिहुब्भूओ किं पुण छिन्नं गिहकोलियापुच्छं ?।।२९६१॥ इच्छइ जीवपएसं नोजीवं जं च समभिरूढोऽवि । तेणऽत्थि तओसमए घडदेसो नोघडोजह वा ॥२९६२॥ जइ ते सुयं पमाणं तो रासी तेसु तेसु सुत्तेसु । दो जीवाजीवाणं न सुए नोजीवरासित्ति ॥२९६३॥
4
45NOL
Page #219
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
पठो
निहवः
॥७११॥
॥७११॥
ARRRRR-
52
गिहकोलियाइपुच्छे छिन्नेऽवि तदंतरालसंबंधो । सुत्तेभिहिओ सुहमामुत्तत्तणओ तदग्गहणं ॥२९६४॥ गज्झा मुत्तिगयाओ नागासे जहा पईवरस्सीओ। तह जीवलक्षणाई देहे न तदंतरालम्मि ॥२९६५॥ देहरहियं न गेण्हइ निरतिसओ नातिसुहुमदेहं च । न य से होइ विबाहा जीवस्स भवंतराले व्व ।।२९६६॥ दव्वामुत्तत्ताकयभावादविकारदरिसणाओ य । अविणासकारणाहि य नभसो वन खंडसो नासो॥२९६७॥ नासे य सव्वनासो जीवनासे य जिणमयच्चाओ। तत्तो य अणिम्मोक्खो दिक्खावेफल्लदोसाय ॥२९६८॥ अह खंधो इव संघायभेयधम्मा सतोऽवि सव्वेसिं। अवरोप्परसंकरतो मुहाइगुणसंकरो पत्तो ॥२९६९॥ अह अविमुक्कोऽवि तओ नोजीवो तो पइप्पएसं ते । जीवम्मि असंखेजा नोजीवा नत्थि जीवो ते ॥२९७०॥ एवमजीवावि पइप्पएसमेएण नोअजीवत्ति । नत्थि अजीवा केई कयरे ते तिन्नि रासित्ति ? ॥२९७१॥ छिन्नो व होउ जीवो किह सो तल्लक्षणोऽवि नोजीवो?। अह एवमजीवस्सवि देसो तो नोअजीवोत्ति २९७२ एवंपि रासओ ते न तिन्नि चत्तारि संपसज्जंति । जीवा तहा अजीवा नोजीवा नोअजीवत्ति ॥२९७३॥ अह ते अजीवदेसो अजीवसामण्णजाइलिंगोत्ति। भिन्नोऽवि अजीवोच्चियन जीवदेसोऽवि किंजीवो? ॥२९७४॥ छिन्नगिहकोलियाविहु जीवोतल्लक्खणेहिं सयलोव्व। अह देसोति न जीवो अजीवदेसोऽविनोऽजीवो ॥२९७५॥ नोजीवंति न जीवादण्णं देसमिह समभिरूढोऽवि । इच्छइ बेइ समासं जेण समाणाहिगरणं सो ॥२९७६।। जीवे य से पएसे जीवपएसे स एव नोजीवो । इच्छइ न.य जीवदलं तुमं व गिहकोलियापुच्छं ॥२९७७॥
Page #220
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्तौ
॥७१२॥
CAREERANGOLX
नयरासिभेयमिच्छइ तुमं व नोजीवमिच्छमाणोऽवि। अन्नोऽवि नओ नेच्छइ जीवाजीवाहियं किंचि ॥२९७८॥
पंचमो इच्छउ व समभिरूढो देसं नोजीवमेगनइयं तु । मिच्छत्तं सम्मत्तं सव्वनयमयावरोहेणं ॥२९७९।।
निहवः तं जइ सम्वनयमयं जिणमयमिच्छसि पवज दोरासिं। पयविप्पडिवत्तीयवि मिच्छत्तं किं नु रासीसु॥२९८०॥ एवंपि भण्णमाणो न पवजइ सो जओ तओ गुरुणा। चिंतियमयं पणट्ठो नासिहिई मा बहुं लोगं ॥२९८१२॥
१०॥ 8 ॥७१२॥ तो णं रायसभाए निग्गिण्हामि बहुलोगपचक्खं । बहुजणनाओऽवसिओ होहीअग्गेज्झपक्वोत्ति ॥२९८२।। तो बलसिरिनिवपुरओ वायं नाओवणीवमग्गाणं । कुणमाणाणमईया सीसाऽऽयरियाण छम्मासा ॥२९८३॥
एकोऽवि नावसिज्जइ जाहे तो भणइ नरवई नाहं । सत्तो सोउं सीयंति रजकजाणि मे भगवं? ॥२९८४॥ गुरुणाभिहिओ भवओ सुणावणथमियमेत्तियं भणियं। जइसिन सत्तोसोउं तो निग्गिण्हामिणं कल्लं ।।२९८५॥ वितियदिणे बेइ गुरू नरिंद ! जं मेइणीऍ संभूयं । तं कुत्तियावणे सव्वमत्थि सव्वप्पतीयमियं ॥२९८६॥ तं कुत्तियावणसुरो नोजीवं देइ जइ न सो नत्थि। अह भणइ नत्थि तो नत्थि कित्थ हेउप्पबंधेणं ?॥२९८७॥ तं मगिजउ मोल्लेण सव्ववत्थूणि किं त्थ कालेण?। इय होउत्ति पवणे नरिंदपइवाइपरिसाहिं ॥२९८८॥ सिरिगुत्तेण छलूगो छम्मास विकड्डिऊण वाऍ जिओ। आहरणकुत्तिआवण चोयालसरण पुच्छाणं ॥२९८९॥ भूजलजलणानिलनहकालदिसाऽऽया मणो य दब्वाइं। मण्णंति नवेयाई सत्तरस गुणा इमे अण्णे ॥२९९०॥ रूवरसगंधफासा संखा परिमाणमह पुहुत्तं च । संजोगविभागपरापरत्तबुद्धी सुहं दुक्खं ॥२९९१॥
Page #221
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्ती
निवः
॥७१३॥
इच्छा दोस-पयत्ता एत्तो कम्म तयं च पंचविहं । उक्खेवणमक्खेवणपसारणाऽऽकुंचणं गमणं ॥२९९२॥ सत्ता सामण्णंपिय सामण्णविसेसया विसेसोय । समवाओ य पयत्था छच्छत्तीसप्पभेया य॥२९९॥ पगईऍ अगारेण य नोगारोभयनिसेहओ सब्वे। गुणिआ चोयालसयं पुच्छाणं पुच्छिओ देवो ॥२९९४॥ पुढवित्ति देइ लेहूं देसोऽवि समाणजाइलिंगोत्ति । पुढवित्ति सो अपुढवीं देहित्तिय देह तोयाई ॥२९९५॥ देसपडिसेहपक्खे नोपुढविं देइ लेहुदेसं सो। लेदुद्दव्वावेक्खो कीरइ देसोवयारो से ॥२९९६॥ इहरा पुढविच्चिय सो लेटु व समाणजाइलक्खणओ । लेहु दलंति व देसो जइ तो लेवि भूदेसो॥२९९७॥ देहि भुवं तो भणिए सव्वा णेया न यावि सा सव्वा । सका सकेणवि याणेउं किमुयावसेसेणं ? ॥२९९८॥ जह पडमाणय भणिए नहि सव्वाणयणसंभवो किंतु। देसाइविसिटुं चिय तमत्थवसओ समप्पेइ ॥२९९९॥ पुढवित्ति तहा भणिए तदेगदेसेवि पगरणवसाओ। लेझुम्मि जायइ मई जहा तहा लेहुदेसेवि ॥३०००॥ लेहव्वावेक्खाए तहवि तद्देसभावओ तम्मि। उवयारो नोपुढवी पुढविच्चिय जाइलक्खणओ ॥३००१॥ पडिसेहदुर्ग पगई गमेइ ज तेण नोअपुढवित्ति। भणिए पुढवित्तिगई देसनिसेहेवि तद्देसो ॥३००२॥ उवयाराओ तिविहं भुवमभुवं नोभुवं च सो देइ । निच्छयओ भुवमभुवं तह सावयवाई सव्वाई॥३००३॥ जीवमजीवं दाउं नोजीवं जाइओ पुणरजीवं । देइ चरिमम्मि जीवं न उ नोजीवं स जीवदलं ॥३००४॥ तो निग्गहिओ छलुओ गुरूवि सक्कारमुत्तमं पत्तो। धिद्धिकारोवहओ छलुओऽवि स बाहिं निच्छूढो॥३००५।।
LGANGANAGA
॥७१३॥
R
Page #222
--------------------------------------------------------------------------
________________
निवः
RRC-
॥७१४॥
विशेषाव
वाए पराजिओ सो निम्विसओ कारिओ नरिंदेण। घोसावियं च नयरे जयइ जिणो वद्धमाणोत्ति ॥३००६॥ कोट्याचार्य तेणाभिनिवेसाओ समइविगप्पियपयत्थमादाय । वइसेसियं पणीयं फाईकयमण्णमण्णेहिं ॥३००७।। वृत्ती
नामेण रोहगुतो गोत्तेणालप्पए स चोलूओ। दव्वाइछप्पयत्थोवएसणाओ छलूउत्ति ॥३००८॥
'पंच' इत्यादि स्पष्टा ॥ कथम् ?-अन्तरंजिया नाम पुरी, तत्थ भुइ(भूय)गुहं चेइयं, तत्थ य सिरिगुत्ता नामायरिया ठिया, ॥७१४॥
तीए पुरीए बलसिरी नाम राया, तेसिं च सिरिगुत्ताणं थेराणं सझिं एगो रोहगुत्तो नाम खुड्डगो, सो अन्नगामे ठियओ, ततो सो
आयरियवन्दगो पुरीमज्झेण एइ । इओ य एगो परिवायगो पो लोहपट्टेणं बन्धिऊण जंबूसालं च हत्थेणं गहाय हिंडइ, जणवएण दय पुच्छिओ भणइ-नाणेण मे पोट्ट फुट्टइत्ति लोहपट्टेणं बद्धं, जम्बूसालं च गहियं, न मे जम्बृदीवेऽवि पडिवाई अस्थित्ति, लोगेण |य से पोहसालो चेव नामं कयं, तओ तेण अन्तरंजियाए पडहगो दाविओ, जहा सुन्ना परप्पवाया, सो य पडहगो रोहगुतेण य पडिसेहिओ, ज्ञानददिर्हद्वचनभक्त्या च, ततो पडहगं पडिसेहिऊणं आयरियसगासं गओ आलोएइ-मया दुरात्मनस्तस्य पडहगो निषिद्ध इति, आयरिएणं भणियं-दुद्द ते कयं, तस्स विजावलियत्तणओ, वादे विजियो सो विजाहिं उबट्ठाइ। तथा चाह-'पुरिमन्तरंजी'त्यादि गतार्था ॥ ताश्चैता विद्याः-'विच्छुगे'त्यादि । वृश्चिकप्रधाना विद्या वृश्चिकविद्या, एवं सो, यावत् 'पोताकी'सकुलिका, एभिरसौ कुशलो, रोहगुप्तः प्राह-सक्को एत्ताहे निलुकिउं, ततः सूरिराह-तासामेताः प्रतिपक्षविद्या गृहाण, तद्यथा-'मोरी-| त्यादि स्पष्टा । रजोहरणं च सेऽभिमन्तेऊण देई, जइ अन्नम्पि उद्वेजा तो रयहरणं भमाडेजासिति जेणाजेओ भविस्सति इन्दाणवि, किं पुण तारिसगाणं १, ताहे सो ताओ गहेऊण गओ रायसभं, तच्छ्रियमाक्रम्योपविष्टः, भणियं चणेण-किमेस जाणइ दगम्यरो,
ROCCASSACRORM
RAMANG
Page #223
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
षष्ठो निहवः
॥७१५॥
७१५॥
तम्हा एयस्स चेव जहारुपिओ होउ पुवपक्खो, ततो परिव्वायगेण चिंतिय-एते खुणिउणा भवन्ति, ता एतेसिं चेव संतगं सिद्धतं गेण्हामि, यथा श्रयता-राजन् ! मम द्वौ राशी, जीवाश्चाजीवाश्च, ततो रोहगुप्तेन सिद्धसाध्यतापरिहारार्थमुत्सिद्धान्तदोषमवगणय्यापि तद्बुद्ध्यपहारमाधाय त्रयो राशयः स्थापिता-जीवा अजीवा नोजीवाः, जीवा-संसारत्थाई अजीवा-घडाई णोजीवा-घरकोइलपुच्छाई, दिद्वन्तो दण्डो, जहा दंडस्स आदी मज्झं अग्गं, एवं सबभावा तिविहा, एवं सो तेण निप्पिट्ठपसिणवागरणो कओ, ताहे सो तस्स रुट्ठो विच्छए मुयइ, ताहे सोऽवि ते मयूर्या भक्षयति, एवं यावत् पोताक्यां अवपातीं मुश्चति, ताहे तेण गद्दभी मुक्का, खुड्डगेण रयहरणेण फुसिया, ततो सा तस्स चेव उवरि छरित्ता गया, हीलिओ परियायगो जगवएण निद्धाडिओ य, खुड्डगो तं जिणिऊणमायरियसगासे आलोएइ जहा सो मए एवं जिओत्ति, आयरिएणं भणिओ-जहा कीस ते उढितेणं ण भणियं ? न अम्हाणं तिणि रासी, | एस पुण मए बुद्ध्यपहारं कृत्वा जित इति,तस्मादिदानीमपि गत्वा मिथ्यात्वं प्रक्षालयेति, स नेच्छति मा मे ओहावणत्ति, ततो पुणो पुणो भण्णतेणं भणिय-को वा एत्थ दोसोत्ति, आयरिअ आह-असद्भावप्रज्ञापनेन तीर्थकरासातना, तहवि जया ण पवजति तदा आयरिएण चेव सह वादं लग्गो जाव छम्मासेण जिओ, घोसावियं च नयरे-जयइ जिणो बद्धमाणोत्ति । अवयवार्थमाह-जेऊणेत्यादि स्पष्टं जाव जइ नाम जीवदेसो नोजीवो होज ततः क इव दोषः ?, नैव कश्चिदित्यर्थः । कुतः? इत्याह-'ज'मित्यादि । | 'यत्' यस्माजीवो न भवतीति नोजीवः इत्यत्र नोशब्दो न सर्वप्रतिषेधपरः, अपि तु देशनिषेधपरो, 'नो तद्देशविशेषण' इति | वचनात , जीवैकदेशो नोजीव इत्यर्थः, ततः किमिति चेद्, उच्यते-जीवद्रव्यदेशश्च गृहकोकिलपुच्छ, आदिशब्दात् पुरुषादिहस्तादयः परिगृह्यन्ते, किंविशिष्टमित्याह-'विलक्षणं' भिन्न, चरणचतुष्टयविशिष्टाच्छरीरखण्डादिति गम्यते, न च तदजीवः, साक्षातस्फुर
Page #224
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्तौ
॥७१६॥
णात् न च जीवः, एकदेशत्वात् येन कारणेनैवं तेन नोजीवोऽस्तीति शेषः । तथा श्रुतेऽप्यजीव प्रज्ञापना यस्मादशविधोक्ताऽतो|ऽप्यस्त्ययमित्याह - 'धम्मादी' त्यादि ॥ जं च अपिहुब्भूतोऽवि देशो पिहं वत्युं देशिनः सिद्धान्ते पठ्यत इति शेषः कुत इत्यत्र | युक्तिमाह-धर्मादिदशविधादेशतः, अतः किं पुनः कारणं छिन्नं सत् गृहकोकिलापुच्छं पृथग्भूतं न भविष्यति देहाद् ?, भविष्यत्येव, गृहकोकिला पुच्छं पृथक्पदार्थः देशत्वाद्धर्मास्तिकायदेशवत् 'तेण णोजीवो' ति साध्यम् ॥ 'इच्छतीत्यादि ॥ जं च समये - अनुयोगद्वारेषु समभिरूढोऽवि 'जीवप्रदेशं' जीवैकदेशं नोजीवमिच्छति, 'से य पदेसे णोजीवे 'त्ति वचनात् तेन कारणेनास्त्यसौ, प्रयोगःगृहको किलाजीवैकदेशो नोशब्दोपपदं वस्तु समभिरूढनयमतत्वात् घटदेशो नोघटो जह वत्ति नोघटवत् । यदुक्तं 'धर्मादी'त्यादि, अस्य तावत्परिहारमाह- 'जई'त्यादि सुगमम् ॥ न च धर्मास्तिकाय देशस्ततोऽन्य एत्र, तत्संबद्धत्वाद् गृहकोकिलापुच्छवदिति, आह च'गिह' इत्यादि ॥ ननु गृहकोकिलापुच्छे छिन्नेऽपि तदन्तरालसम्बन्धः 'तयोः' गृहकोकिला पुच्छयोरपान्तराले सम्बन्धः - संयोगः | सूत्रेऽभिहितः केषां ? - जीवप्रदेशानां, अविच्छिन्नत्वात् मृणालदलदलिततन्तु सङ्घातवत् । अथ कस्माद् दृष्टान्तवत्तेषां न साक्षाद् ग्रहणं १, अत उच्यते - सूक्ष्मत्वात्कार्मणस्य अमूर्त्तत्वाच्चात्मप्रदेशानामिति । तथाहि - 'गज्झ । ' इत्यादि । यथा प्रदीपरश्मयो नाकाशे ग्राह्या भवन्ति, किन्तु मूर्तिगताः, तथा किमित्यत आह-तथा जीवलक्षणान्यात्मप्रदेशाः कर्मानुविद्धत्वेन मूर्त्तत्वे सत्यपि न तदपान्तराले लक्ष्यन्ते, अपि तु देहे । इदं च सूत्रे श्रूयते - 'देह' इत्यादि ॥ इह निरतिशयो देहरहितं न गृह्णातीति सिद्धं, तथा नातिसूक्ष्मदेहं कार्मणमाहारकं वा, चशब्दात्सूक्ष्मनिगोदादि च, अतोऽप्युभयकोटिमध्यवर्ध्यात्मप्रदेशोपलम्भो न भवतीति प्रक्रमः, आह-किं तेषामनलजलशूलादिभिदहिक्केदवेधनानि भवन्ति, उच्यते न च से तस्स जीवस्स तेष्वात्मप्रदेशेषु केनचिद् बाधा भवति, सूक्ष्मकार्मणाहारकशरीरस्थत्वादपा
पष्ठो निह्नवः
॥७१६ ॥
Page #225
--------------------------------------------------------------------------
________________
षष्ठो
विशेषाव. कोट्याचार्य
निहवः
वृत्ती
॥७१७॥
॥७१७॥
न्तरालगताविव ॥ अथ ब्रूयात्-गृहकोकिलापुच्छच्छेदे जीवस्य खण्डं नष्टं, छिन्नत्वात् १. उच्यते, असिद्धो हेतुः, यतः-'दव्वा' इत्यादि। न च खण्डशो नासोति, न जीवश्छिद्यते दह्यते वेति प्रतिज्ञा, हेतुमाह-अमूर्तद्रव्यत्वादकृतकत्वादविकारित्वाद् अभूतविनाशकारणत्वान्नभोवत् ॥ आह-प्रत्यक्षविरोधिनी प्रतिज्ञा, द्वितीयदलदर्शनाद्, उच्यते, तदौदारिकस्य, न तु जीवदेशच्छेदः, तथाऽभ्युपगम्येतासौ, ततोऽयं प्रसङ्गस्ते-'नासे य'इत्यादि ॥ नाशे च च्छेदेन जीवदेशस्येष्यमाणे सर्वनाशोऽपि जीवस्येति प्रतिज्ञा, खण्डशश्छिद्यमानत्वात्पटवत् , ततोऽपि किमयं प्रसङ्गः इत्याह-णासो य न भवतोऽपीष्टः, किमिति ?, यतोऽसौ जिनमतत्यागः, कारणे कायोपचारात् । पराभिप्रायमाह-'अहं'इत्यादि । अथासावच्छेद्यजीवः संघातभेदधर्मा कल्प्यते सावयवत्वात् पुद्गलस्कन्धवत् , तथापि सर्वेषां सर्वलोकापन्नानां जीवानां परस्परसङ्करतः सुखादिगुणसङ्करः प्राप्तः, अन्योऽन्यसंस्कारविशिष्टानामात्मप्रदेशखण्डानां परस्परमभिसमवायात् ॥ 'अह' इत्यादि । अथैतद्दोषभयात् स्कन्धवदवयविच्छेदो नाभ्युपगम्यते, किं तर्हि , धर्माधर्मास्तिकायादिदेशवत् , तओ-असौ देशः 'अविप्पमुक्कोवि' तत्रस्थ एव अविच्छिन्न एव सन्निति भावना, किमत आह-नोजीवः सकलजीवत्वाभावाद्,
उच्यते-ततः प्रतिपदेशं 'ते' तव 'जीवे' आत्मनि असंख्येया नोजीवाः प्राप्ताः, जीवदेशत्वात्तत्पुच्छजीववत् , अत एव नास्ति का जीवस्ते, सर्वेषां नोजीवत्वात् । अत्रैवोपचयमाह-एवं'मित्यादि ॥ एवमजीवा अपि घटादयः प्रतिदेशमेदेन नोअजीवा इतिकृत्वा न
सन्ति अजीवाः केचन, तदभावे कतरे त्रयो राशयो यैरसौ परिव्राट पराजित इति । ननु द्वौ तौ नोजीवनोअजीवराशी, तस्मान्न जी| वश्छिद्यत इति स्थितम् । अभ्युपगम्याह-'छी'त्यादि ॥ छिद्यतां वा जीवः, प्रतिपन्नं नामेदं मया, ननु कथमसौ छेदः 'तल्लक्षणोऽपि | जीवलक्षणोऽपि नोजीवः ?, नन्वसावपि जीव एवेति गर्भः, बाधामाह-अथैवं तल्लक्षणोऽपि नोजीवोऽभ्युपेयते 'तो'त्ति ततः अजी
Page #226
--------------------------------------------------------------------------
________________
विशेषाव०४
वस्यापि लेष्ठ्वादेर्देशो यः स नोअजीव इति, तस्मात-एवंपी'त्यादि स्पष्टा ।। 'अहे'त्यादि सुगमा ।। 'छिन्ने'त्यादि ॥ छिन्नगृहकोकोव्वाचार्य किलिकादेशो न नोजीवः, जीवलक्षणत्वात्संपूर्णवत्, अथ तत्पुच्छं देश इतिकृत्वा न जीवः तथैवाभ्युपगमविरोधः, अजीवदेशो नोअ- निवः वृत्ती जीव इतिकृत्वा राशिचतुष्टयं, तदनेन प्रथमपक्षो निराकृतः ॥ अथ द्वितीयं निराचिकीर्षुराह-'नों इत्यादि ।। ननु समभिरूढोऽपि न
'जीवात्' देशिनः अन्यं देशं नोजीवमिच्छति, किं तर्खनन्यं ?, केन कारणेनैतदेवमित्याह-येनासौ समानाधिकरणं समासं ब्रवीति, ॥७१८॥
तथा चागममाह-"इह धम्माधम्मागासेसु धम्मे य से पएसे य से, से य पदेसे धम्मे जाव आगासे य से पदेसे य से से पदेसे य | आगासे ।" तथा "जीवे य से पदेसे य से से य पदेसे नोजीवे" भावार्थस्त्वयं-जीवश्च सः प्रदेश इति जीवप्रदेशो-जीवविशेषणः जीवश्च प्रदेशविशेषण इत्येकमेवेदं वस्तु, गौरखरवत् , ननु यद्येवं कथमयमार्षे तं प्रदेश प्रदेशिनोऽनन्यमपि सन्तं नोजी 'इच्छईत्ति | अभ्युपैतीत्यर्थः, उच्यते-जीवबहुत्वभयात् , 'न य जीवदलं'ति न पुनर्जीवप्रदेशं तं भिन्नमिच्छति त्वमिव गृहकोकिलिकापुच्छ, समानाधिकरणसमासाङ्गीकरणात् , अत एवाह-'न येत्यादि ।। न चासौ समभिरूढो नोजीवमिच्छमाणो रासिभेयमिच्छइ त्वमिव,
अपिच-अन्योऽपि राशिद्वयातिरिक्तं किञ्चिन्नेच्छति, आस्तां तावदसाविति ॥ अथाभ्युपगम्याह-'इच्छउ' इत्यादि सुगमा ॥'त'है मित्यादि । तस्मात् , शेषाः सुबोधा यावत् 'बितियदिणे'त्यादि, भो राजन् ! यदस्यां पृथिव्यां समस्ति तत् कुत्तिगावणे सर्व या-*
| चितं सल्लभ्यते, सर्वजनप्रतीतमेतत् । 'तमित्यादि ॥ तं नोजीवं कुत्तियावणसुरो दास्यति जइ ण सो णस्थि, एवंव्यापारत्वात्तस्य, ४ अह सो कुत्तियावणसुरो वक्ष्यति नास्त्यसौ किमहं ददामि ? (तदा नास्त्यसौ नोजीवः, त्रिभुवनेऽसच्चात् ) तत् किमत्र हेतुप्रपञ्चन
भवद्राज्यस्थितिविघातकारिणा । 'त'मित्यादि ॥ नरेन्द्राश्च प्रतिवादिनश्च पार्षदाश्च नरेन्द्रप्रतिवादिपार्षदास्तैरभ्युपगते 'सिरी'त्या
AdSAMAA%%OUS
NEROES
Page #227
--------------------------------------------------------------------------
________________
निहवः
विशेषाव. कोट्याचार्य
वृत्ती ॥७१९॥
॥७१९॥
दि॥ तेनासौ षण्मासान् विकृष्य जितः, कु:-भूमिस्तासां कूनां त्रिकं कुत्रिक त्रिभूमिकगृहवत् त्रयो लोकाः कुत्रिके स्थिताः पदार्था कुत्रिकास्तास्थ्यात्तद्वयपदेशः, कुत्रिकमापणायते इति कुत्रिकापणः-सर्वद्रव्यविक्रयी देवः पुण्याराधितभाण्डागारिकवत् , धातुमूलजीवेषु वा जातं त्रिज भूम्यां त्रिजं कुत्रिज तस्यापणः, तत्प्रतिबद्धान्याहरणानि यानि चोतालं सयं तेण, इह च षट् पदार्थाः द्रव्यगुणकर्मसामान्यविशेषाः, षष्ठकश्च समवायः; तथा चाह-'भूजले त्यादि ॥ 'रूवेत्यादि । 'इच्छा' इत्यादि ।। 'सत्ता' इत्यादि । "अविकप्पा सत्ता खलु तिसक्करी होइ तू महासत्ता ॥ एत्थ विवजयमन्ने सामनविसे पदव्वतं ॥१॥" एवं पयत्था छ, प्रभेदैश्च नवादिभिः षट्त्रिंशद्भवति । अथैते षट्त्रिंशदपि भेदाश्चतुर्भिर्गुण्यमानाश्चतुश्चत्वारिंशदधिकं शतं भवति । कथमित्यत आह-'पग'इत्यादि । तत्र प्रकृतिः-निरुपमवत्त्वात्तत्स्वरूपं तया प्रकृत्या, तथा अकारेण-नत्रा लुप्तनकारेण पयुदासवृत्तिना, तथा नोकारस्तद्देशविशेषप्रतिषेधार्थः तेन, उभयनिषेधः प्रतिषेधद्वयरूपः प्रकृतगमकस्तेन, एवं चतुष्केण भेदेन 'सन्वेत्ति सर्वे द्रव्यादयः समवायान्ता गुणिताः सन्तः चोयालसयं पुच्छाणं, तदेताभिः पृष्टो देवः प्रतिवचनं वाचा प्रयच्छतीति शेषः॥ अथ प्रथमद्रव्यभेदमधिकृत्याह-'पुढवी'त्यादि। | 'पुढवित्ति रूपरसगन्धस्पर्शवतीं पृथिवीं प्रयच्छेत्येवं याचितः सन्नसौ 'ददाति' प्रयच्छति लेष्टुथिने, आह-अप्रमाणोऽसौ, अन्ययाचितऽन्यदानाद्विपरीतसूपकारवत् , उच्यते-लोष्टस्तद्दशोऽपि सन् पृथिव्येव, समानजातिलिङ्गत्वाल्लोकशास्त्ररूढत्वाच्चेत्यदोषः। तथा अपृथिवीं देहीति पर्युदासवृत्त्या याचितः संस्तोयादिवर्ग दर्शयति-दारं । 'देस'इत्यादि । देशप्रतिषेधपक्षे नोपृथिवीं प्रयच्छेतियाचितो ददाति 'लेष्टुदेशं', लेप्टोरेकप्रदेशादिखण्डमिति भावना, आह -लेष्टुरेव पृथिव्येकदेशत्वात् नोपृथिव्यस्तु, किं तद्देशस्य नोपृथिवीत्वाभिधानेन ?, उच्यते, अस्य लेष्टुदेशस्य द्रव्यापेक्षो-लेष्टुद्रव्यापेक्षया देशोपचारः क्रियते, न पुनः प्रकृत्यपेक्षया, एतदुक्तं
4
%-EASES
Page #228
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्तौ
॥७२०॥
भवति - पृथिवीदेशे लेष्टौ समानजातिलिङ्गत्वेन संपूर्णतामध्यारोप्य तदेकदेशे नोपृथिवीत्वमुपचर्यते व्यवहारेण । 'इहरा' इत्यादि ॥ इतरथा परमार्थतोऽसावपि लेष्टुदेशः पृथिव्येव समानजातिलक्षणत्वाल्लेष्टुवत् । तदेवं सामस्त्येन पृथिवीत्वे सत्याह पराभिप्रायं - 'जदि व'त्ति यदि च मन्यसे 'देसो 'त्ति देशोऽसौ नोपृथिव्यभिधानः स्कन्धः लेष्टुर्दलन्तिकट्टु, ततः इहरा पुढविच्चिय सोत्तीत्यादि न वक्तव्यमिति, उच्यते, 'ततो' ततः तद्देशवादिन् ! 'लेडूवि भूदेसो' आस्तां तावदन्यत्, ततश्च - 'देही 'त्यादि ॥ देहि भुवं भणिये सव्वा आणेया प्रसज्यते, प्रसज्यतामिति चेदुच्यते न चासौ सर्वा शक्या शक्रेणापि तावदानेतुं, किमुतानेन कुत्रिकापणसुरेण १ ॥ अथाधिकृतव्यवहारघटनार्थ दृष्टान्तमाह – 'जहे' त्यादि । घटमानयेत्येवं सामान्येनोक्तेऽपि न सर्वानयनसंभवः, किन्त्वेकमेव किञ्चिद्देशाद्यवच्छिन्नमालोक्यार्थवशात् समर्पयति प्रेक्षावान्, एवमसावपि सुरः, प्रकृतिनोकारात्रधिकृत्य यथासंख्यं दाष्टन्तिकमाह - 'पुढवी 'त्यादि स्पष्टा ॥ उक्तमेवार्थं स्पष्टयन्नाह - 'लेड' इत्यादि । यद्यपि समस्ता अविशिष्टा पृथिवी तथाऽपि लेष्टुद्रव्यापेक्षया, किमुक्तं भवति १-'तदेकदेशत्वात्' लोष्टैकदेशत्वात् तस्मिन् लोष्ठदेशे उपचारान्नोपृथिवी भण्यते, इतरथा पृथिव्येव सा तल्लक्षणत्वात् । दारं । 'पडी' त्यादि ॥ णो अपुढवी पुढविचिय द्वौ प्रतिषेधौ प्रकृतगमकावितिकृत्वा, 'देसनिसेहेऽवि तद्देसो'त्ति देशनिषेघे वा | नोशब्दस्तदेशो नोअपृथिव्या जलादिरूपाया एकदेशस्तं ददाति । एवं- 'उव' इत्यादि । 'सो'त्ति सः कुत्रिकापणसुरो जाइओ संतो संतं वत्युं देह, कहविहं १ किं वा तदित्यत आह- 'त्रिविधं' त्रिप्रकारं 'भुवं' लोष्टं 'अभुवं' जलादिवर्ग 'नोभुवं' तदेकदेशं, कथमित्यत आह- 'उपचारात्' व्यवहारेणेत्यर्थः, यत आह- 'निच्छपओ भुवं' देशदेशिनोरेकत्वात्, तथा 'अभुवं' जलादिवर्ग देशदेशिनोरभिन्नत्वाद्, अतः कतमे ते त्रयो राशयो, न तु द्वाविति १, पृथिवीप्राधान्येनेत्थमभिधायान्येषामप्यतिदेशमाह - तहा सव्वाई
षष्ठो
निह्नवः
॥७२० ॥
Page #229
--------------------------------------------------------------------------
________________
विशेषाव
सप्तमो निहवः
वृत्ती
||७२१॥
॥७२१॥
RAMMAAOOLX
दव्वाई जलादीणि जाणि सावयवाणि ॥ निरवयवमाह-'जीव'मित्यादि ॥ स कुत्रिकापणसुरः जीवमजीवं च देहित्ति जाइओ ततो जीवं शुकसारिकादि अजीवं च लेष्ट्वादि दत्त्वा कृती जायते, तथा पुन!जीवं याचितः सन्नजीवं लोष्टु दत्त्वा कृती जायते, नोशब्दस्य | सर्वप्रतिषेधवचनत्वात् , तथा चरमे विकल्प नोअजीवाख्ये याचितः संस्तदेव शुकसारिकादि ददाति, द्वयोः प्रतिषेधयोः प्रकृतिगमनात । अनभिमतप्रतिषेधमाह-नतु नोजीवं स जीवदलं ददाति, अभावत्वात् खरविषाणमित्र, तस्माद् द्वावेव राशी । 'तो' इत्यादि । ततः शिरसि खेलमल्लकभस्मप्रक्षेपादिना प्रपञ्वेन निगृहीतः षडुलूकः, शेषं स्पष्टम् । षष्ठो निहवः ॥ अथ सप्तमं निहवमाह
पंचसया चुलसीया तइया सिद्धिं गयस्स वीरस्स। तो अबद्धियदिट्ठी दसउरनयरे समुप्पन्ना ॥३००९॥ दसउरनगरुच्छुघरे अजरक्खिय पूसमित्ततियगं च । गोहामाहिल नवमट्ठमेसु पुच्छा य विंझस्स ॥३०१०॥ दसउरनगरुच्छुघरे अजरक्खियपूसमित्ततिययं च । गोठ्ठामाहिल नवम-ट्टमेसु पुच्छा य विझस्स ॥३०११॥ सोऊण कालधम्मं गुरुणो गच्छम्मि पूसमित्तं च । ठवियं गुरुगा किल गोट्ठमाहिलो मच्छरियभावो ॥३०१२॥ वीसु वसहीऍ ठिओछिद्दन्नेसणपरो य स कयाई । विझस्स सुणइ पासेऽणुभासमाणस्स वक्खाणं ॥३०१३॥ कम्मप्पवायपुटवे बद्धं पुढे निकाइयं कम्मं । जीवपएसेहिं समं सूइकलावोवमाणाओ॥३०१४॥ उव्वदृणमुक्केरो संछोभो खवणमणुभवो वावि । अणिकाइयम्मि कम्मे निकाइए पायमणुभवणं ॥३०१५॥ सोउं भणइ सदोसं वक्खाणमिणंति पावइजओभे। मोक्खाभावो जीवप्पएसकम्नविभागाओ॥३०१६॥ नहि कम्मं जीवाओ अवेइ अविभागओ पएसो व्य । तदणवगमादमोक्खो जुत्तमिगं तेण वक्खाणं ३०१७
Page #230
--------------------------------------------------------------------------
________________
सप्तमो
विशेषाव कोव्याचार्य वृत्तौ
॥७२२॥
CALCAREERICA
पुट्ठो जहा अबद्धो कंचुइणं कंचुओ समन्नेइ । एवं पुट्ठमबद्धं जीवं कम्मं समन्नेइ ॥३०१८॥ सोऊण भन्नमाणं पञ्चक्वाणं पुणो नवमपुवे । सो जावजीवविहियं तिविहं तिविहेण साहणं ॥३०१९।। निहवः जंपइ पञ्चक्खाणं अप्परिमाणाए होइ सेयं तु । जेसिं तु सपरिमाणं तं दुढे आससा होइ ॥३०२०॥ (पञ्चक्खाणं सेयं अपरिमाणेण होइ कायव्वं । इति मुद्रिते)
3|॥७२२॥ आसंसा जा पुण्णे सेविस्सामिति दूसियं तीए । जेण सुयम्मिवि भणियं परिणामाओ असुद्धं तु ॥३०२१॥ विंझपरिपुच्छियगुरूवएसकहियपि न पडिवन्नोसो। जाहे ताहे गुरुगा सयमुत्तो पूसमित्तेणं ॥३०२२॥ किं कंचुओ व्व कम्मं पइप्पएसमह जीवपज्जते । पइदेसं सव्वगयं तदंतरालाणवत्थाओ ॥३०२३।। अह जीववहिं तो नाणुवत्तए तं भवंतरालम्मि । तदणुगमाभावाओ बज्झंगमलो व्व सुब्वत्तं ॥३०२४॥ एवं सव्वविमोक्खो निक्कारणउब्व सव्वसंसारो। भवमुक्काणं च पुणो संसरणमओ अणासासो॥३०२५॥ देहंतो जावियणा कम्माभावम्मि किंनिमित्ता सा ?। निकारणा व जइ तो सिद्धोऽवि न वेयणारहिओ॥३०२६॥ ४॥
जइ वा बज्झनिमित्ता सा तदभावे ण होज तो अंतो। दिवा य सा सुबहुसो बाहिं निव्वेयणस्सावि ॥३०२७ जह वा विभिण्णदेसंपि वेयणं कुणइ कम्ममेवं ते । कहमण्णसरीगयं न वेयणं कुणइ अण्णस्स ? ॥३०२८॥ 12 अह तं संचरइमई न बहिं तो कंचुगोव्व निच्च(न बहित्थं। जंच जुगवंपि वियणा सव्वम्मिवि दीसए देहे ३०२९ न भवंतरमन्नेइ य सरीरसंचारओ तदनिलो व्व । चलियं निजरियति य भणियमकम्मं च जं समए ॥३०३०॥
CARRORISSAGAR
Page #231
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्ती
सप्तमो निहवः
॥७२३॥
॥७२३॥
CACARRUAR
अंतोऽवि अस्थि कम्मं वियणासम्भावओ तयाए व्व । मिच्छत्ताईपञ्चयसभावाओ य सव्वत्थ ॥३०३१॥ | अविभागत्थस्सवि से विमोयणं कंचणोवलाणं व । नाणकिरियाहिं कीरइ मिच्छत्ताईहिं वादाणं ॥३०३२॥ कह वाऽऽदाणे किरियासाफल्लं नेह तविधायम्मि? किं पुरिसगारसझं तस्सेवासज्झमेगंतो ॥३०३३॥ असुभो तिव्वाईओ जह परिणामो तदजणेऽभिमओ। तह तश्विहोच्चिय सुभो कि नेहो तश्विओगेऽवि? ॥ किमपरिमाणं सत्ती अणागयद्धा अहापरिच्छेओ?। जइ जावदत्थि सत्ती तो नणु सचेव परिमाणं ॥३०३५।। सत्तिकिरियाणुमेओ कालो सूरकिरियाणुमेओ व्व । नणु अपरिमाणहाणी आसंसा चेव तदवत्था ॥३०३६॥ जह न वयभंगदोसो मयस्स तह जीवओऽवि सेवाए। वयभंगनिम्भयाओ पञ्चक्खाणाऽणवत्था य ॥३०३७॥ एत्तियमेत्ती सत्ती ण याइयारोन यावि पच्छित्तं । न य सव्वव्वयनियमो एगेणवि संजयत्तंति ॥३०३८॥ अहवा सब्वाणागयकालग्गहणं मयं अपरिमाणं । तेणापुण्णपइण्णो मओऽवि भग्गव्वओ नाम ॥३०३९॥ सिद्धोवि संजओच्चिय सव्वाणागयद्धसंवरधरोत्ति । उत्तरगुणसंवरणाभावोच्चिय सव्वहा चेवं ॥३०४०॥ अपरिच्छेएवि समाण एव दोसो जओ सुए तेणं । वयभंगभयाउच्चिय जावज्जीवंति निद्दिडं ॥३०४१॥ नासंसा सेविस्सामि किं तु मा मे मयस्स वयभंगो। होहिति सुरेसु को वा वयावगासो विमुक्कस्स? ३०४२ जोपुणरव्वयभावं मुणमाणोऽवस्सभाविन भणइ । वयमपरिमाणमेवं पञ्चक्ख सो मुसावाई ॥३०४३॥ भावो पचक्खाणं सो जइ मरण परओऽवि तो भग्गं। अह नत्थि न निद्दिस्सइ जावजीवंति तो कीस ? ३०४४
Page #232
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य वृत्ती
सप्तमो निहवः
॥७२४॥
॥७२४॥
GHOSSEISUGUST
जइ अन्नहेव भावो चेययओ वयणमन्नहा माया। किं वाभिहिए दोसो? भावाओ किंवओ गुरुयं ? ३०४५ अन्नत्थ निवडिए वंजणम्मि जोखलु मणोगओ भावो। तंखलु पच्चक्खाणं न पमाणं वंजणं छलणा ॥३०४६॥ इय पण्णविओऽवि न सो जाहे सद्दहइ पूसमित्तेण । अन्नगणत्थेरेहि य काउं तो संघसमवायं ॥३०४७॥ आहूय देवयं बेइ जाणमाणोऽवि पच्चयनिमित्तं । वच्च जिणिदं पुच्छसु गयाऽऽगया सा परिकहेइ ॥३०४८॥ संघो सम्मावाई गुरुपुरोगोत्ति जिणवरो भणइ। इयरो मिच्छावाई सत्तमओ निण्हवोऽयंति ॥३०४९॥ एईसं सामत्थं कत्तो गंतुं जिणिंदमूलम्मि ?। बेई कडपूयणाए संघेण तओ कओ बज्झो ॥३०५०॥ 'पंच सया' इत्यादि स्पष्टा । कथं ?, तत्रार्यरक्षितवक्तव्यतायां कथानकं प्रायः कथितमेव यावत् गोष्ठामाहिलः प्रत्युच्चारके कर्मबन्धचिन्तायां कर्मोदयादभिनिवेशेन विप्रतिपन्न इति । तथा च कथानकसम्बन्धनाय प्रागुक्तानुवादपरां संग्रहगाथामाह-'दसउरे' त्यादि । इयमर्थतः प्राग्व्याख्यातैवेति, प्रकृतसम्बन्धस्तु विंझो अट्ठमे कम्मप्पवायपुव्वे कम्मं परूवेइ जहा-किंचि कम्मं जीवपदेसेहिं बद्धमत्तं कालंतरद्वितिमपप्प विहडइ, शुष्ककुडयापतितचूर्णमुष्टिवत् , किंचि पुण बद्धं पुढे कालंतरेण विहडइ, आर्द्रलेपकुडथे सस्नेहचूर्णवत् , किंचि पुण बद्धं पुढे निकाइयं जीवेण सह एगत्तमावन्नं कालंतरेण वेइज्जइ । तदेवं पाश्चात्यं व्याख्यानं श्रुत्वा गोष्ठामाहिल आहनन्वेवं मोक्षाभावः, तथाहि-जीवात् कर्म न वियुज्यते, अन्योऽन्याविभागवद्धत्वात् (तत्) प्रदेशवत् , तस्मादेवमिष्यतां 'पुट्ठो' इत्यादि, प्रयोगः-जीवः कर्मणा स्पृष्टो, न बध्यते, वियुज्यमानत्वात् कञ्चुकेनेव कञ्चुकी, विंझ आह-एवमेव मे गुरुगा व्याख्यातमासीत् , गोट्ठामाहिल आह-स किं जानाति येन व्याख्यानमेवं करोति ?, ताहे सो ससंकिओ गो तस्स सकासं, पुन्छइ, तो आयरियाग निवे
Page #233
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्तौ
सप्तमो निहवः
१७२५॥
॥७२५॥
RORISALCHORS
इय, एवं मये वक्खायं, एवमेवेदं, नात्र संशयः कार्यः, ततो विंझेण एत्यंतरे माहिलवुत्ततो कहिओ, तेहिं भणियं-माहिलभणिती मिच्छा। तथा चामुमेवार्थमाह-दसपुरे' त्यादिव्याख्या । 'सोऊ' इत्यादि । 'वीसु' मित्यादि स्पष्टं यावत् 'कम्मे' त्यादि । इह कर्मप्रवादपूर्वे कर्मचिन्तायां जीवप्रदेशैः सह किश्चित्कर्म बद्धमिति बद्धमेव, अकषायस्पेर्यापथबन्धवत् कालान्तरस्थितिमप्राप्यैव विघटते शुष्ककुडथापतितचूर्णमुष्टिवत् , किञ्चिच्च बद्धं स्पृष्टं च आर्द्रलेपकुडये सस्नेहचूर्णवत्, किश्चित्तु त्रिकरणं आर्द्रकुडयश्लेषितश्चेतिकाहस्तमृ| दितवत् , एवं त्रिविधं बद्धं प्रत्येतव्यं, अथवा सूचीकलापोपमानात् त्रिधा बद्धं ज्ञातव्यं, तत्र बद्धं कर्म गुणावेष्टितसमस्तसूचीकलापवत् | जीवप्रदेशसम्बन्धमात्रात् , बद्धपुढे तु तथा लोहपट्टयमितसूचीकलापवत् तप्तकवनाहतवद्वा, बद्धस्पृष्टनिकाचितं तु गोंडीकृतसूचीकलाप
वत् । तत्र बद्धस्पृष्टस्य कर्मणोऽमी व्यापाराः–'उब्वदृणे'त्यादि । इह जीवोपात्तकर्मणोऽष्टौ करणानि, तद्यथा-"बंधणसंकमणुबट्ट8 णा य ओवट्टणा उदीरणया । उवसामणा निहत्ती निकायणा चेति करणाई ॥१॥" तत्रापवर्तन-स्थितिहासः उत्करः उद्वर्तन-स्थिति
वृद्धिः 'संछोभो' संक्रमकरणं 'क्षपणं' अन्यानुभावेन सह निर्जरणं, 'अनुभवः' स्वेन स्वेनानुभावेन वेदयित्वा निर्जरणं, एवं अ|णिकाइयमि कम्मे, निकाचिते तु प्रायोऽनुभवनमेव। तदेवं 'सोउ' मित्यादि स्पष्टा । प्रयोगः-जीवात् कर्म न वियुज्यते, अन्योऽन्याविभागबद्धत्वात् स्वप्रदेशवत् । आह च-'ण ही'त्यादि, पादत्रयं गतार्थ, स्वव्याख्यानगाथासम्बन्धमाह-तेनेदं व्याख्यानं युक्तम् । 'पुट्ठो' इत्यादि । जहा कंचुओ कंचुइणं-भुयगं समण्णेइ-समनुगच्छति पुट्ठो अबद्धो संतो, एवं कम्मं कञ्चुककल्पं जीवं| भुजङ्गकल्पं समन्वेति पुट्ठमबद्धं संत, अतो जीवः कर्मणा स्पृष्टो, न बध्यते, वियुज्यमानत्वात् , कञ्चुकेनेव तद्वान्, अतः किमसौ ते | गुरुर्जानातीति प्रक्रमः । तथा-'सोऊणे'त्यादि 'जंपई' त्यादि, स्पष्ट, प्रयोगः-यावजीवकृतावधिपत्याख्यानमाशंसादोषदुष्ट,
Page #234
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥७२६॥
परिमाणपरिच्छिन्नावधिवत् श्वः सूर्योदयात्परतः पारयिष्यामीति प्रसिद्धोपवासप्रत्याख्यानवत् । तथाहि - 'आस' इत्यादि । पुन्ने आउए सेविस्सामि देवादौ भोगानित्येवं या आशंसा तया दूषितं साधुप्रत्याख्यानं, यतश्च श्रुत एवोक्तं परिणामादसुद्धं तद् भवतीत्ययं | पूर्वपक्ष: । ततः - 'विंझ' इत्यादि स्पष्टा । 'कि' मित्यादि । जीवः कर्मणा स्पृष्ट एवेति, न बद्ध इति प्रतिज्ञायां विचारः, किं जीवस्य कर्म प्रतिप्रदेशं भवतो वर्त्तते, व्योमवत्, अथ जीवपर्यन्ते कञ्चुक इवेत्याश्रीयतां पक्षः, किं चात इत्याह, प्रतिप्रदेशं यदि ततः सर्वगतं तत्कर्मेति लब्धं, प्रयोगः - सर्व प्रदेशानुगतं कर्म, देशं देशं प्रति वृत्तेनभोवत्, ततश्च कञ्चुकवदिति साध्यधर्मविकलो दृष्टान्तः, आधे कञ्चुकस्य बद्धत्वाभावात् । द्वितीयं दूषयन्नाह - 'अहं' इत्यादि । अथ जीवाद बहिस्तत्कर्म कञ्चुकवत् ततो भवान्तरालं तन्नानुवर्त्तते, तदनुगमाभावाद् जीवप्रदेश क काष्ठ तानापतेर्बाह्याङ्ग मलवत् । अपिच - 'एव' मित्यादि । एवं सर्वस्य मोक्षः, कर्मानुगमाभावादुभयसिद्धमुक्तवत्, नचासौ सत्प्रतिपक्षः संसारस्य सिद्धत्वात् न चेदेवमपि सति मोक्षस्ततो निष्कारण एव ससंसारः, अथवा भवमुक्तानामपि पुनः संसरणं कर्मरहितत्वाद् संसारिणामित्र, ततोऽनाश्वासो मोक्षे क्रियावैफल्यं च । अपिच-कञ्चु कदृष्टान्तवादिन् ! 'देहंतो' इत्यादि, देहान्तर्या वेदना सा अन्तःकर्माभावे किंनिमित्ता भवतः १ । शेषं स्पष्टम् । 'जती' इत्यादि । यदि च मन्येथाः - बाह्यवेदनानिमित्ता साऽन्तर्वेदना, ततश्वोक्तदोषाभाव इति, उच्यते यद्येवं ततोऽसावन्तर्वेदना 'तदभावे' बाह्यवेदनाभावे न भवेत्, दिट्ठा य'सा' अन्तर्वेदना 'सुबहुशः' सुबह्वीवराः, बाह्यवेदनामन्तरेणापि न चासौ निष्कारणेत्यतोऽन्तः कार्यमुपलभ्य कारणं गमयति, तच्च कर्मेत्यभिप्रायः । कञ्चुकवृत्या त्वक्पर्यन्तं सत् कर्मान्तिर्वेदनां करिष्यतीति चेदुच्यते- 'जइ वे' त्यादि गतार्था । 'अह० मती' त्यादि । अथ स्यान्मतिर्देवानांप्रियस्य तद् बहिर्वृत्ति कर्मान्तरपि संचरति अन्तर्वेदनाख्यकार्यान्यथानुपपत्तेः, उच्यते,
सप्तमो
निह्नवः
॥७२६ ॥
Page #235
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
वृत्तौ
सप्तमो निहवः
॥७२७॥
॥७२७॥
ALCAMERAR
न तहिं तद् बहिःस्थं नित्यं अन्तर्गतगमनवेलायां पहिरभावात् कञ्चुकवदिति तु व्यतिरेकीत्यतोऽभ्युपेतहानिस्ते इति, इतश्च भावाभ्युपगमो दृष्टः, युगपद् बहिरन्तरयोर्वेदनानुभूतेस्तस्मात्सर्ववृत्तिकर्म अविरुद्धत्वाद्वयोमवदिति ॥ अपिच-यदि कर्मण इह संचार इष्यते | ततोऽयं ते दोषः, इत्याह-'न भइत्यादि । तत्कर्म न भवतो भवान्तरं 'अन्वेति' अनुगच्छति, शरीरदेशाद्देशान्तरसंचारित्वाद्वातपित्तवत् श्लेष्मवद्वा, ननु च भवतोऽप्यागमविरोधः, परलोकवाचित्वात , 'चलमाणे चलिए'त्ति वचनात्, तदन्तर्यात्वा वेदनां करिष्यतीत्यभिप्रायः, एतच्च न, यतः 'चलियन्ति वा निजरियन्ति वा अकम्मीभूयन्ति वा एयटुं' तत्कथं तदन्यत्र संबध्यमानं वेदनां कुर्यात् ? | परलोकस्तु अचलितमनुदीर्ण भवानरं गच्छतीत्यागमात् , अत:-'अन्तोऽवी'त्यादि स्पष्टम् । तथा 'मिच्छादीत्यादि, सर्वशरीर|गतमिथ्यात्वादिप्रत्यया अपि सकारणाः, सर्वशरीरे विद्यमानत्वाद्वेदनावत् ॥ एवं कर्मगः सर्वात्मप्रदेशाविभाग उक्ते पर आह-जीव| कर्मणोरविमोचनं, अविभागस्थत्वात् ज्ञानादिगुणवत् , उच्यते, नैकान्तिको हेतुर्यतः-'अवी'त्यादि स्पष्टा, नवरं यथा मिथ्यात्वादिभिरादानमस्य क्रियते तथा एभिरपि विचटनम् । अपिच-माहिल ! 'कह वे'त्यादि । कथं वा 'आदाने' कर्मणः संमार्जने क्रियाणां| संघाद्यधिक्षेपलक्षणानामन्यत्र त्वया साफल्यमिष्यते ?, नेह तबिघायंमि-कथं वेहानुगताचारादिभिन तद्विचटनमिष्यते ?, येनाप्रतियो| गिनमिव देशमालोक्य प्रतिज्ञायते-न विमोचनं जीवकर्मणोः, एवं चेत् 'तो'त्ति ततः किमेकं पुरुषकारसाध्यं कर्मबन्धनमित्यभिप्रायः, | एकं तु न तस्य साध्यमिति, विचटनमित्याकूत तस्मात् , 'असुभो' इत्यादि स्पष्टा, प्रयोगः-कर्मवियोगोऽनुरूपकारणवान् गुणत्वात् | कर्मसंयोगवत् , एवं तावत् 'पुट्ठो'इत्यादि गाथार्थो दृषितः। अथ यदभ्यधायि 'पञ्चक्खाणं सेय' (हारि० मुद्रिते) मित्यत्र विचारमारिसुराह-'किम' इत्यादि ॥ 'अपरिमाणाए'त्ति यदुक्तं तत्र 'किमपरिमाणं सत्ती' किं यावच्छनोमीत्येतदपरिमाणं ? उत याव
AAAAAAAA
AS
Page #236
--------------------------------------------------------------------------
________________
विशेषाव
सप्तमो
निवः
॥७२८॥
दनागताद्धा ? उतापरिच्छेदः? इत्याश्रीयतां पक्षः, किंचात:-'जदी'त्यादि, यदि यावदस्ति शक्तिस्तावदहमिदं न सेविष्ये, ततो कोट्याचार्य । ननु सैव यावच्छक्तिः परिमाणं, यतः-'सत्ती'त्यादि॥ 'कालो त्ति काल:-प्रत्याख्यानकालः शक्तिक्रियाऽनुमेयः, शकनदृष्टान्तमाहवृत्ती सूर्यक्रियानुमेयवत् , ततश्चानुमेयपक्षहानिः प्राप्ता, अपरिमाणस्य प्रभू(क)तेऽरूढत्वात्, व्रतभङ्गश्चापान्तरालभोगाद् आशंसादोषश्च तदवस्थ
एव, शक्तरुत्तरकाले सेवयिष्यामीतिकृत्वा॥ अथ परमतदृष्टान्तसाधास्वमतदार्शन्तिकपसाधनार्थमाह-'जहे'त्यादि ॥ यथेह भगवतो ॥७२८॥
दुर्बलिकापुष्पमित्रस्य यावज्जीवया प्रत्याख्यायापि मृतस्य सतः सुरलोके सुरविलासिनीभिः सार्धं भोगान भुञ्जतः न व्रतदोष उक्त |स्तीर्थकरादिभिस्तावत्प्रमाणगृहीतत्वात् , तथा मम जीवतोऽपि शक्त्युत्तरकालसेवायां न दोष उक्तः, तत्प्रमाणगृहीतत्वात् , प्रयोगः| शक्त्युत्तरकालं सेवायां न व्रतलोपः, सेवित्वान्मरणोत्तरकालमिव, उच्यते, यद्येवं ततो बतभङ्गनिम्भयायो भूयो भूयः सेव्यतां पुन: प्रत्याख्यानं गृह्यतां पुनः सेव्यतामित्येवं प्रत्याख्यांनग्रहणानवस्था स्यात् । असुमेवार्थमाह-एत्तिय' इत्यादि ॥ एतावन्मात्रं कालं प्रहरार्द्धप्रहरादिकं शक्तिरितिकृत्वा सेवतो नातिचारो, न व्रतभङ्गः, न चापि प्रायश्चित्तं, न च पञ्चमहाव्रतनियमः स्याद्, एकेनैव संय| तत्वात् , 'एत्तियमेत्ती सत्ति' तिकडे ॥ द्वितीयं विकल्पं प्रत्यनुभाष्य आह-'अहवे'त्यादि पुबद्धं स्पष्ट, तेण मयोऽवि भग्गव्वयो नाम अपूर्णप्रतिज्ञत्वादपान्तराले भोगात् सर्वकालस्य चानागतत्वात् , प्रयोगः-गोट्ठामाहिलमते भवान्तरेवपि भग्नवतो भवति, अवधिकालादारात् प्रतिसेवित्वात् , यावज्जीवकृतप्रतिज्ञजीवप्रतिसेविवत् । अपिच-एवम् 'सिद्धोवि संजयोच्चिय' अनागताद्धाऽभ्यन्तरवर्तित्वाद्यावज्जीवाभ्यन्तरवर्तिसंयतवत् । अपिच-एवमुत्तरगुणसंवरणं पौरुष्यादि तस्याभाव एव ॥ तृतीयमधिकृत्याह'अप' इत्यादि । अपरिमाणस्यापरिच्छेदेऽप्यर्थे कल्प्यमाने स एव दोषो 'यतः' यस्मात्कारणात् 'तेन' तस्मात् कारणात् 'श्रुते'
Page #237
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
बोटिकनिरासः
वृत्ती
॥७२९॥
॥७२९॥
सूत्रे व्रतभङ्गभयादेव विपक्षपरिहारेण यावज्जीव प्रत्याख्यानं निर्दिष्टमिति । आशंसादोषश्चेत् , उच्यते-'ना' इत्यादि । इह यावज्जीवपरिमाणं प्रत्याख्यानं गृह्णतो नाशंसा-सेविष्याम्यहं मृतः सन् कामभोगान् , किन्तु अपमर्थः-मा मम सुरेघूत्पन्नस्य सतो व्रतभङ्गो | भविष्यत्यतो यावजीवमित्यादेशः, एतदुक्तं-यावज्जीवावधिः स्वायत्तः, परभवश्च परायत्तः, तत्राविरतिकर्मोदयस्यावश्यंभावित्वाने
त्थं प्रत्याख्यानमपि त्वित्थं, अथ चेदसौ सुरेषु नोत्पद्यते, किन्तु मुक्तौ, ततोऽपि को व्रतावकाशः सिद्धस्य । 'जो' इत्यादि । | पुनर्यो देवाङ्गनापतित्वोत्पत्ती, शेषं स्पष्टम् । अपिच-वाग्मिन् ! 'भावों' इत्यादि ॥ इह मनोगतो भावः प्रत्याख्यानं, न व्यञ्जनमात्रं, स चास्ति यदि मरणपरतोऽपि ततो भग्नं, तद्भवभंग्या, अथ नास्ति ततो यावज्जीव किमिति न निर्दिश्यते ?, एतदुक्तं-जीवनकालावधौ प्रत्याख्यानभावे सति किं यावज्जीवं न निर्दिश्यते ?, ननु निर्दिश्यतां भावानुवर्तित्वादुपवासादिवदिति । अपिच-'जती'त्यादि । यदि 'अन्यथैव' अभिप्रेतविपर्ययेण भावो वर्तते यावज्जीवलक्षणः तच 'चेतयतो' जानतः सतो वचनं-प्रत्याख्यान
मन्यथाऽपरिमाणमित्यर्थः, ततो माया तस्य प्रत्याख्यातुः, यद्वा किमभिहिते-यावज्जीवमुच्चरिते दोषः, ननु किं 'भावात् प्रत्या| ख्यानभावादेकजन्मानुसन्धायिनः सकाशाद्वचो गुरु अपरिमाणलक्षणं, एतदुक्तं भवति-भावानुरोधि वचनं भवति, तथा चागमः'अन्नत्थे'त्यादि स्फुटा, तस्माद्यत्किञ्चिदेव गुरुपरिभवाधायि भवद्वचनमिति, शेषं स्पष्टम् ।।सप्तमो निहवः॥
भणिता देशसंवादिनो निवाः, साम्प्रतमनेनैव प्रस्तावेन सर्वविसंवादिनो बोटिकानाह, तत्र कदैते जाताः ? इत्याह - रहवीरपुरं नगरं दीवगमुजाणमजकण्हे य । सिवभूइस्सुवहिम्मि पुच्छा थेराण कहणा य ॥३०५२॥ ऊहाए पुण्णत्तं बोडियसिवभूइउत्तराहिं इमं । मिच्छादंसणमिणमो रहवीरपुरे समुप्पणं ॥३०५३॥
RELEASE
Page #238
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्तौ
॥७३०॥
बोडियस भूईयो बोडियलिंगस्स होइ उप्पत्ती । कोडिन्नकोहवीरा परंपराफा समुप्पन्ना ||३०५४॥ उवहिविभागं सोउं सिवभूई अज्जकण्हगुरुमूले । जिणकप्पियाइयाणं भणइ गुरुं कीस नेयाणीं ॥। ३०५५।। | जिणकप्पोऽणुचरिज्जइ ? वोच्छिन्नोत्ति भणिए पुणो भणइ । तदसत्तस्सोच्छिजउ वोच्छिजइ किं समत्थस्स ? ॥ पुत्र्वमणापुच्छच्छिण्णकंबलकसायकलुसिओ चेव । सो बेइ परिग्गहओ कसा यमुच्छाभयाईया || ३०५७॥ दोसा जओ सुबहुया सुए भणियमपरिग्गहत्तंति । जमचेला य जिगिंदा तदभिहिओ जं च जिणकप्पो । ३०५८॥ जं च जियाचेल परीसहो मुणी जं च तीहिं ठाणेहिं । वत्थं धरिज्ज नेगंतओ तभऽचेलया सेया ।। ३०५९।। गुरुणाभिहिओ जइ जं कसायहेऊ परिग्गहो सो ते । तो सो देहोच्चिय ते स कसा उत्पत्तिहेउत्ति ॥ ३०६० ॥ अत्थव किं किंचिजए जस्स व तस्स व कसायबीयं जं । वत्युं न होज? एवं धम्मोऽवि तुमे न घेत्तव्वो ॥ ३०६१॥ 'जेण कसायनिमित्तं जिणोऽवि गोसालसंगमाईणं । धम्मो धम्मपराविय पडिणीयाणं जिणमयं च ॥ ३०६२ ॥ अह ते न मोक्खसा हणमईऍ गंथो कसाय हेऊवि । वत्थाइ मोक्खसाहणमईए सुद्धं कहं गन्धो १ ।। ३०६३ ।। मुच्छाऊ गंधो जइ तो देहाइओ कहमगन्थो । मुच्छावओ कहं वा गन्धो वत्थादसंगस्स १ ॥ ३०६४ || अह देहाssहारासु न भोक्खसाहणमईय ते मुच्छा । का मोक्खसाहणेसुं मुच्छा वत्थाइएसुं तो ? || ३०६५ || अह कुणसि थुल्लवत्थाइएस मुच्छं धुवं सरीरेऽवि । अजदुल्लभयरे काहिसि मुच्छं विसेसेणं ॥ ३०६६॥ वत्थाइगंथरहिया देहाऽऽहाराइमेत्तमुच्छाए । तिरियसबरादओ नणु हवंति निरओवगा बहुगा ||३०६७॥
बोटिक - निरासः
॥७३०॥
Page #239
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचार्य
बोटिकनिरास:
वृत्तौ
॥७३१॥
॥७३१॥
HAMARAVASC
अपरिग्गहावि परसंतिएसु मुच्छाकसायदोसेहिं । अविणिग्गहियप्पाणोकम्ममलमणेतमजेंति ॥३०६८॥ देहत्थवत्थमल्लाऽणुलेवणाऽऽभरणधारिणो केई । उवसग्गाइसु मुणओ निस्संगा केवलमुर्वेति ॥३०६९॥ . जइ भयहेऊ गंथो तो नाणाईण तदुवघाएहिं । भयमिइ ताई गंथो देहस्स य सावयाईहिं ।।३०७०॥ अह मोक्खसाहणमईए न भयहेऊविताणि ते गंथो । वत्थाई मोक्खसाहणमईए सुद्धं कहं गंथो?॥३०७१॥ सारक्खणाणुबन्धो रोहमाणंति ते मई होजा। तुल्लमियं देहाइसु पसत्यमहतं तहेहावि ॥३.७२॥ जे जत्तिया पगारा लोए भयहेयवो अविरयाणं । ते चेव य विरयाणं पसत्थभावाण मोक्खाय ॥३०७३।। आहारोव्व न गयो देहत्थंति विसघायणट्ठाए । कणगंपि तहा जुबई धम्मंतेवासिणी मेत्ति ॥३०७४।। तम्हा किमस्थि वत्थु गंथोऽगंथो व सव्वहा लोए । गंथोऽगंथो व मओ मुच्छाऽमुच्छाहिं निच्छयओ ३०७५॥ वत्थाइ तेण जं जं संजमसाहणमरागदोसस्स । तं तमपरिग्गहो च्चिय परिग्गहोजं तदुवघाई ॥३०७६॥ कं संजमोवयारं करेइ वत्थाइ जइ मई सुणसु । सीयत्ताणं ताणं जलणतणगयाण सत्ताणं ॥३०७७॥ तह निसि चाउकालं सज्झायज्झाणसाहणमिसीणं । महिमहियावासोसारयाइरक्खानिमित्तं च ॥३०७८॥ मयसंवरुज्झणत्थं गिलाणपाणोवगारियाभिमयं । मुहपुत्तियाइ चेवं परूवणिज्जं जहाजोगं ॥३०७९॥ । संसत्तसत्तगोरसपाणयपाणीयपाणरक्खत्थं । परिगलणपाणघायणपच्छाकम्माइयाणं च ॥३०८०॥ परिहारत्थं पत्तं गिलाणवालादुवग्गहत्थं च। दाणमयधम्मसाहण समया चेवं परुप्परओ ॥३०८१।।
Page #240
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७३२॥
अपरिग्गहया सुत्तेत्ति जा य मुच्छा परिग्गहोऽभिमओ । सव्वद्दव्वेसु न सा कायव्वा सुत्तसन्भावो ॥ ३०८२ ॥ निरुवमधिइसंघयणा चउनाणाइसयसत्तसंपण्णा । अच्छिद्दपाणिपत्ता जिणा जियपरीसहा सब्वे ॥ ३०८३ ॥ तम्हा जहुत्तदोसे पार्वति न वत्थपत्तरहियावि । तदसाहणंति तेसिं तो तग्गहणं न कुव्वंति ॥ ३०८४॥ तहवि गहिएगवत्था सवत्थतित्थोवएसणत्थंति । अभिनिक्वमंति सच्वे तम्मि चुएऽचेलया हुंत्ति ||३०८५ || जिणकप्पियादओ पुण सोवहिणी सव्वकालमेगंतो । उवगरणमाण मेसिं पुरिसावेक्खाऍ बहुभेयं ॥३०८६॥ अरहंता जमचेला तेणाचेलत्तणं जइ मयं ते । तो तव्वयणाउच्चिय निरतिसओ होहि माचेलो ॥३०८७|| रोगी जहोवएस करेइ वेजस्स होअरोगो यः । नय वेसं चरियं वा करेइ न य पउणइ करेंतो ॥ ३०८८|| तह जिणवेज्जाएसं कुणमाणोऽवेइ कम्मरोगाओ। नउ तन्नेवत्थधरो तेसिमाएसमकरेंतो ||३०८९|| न परोवसवसया न य छउमत्था परोवएसंपिं । देति न य सीसवगं दिक्खेंति जिणा जहा सव्वे ॥ ३०९० ॥ तह सेसेहिवि सव्वं कज्जं जइ तेहिं सव्वसाहम्मं । एवं च कओ तित्थं १ न चेदचेलोत्ति को गाहो ? ।। ३०९१ ।। जह न जिणिदेहिं समं सेसाइसएहिं सव्वसाहम्मं । तह लिंगेणाभिमयं चरिएणवि किंचिसाहम्मं ॥ ३०९२ ॥ उत्तमसिंघणा पुव्वविदोऽतिसइणो सया कालं । जिनकप्पियावि कप्पं कयपरिकम्मा पवजंति ॥ ३०९३ ||| तं जड़ जिणवयणाओ पवज्जसि पवज्ज तो स छिन्नोति । अत्थित्ति किह पमाणं ? किह वोच्छिन्नोत्ति न पमाग १ ॥ मण परमोहि पुलाए आहारग स्ववम उवसमे कप्पे । संज्ञमतिय केवल सिज्झणा य जंबूम्मि वोच्छिण्णा ॥
बोटिक - निरासः
॥७३२॥
Page #241
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
बोटिकनिरास:
॥७३३॥
॥७३३॥
CROEC%ACREASSASE
जइ चेलभोगमेत्तादजिआचेलयपरीसहो तेण । अजियदिगिंछाइपरीसहोवि भत्ताइभोगाओ ॥३०९६॥ एवं तुह न जियपरीसहा जिणिंदावि सब्बहाऽऽवन्न । अहवा जो भत्ताइसु स विही चेलेऽवि किं नेट्ठो१३०९७/जह भत्ताइ विसुद्धं रागहोसरहिओ निसेवेतो। विजियदिगिंछाइपरीसहो मुणी सपडियारोऽवि ॥३०९८॥ तह चेलं परिसुद्धं रागद्दोसरहिओ सुयविहीए। होइ जियाचेलपरीसहो मुणी सेवमाणोऽवि ॥३०९९॥
है सदसंतचेलओऽचेलगो य ज लोगसमयसंसिद्धो। तेणाचेला मुणओ संतेहिं जिणा असंतेहिं ॥३१००॥ परिसुद्धजुण्णकुच्छियथोवानिययनभोगभोगेहिं । मुणओ मुच्छारहिया संतेहिं अचेलया होंति ॥३१०१॥ जह जलमवगाहंतो बहुचेलोऽवि सिरवेढियकडिल्लो। भण्णइ नरो अचेलो तह मुणओ संतचेलावि ॥३१०२॥ तह थोवजुन्नकुच्छियचेलेहिवि भन्नए अचेलोत्ति । जह तूर सालिय! लहं दे पोति नग्गिया मोत्ति ॥३१०३॥ विहिय सुए च्चिय जओ धरेज तिहिं कारणेहिं वत्थंति। तेणं चिय तदवस्सं निरतिसएणं धरेयव्वं ॥३१०४॥ जिणकप्पाजोग्गाणं हीकुच्छपरीसहा जओऽवस्सं । ही लज्जत्ति व सो संजमो तदत्थं विसेसेणं ॥३१०५॥ जइ जिणमयं पमाणं तुह तो मा मुयसु वत्थपत्ताई। पुवुत्तदोसजालं लन्भिसिमा समिइघायं च ॥३१०६॥ अणुपालेउमसत्तोऽसत्तो न समत्तमेसणासमिइं । बत्थरहिओन समिओ निक्खेवादाणवोसग्गे ॥३१०७॥ इय पण्णविओवि बहुं सो मिच्छत्तोदयाकुलियभावो। जिणमयमसद्दहंतो छड्डियवत्थो समुजाओ॥३१०८॥ तस्स भगिणी समुज्झियवत्था तह चेव तदणुरागेणं। संपत्थिया नियत्था तो गणियाए पुणो मुयइ ॥३१०९॥
X
Page #242
--------------------------------------------------------------------------
________________
बोटिकनिरास:
एव५५
॥७३४॥
तीए पुणोऽवि बद्धोरसेगवत्था पुणोऽवि छड़िती। अच्छउ ते तेणं चिय समणुण्णाया धरेसीय ॥३११०॥ विशेषाव० कोट्याचार्य
___ कोडिन्नकोदवीरे पव्वावेसी य दोणि सो सीसे। तत्तो परंपराफासओऽवसेसा समुप्पन्ना ॥३१११॥ वृत्तौ एवं एए भणिया ओसप्पिणीए उ निण्हगा सत्त । वीरवरस्स पवयणे सेसाणं पवयणे नत्थि ॥३११२॥
द्र 'छ' इत्यादि, स्पष्टा । कथम् ?-रहवीरपुर नगरं, तत्थ दीवगमुजाणं, तत्थ अन्जकण्हा नामायरिया समोसढा, तत्थ य एगो ७३४॥
| साहस्सियमल्लो सिवभूती नाम, तस्स भब्जा गोविणी नाम, सा सिवभूतिमायरं वड्डेइ, जहा-तुज्झ पुत्तो दिवसे २ कआइ अड्डरते कएइ, अहं दुक्खेहिं जग्गामि, भुक्खिया य अच्छामि, तीए भणिय-दारं देजाहि, अहमज्ज जग्गामि, तो सा पसुत्ता, इयग जग्गइत्ति, ४ इयरोऽवि अड्डरत्ते आगओ, बारं मग्गइ, मायाए अम्बाडिओ-आ पाव ! जत्थ एइए बेलाए उग्घाडियाणि बाराणि तत्थ वच्चाहि, निग्गओ, है मग्गन्तेण साहुपडिस्सओ उग्याडिओ दिट्ठो, सो तत्थ वंदित्ता भणइ-पव्यावेह ममं, ते ण इच्छन्ति, ताहे णेण सय चेव लोओ कओ, | ततो से लिंगमवि दिण्णं, ते विहरिऊण पुणो तत्थेव आगया, रन्नो य सगासं सो गओ, तेण से पुव्वपरिचयाओ कंबलरयणं दिण्णं, आयरिएण य निब्भत्थिओ-न कप्पइ जईणमेयं, ण य पडिसिद्धो (ऽवि ठिओ), ततो तस्स तं परोक्खं फाडिऊग य श्यहरणनिसेज्जाओ क
याओ, तस्सवि आगयस्सेगा दिण्णा, तं दट्टण फाडियं, सो कसाइओ चिट्ठइ । अन्नया जिगकप्पिया वन्निज्जति, तंजहा-"जिणकप्पिPI या य दुविहा पाणिप्पाया पडिग्गहधरा य । पाउरणमपाउरणा एक्केक्का ते भवे दुविहा ॥१॥ दुगतिगचउक्कपणगं णव दस एक्का8| रसेव बारसगं । एए अट्ठ वियप्पा जिणकप्पे हुंति उवहिस्स ॥२॥" केसिं च दुविहो उवही-रयहरणं मुहपोत्तिया य, अन्नेसिं तिविहो| कप्पो ततिओ, चउबिहे दो कप्पा, पंचविहे तिण्णि, णवविहे रयहरणमुहपोत्तियाओ, तहा-"पत्तं पत्ताबंधो, पायट्ठवणं च पादकेसरिया।
SORRENCO4%A4-%AR
Page #243
--------------------------------------------------------------------------
________________
वृत्ती
| पडलाई रयत्ताणं च गोच्छओ पायणिज्जोओ॥१॥” दसविहे कप्पो वाड्डओ, एगारसविहे दुवे, बारसविहे तिन्नि, एत्थंतरे सिवभूविशेषावर
बोटिक| तिणा पुच्छियं-किमिदाणिमेत्तिओ उवही वुज्झइ ?, जेण जिणकप्पो चेवाणुचरिज्जइ, गुरुणा भणियं-सो ण तीरईदाणी, वोच्छिन्नत्तकोट्याचाया
निरासः &णओ, सो भणइ--न ममं पडुच्च वोच्छिन्नो, वक्ष्यमाणोपपत्तिभिरप्यनवगच्छत् कर्मोदयाच्चोलपट्टपरित्यागं कृत्वा ययौ, उत्तरा य से भगि
णी वंदिया आगया आसि, सावि तहेव गतवती, भिक्खापविट्ठा य गणियाए दिट्ठा, तीए मा अम्ह लोगो विरज्जिहितित्ति उरे पोत्ती १७३५॥
॥७३५॥ | बद्धा, सा नेच्छइ, तेण भणियं-अच्छउ अच्छउत्ति, एसा तब देवयाए दिन्ना, तेग य दो सीसा पब्बाविया-कोडिन्नकोट्टवीरा, ततो| है। सीसाणं परंपरफासो जाओ, एसा बोडियउप्पत्ती। अमुमेवार्थमाह-'रहे'त्यादि गतार्था ॥ 'बोडिये' त्यादि गतार्था। 'उवहीं'त्यादि। है|
| 'जिण' इत्यादि स्पष्टा, प्रयोगः-जिनकल्प इदानीमप्यव्युच्छिन्नः, पुरुषकारसाध्यत्वात् स्थविरकल्पवत् , ततश्च श्रमणेन सर्वात्मना 8 वस्त्रपात्रमुखवस्त्रिकागलनकादि त्याज्यं परिग्रहत्वाद् ग्रन्थत्वाद् धनादिवत् , न च वस्त्रादावसंबद्धाविति हेतू न सिद्धौ, 'जतो'त्ति
'यतः' यस्मात् स शिवभूतिः, किंविशिष्टः ? इत्याह-'पुव्व'मित्यादि । पुत्वमेवाणापुच्छच्छिन्नकंबलकसायकलुसिओ, किमत आह-अब्रवीत् , किमब्रवीदित्याह-परिग्रहतः कारणरूपात् सकाशात्कार्यभूताः कषायमूभियादयः सुबहवो दोषाः, तस्माद्ध| स्वपात्रमुखवस्त्रिकागलनकादि परिग्रहः ग्रन्थो वा कषायहेतुत्वात् मू हेतुत्वाद्भयादिहेतुत्वाद् धनादिवदेवेति १ तथा सुये य भणियं | अपरिग्गहतंति, प्रयोगः-तस्मानिन्थत्वं श्रेयः सूत्रे भणितत्वात् षड्जीवनिकायपरिपालनवत् २ तथा जमचेला य जिणिंदा
इति, प्रयोगः-अचेलैः साधुभिर्भवितव्य जिनेन्द्रोपदेशवर्तित्वात्तीर्थकरवत् ३, तदभिहितो जं च जिणकप्पोत्ति, प्रयोगः-सा8/म्प्रतं निग्रन्थश्रमणा जिनकल्पिकाः जिनोक्तानुष्ठायित्वादव्युच्छिन्नजिनकल्पिककालवत् ४ तथा जं च जियाचेलपरीसहो मुणीति
MANORAMACHAR
र परिग्रहः ग्रन्थो वा कषायहतुवा
जीवनिकायपरिपालनवत् २ तथा
प्रयोगः-सा
Page #244
--------------------------------------------------------------------------
________________
विशेषाव० अवस्त्रो मुनिस्तत्परीषहसहिष्णुत्वात् क्षपणकवत् ५, यस्माच त्रिभिः स्थानैर्वस्त्रं धारयतेत्युक्तं तस्मान्नैकान्ततः सचेलता श्रेयसी, अपि त्व
बोटिककोट्याचार्य चेलतापि, पाक्षिकी सचेलतोक्तेत्यभिप्रायः ६, तस्मादचेलता श्रेयसीति पूर्वपक्षनिगमनम् । क्रमेण दुषगान्याह-'गुरु' इत्यादि । निरासः वृत्ती | यदि भवतो यद्यत्कषायहेतुस्तत्तत्परिग्रह इति ततः स्वोऽपि ते देहः स्वात्मनः कषायोत्पत्तिहेतुः, न चासौ ग्रन्थः परिग्रहो वेति अपरि
| ग्रहकथोच्छेदप्रसङ्गादिति, तस्मात्प्रतिप्रयोगः-न वस्त्रं ग्रन्थः परिग्रहो वा कषायमूभियहेतुत्वात् देहवदित्यनकान्तिकः, असपक्षेऽपि i७३६॥
॥७३६॥ || भावात् , किंवाऽनेन स्तोकेन गदितेन ? । 'अत्थि वेत्यादि । किं च एतावति जगति तद्वस्त्वस्ति यद् यस्य वा तस्य वा कषायस्य है
न बीजं भवेत् ?, एतदुक्तं भवति-सकलत्रैलोक्ये देहपिठरभाजा वस्तुना नैकान्तः, सर्वस्य कषायहेतुत्वाद् देहवत् । 'एव'मित्यादि,
एवं च सति त्वया दृढमूढेनाऽऽहतोऽपि श्रुतधर्मो न ग्राह्यः, किमित्यत आह-कषायनिमित्तत्वात्कम्बलवत् । तथा 'जेणे'त्यादि ।। जिहै नोऽप्यवधिभूतः गोशालसङ्गमकादेः कषायजनकस्तस्माद्वस्त्रवदसावपि नाङ्गीकर्तव्यः, तथा धर्मोऽपि चारित्रधर्मःप्रत्यनीकानां संसारा
भिनन्दिनां कषायजनकः, तथा धर्मपराश्च श्रुतचारित्रधर्मवन्तश्च प्रत्यनीकानां कषायजनकास्ततश्च तेऽपि न ग्राह्याः, तथा जिनमतं च ६ जिनादेशश्च केषाञ्चित् संसारजनकः, इह च विशेषोपादानेऽपि सामान्योपादानं सामान्यविशेषविशिष्टवस्तुख्यापनार्थ, तस्मादेतेऽपि ना-18
देयाः स्वपरकषायनिमित्तत्वाद्, आदीयन्ते च, तस्मादेभिरनैकान्तिकः । एतत्परिजिहीर्षोर्मतमाह-'अहे त्यादि।। अथ मन्येथाः-ते देहादयो जिनमतान्ताः पदार्थाः कषायहेतवोऽपि सन्तो न ग्रन्थो-न परिग्रहः, मोक्षसाधनमत्या गृहीतत्वाद् , उच्यते-वस्त्रादि शुद्धं, कथं? ग्रन्थः ?, मोक्षसाधनबुद्ध्या गृहीतत्वाद् भवदेहादिवदिति, एवं चाद्येऽपि प्रमाणे य उक्तो हेतुः परिग्रहत्वादिति सोऽसिद्धः, 'मूर्छा परि-3 ग्रह' इति लक्षणात् । तथा आद्य एव प्रयोगे द्वितीयं हेतुमधिकृत्याह-'मुच्छा'इत्यादि । यदि यो मूर्छाहेतुः स ग्रन्यस्ततस्ते नग्नश्रम
HASIERAS RASOS
A-%AXASAROLX
Page #245
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
बोटिकनिरासः
वृत्ती
॥७३७॥
॥७३७॥
AAAE0%-
14
णकस्य देहादि कथमग्रन्थः १, ग्रन्थ एव, 'मुच्छावयोति विशिष्टतैलाभ्यङ्गाभ्यवहारद्वारेण मूर्छाहेतुत्वात् स्यादिवत् , कथं वा श्वेतभिक्षोर्वस्त्रादि ग्रन्योऽसङ्गत्वाद्देहवत् । सिद्धश्च दृष्टान्तः ॥ 'अहं' इत्यादि । अथ ते देहाहारादिषु न मूर्छा, मोक्षसाधनमत्योपा| दीयमानत्वाद् उच्यते, तथा ऽऽहार इव, 'का मो'इत्यादि स्पष्टम् ॥ 'अह कुणसी' त्यादि । अथ देहाहारपरिग्रहा वस्त्रादिग्रन्थरहि-16 ताश्च नग्नकाः मोक्षं साधयिष्यन्ति अल्पपरिग्रहत्वात्, तिर्यगादिवदिति अनैकान्तिकः, तथा चाह-'वस्था' इत्यादि भावितार्था, नवरं निरयोपगाः, न मोक्षपापका इत्यनैकान्तिकः । तथा-'अपरी'त्यादि ॥ अपरिग्रहा अपि बोटिकाः कम्ममलमणंतमज्जेन्ति, परकीयेष्वपि मूर्छादिमचात् तिर्यगादिवत् । श्वेतभिक्षवस्तु केवलं साधयिष्यन्ति निःसङ्गत्वे सति वस्त्रधारित्वाद् भरतचक्रातिवद्, उप| सर्गादिगतार्था(|)दिप्रसाधितकायधारिग इति । आह च-'देह'इत्यादि गतार्था ।दार।। अथ तृतीयहेतुव्यभिचारार्थमाह-'जईत्यादि । यदि वस्त्रं ग्रन्थो भयहेतुत्वाद् धनकनकादिवत् ततो ज्ञानादीनि यानि तान्यपि अन्य इति प्रतिज्ञा, तदुपघातकेभ्यो भयहेतुत्वाद्धनादिवत, तथा देहस्य च ज्ञानावाधारस्य श्वापदादिभ्यो भयमिति सोऽपि परिग्रहः इत्यनै कान्तिको, विपक्षाभावप्रदर्शनार्थमाशङ्कते-'अह' इत्यादि प्राग्वत् । स्यात्-'सार'इत्यादि ।। इह हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्रध्यानमिति, प्रयोगः-वस्त्रादिपरिग्रहो ग्रन्थः रौद्रध्यानविषयत्वात् विषयसंरक्षणवत् , देहादिष्वपि तुल्यत्वादनैकान्तिकः । अथ देहादिषु प्रशस्तं ध्यानं मोक्षसाधकत्वात् वस्त्रादिषु तुल्यमिति विरुद्धाव्यभिचारि, प्रमाणं-वस्त्रादि विशुद्धबुद्धिपरिगृहीतं प्रशस्तं ध्यानं मोक्षमाधनत्वादेहादिवत्, अत्र चोभयसिद्ध आगमो ज्ञापकम् ॥ 'जे ज'इत्यादि । ये यावन्तः प्रकारा लोके विरतानामिहलोकार्थ भयहेतवः 'ते चेवे' त्यादि, स्पष्टम् । अथ ब्रूयात्-'आहारो व्व'इत्यादि ।। न ग्रन्थो देह उपकारित्वादाहारवत्, नन्वेवमप्यनैकान्निकस्तइवस्थ एव, विषघातनार्थ कनकमपि देहस्योपकारीति ग्रन्थे
Page #246
--------------------------------------------------------------------------
________________
%
विशेषाव: कोव्याचार्य
बोटिकनिरासः
वृत्ती
॥७३८॥
|७३८॥
CHROO
ऽप्युपकारित्वं वर्तत इति, तथा युवतिः धर्मान्तेवासिनी उपकारिणी तवासौ भवत्यग्रन्थ इति ॥ तम्हा' इत्यादि । तस्मात् मूर्छा परिग्रह इति लक्षणान्मूर्छामूर्छाभ्यां तस्यैवैकस्य वस्तुनो ग्रन्थत्वमग्रन्थत्वं च भवति, न वस्तुस्वभावतः ।। 'वत्था' इत्यादि स्पष्टा ।तस्मा- दादेयं वस्त्रं संयमोपकारित्वादेहवत् ॥ 'कमित्यादि । यद्यसिद्धो हेतुस्ततः शृणु-शीतार्तानां मन्दसंहननानां त्राणं करोति, तथा ज्वलनादिगतानां च सचानां त्राणं करोति,प्रयोगः-संयमोपकारि वस्त्रं शीता-ज्वलनादिगतसचत्राणसमर्थत्वाद् अहिंसाव्रतवत् ।'तह निसी'त्यादि । संयमोपकारि वस्त्रं, चातुष्कालं स्वाध्यायध्यानसाधकत्वात् उपाध्यायोपदेशवत् , अथवा संयमोपकारि वखं मह्यादिसूक्ष्मरजःसचत्राणहेतुत्वादीर्यासमितिवत् । तथा-'मत'इत्यादि । संयमोपकारि वस्त्रं मृतविध्युपयोगित्वात् सहायसाधुवत्,तथा संयमोपकारि वस्त्रं | ग्लानप्राणोपकारित्वादौषधवद् ,तथा मुहपोत्तियादि संयमोपकारकं भाषासमित्युपयोगित्वात् प्रणिहितमौनव्रतवत्, एवमुक्तवद् यथा सर्व संयतोपकरणं प्ररूप्यम् । पात्रग्रहणप्रयोजनमाह-'संसते'त्यादि॥'परी'त्यादि। पात्रं पिण्डैषणावदुपकारकं ।यच्च'सुएऽविय भणियमपरिग्गह'त्ति अत्र प्रयोगः कृतस्तत्रोच्यते-'अपरी'त्यादि । या च सूत्रेऽपरिग्रहतोक्ता सव्वाओ परिग्गहाओ वेरमणंति तद्युक्तमेव, किन्तु मुर्छा परिग्रहोऽभिमतस्तीर्थकृतांसा च यथा वस्त्रे न कार्या परिग्रहत्वापत्तेः,एवं सर्वद्रव्येषु शरीराहारपिच्छकशिष्यप्रशिष्यादिषु न कर्त्तव्येति सूत्राभिप्रायः,ततश्च मूर्छापक्षे सिद्धसाधनं, न त्यागपक्ष इति,ततश्च-ग्राह्य वस्त्रं संयमोपकारित्वात्पिच्छकादिवत्। यच्चोक्तं 'जमचेला य जिणिंदा' इत्यत्र प्रतिविधीयते-'निरुवमे त्यादि गाथा दश, अयमत्र समुदायार्थः-यदुक्तं साधुभिर्वस्त्रपात्रादिरहितैर्भाव्यं जिनेन्द्रोपदेशवर्तित्वा. तीर्थकरवत्,तत्र साधनधर्मविकलो दृष्टान्तः, तीर्थकरस्य स्वयंबुद्धत्वेनान्यजिनेन्द्रोपदेशावर्तित्वाद् , अपरोपदेशमन्तरेण जीतकल्पन्यायानुः वृत्या तीर्थकरकल्पप्रतिपत्तेरित्यर्थः,अथवा यथा ह्ययं हेतुस्तीर्थकरे जिनेन्द्रोपदेशवर्तित्वं साधयति तथाऽचेलत्वाख्यसाध्यधर्मस्य यो विशे
AAAACARIORLICKR
Page #247
--------------------------------------------------------------------------
________________
विशेषात्र० कोट्याचार्य वृत्तौ
।।७३९॥
वोऽनतिशयव्याप्तत्वं नाम तद्विपर्ययं तीर्थकरातिशयव्याप्तिलक्षणमस्य साधयतीतीष्टविघातित्वाद्विरुद्धः, तीर्थकरातिशयाञ्चाच्छिद्र पाण्यादयः, चतुस्त्रिंशद्वा, तदुच्यते - जिना हि सर्वे निरुपमधृतयो वज्रकटकसमान परिगामा भवन्ति, तथा चतुर्ज्ञानिन छद्मस्थाः सन्तोऽतिशयवन्तच, तथा अच्छिद्रपाण्यादयः तथा जितपरीषहाः, यस्मादेवं - 'तम्हा' इत्यादि । तस्मात् वत्थपत्तरहियावि ते ण जहुत्तदो से | पावंति, तदनङ्गत्वात्, पुस्तकेनेव, एवं- 'तदित्यादि पच्छद्धं । आह- यद्येवं किमुक्तं ?, 'सब्वेऽवि एगदूसेणं' ति ?, उच्यते- 'तहवी' - त्यादि स्पष्टा । प्रयोगः - अकिञ्चित्करमध्येकं वस्त्रमाददति प्रयोजनान्तरोपयोगित्वात् कृतकृत्यप्रथमधर्मप्रवर्त्तनेन नमस्कारवत् । 'जिण ' इत्यादि । जिनकल्पिकादयः, आदिशब्दः स्वभेदख्यापकः, पुनःशब्दस्तीर्थकराद्विशेषणार्थो वर्तते, 'सोपधयः' सोपकरणाः सर्वका| लमेकान्त एवात्र, उपकरणमानं चैतेषां बहु भेदं पुरुषाषेक्षित्वाद्, अतो जिनकल्पिकानामचेलतोद्धुष्यमाणा नार्थवती । एवमभिधाय परा| भिप्रायमाह - 'अरहंता' इत्यादि । यदि च मतं भवतो - यस्मादुक्तेन विधिनाऽर्हन्तोऽचेलास्तेन तेषामपि जिनकल्पिकानामचेलत्वं न्याय्यं, "जारिसयं गुरुलिंगं सीसेणचि तारिसेग होयच्वं । न हु होइ बुद्धसमणो सेयवडो नग्ग वऽण्णो वा || १ ||" इति वचनात्, प्रयोगश्च - स्वतीर्थकरवेषचरितानुविधायिभिः शिष्यैर्भवितव्यं तदादेशकारित्वे सति शिष्यत्वात्, शाक्यबुद्धशिष्यभिक्षुवत्, उच्यते - आर्थिकाभिरनैकान्तिको हेतु:, तथा चाह-यद्येवं ततस्तद्वचनादेव निरतिशयत्वान्माऽचेलो भव, आर्थिकावत् । नन्वेवमेव गुर्वभिप्राय आचेष्टितो भव ति, तथाहि - 'रोगी'त्यादि । जह रोगी वेजस्सोवदेसं कुणइ तह होयरोगो य, णय तब्वेसं चरियं वा करेइ, ण य पउणइ करेंतो' अधिकसन्निपातादिप्राप्तेः । 'तहेत्यादि स्पष्टा, दान्तिकः, प्रयोगस्तु - जिनवैद्य वेषचरितानुकारी तदुपदेशम कुर्वन् न मुच्यते । कर्मरोगात्, अनधिगतशास्त्रार्थकर्मत्वे सति वेपचरितविलम्बित्वात् अनधिगतायुर्वेदसद्भाववैद्य वेषानु कार्यातुरवत् । अपिच - यदिदमु
बोटिक - निरासः
॥७३९॥
Page #248
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
बोटिकनिरासः
वृत्ती
॥७४०॥
||७४०॥
तं 'स्वतीर्थकरवेषचरितानुविधायिभिः शिष्यभवितव्यं तत्र पर्यनुयुज्महे-किं सर्वसाधम्र्येण उत देशसाधर्येण ?, यदि सर्वसाधर्म्यण ततोऽनिष्टापतिर्भवतः, तथाहि-'न परो' इत्यादि , 'तह से सेही त्यादि स्पष्टे । देशसाधम्र्येण तु लोचनलक्षणेन नवकोटीपरिशुद्धादानेन च सिद्धसाध्यतेत्याह-'जहे' त्यादि । सेसा अतिशयाः 'रुहिरं गोखीर' मित्येवमादयः, कैश्चित्साधाभावः कैश्चितु सद्| भाव इति । यच्चोक्तं-'तदभिहितो जं च जिणकप्पो' तस्मात्सर्वेणानुष्ठेय इति, अत्रोच्यते-'उत्तम त्यादि स्पष्टा । 'तं जती' त्यादि, तदेतज्जिनवचनाद् प्रतिपद्यते तत इदमपि यदुतासाविदानी दुष्षमायां व्यवच्छिन्न इति, अपिच-जिनकल्पोऽद्याप्यस्तीति किं प्रमाणं ?, किं चात्र यन्नासौ न व्यवच्छिन्न इति ज्ञापकम् । मणेत्यादि । यच्चोक्तं-'जं च जियाचेलपरीसहो मुणी' त्यादि, अत्राह'जई'त्यादि । यदि चेलमात्रं, मात्रशब्दो भिन्नक्रमो, यदि तन्मात्रभोगान्न जितश्चेलपरीषह इति चोघेत तेनाजियदिगिंछादिपरीस-5 होवि भत्ताइभोगाओ'। 'एव'मित्यादि स्पष्टा ॥ तथाहि-'जह' इत्यादि । स्पष्टा, नवरं 'सपडिगारोत्ति । 'तहे'त्यादि, स्पष्टो दार्टान्तिकः । अथवाऽचेलत्वं द्विविधं लोकप्रसिद्धं-मुख्यमुपचरितं च, तत्र वर्तमानकाले विशिष्टधृतिसंहननासंभवे मुख्याचेलत्वं संयमोपकारि न भवति, तस्मादुपचरिताचेलत्वेनाचेलपरीपहजयः कर्त्तव्यः, उपवासाशक्तौ एकद्वित्रिकवलावमीभूतप्राप्तावमौदर्याशनादपि जिघत्सापरीषहजयवत् , अत आह-सदसंत' इत्यादि गाथार्थः ॥२६०३॥ यच्चोक्तं-'जं च विहीं त्याद्यत्राह-'जिग' इत्यादि । जिनकल्पायोग्यानां पुंसां हीर्यतोऽवश्यंभाविनी, कुत्सा च लोकगर्दा, तन्निवारणार्थमवश्यं वस्त्रं ग्राह्यमैदंयुगीनैर्वृत्तिहेतुत्वाद् । द्वादशभावनावद् रतिवाक्याध्ययनवद्वा , अथवा हीति संयमस्याख्या तदर्थत्वादाचाराध्ययनवत् , तस्मात्-'जईत्यादि । यदि भवतो जिनमतं प्रमाणं ततो मा मुश्च वस्त्रपात्रे, मा भूत्तदन्तरेण पूर्वोक्तदोषजालं, लप्स्यसे समितिघातं च ॥ कथं वस्त्रपात्रादि पूर्वो
ARRRRRRRRORAT
4-OS
Page #249
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७४१॥
तदोषाभिघाति समित्युपष्टम्भकं चेत्यत आह- 'अणु' इत्यादि ॥ इहापात्रो भिक्षुः समस्तामेषणासमितिं न शक्तः, तथा न च सभितो वस्त्ररहितो निक्षेपविषयभूते आदाने व्युत्सर्गे च । 'इय' इत्यादि गाथाः पञ्च ॥ इह च
मोतो एक्कं साणं जावजीविया दिट्ठी । एक्केकस्स य एत्तो दो दो दोसा मुणेयव्वा ॥ नि. ७८५ ॥
मोत्तूण गो माहिलमन्नेसिं जावजीवसंवरणं । कम्मं च बद्धपुढं खीरोदवदत्तणा समयं ॥ ३११४॥ मोतुं जमालिमन्ने बेंत कडं कज़माणमेवं तु । एक्केक्को एक्केक्कं नेच्छइ अब्बद्धिओ दोन्नि ॥ ३११५ ॥ अवरोप्परं समेया दो दोसे देन्ति एक्कमेक्कस्स । परमयसं पडिवत्तिं विप्पडिवत्तिं च समयम्मि ||३११६ ॥ अब्बद्धियस्स दोसे दिति तओ सोऽवि तिन्नि अन्नस्स । तिप्पभिदं तु समेया दो से तिप्पभिइए दिति ॥ ३११७ ॥ सत्या दिट्ठीओ जाइजरामरणगब्भवसहीणं । मूलं संसारस्स उ हवन्ति निग्गन्थरुवेणं ॥ ३११८ ॥
'मोतृण' इत्यादि । एषां मध्ये एकं गोष्ठामाहिलं मुक्त्वा शेषाणां जमालिप्रभृतीनां यावजीविका दृष्टिः, प्रत्याख्यानं प्रतीति शेषः, नापरिमाणं सप्त निह्नवाः प्रत्याख्यानमिच्छन्तीत्यर्थः, आह- अस्य प्रकरणादेवावगम इति किमर्थमुपन्यासः १, उच्यते- प्रत्यहोपयोगेन प्रत्याख्यानस्योपयोगित्वात् मा भूत् कश्वित्तथैव प्रतिपद्येत, अतो ज्ञाप्यते - निश्वानामपि प्रत्याख्याने इयमेव दृष्टिः, एक्केक्कस्स य एत्तोत्ति, अतोऽमीषां मध्ये द्वौ द्वौ दोषौ विज्ञातव्यौ, मुक्त्वैकं वर्त्तते । आह च भाष्यकारः - 'मो तृणेत्यादि । गोष्ठामाहिलं मुक्त्वाऽन्येषां जमाल्यादीनां रोहगुप्तान्तानां यावज्जीवं संवरणमिष्टं, तथा कर्म चात्मना सह बद्धस्पृष्टं क्षीरोदकनदिष्टं, युक्तियुक्त
निह्नवानां दृष्टिदोष
मानं
॥७४१ ॥
Page #250
--------------------------------------------------------------------------
________________
GOOK
वृत्ती
विशेषाव त्वात् । तथा-'मोत्त' मित्यादि ॥ जमालिं मुक्त्वाऽन्ये क्रियमाणं कृतमित्यभिदधति, क्रियाविरामकरणे बहुदोषप्रसङ्गात् , एवमेकैको
निह्नवानां कोट्याचाये है जीवप्रदेशिकादिौराशिकान्तः एकैकं सिद्धान्ताभ्युपगतं वस्तु सकलात्मप्रदेशसमुदायलक्षणं व्यक्तं अक्षणभङ्ग भिन्नानुभवं राशिद्वयं च, दृष्टिदोष
अबद्धिकस्तु द्वे नेच्छति एकलोलीभावं यावज्जीवप्रत्याख्यानं चेति एकचारणा, द्विचारणिकया प्राह-'अवरों इत्यादि ॥ अपरस्परं समेतौ । म.नं ॥७४२॥ द्वौ बहुरतप्रदेशौ बहुरताव्यक्तौ वा यावद् बहुरतावद्धिको एकैकस्य द्वौ दोषौ दत्तः, कथमित्यत आह-पच्छद्धं ॥ अब्बद्धियस्स दोसे
॥७४२॥ देन्लि तओ, सोऽवि तिन्नि अन्नस्स अयं भावनाविधिः-बहुरतः प्रदेश भणति-भवतो दो दोसा, जं किरियाकालनिट्ठाकालभेयं जुत्तिमंतम्पि नेच्छसि, जंचेगपदेसं जीवमिच्छसि, एए तब दो दोसा, एवं जाव तेरासिआ, अबद्धियं पुण तीहिं उबालभइ-जं मम मयं नेच्छसि इच्छसि य अपुढे अपरिमाणं च, एवं पदेसो सपुव्वावरेणं चारेयव्यो जाव तेरासिओ, एवं अबद्धिओ बहुरयस्स तिन्नि अपुट्ठाउनभ्युपगमकृतं अपरिमाणकृतं क्रियाकालनिष्ठाकालकृतं च यावत्त्रैराशिके, त्रिकादिचारणिकोपायमाह-'तिन्नि समेता बहुरय पदेस अव्वत्ता तिन्नि दोसे देन्ति जहा बहुरओ, अपरे दो भणति-पदेसा अन्यत्तकथा दो दोसा, अभ्युपगमानभ्युपगमकृता एवमादि । एवं
चतुसमेता पंच छ, सत्तचारणाए एगेगो समुदायस्स अट्ठट्ठ दोसे देइ । आह-एता दृष्टयः किं संसाराय उतापवर्गायेत्यत आह-'सत्या ' है इत्यादि । सप्तता दृष्टयो जातिजरामरणगर्भवसतीनामिति, जातिग्रहणान्नारकादिप्रसूतिग्रह इत्यतो गर्भवसतिग्रहणमदुष्टं मूलं
कारणं भवन्तीति योगः, मा भृत्सकद्भाविनीनां जातिजरामरणगर्भवसतीनां मूलमित्यभिप्रायः, अत आह-'संसारस्स उ' संसरणं संसारो-नारकादिःप्रदीपों गृह्यते, तस्यैव, तुशब्दस्यावधारणार्थत्वात् , निग्रन्थरूपेणेति ॥आह-एते निद्रवाः किं साधवः? उत तीर्था|न्तरीयाः ? उत गृहस्था ? इति, उच्यते-न साधवः, एकस्यापि साधोः कृतस्यान्येषामकलप्यत्वात् , नैवं निद्रवानामिति, आह च
Page #251
--------------------------------------------------------------------------
________________
वृत्ती
विशेषाव पवयणनीयाणं जंतेसिं कारियं जहिं जत्थ। भजं परिहरणाए मूले तह उत्तरगुणे य ॥नि.७८७।।
निहवकृतकोट्याचार्य जत्थ विसेसं जाणइ लोगो तेसिं च कुणइ भत्ताई। तं कप्पइ साहूणं सामन्नकयं पुण अकप्पं ॥३१२०॥ कल्प्यता
मिच्छहिट्रीयाणं जं तेर्सि कारियं जहिं जत्थ। सव्वंपि तयं सुद्धं मूले तह उत्तरगुणे य॥नि.७८८॥ ॥७४३॥ भिन्नमयलिंगचरिया मिच्छद्दिहित्ति बोडियाऽभिमया । जं ते कयमुद्दिसितंकप्पइ जंच जइजोगं॥३१२२॥ ॥७४३॥
'पवयणेत्यादि । 'नीहयं ति देशीपदमकिञ्चित्करा), ततश्च प्रवचने यथोक्तं क्रियाकलापं प्रति अकिञ्चित्कराणां यदशनादि 8 तेषां कारितं यस्मिन् काले क्षेत्रे वा तत् 'भाज्य' विकल्पनीयं परिहरणया, कदाचित्परिहियते कदाचिन्नेति, यदा लोकः साधुनिहव-४ & योर्मेदं न जानाति तदा परिहियते, इतरथा न, अथवा परिहरणा-परिभोगोऽभिधीयते, यत उस्तं-"धारणया उवभोगो, परिहरणा | तस्स होइ परिभोगो।" 'मूले मूलगुणविषये, मूलगुणं आधाकर्मादि, तथोत्तरगुणविषयं-क्रीतकृतादीति, अतो नैते साधवः, नापि गृहस्थनीत्य (स्था नापि तीर्थान्तरीयाः) तदर्थाय कृतस्य कल्प्यत्वाद्, अत इमेऽव्यक्ता इति । 'जत्थेत्यादि व्याख्या स्पष्टा, नवरं 'सामन्न'त्ति अविशेषेणेति ॥ आह-सर्वापलापिकृते का वार्त्तत्याह-'मिच्छे'त्यादि ॥ 'भिन्ने'त्यादि स्पष्टा, भिन्नमतत्वाद् भिन्नलिङ्गत्वाद् | भिन्नचर्यत्वादित्यादिभ्यस्तत्कृतं योग्यत्वे सत्यस्माकं कल्प्यम् ११ । दारं ।। अथ यद्यस्य नयस्य सामायिकं मोक्षमार्गत्वेनानुमतं, तदुपदर्शनायाहतवसंजमो अणुमओ निग्गंथं पवयणं च ववहारो। सद्दुज्जुसुयाणं पुण नेव्वाणं संजमो चेव ॥नि.७८९॥ ४॥
Page #252
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य है
वृत्ती
मोक्षहेतो नया:
॥७४४||
॥७४४॥
GEOGROU +
कस्स नयस्साणुमयं किं सामइयमिह मोक्खमग्गोत्ति। भन्नइ नेगमसंगहववहाराणं तु सव्वाइं ॥३१२४॥ तवसंजमोत्ति चरितं निग्गन्धं पवयणंति सुयनाणं । तग्गहणे सम्मत्तं चग्गहणाओ य बोद्धव्वं ॥३१२५॥ तिन्निवि सामइयाई इच्छंता मोक्खमग्गमाइल्ला । किं मिच्छट्टिीया वयंति जमसमुइयाइंपि ॥३१२६॥ उज्जुसुयाइमयं पुण नेव्वाणपहो चरित्तमेवेगं । न हि नाणदंसणाई भावेऽविन तेसि जं मोक्खो॥३१२७।। ज सव्वनाणदंसणलम्भेऽवि नतक्खणं चिय विमोक्खो। मोक्खोय सव्वसंवरलामे मग्गो स एवाओ॥३१२८॥ आह नणु नाणदंसणरहियस्स न सव्वसंवरोदिहो। तस्सहियस्सेव तओतम्हा तितयम्पि मोक्खपहो ॥३१२९॥ जइ तेहिं विणा णस्थित्ति संवरो तेण ताइं तस्सेव । जुनं कारणभिह न उ संवरसज्झस्स मोक्खस्स ॥३१३०॥४ अह कारणोवगारित्ति कारणं तेण कारणं सव्वं । भुवणं नाणाईणं जइणो नेयाइभावेणं ॥३१३१।। तह साहणभावेणवि देहाइ परंपराइ बहुभेयं । नेव्वाणकारणं ते नाणाइतियम्मि को नियमो? ॥३१३२॥ अह पचासण्णतरं हेउ नेयरमिहोवगारिपि । तोसव्वसंवरमयं चारित्तं चेव मोक्वपहो ॥३१३३॥ इत्थसाहणाई सद्दहणाइगुणओ समेयाई । सम्मकिरियाउरस्स व इह पुण निव्वाणमित्थट्ठो ॥३१३४॥
किं सामइयं जीवो अज्जीवो दव्वमह गुणो होज । किं जीवाजीवमयं होज तदत्थंतरं वत्ति ? ॥३१३५॥ आया खलु सामइयं पच्चक्खायंतओ हवइ आया। तंखलु पच्चक्खाणं आवाए सव्वदव्वाणं॥नि.७९०॥
सद्दहइ जाणइ जओ पञ्चक्खायंतओ य ज जीवो । नाजीवो नाभावो सो चिय सामाइयं तेण ॥३१३७॥
554550%
Page #253
--------------------------------------------------------------------------
________________
विशेषान ० कोट्याचार्य वृत्तौ
।।७४५।।
सामाइयभावपरिणइभावाओ जीव एव सामइयं । सद्वेयनेयकिरिओवओगओ सव्वदव्वाई ॥ ३१३८ || पढमम्मि सव्वजीवा बितिए चरिमे य सव्वदव्वाइं । सेसा महव्वया खलु तदेकदेसेण दव्वाणं ॥नि.७९१॥ जं सब्वजीवपालणविसयं पाणाइवायवेरमणं । मिच्छामुच्छोवरमा सव्वद्दव्वेसु विणिउत्ता ॥ ३१४०॥ रूवेसु सहगएसुं बंभवयं गहणधारणिज्जेसु । तइयं छट्ठवयं पुण भोयणविणिवित्तिवावारं ||३१४१ ।। एवं चारित्तमयं सव्वद्दव्वविसयं तह सुयंपि । देसे देसोवरई सम्मत्तं सव्वभावेसु || ३१४२ || किं तन्ति पत्थुए किंथ विसयचिंताए ? भण्णइ तओऽवि । सामाइयंगभावं जाइ जओ तेण तग्गहणं ॥ ३१४३ ॥ दव्वं गुणोति भइयं सामइयं सव्वनयमयाधारं । तं दत्र्वपज्जवट्ठियनयमय मंगीकरे ऊणं ॥ ३१४४ ॥ जीव गुणपडवन्नो नयस्स दव्वट्ठियस्स सामइयं । सो चेत्र पज्जवट्ठियनयस्स जीवस्स एस गुणो । नि. ७९२ ॥ इच्छइ जं दव्वनओ दव्वं तच्चमुवयारओ य गुणं । सामइयगुणविसिट्ठो तो जीवो तस्स सामइयं ॥ ३१४६ ॥ पजाओ चिय वत्युं तचं दव्वंति तदुवयाराओ । पज्जवनयस्स जम्हा सामइयं तेण पजाओ ||३१४७॥ पज्जायनयमयमिणं पज्जायत्यंतरं कओ दव्वं । । उवलं भव्ववहाराभावाओ खरविसाणं व १ ॥ ३१४८ ॥ जह रुवाइ विसिट्ठो न घडो सव्वप्यमाणविरहाओ । तह नाणाइविसिद्धो को जीवो नामऽणक्खेओ ? ॥ ३१४९ ॥ 'तव' इत्यादि ॥ तपःप्रधानः संयमः तपःसंयमः सर्वविरतिसामायिकमित्यर्थः सः 'अनुमतः' अभीष्टो, निर्वाणतयेति
***
मोक्षहेतौ
नयाः
।।७४५॥
Page #254
--------------------------------------------------------------------------
________________
*
Re-
विशेषाव
वर्त्तते, क एवमिच्छतीत्याह-व्यवहारः व्यवहारग्रहणाचाधस्त्यग्रहणं, नैगमसंग्रहव्यवहारा इत्यर्थः, तथाऽपि तु मिथ्यादृष्टयः, प्रत्येक मोक्षदेती कोट्याचार्य मप्यभ्युपगमात् , सापेक्षाभ्युपगमस्य च सम्यक्त्वात् , शब्दऋजुमूत्रयोः पुनर्निर्वाणं 'संयम एवं' चारित्रसामायिकमेव, कारणे | नयाः वृत्ती कार्योपचारात् तस्यैव मोक्षं प्रति कारणता, तद्भावभावित्वात् , क्रमोल्लङ्घनं तु उपरिमागामप्येतदनुमतप्रदर्शनार्थ, अयं समुदायार्थः ॥
सम्बन्ध्याचष्टे भाष्यकार:-'कस्से'त्याधुक्तार्था ॥ तथाहि-तवे'त्यादि गतार्था ।। चोद्यं सपरिहारमुक्तार्थम् । 'तिन्निवी'त्यादि ॥७४६॥
॥७४६॥ 'उज्जु'इत्याद्यन्वयव्यतिरेकगर्भभावितार्थम् । तथाहि-'जं सव्व' इत्यादि ॥ सर्वज्ञानदर्शने क्षायिके ॥ अथ सर्वसंवर एव चारित्र| सामायिकमेव मोक्षपथ इत्युक्ते व्यवहार आह-'आह'इत्यादि । ननु पुंसो न सर्वसंवरो दृष्टः, किंविशिष्टस्येत्याह-ज्ञानदर्शनाभ्यां रहि| तस्य, एतदुक्तं भवति ?-ज्ञानदर्शने संवरस्य कारणं, असावपि मोक्षस्य, मृत्पिण्डघटवत् , तस्मात्तस्य संवरस्य ते, स च मोक्षस्य 'तओं असौ ज्ञानदर्शनलाभः कारणं, यतश्चैवमतस्विविधोऽपि मोक्षपक्षः। ऋजुमूत्रादय आहुः-'जई त्यादि ।। यदि ताभ्यां विना संवरो नास्तीति तेन ते ज्ञानदर्शने 'तस्यैव' संवरस्यैव युक्तमिह कारण, अव्यवहितत्वात् , न तु संवरसाध्यस्य मोक्षस्य ते एव साधनं, व्य
वहितत्वात् । पराभिप्रायमाह-'अह' इत्यादि । अथ मन्येथाः-'कारणं' बीजं ते ज्ञानदर्शने मोक्षस्य ब्रूमः, कारणोपकारीतिकृत्वा, ★ उच्यते-यद्येवं तेन कारणं सर्व भुवनं मोक्षस्य, कारणोपकारित्वात्, तथा च-'यते' साधोः सम्बन्धिनां ज्ञानादीनां ज्ञेयभावेन दृश्य
भावेन चोपष्टम्भकं वर्तते, किं १, भुवनमित्यनुवर्त्तते । 'तहे'त्यादि ॥ यथा ज्ञानादेः मोक्षकारणस्य जगत् ज्ञेयादिभावेनोपकुरुते तथा देहाद्यपि बहुभेदं ज्ञानादेः साधनत्वेन वर्तते, कहमित्याह-'परंपराय'त्ति पारंपर्येण, तथाहि-ज्ञानादेर्दैहो देहस्य शाल्यादिः शाल्या- 81 दे स्तस्या अपि कर्षकबलीवर्दहलादि, अतस्तदपि निर्वाणकारणं ते प्रसह्य प्राप्तं, एवं सति ज्ञानादित्रये को नियमः १, तस्मात्संवर एव
RROLX
Page #255
--------------------------------------------------------------------------
________________
विशेषात्र० कोट्याचार्य
वृत्तौ
॥७४७
न्याय्यः | 'अह' इत्यादि ॥ अथातिप्रसङ्गपरिजिहीर्षया ब्रूषे- प्रत्यासन्नतरं हेतुर्मोक्षस्य, नेतरत् व्यवहिततरमुपकार्यपीति ततो निरुपचरितत्वात्संवर एव मोक्षो न्याय्यः । तस्मात् 'इट्ठत्थेत्यादि । समेतानि सन्ति दर्शनज्ञानचारित्राणि इष्टार्थसाधकानि श्रद्धानज्ञानक्रियागुणत्वात् आतुरस्येष्टसाधनसम्यक्चिकित्सावत् ॥ गतमनुमतद्वारं, अथ द्वितीयद्वारगाथा 'कि' मित्यादि, 'किं'ति किं सामायिकं जीवः १ अजीवः ? उत उभयं । उतानुभयं खरविषाणमिति, आह च- 'कि'मित्यादि ॥ किं सामायिकं जीवः अजीवो वा १, जीवत्वेऽजीवत्वेऽपि च किं द्रव्यं भवेदथ गुणः १, अथवा किं जीवाजीवमयं होज सामायिकं, चेतनाधिष्ठितदेहवत्, उत 'तदर्थान्तरं' जीवाजीवोभयार्थान्तरं स्यात्सामायिकं वन्ध्यापुत्रवत् । तदेवं भावाभावविषयप्रश्न संभवे सत्याह गुरुः - 'आता' इत्यादि । इह सामायिकं कः ? इत्याह'आता खलु' आत्मैव जीव एव सामायिकं, नान्ये विकल्पा इत्यर्थः स च 'पञ्चक्वायंतओ हवइ'त्ति, स च प्रत्याचक्षाणः| प्रत्याख्यानं कुर्वन् भवति सामायिकं, किं कारणं १, क्रियमाणं कृतमिति क्रियाकालनिष्ठाकालयो र भेदाद्वर्त्तमानस्यैवाती तापत्तेः कृतप्रत्याख्यानोऽपि गृह्यते, 'आय'त्ति पुनरात्मग्रहणं किं १, उच्यते स एवात्मा श्रद्धानज्ञान सावद्य योगत्रिनिवृत्तिस्खस्वभावास्थितत्वात् शेषस्त्वनात्मा, प्रचुरघातिकर्मावेष्टितपरिवेष्टितत्वादिति प्रत्याचक्षाणः आत्मा स्यात्, अथवा कुतः १ इत्याह-प्रत्याचक्षाणो वा भवेत्, न च प्रत्याख्यानमन्तरेणान्यत्सामायिकमिति, स च तथा आभवक्षयमपि यावनिश्वयतः, तद् खलु प्रत्याख्यानं, खलुशब्दस्तस्यात्मपरिणतिज्ञापनार्थः, ततश्च तत्सामायिकमात्मपरिणतिरूपत्वाद्विषयमधिकृत्य सर्वद्रव्याणामापाते- द्रव्याणामाभिमुख्येन किं १, निष्पद्यते इति शेषः, तत्प्रति श्रद्धेयज्ञेय क्रियोपयोगित्वात् सर्वद्रव्याणामिति, न च सामायिकप्रक्रमे तद्विषयनिरूपणमसम्बद्धं तदङ्गत्वात्तत्स्वरूपवदित्योघार्थः ॥ अमुमेवार्थ विस्तरेणाह भाष्यकारः - 'सहहती' त्याद्यक्षरघटना, यतो सद्दहति अनेन सम्यक्त्वं गृहीतं, तथा जाणाति
मोक्षहेतौ नयाः
॥७४७॥
Page #256
--------------------------------------------------------------------------
________________
कोव्याचार्य वृत्ती
विशेषाव०४
अनेन तु श्रुतं, प्रत्याचक्षाणश्च अनेन तु चारित्रं जीवो, नाजीवो, नापि चाभावः,तयोर्बुद्धिपूर्वकारित्वेन प्रत्याख्यानादिविरोधाद्, आ-15 मोबदेतो | त्मनि त्वविरोधात्, 'जति यस्मादेवमत्रान्वयव्यतिरेकता तेन स एव-आत्मैव सामायिक, नाजीवाभावाविति ॥ एतदेव स्पष्टयन्नाह- नया: | 'सामा' इत्यादि । सामायिकभावपरिणतिभावात् सामायिकपरिणामानन्यत्वात्कारणात् ,किमत आह-जीव एव सामायिकम् ,
| तस्य चात्मभावपरिणतिरूपस्य सामायिकस्य विषयनिरूपणगाथाऽभिसम्बन्धनार्थमाह-'सद्धयेत्यादि स्पष्टम् ॥ 'पढममी'त्यादि ॥ ॥७८४॥
॥७४८॥ * प्रथमे प्राणातिपातविरमणमहाव्रते सर्वजीवा-एकेन्द्रियादयो विषयत्वेन समवतरन्ति, सर्वपालनविषयत्वेनोक्तत्वात्तस्य, तथा द्वितीये ६|| सर्वद्रव्याणि धर्मास्तिकायादीनि विषयतया समवतरन्ति, सर्वद्रव्याणीति विषयत्वेनोक्तेः तस्य, एवं चरमे च सर्वद्रव्यमू निषेध| विषयत्वेनोक्तेः, शेषाणि महाव्रतानि खल्वित्यवधारणार्थः, तस्य च व्यवहितः सम्बन्धः, तेषामेकदेशस्तदेकदेशस्तेन तदेकदेशेनैव हेतुभूतेन द्रव्याणां भवन्तीति क्रियाऽध्याहारः, कथं ?, तृतीयस्य ग्रहणधारणीयद्रव्यादत्तादानविरतिरूपत्वात् , चतुर्थस्य च रूपरूपसहगतद्रव्यसम्बद्धाब्रह्मविरतिरूपत्वात् , पष्ठस्य च रात्रिभोजनविरतिरूपत्वात् , एवं तावच्चारित्रसामायिक निवृत्तिद्वारेण सर्वद्रव्यविषयं | भवतीत्युक्तं, एवं श्रुत सामायिकमपि द्रष्टव्यं, श्रुतज्ञानात्मकत्वात्, सम्यक्त्वसामायिकमपि सर्वद्रव्याणां सगुणपर्यायाणां श्रद्धानरूपत्वासर्वविषयमेवेति ।। 'ज'मित्यादि व्याख्या, सर्वमुक्तार्थ यावत् तेणत्ति तग्गहणं सामायिकविषयग्रहणम् । तदेवमजीवादिव्युदासेनात्मनि
सामायिकत्वेन स्थापिते उत्तरगाथाऽभिसम्बन्धनार्थमाह-'दव्य'मित्यादि।तदेतत्सामायिक सर्वनयमताधारं सर्वनयानुपाति 'भाज्यं ६ विकल्पनीयं, कथमित्यत आह-द्रव्यं गुण इति वा, किमङ्गीकृत्याह-द्रव्यपर्यायास्तिकनयमतं, तत्र द्रव्यार्थिकस्य 'जीवो गुण'इत्यादि। | इह नयस्य द्रव्यार्थिकस्य सामायिक क इत्याह-'जीवो द्रव्यरूपः, किंविशिष्ट इत्याह-'गुणैः सम्यक्त्वादिभिः औपचारिकैः प्रतिपन्नो
RESOLX
AAAAAAACAR
Page #257
--------------------------------------------------------------------------
________________
विशेषाव
वृत्ती
|७४९॥
गुणप्रतिपन्नः, एतदुक्तं भवति-अस्य वस्तुत आत्मैव सामायिक, न गुणाः, तद्वयतिरेकेण तेषां ज्ञातुमशक्यत्वात्, उत्फणविफगाकुण्डलि-8
द्रव्यार्थिकताकारसमन्वितसर्पद्रव्यवत् , तथा स एव सामायिकादिर्गुणः पर्यायार्थिकनयस्य परमार्थो, यस्माजीवस्यैव गुणः, उत्तरपदप्रधान- या त्वात्तत्पुरुषस्य, यथा तैलस्य धारा, न धाराव्यतिरेकेणान्यदधिकं तैलमस्ति, एवमत्रापि न गुणसन्ततिमन्तरेणान्यो जीव इति, प्रयोगः- X चर्चा न गुणव्यतिरिक्तो जीवः, प्रमाणानुपलब्धेः, घट इव रूपादिव्यतिरिक्तः, तस्माद् गुणः सामायिक, न तु जीवः ॥ पूर्वोत्तरार्द्धयोा
॥७४९॥ ख्या-'इच्छती'त्यादि गाथाचतुष्टयं भावितार्थ, नवरं तदुपचारात्-पर्याये द्रव्याध्यारोपवत् ।। अथ मूलगाथोत्तरार्द्धमधिकृत्य पर्याया|र्थिकपक्षसमर्थनमाह नियुक्तिकारःउप्पजति वयंति य परिणमंति य गुणा न दव्वाइं। दव्वप्पभवा य गुणा न गुणप्पभवाइंदव्वाइं ।नि.७९३॥
उप्पायविगमपरिणामओ गुणा पत्तनीलयाइ व्व । संति न उ दव्वमि तविरहाओ खपुष्पं व ॥३१५१॥2 ते जप्पभवा जं वा तप्पभवं होज होज तो दवं । न य तं ते चेव जओ परोप्परप्पञ्चयप्पभवा ॥३१५२॥ आहावक्खाणमियं इच्छइ दव्वमिह पज्जवनओऽवि । किं तऽचंतविभिन्ने मन्नइ सो दव्वपज्जाए ॥३१५३॥ उप्पायाइसहावा पन्जाया जच सासयं दव्वं । ते तप्पभवा न तयं तप्पभवं तेण ते भिन्ना ॥३१५४॥ जीवरस य सामइयं पज्जाओ जं चसासयं दव्वं । ते तप्पभवा न तयं तप्पभवं तेण ते भिन्ना ॥३१५५॥ जइ पज्जायनउ चिय संमन्नइ दोवि दवपजाए । दवडिओ किमत्थं ? जइ व मई दोवि जमभिन्ने ॥३१५६॥ इच्छइ सो तेणोभयमुभयग्गाहेवि सयं पिहन्भूयं । मिच्छत्तभिहेगंतादेगत्तन्नत्तगाहाओ॥३१५७।।
Page #258
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७५०॥
गत्ते नणु दव्वं गुणोत्ति पज्जायवयणमेत्तमिदं । तम्हा तं दव्वं वा गुणो व दव्वट्टियग्गाहो || ३१५८।। जई भिन्नोभयगाही पजायनओ तदेगपक्खम्मि । अविरुद्धं चेव तयं किमओ दव्वट्ठियनएणं ९ ॥ ३१५९ ॥ तम्हा किं सामइयं हवेज दव्वं गुणोत्ति चिंतेयं ? । दव्वट्ठियस्स दव्वं गुणो य तं पज्जवनयस्स ॥ ३१६० ॥ इहरा जीवाणन्नं दव्वनयस्सेयरस्स भिन्नन्ति । उभयनओभयगाहे घडेल नेक्केक्कगाहम्मि ||३१६१ || नणु भणियं पचायट्ठियस्स जीवस्स एस हि गुणोत्ति । छट्ठीऍ तओ दव्वं सो तं च गुणोतओ भिन्नो ॥ ३१६२ ॥ उपायभंगुराणं पक्खणं जो गुणाण संताणो । दव्वोवयारमेत्तं जइ कीरइ तम्मि तन्नाम ||३१६३॥ तन्भेयकपणाओ तं तस्स गुणोत्ति होउ सामइयं । पत्तस्स नीलया जह तस्संताणोदियत्थमिया ॥ ३१६४ || उपाय भंगुरा गुणाय न य सोत्ति तेय तप्पभवा। न य सो तप्पभवोत्ति य जुज्जइ तं तदुवयाराओ ।।३१६५ ।। अहवोदासीणमयं दव्वनयं पर न जीवओ भिन्नं । भिन्नमियरं पड़ जओ नत्थि तदत्थन्तरं जीवो ॥ ३१६६ ॥ fare वमेत्तं नत्थि तदत्थन्तरं गुणो नाम । सामन्नावत्थाणाभावाओ खरविसाणं व ॥ ३१६७॥ आविन्भावतिरो भावमेत्तपरिणामि दव्वमेवेयं । निच्चं बहुरूपि य नडोव वेसंतरावन्नो ॥३१६८॥ जं जं जे जे भावे परिणमइ पओगवीससा दव्वं । तं तह जाणाइ जिणो अपज्जवे जाणणा नत्थि ॥ नि. ७९४ ॥ हे जं भावं परिमणइ तयं तया तओऽणन्नं । परिणइमेत्तविसिहं दव्वं चिय जाणइ जिनिंदो ॥ ३१७० ॥ न सुवण्णादन्नं कुंडलाई तं चैव तं तमागारं । पत्तं तव्ववएसं लभइ सरूवादभिन्नपि ॥ ३१७१ ॥
द्रव्यार्थिकपर्यायार्थिक
चर्चा
।।७५०॥
Page #259
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७५१॥
जइ वा दव्वादन्ने गुणादओ नूण सप्पएसत्तं । होज व रूवाईणं विभिन्न देसोवलं भोऽवि ॥ ३१७२ ॥ जइ पज्जवोवयारो लयप्पसायपरिणाममेत्तस्स । कीरइ तन्नामन सो दव्वादत्थंतरम्भूओ || ३१७३॥ दव्वपरिणाममेतं पज्जाओ सो य न खरसिंगस्स । तदपज्जवं न नज्जइ जं नाणं नेयविसयति ॥ ३१७४ ॥ 'उप्पज्जती' त्यादि ॥ इह 'उत्पद्यन्ते' समाविर्भवन्ति 'व्ययन्ते च' उच्छिद्यन्ते च, अनेनोत्पादव्ययरूपेण परिणमन्ति गुणाः, चकारस्य एवकारार्थत्वादुत्पादव्ययप्रपञ्चेन गुणा एव परिणमन्ति, न तु कानीत्याह- द्रव्याणि उत्पादव्ययरूपेण परिणमन्ति, तस्मात्पर्याया एव सन्ति उत्पादव्ययपरिणामत्वात् पत्रनीलतादिवत्, न तदतिरिक्तो गुण्यस्ति उत्पादव्ययपरिणामरहितत्वात् वान्ध्येयवत्, | अपिच- 'दव्वप्यभवा य गुणा ण' द्रवतीति द्रव्यं द्रव्यात्प्रभवो येषां ते द्रव्यप्रभवाः, चापिचार्थः, गुणा न भवन्ति, तथा 'गुणप्पभवाई दव्वाई' नेति वर्त्तते, नापि द्रव्याणि गुणेभ्यः प्रभवन्ति, तस्माद्यन्न कारणभावं प्रतिपद्यते नापि च कार्यभावं तद सत् तद्यथा खरविषाणम्, अथवा 'दव्वप्यभवा य गुणा ण, किं तु गुणप्पभवाई दव्वाई' कथमेतद् भवतीत्युच्यते - प्रतीत्यसमुत्पादोपजातगुणसन्ततौ द्रव्योपचारात् तस्मात् 'सोच्चेव पज्जवनयद्वियस्स जीवस्स एस गुणोति प्रक्रमः । अस्य भाष्य - गाथा - 'उप्पाये' त्यादि ॥ गुणाः सन्ति उत्पादविगमपरिणामओ पत्तनीलयाइव, अनभिमतप्रतिषेधमाह - न तु द्रव्यमिष्टं सत्तया, उत्पादादिविरहात् खपुष्पवत्, कथं च तद् द्रव्यं स्यादिति चेदुच्यते- 'ते' इत्यादि ॥ अक्षरघटना - ' ते जप्पभवा होज्ज'तिते-गुणा यत्प्रभवास्तद् यदि द्रव्यं भवेत् ततः 'दव्वं भवेज्ज' तथा यद्वा तत्प्रभवं तेभ्यः प्रभवो यस्य तद् यदि द्रव्यं भवेत्, अस्त्येव तदिति चेदुच्यते-न, यतः प्रतिपक्षास्तित्वयुक्त्या समर्थयन्नाह एवं यतः परस्परप्रत्ययप्रभवाः सन्तीति । तदेवं व्याख्या
4 द्रव्यार्थिकपर्यायार्थिक चर्चा
॥७५१ ॥
Page #260
--------------------------------------------------------------------------
________________
स
विशेषाव यते-'उपजंति वयंति परिणमंति य, द्रव्यप्रभवाश्च गुणाश्चलत्वादेव, न द्रव्याणि, कूटस्थत्वेनाचलनात् , अनेनाभिप्रायेण कश्चि
॥ द्रष्यार्थिककोट्याचार्य । दाह- 'आहावक्खाणमिदमित्यादि गाथात्रयम् ।। आह परः-नन्वव्याख्यानमिदं यदुच्यते पर्यायमात्रमस्य, कुतः?, यतः पर्या-पर्यायार्थिक वृत्ती 2 यनयोऽपि द्रव्यमिच्छति गुणसन्तानं, गुणप्रभवमिति वाक्यशेषः, किन्त्वसौ द्रव्यपर्यायावत्यन्तभिन्नौ मन्यते, भिन्नस्वभावत्वात् चर्चा
गवाश्ववत् ॥ असिद्धो हेतुरिति चेत्तन्न, यतः-'उप्पा'इति 'उत्पादादिस्वभावाः' उत्पादविगमपरिणतिस्वभावाः पर्यायाः, अनेन ॥७५२॥
॥७५२॥ प्रथमपादो व्याख्यातः, द्वितीयमाह-यस्माच द्रव्यं शाश्वतं, तच्चाचलं, ते च पर्यायास्तत्प्रभवाः खलु-अचलद्रव्योद्भवाः, न च तद् द्रव्यं तत्प्रभवं, चलत्वाद् गुणानां, तेन तौ भिन्नखभावाविति सिद्धो हेतुः । प्रकृतमाह-'जीव'इत्यादि ॥ जीवस्य च शाश्वतस्य सामायिकमशाश्वतं पर्यायस्तेन तत्त्वतो जीवाद्भिन्नमर्थान्तरं, एवं चैतद् युज्यते-जीवस्यैष गुण इति, तस्मादिदं व्याख्यानं यथार्थ पर्यायनयः 'इच्छति' संमन्यते, न प्राक्तनम् ।। अस्य परिहारमाह- 'जई'त्यादि ॥ 'इच्छईत्यादि । यद्यस्मिन् व्याख्याने पर्यायनय एव द्वावपि द्रव्यपर्यायौ अचलचलौ संमन्यते ततो ननु द्रव्यार्थिकः किमर्थं ?, केन कारणेन द्रव्यार्थः परिकल्प्यत इति शेषः। अत्र परकीयं परिहारमाह-'जति व मती दोवि जमभिन्ने इच्छति सो'त्ति, यदि चेन्मतिः असौ द्रव्यास्तिकस्तौ द्रव्यपर्यायौ द्वावप्यभिन्नौ मन्यत इत्यस्य विशेषस्य प्राप्तये स कल्प्यत इति, येन चैवं तेनेत्यादि, तेन कारणेनोभयं द्रव्यपर्यायास्तिकोभयं पृथग्भूतं-भिन्नदर्शनं मिथः, कदेत्याह-उभयग्राहेऽपि सति, द्रव्यपर्यायोभयप्रतिपत्तावपीति भावना, न च तौ सम्यग्दृष्टी, कस्मात् ?, यतस्तो मिच्छत्तमिह, किमित्यत आह-'एगत्तादेगत्तण्णत्तगाहातो' ति, एक एकान्तेन एकत्वग्रहात् , अपरस्त्वेकान्तेनान्यत्वग्रहात्, तस्मात् 'दोऽवि जमभिन्ने' इच्छइ सो त्ति । अनेनाचार्यवचनं प्रतिस्खलितं । उच्यते-'एगत्ते'इत्यादि ॥ यद्येवं ततः 'एगत्ते'
SKOREARRANGEXस
Page #261
--------------------------------------------------------------------------
________________
595
द्रव्याथिकपर्यायार्थिक
चर्चा
॥७५३॥
विशेषाव
त्ति, कोर्थः ?. द्रव्यार्थिकस्य द्वयोरपि द्रव्यपर्याययोरभेदाभ्युपगम इत्यर्थः, किमित्यत आह-ननु पर्यायवचनमात्रमेतत् , कथं ?, चाय तदाह-दव्वं गुणो गुणो दव्वं, यथा घटः कुटः कुटो घटः, तस्मादित्यादि, तस्मादेवं व्याख्यायां तत् सामायिक वस्तु नामतः, वृत्तौ द्रव्यं वा भवेद्गुणो वेत्येवं द्रव्याथिकग्राहः स्यात् , न चैवमिष्यते, यच्चोक्तं 'किंतऽच्चंतेत्यादि, अत्रोच्यते-'जईत्यादि । यदि
पर्यायनयो भिन्नद्रव्यपर्यायग्राही ततस्तद् द्रव्यमवरुद्धमेव तस्य पर्यायनयस्यैकपक्षे, तकि द्रव्यार्थिकेन?, द्रव्यस्य पर्यायमते४ नैवोक्तत्वादिति भावना॥ तदेवं प्राक्तनव्याख्यानं शोभनमिति स्मारयन्नाह-तम्हा' इत्यादि । तस्मात् किं सामायिक द्रव्यं उत
गुणः ? इत्युपोद्घातद्वितीयद्वारगाथाऽऽद्यद्वारविचारचिन्तायां प्रश्नस्य निर्वचनं दव्याट्ठियस्य दवं, द्रव्यमेव, पर्यायनयस्य तु गुण | इति निर्वचनं, परस्परसापेक्षौ तु सिद्धान्तः, तथा चाह-इहरा इत्यादि ॥ इतरथा-भवद्वयाख्यायां द्रव्यनयस्योक्तेन विधिना जीवासदनन्यत्तत् , इतरस्य तु भिन्न जीवात्तत् , इत्येवं न एक्केकगाहे संमत्तं घडेज्ज, असंबद्धत्वादस्प, यथा च घटेत तथा चाह-उभयन
ययोः द्रव्यपर्याययोरुभयग्राहे-यथासंख्यं द्रव्यगुणग्राहे घटेत, उभयात्मकत्वात्तस्य । अथान्येन कारणेन चोदयति-ननु 'किं सामायिक मित्यस्य प्रश्नस्य निर्वचनमेकेनैव पर्यायनयेन पूर्यते, यस्मात्-'नणु'इत्यादि । नणु भणियं व्यवहितमूलगाथायां-पर्यायास्तिकस्य नयस्य जीवस्यैष गुण इति, एवं षष्ठीनिर्देशात् , ततो द्रव्यं स जीवः तच्च गुणः, तस्माच्च द्रव्यात्स भिन्नः, व्यतिरेकलक्षणत्वात्षष्ठया, अत एवोक्तमासीत-कितऽचंतविभिण्णे त्येवमादि ॥ अस्य सर्वस्य परिहारमाह-'उप्पाय'इत्यादि ॥ 'गुणानां यः सन्तानों गुणानां या सभागसन्ततावनवरतप्रवृत्तिः, किंविशिष्टानां ?-प्रतिक्षणमुत्पादभङ्गुराणां, तस्मिन् यदि समानबुद्धित्वेन निबन्धनेन द्रव्योपचारमात्रं क्रियते षष्ठीवादिना भवता किं नः छिद्यते ?, द्रव्यं तावत् सिद्धम् । 'तन्भेय'इत्यादि ॥ एवं च सति
याख्यायां द्रव्य
ROMCAGAURAHARA
समतं घडेन्ज
ख्य द्रव्यगुणग्रा
-%ASAR
Page #262
--------------------------------------------------------------------------
________________
चर्चा
विशेषाव तभेदकल्पनातः-सन्तानिसन्तानभेदकल्पनातो. गुणिगुणभेदविवक्षात इत्यर्थः। किमत आह-तं' सामाइयं तस्स जीवस्स गुणो
द्रव्यार्थिककोट्याचार्य होउ इति एवं कृत्वा कल्पिता षष्ठयप्यस्तु, अत्र दृष्टान्तमाह-जहा पत्तस्स कप्पियस्य नीलया, नीलसंताणो गुणो, किंविशिष्टेत्याह- पर्यायार्थिक वृत्तौ | नत्सन्ताने उदयो अत्थमणं च जीए, तेषां गुणानां सन्तानस्तत्सन्तान इति समासः ॥ अथानेनैव न्यायेन कल्पितषष्ठीप्रकारेण
द्वितीयमूलगाथां लेशतो व्याचिख्यासुराह-'उप्पाये'त्यादि । जं गुणा एव उप्पायभंगुरा, जं गुणा एव उप्पजंति वियंति येत्यर्थः, ॥७५४॥
15||७५४॥ ण य सो संताणो उप्पायभंगुरो, तस्य प्रवाहनित्यतया स्थितत्वात् , 'ते यत्ति ते च गुणास्तत्प्रभवाः, संतानात्प्रभवन्ति ते इत्यर्थः, तदनेन 'दव्यप्पभवा य गुणा' इति व्याख्यातं, 'न य सो तप्पभवोत्ति योऽसौ सन्तानः सादृश्यनिबन्धनेन द्रव्यतया कल्पितः स तत्प्रभवो न भवति, गुणेभ्यो न तस्य प्रसूतिरित्यर्थः, अनेन तु न गुणप्रभवानि द्रव्याणीत्येतद् व्याख्यातं, अतो युज्यते तत्कल्पितषष्ठी| भेदव्याख्यानं, तदुपचारात्मकाशाद्, गुणेषु गुणिन उपचारादित्यर्थः । अथौघतो द्रव्यास्तिकपक्षसमर्थनगाथाप्रबन्धार्थमाह भाष्यकारः- | | 'अहवे'त्यादि । इह त्रिविधो द्रव्यार्थः-प्रथमो निर्विकल्पसत्तामात्रवाची, अन्त्यद्रव्यार्थस्तु कल्पितसामान्यसन्तानः, कल्पितं साद मान्यं सन्ताने येनेत्यर्थः, तथा मध्यमद्रव्यार्थो व्यवहारस्य योऽकल्पितोभयः सामान्यप्रधानः इतरोपसर्जनः, स उदासीनो मध्यस्थ * उच्यते, तन्मतमङ्गीकृत्य न जीवतो भिन्न सामायिक, तथा भिन्नमितरं-गुणप्रधानं प्रति, गुणार्थान्तरजीवाभावात् , स्थापनाशतविध
स्त्रेधा स्थाप्यते-सामान्यः सामान्यविशेषः विशेषः, एवं स्थिते आद्यद्रव्यास्तिकदर्शनोपन्यासमाह-'बिती'त्यादि । 'आवी'त्यादि । द्वितीयस्य, उदासीनादाद्यस्येति भावना, आदिसंग्रहात्मकस्य सन्मात्रग्राहिण इत्यर्थः, द्रव्यमात्रमस्ति, प्रयोगः-नास्ति तदर्थान्तरं | गुणस्य सामान्यरूपतयाऽवस्थानाभावात् खरविषाणवत् , तथा च द्रव्यमेवेदं सत आविर्भावतिरोभावमात्रपरिणामित्वात् नट इव
नरCRORS
Page #263
--------------------------------------------------------------------------
________________
सामायिक मेदाः
वृत्ती
॥७५५॥
वेषान्तरापन्नः, तथा नित्यं बहुरूपमपि, न तु सुप्तमेवेति भावः, तथा चागमः। तथा चाधुना द्रव्यार्थिकपक्षसमर्थनार्थमाह नियुक्तिविशेषाव०
कार:-'जंज'मित्यादि ।। यान् यान् भावान्-घटादीन् परिणमति प्रयोगविस्रसा द्रव्यं तत्, प्रयोगेण घटादीन् विस्रसा अभ्रेन्द्रधनुरादीन, कोट्याचाय का
द्रव्यमेव तदुत्प्रेक्षितपर्यायं कटककेयूराङ्गदादिव्यपदेशाईसुवर्णवत , अपिच-तत्तथैवान्वयप्रधानं पर्यायोपसर्जनं 'जानाति' परिच्छि
नत्ति जिनः, 'अपज्जवे जाणणा णस्थिति 'अपर्याये' निराकारे, तथापरिणतिरहित इत्यर्थः, 'जाणणा णस्थिति परिज्ञा नास्ति, ॥७५५॥
न च ते पर्यायास्तत्र वस्तुसंतो द्रव्यमेव तथाऽऽकारवत् , ततश्च तदेव सत् केवलिनाऽप्यवगम्यमानत्वात् केवलस्वात्मवद्, व्याख्या, | 'जं जाहें इत्यायुक्तार्था, 'ण सुव' इत्यादि, इयमपि ॥ 'जईत्यादि ॥ यदि च द्रव्यादन्ये गुणा अभ्युपगम्येरन् ततो नूनं सप्रदेशत्वं, आत्मप्रदेशत्वं गुणानां न्याय्यं, इष्यन्ते च द्रव्याख्यप्रदेशा गुणाः, न स्वदेशाः, यदि च द्रव्यादन्ये स्युस्ते ततो रूपादीनां गुणानां द्रव्यादर्थान्तरदेशेऽप्युपलम्भः स्यात् , तस्माद् द्रव्यमेव सदिति । उपचरितास्तेऽपि सन्तीति चेदुच्यते-'जदी'त्यादि ।। यदि द्रव्यगतस्य पर्यायोपचार इत्यादि स्पष्टम् । 'अप्पजवे जाणणा णत्थि'त्ति व्याचिख्यासुराह-'दव्य' इत्यादि । इह पर्यायो द्रव्यान्यथाभवनमात्रं, स च न खरशृङ्गस्य, ततश्च तत् तथा परिणतिस्वाभाव्याभावान्न ज्ञायते, अद्रव्यत्वादित्यर्थः, ज्ञानस्य द्रव्यविषयत्वाव , तस्मात्कस्यचिन्नयस्य द्रव्यं तत् कस्यचिद् गुण इत्यावेदितम् । दारं ॥अथ कतिविधं सामायिकमित्यत आहसामाइयंपितिविहं सम्मत्त सुयं तहा चरित्तं च । दुविहं चेव चरितं अगारमणगारियं चेव नि.७९५॥
अज्झयणंपिय तिविहं सुत्ते अत्थे अ तदुभए चेव । सेसेसुवि अज्झयणेसु होइ एसेव निज्जुत्ती ॥३१७६।। सम्मं निसग्गओऽहिगमओ य दसहा व तप्पभेयाओ। कारयरोयगदीवगमहवा खइयाइयं तिविहं ॥३१७७॥
KHES२-%A5%S
Page #264
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७५६॥
20xx
सुत्तत्थतदुभयाई बहुहा वा सुत्तमक्खरसुयाई । खइयाइ तिहा य सामाइयाइ वा पंचहा चरणं ॥ ३१७८॥ दुविहतिविहाइणाऽणुव्वयाई बहुहेगदेसचारितं । वीसुं सब्वाई उण पज्जयओऽणं भेयाई ॥३१७९॥ चवीसयत्थयाइसु सव्वज्झयणेसु वाऽणुओगम्मि । एस चिय निज्जुत्ती उद्देसाई निरुत्तन्ता ॥ ३१८०॥ 'सामा' इत्यादि ॥ सामायिकं प्राग्निरूपितशब्दार्थ 'चः' पूरणे 'त्रिविधं' त्रिभेदं संमत्त अनुस्वारलोपात् सम्यक्त्व सामायिकं तथा श्रुतसामायिकं तथा चारित्रसामायिकं चशब्दः सर्वेषु स्वगतानेकभेदानुकर्षणार्थः, द्वाराणि ॥ व्याचिख्यासुराह-चरितं दुविहं अगार मणगारभेयाओ, आह- किमेवं पढमं ?, भन्नइ - एयंमि नियमसो अण्णे संतित्ति जाणणट्ठा, सव्वत्थवि भावणा एवं। एवं द्वितीयमाह - 'अज्झ' इत्यादि ॥ श्रुतसामायिकं त्रिधा, सूत्रादिभेदात्, चशब्दादक्षरानक्षरतश्च बहुविधं, अत्र प्रक्रान्तोपोद्घातनिर्युक्तेः सकलाध्यय नव्यापितामाह - 'सेसेसुवि' चउवीसत्थयाइसु, आह- समस्तद्वारपर्यन्तेऽतिदेशो न्याय्यः किमयमपान्तरालका ले ?, मध्यग्रहणे आद्यन्तग्रहणमिति न्यायप्रदर्शनार्थम् ॥ अथ त्रिविधमपि सप्रभेदं क्रमेणाह भाष्यकारः - 'सम्म' मित्यादि ॥ संमत्तसामाइयं द्विधा भवति 'निसर्गाद्' यथा 'वपुरेव तवाचष्टे० ' इत्येवमादि 'अभिगमाच्च' साध्वादिसंपर्कलक्षणात् एवं द्विविधं यथा दशधा तथाऽऽह - दशधा वा तत् कुतः ? इत्याह- 'तत्प्रभेदात्' नैसर्गिकाभिगमजप्रभेदभेदादित्यर्थः, तत्रैकैकं 'उवसम' मित्येवमादि, त्रिविधं वेत्याह- कारकं साधूनामित्र, रोचकं श्रेणिकादेखि, दीपकमंगारमर्दकादेखि, यद्वा औपशमिकं क्षायोपशमिकं क्षायिकं चेति ।। 'सुत्तत्थ' पुव्वद्धमुक्तार्थं, तथा 'खइयाइ तिहा' चरणमिति संटङ्कः, तद्यथा - औपशमिकं क्षायिकं क्षायोपशमिकं च, अथवा पञ्चधा यत उक्तं- 'सामाइयत्थ पढमं' इत्यादि । 'दुविहे 'त्यादि || अणुव्रतादि त्वेकदेशचारित्रं बहुधा - दुविहतिविहारणा प्रकारेण 'वीसुं'ति
सामायिक
भेदाः
॥७५६॥
Page #265
--------------------------------------------------------------------------
________________
विशेषाव. प्रत्यनुव्रतं, अथवा वीसुं सव्वाई पुण पजययो कण्डकतया पदस्थाननिरूपणया वा अनन्तभेदानि । 'चउवी'त्यादि गतार्था ॥दार।।
सामायिककोव्याचार्य अथैतच्चतुर्विधं सामायिकं यस्य भवति स आख्यायते
स्यवामिनः वृत्ती | जस्स सामाणिओअप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, इइ केवलि भासियं ॥नि.७९६॥ दि क्षेत्रादयश्च ॥७५७॥ जो समो सव्वभूएसु, तसेसु थावरेसु य। तस्स सामाइयं होइ, इइ केवलि भासियं ॥नि७९७॥
॥७५७॥ सावजजोगप्परिरक्खणट्ठा,सामाइयं केवलियं पसत्यागिहत्थधम्मा परमान्त नच्चा,कुजा बुहोआयहियं परत्था ___ केवलियं पडिपुन्नं परमं जेटुं गिहत्थधम्माओ । तं हियमिओ परत्था सिवं परं वा तदत्थं वा ॥३१८४॥
गिहिणावि सव्ववजं दुविहं तिविहेण छिन्नकालं तं । कायब्वमाह सब्वे को दोसो? भण्णएऽणुमई ॥३१८५।।।४ ६ सव्वन्ति भाणिऊणं विरई खलु जस्स सव्विया नस्थि । सो सव्वविरइवाई चुक्कइ देसं च सव्वं च ।नि.७९९॥ ।
आहाणुमइंपि न सो किं पञ्चक्खाइत्ति? भन्नइ न सत्तो। पुवप्पउत्तसावज्जकम्मसाइजणं मोत्तुं ॥३१८७॥ नणु तिविहं तिविहेणं पञ्चक्रवाणं सुयम्मि गिहिणोऽवि । तं थूलबहाईणं न सव्वसावजजोगाणं ॥३१८८॥ | जइ किंचिदप्पओयणमप्पप्पं वा विसेसियं वत्थु । पञ्चक्खेज न दोसो सयंभूरमणाइमच्छुव्व ॥३१८९॥ जो वा निक्खमिउमणोपडिमपुत्ताइसंतइनिमित्त । पडिवजेज तओ वा करेज तिविहम्पितिविहेणं ॥३१९०॥ जो पुण पुवारद्धाणुज्झियसावजकम्मसंताणो । तदणुमइपरिणई सो न तरइ सहसा नियत्तेउं ॥३१९१।।
5544
SARKARIOR
Page #266
--------------------------------------------------------------------------
________________
वृत्ती
विशेषाव
सामाइम्मि उ कए समणोइव सावओ हवइ जम्हा। एएण कारणेणं बहुसो सामाइयं कुजा ॥नि.८००॥ सामायिककोट्याचार्य जो नवि वट्टइ रागे नवि दोसे दोण्ह मज्झयारम्मि । सो होइ उ मज्झत्थो सेसा सव्वे अमज्झत्था।।नि.८०१॥ स्यवामिनः
क्षेत्रादयश्च RI खेत्तदिसिकालगइभवियसन्निऊसासदिट्ठिमाहारे । पज्जत्तसुत्तजम्मठिई वेयसण्णाकसायाऽऽउं ॥३१९४॥ | ॥७५८॥ नाणे जोगुवओगे सरीरसंठाणसंघयणमाणे । लेस्सापरिणामे वेयणा समुग्घाय कम्मे य ॥३१९५॥
॥७५८॥ | निव्वेढणमुव्वट्टे आसवकरणे तहा अलंकारे । सयणासणठाणढे चकम्मते य किं कहियं ? ॥नि.८०२॥
सम्मसुयाणं लाभो उड्डेमि अहे य तिरियलोए य । विरई मणुस्सलोए विरयाविरई य तिरिएसुनि.८०३॥ है। * पुठ्वपडिवण्णया पुण तीसुवि लोएसुनियमओ तिण्हं। चरणस्स दोसु नियमा भयणिज्जा उड्डलोगम्मि ॥ ___ 'जस्से'त्यादि स्पष्टा यावद् 'गिहिणाऽवी'त्यादि । गृहिणाऽपि-अनुज्येष्ठधर्मस्थेन सर्वशब्दवर्ज तत् सामायिक कर्त्तव्यं, कियंत कालमित्याह-छिन्नकालं यावनियमं पज्जुवासामि, कथं ?-'दुविहं-न करेइ न करावेइत्ति, तिबिहेणं-मणेणं वायाए काएण य, आह चोदकःसर्वग्रहणं कुर्वतस्तस्य को दोषो?, येनोच्यते 'सव्ववज' मित्यादि, भण्यते- पृष्ठतस्तस्यानुमतिरनिरुद्धा आस्त इत्ययं दोषः ।। अत:| 'सव्वती'त्यादि स्पष्टा ॥ 'आह'इत्यादि ॥ आह-असौ प्रतिक्रमणवेलायामनुमतिमपि किं न प्रत्याचष्टे ? येनोच्यते 'दुविहति ?, वाऽप्यर्थः, 'भण्णती'त्यादि स्पष्टमुत्तरम् । एवं स्थिते पुनरपीत्याह-'नग्वि'त्यादि ॥ ननु भणितं आगमे गृहिणोऽपि त्रिविधत्रिविधेन प्रत्याख्यानमुक्तं ?, उच्यते-सत्यं तत् , किन्तु स्थूराणां प्राणिवधादीनां, न तु सर्वसावद्ययोगानां स्वविषयभूतानामिति । तथाहि-'जई'
Page #267
--------------------------------------------------------------------------
________________
विशेषावा | त्यादि ।। यदि किश्चिदप्रयोजनं-अपार्थकं ततस्तत्रास्य त्रिविधं त्रिविधेनास्तु प्रत्याख्यानं , अप्राप्यं वा अर्द्धतृतीयादिद्वीपसमुद्रेभ्यः
* सामायिककोट्याचार्य
| परतः। 'जो वा'इत्यादि । पडिमा एक्कारसमा ॥ विपर्ययमाह-'जो पुणे'त्यादि स्पष्टा। अतोऽसौ-'सामा इत्यादि, स्पष्टम् । दारं। वृत्ती * साम्प्रतं किं सामायिकमिति निरूपयन् द्वारगाथात्रयमाह-'खेत्ते'त्यादि ॥ 'नाणे'इत्यादि ॥ 'निवे'इत्यादि ॥ आसां समुदायार्थ:- क्षेत्रादयश्च ।।७५९॥ क्षेत्रदिक्कालगतिभव्यसंज्ञिउच्छ्वासदृष्टयाहारकानङ्गीकृत्यालोचनीयं, किं कर सामायिकमिति संटङ्कः, तथा पर्याप्तसुप्तजन्मस्थिति
॥७५९॥ वेदसंज्ञाकषायाऍपि चेति, तथा ज्ञानं योगोपयोगी शरीरसंस्थानसंहननमानानि, लेश्याः परिणामं वेदनां समुद्घातकर्म च, क्रिया पूर्ववत् । | तथा निर्वेष्टनोदत्तने अङ्गीकृत्यालोचनीयं, क्व किमिति, आश्रयकरणं तथाऽलङ्कार तथा शयनाशनस्थानमधिकृत्येति, तथा चंक्रमतश्च | विषयीकृत्य किं सामायिक क्वेत्यालोचनीयमिति समुदायार्थः, अवयवार्थ तु प्रतिद्वारं स्वयमेव वक्ष्यति, तत्रोललोकादिक्षेत्रमधिकृत्य
सम्यक्त्वादिसामायिकानां लाभादिभावमभिधित्सुराह-'सम्मसुयाण' मित्यादि । 'सम्मसुयाणं' ति सम्यक्त्वश्रुतसामायिकयोः | 'लाभः' प्राप्तिः ऊर्ध्वलोके सप्तरजौ मेरुदधिमुखाञ्जनादिषु सौधर्मादिषु च भवतीति, चैत्यवन्दनायारूढ वारणश्रमणादिभ्यः स्वर्ग चान्यसम्यग्दृष्टिभ्यः, चः तद्गतभेदसंग्रहार्थः, तथा 'अधस्तात्' अधोलोके साधिकसप्तरज्जुप्रमाणे महाविदेहाधोलौकिकग्रामेषु भवनवासिषु नारकेषु च, चः पूर्ववत् , तथा 'तिर्यग्लोके च' अष्टादशयोजनशतबाहल्ये व्यन्तरमनुजाश्च ज्योतिष्केषु च, स्वस्थानमङ्गीकृत्य, अन्यथा भवनकल्पवासिष्वपि क्रीडापर्वतारूढेषु, चः प्राग्वत् , तथा 'विरतिः' सर्वसामायिकप्राप्तिर्मनुष्यलोके, किमुक्तं भवति ?-मनु| घ्या एवास्य प्रतिपत्तार इति न क्षेत्रनियम बमोऽनतिशयित्वात् , तथा 'विरताविरती य तिरिएसुत्ति देशविरतिसामायिकं तु प्राप्यते तिया, यत्र तियश्चो भवन्तीत्युच्यते, इह अवरेणं निसढनेलवन्तगिरिदुयकोडिमज्झट्ठियाओ अहोलोइयगामसंबन्धिजोयणसय
MALAAMR.X
Page #268
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७६०॥
चरमपयराओ, तथा एतत्सम श्रेणीस्थितलवण कालसमुद्रस्वयंभुरमण चरमपयराओ य चउसुवि दिसासु उवरुवरिमेगं जोयणसयमारुहिउं एत्थ जे तिरिया ते अहोलोए पढमपयरे, ततोऽवि उवरुवरि य अट्ठारस जोयणसए जे मेर्वेकदेशे तिर्यग्लोके, तत ऊर्ध्वमूर्ध्वलोके, तदेतदेव क्षेत्रवृत्तिषु तिर्यक्षु विरत्यविरतेः प्रतिपद्यमानका भवन्ति, मनुष्येषु चाविरुद्धक्षेत्रेषु, एवं तावत्प्रतिपद्यमानकाः ॥ अथ पूर्वप्रतिपन्नानाह - 'पुव' इत्यादि । पुव्वपडिवण्णया पुण तिन्हं आइल्लाणंति नियमतो संति, क्वेत्याह-त्रिष्वपि लोकेषु महाविदेहाधोलौकिकग्रामतिर्यग्मन्दरेषु चरणस्य तु सर्वविरतिसामायिकस्य द्वयोर्लोकयोः अधोलौकिकतिर्यग्लोकसंज्ञितयोनियमात्सन्ति पूर्वप्रतिपन्नाः, प्रतिपत्तिस्थानत्वात्, भयणिज्जा उडलोगे चरणस्स पुव्यपवण्णा सया भावाभावात् । दारं । साम्प्रतं दिग्द्वाराभिधित्सया दिक्स्वरूपप्रतिपादनायाह
| नामं ठवणा दविए खेत्त दिसा तावखेत्त पण्णवए । सत्तमिया भावदिसा परूवणा तस्स कायव्वा ॥ नि. ८०५ । । इंदग्गेई जम्मा य नेरइ वारुणी व वायव्वा । सोमा ईसाणीया विमला य तमा य बोद्धव्वा ॥ ३२००॥ इंदा वियजदारानुसारओ सेसिया पयक्खिणतो । अट्ठवि तिरियदिसाओ उड्ड विमला तमा वाऽहो ॥ ३२०१ ॥ तेरसपएसियं जं जहण्णओ दसदिसागिई दव्वं । उक्कोसमणंतपएसियं च सा होइ दव्वदिसा || ३२०२ || एक्क्को विदिसासुं मज्झे य दिसासुमायया दो दो । बेंति दसाणुगमण्णे दसदिसमेक्केकयं काउं ॥ ३२०३॥ तं न दसदिसागारं जं चउरस्संति तन्न दव्वदिसा । खेत्तदिसट्ठपएसियरुयगाओ मेरुमज्झम्मि || ३२०४ || जेसिं जत्तो सूरो उएइ तेसिं तई हवइ पुव्वा । तावक्खेत्तदिसाओ पयाहिणं सेसियाओ सिं ॥ ३२०५ ॥
दिक्स्वरूपं
| ॥७६०॥
Page #269
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचार्य
वृत्ती
tortor
॥७६१॥
पण्णवओजदभिमुहोसा पुव्वा सेसिया पयाहिणओ। अट्ठारस भावदिसा जीवस्सगमागमोजासु ॥३२०६॥5
दिस्वरूपं पुढविजलजलणवाया मूलक्खंधग्गपोरबीया य। बितिचउपंचेन्दियतिरियनारगा देवसंघाया ॥३२०७॥ संमुच्छिमकम्माकम्मभूमगनरा तहंतरद्दीवा । भावदिसा दिस्सइ जं संसारी निययमेयाहिं ।।३२०८॥ खेत्तदिसासुं पगयं सेसदिसाओ पसंगओऽभिहिया। संभवओ वा वच्चं सामइयं जत्थ ज होज ॥३२०९।।
॥७६१॥ पुवाइयासु महादिसासु पडिवजमाणओ होइ । पुवपडिवण्णओ पुण अण्णयएि दिसाए उनि.८०६।
छिण्णावलिरुयगागितिदिसासु सामाइयं न जं तासु । सुद्धासु नावगाहइ जीवो ताओ पुण फुसेज्जा ॥३२११॥ | 'नाम' गाहा ।। नामस्थापने क्षुण्णे, 'दवियेति द्रव्यविषया द्रव्यप्रधाना वा दि" द्रव्यदिग्, व्याख्या-'तेरसे'त्यादि । यद् द्रव्यं जघन्यतस्त्रयोदशप्रदेशिकं, कथं त्रयोदशप्रदेशिकमित्याह-'दशदिशाकृतिः' दशदिग्निष्पत्तिहेतुरित्यतः सा इत्थंभूता द्रव्यदिग भवति, उत्कृष्टतस्तु यदनन्तप्रदेशिकमसावपि द्रव्यदिगिति ॥ भावयन्नाह-'एके' इत्यादि । एकैकः परमाणुश्चतसृषु विदिक्षु विन्य| स्वते, तथा 'मध्ये च' विदिगन्तश्चैक एव न्यस्यते, मध्येऽध ऊर्ध्व चेत्यर्थः, तत आयतौ दीपों चतसृषु दिक्षु द्वौ द्वावणू स्थाप्यौ, अतस्त्रयोदशप्रदेशिकं द्रव्यं द्रव्यदिग् निष्पद्यते, अन्ये तु व्याख्यातारो दशाणुकं द्रव्यं द्रव्यदिशं ब्रुवते, कहं कातुमित्याह- 'दसदिसमेकेकयं काउंति एक्वेक्कयं परमाणु दशसु दिसासु ठावेतुमिति भावना, अत्रोच्यते-'तन्ने'त्यादि । तत् नासौ द्रव्यदिक्, तस्य वृत्तत्वात् , तुम्बिकया च सहकादशत्वात् , तुम्बिकामन्तरेण च दशदिग्व्यवस्थाकारित्वाभावात् , एकसमश्रेणीन्यस्ते चैकस्योच्छूनत्वात् , अड्डोकंतीदाने चान्यायात्, तस्मात्तुम्बिकादानपझे संख्याविपर्यासः, तथाऽपि कस्मादेतन भवतीत्याह-दशदिशाकारं 'जं|
t or
Page #270
--------------------------------------------------------------------------
________________
वृत्ती
॥७६२॥
विशेषाव चतुरस्सं'ति यस्मादानुगोगिकैर्दशदिशाकारं चतुरस्रं दृष्टं त्रयोदशप्रदेशिकत्वात् , 'इति' वाक्यपरिसमाप्त्यर्थः, शेषं निगमनं ॥4 कोट्याचार्य | दारं ॥ 'खेत्तदिसे'त्यादि प्रसिद्ध, नवरं, भावनागाथा-"अट्ठपदेसो रुयगो तिरियं लोगस्स मज्झयारंमि । एस पभवो दिसाणं, एसे
व भवे अणुदिसाणं ॥१॥ दुपदेसादिदुउत्तर एगपदेसा अणुत्तरा चेव । चउरो चउरो य दिसा चउराइ अणुत्तरादोण्णि ॥२॥ सगडुद्धिसं॥७६२॥
|ठियाओ महादिसाओ हवंति चत्तारि । मुत्तावली य चउरो दो चेव य हुंति रुयगनिभा ॥३॥ 'तावखेत्त'त्ति दारं, तत्र तापः-आदित्यस्तदुपलक्षिता क्षेत्रदिक, सा चानियतेति, आहच-'जेसिमित्यादि ॥ येषां दक्षिगार्द्धभरतादिस्थितानां पुंसां यया दिशा सूर्य उद
यमेति तेषामसौ दिक् पूर्वोच्यते, सेसियाओ तावखेत्तदिसाओ पयक्खिणं 'से' तस्याः ॥ दारं ॥ प्रज्ञापको-व्याख्याता तस्य दिक् २, ६ साऽप्यनियतेति, आह-'पण्णवओ'इत्यादि, स्पष्टा ॥ दारं । सप्तमी भावदिक्, सा चाष्टादशप्रकारा, तत्र दिश्यतेऽयममुक इति संसारी
यासु ता भावदिशः। 'पुढवी'त्यादि, 'संमुच्छिमे'त्यादि, स्पष्टे ॥ इह च-'खेत्ते'त्यादि, स्पष्टा ॥ प्रकृतमाह-'पुब्वा इत्यादि । पूर्वाद्यासु चतसृषु महादिक्षु शकटोद्धिसंस्थानासु विवक्षिते काले सर्वेषां सामायिकानां प्रतिपद्यमानको भवति, न न भवति, न तु विदिक्षु सामायिकस्य कदाचित्प्रतिपद्यमानको भवति, स्पर्शस्तु तासां भवति, वक्ष्यति च भाष्यकार:-छिन्नावलिरुचकाकृतिविदिक्ष | सामायिकं, न प्रतिपद्यत इति शेषः, किमिति ?, जंतासु सुद्धासु नावगाहते जीवः, तासां संकुचितत्वात्, तस्य च स्थूरत्वाद्, अत उच्यते-'पु.
व्वादियासु महादिसासु पडिबजमाणओहोईत्ति, पूर्वप्रतिपन्न अधुना दिग्द्वारेणैवाह, तथा पूर्वप्रतिपन्नश्चतुगा सामायिकानामन्यतरस्यां 8| दिशि भवेदेव,पुनःशब्दस्यावधारणत्वे सति भिन्नक्रमत्वाद् वक्ष्यति च-तापुण फुसिज'पूर्वप्रतिपन्नका, इतश्च ततश्च संचरनिति भावना, | आह-छिन्नावलिरुयगागितिदिसासु सामाइयं न प्रतिपद्यत इति कुतो वाक्यशेषो लभ्यते ?, नियुक्तकाराभिप्रायाद्, यत आह-विशेषेण 'पु
Page #271
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ !७६३॥
व्वादीयासु' काक्त्रा महादिसासु पडिवजमाणओ होइ, न पुनरेवमाह - 'सव्वासु दिसासु पडिवजमाण ओ होइ'ति । “उभयाभावो पुढ वाइएस विगलेसु होज उववन्नो । पंचेंदियतिरिएसुं नियमा तिन्हं सिय पवज्जे ॥ १ ॥ णारग देवोऽकम्मज अंतरदीवेसु दोह भयणाओ । कम्मजनरेसु चउसुं मुच्छेसु तु उभयपडिसेहो ||२||” दारं । कालंति दारमहुणा, तस्य भावणा- "तिविहो कालो भणिओ, पढमो उस्सप्पिणित्ति नामेण । ओसप्पिणिनामो पुण तप्पडिवक्खो बितियकालो ॥१॥ णोओसस्सप्पिणिण मो तइओ त्थ होइ कालो उ । जो जत्थ होइ खेत्ते विभागओ तं पवक्खामि ||२|| भरहे एरवयंमि य पढमचितिया हवंति पत्तेयं । एक्के कंमि य एत्तो छच्छन्भेया मुणेयन्त्रा ||३|| ओसप्पिणीए पढमो सुसमासुसमत्ति सो पवाहेणं । चत्तारि सागरोवमकोडाकोडी उ निद्दिट्टो ||४|| बितिओ उ होइ सुसमा सो पुग तिनेव कोडिकोडी उ । तह सुसम समाए ततियंमि य दोन्नि भणिआ उ || ५ || दुस्समसुसमाएपुण होई चउत्थंमि कोडाकोडेगा । णवरं बायालाए वरिससहस्सेहिं ऊगा ऊ ||६|| इगवीससहस्साई पवाहओ दुस्समाउ पंचमओ । ताई चेत्रय छट्ठो दुस्समदुसमा मुणेयब्वा ||७|| एतेच्चिय पडिलोमं छकालोसप्पिणीऍ निद्दिट्ठा। इय ओसप्पुस्सप्पिणिभेया छच्छच्च खेनदुगे ||८|| तइओ तु चउविगप्पो वोच्छं जह | जेसु वात्रि खेत्तेसुं । सुसमासुसमासमपलिभागो एगो मुणेयव्त्रो ||२|| सुसमापलिभागो पुग चितिओ तह सुसमदुस्समा तइओ । | होइ चउत्थो दुस्समसुसमापलिभाग नामेणं ॥ १० ॥ देवुत्तरकुरु पढमो बितिओ हरिवरिसरम्मगेसुं तु । हेमवएरण्णवए पलिभागो होइ तइओ तु || ११|| चरिमो पुण पलिभागो महाविदेहेसु होति नायव्वो । इय माणुस लोगंमी तिविहो कालो जिगाभिहिओ || १२ || " तदेवं स्थिते
| सम्मत्तस्स सुयस्त य पडिवत्ती छव्विहेऽवि कालम्मि । विरदं विरयाविरइं पडिवज्जइ दोसु तिसु वावि नि. ८०७
दिक्स्वरूपं
॥७६३॥
Page #272
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
वृत्तौ
॥७६४॥
तइयाइसु तिसु ओसप्पिणीए उस्सप्पिणीय दोसुं तु । तो उस्सप्पुस्सप्पिणिकाले तिसु सम्मसुत्ताई॥३२१३॥ सम्यक्त्वापलिभागम्मि चउत्थे चउव्विहं चरणवज्जियमकाले । चरणंपि होज गमणे सव्वं सव्वत्थ साहरणे॥३२१४॥ दिप्रतिपत्तिः चउसुवि गईसुनियमा सम्मत्तसुयस्स होइ पडिवत्ती। मणुएसुहोइ विरई विरयाविरई य तिरिएसु ॥३२१५॥ भवसिद्धिओ य जीओ पडिवजइ सो चउण्हमण्णयरं । पडिसेहो पुण अस्सण्णिमीसए सण्णि पडिवजे ॥8
॥७६४॥ पुणसहादस्सण्णी सम्मसुए होज पुव्वपडिवन्नो। मीसो भवत्थकाले सम्मत्तचरित्तपडिवन्नो ॥३२१७॥ __ 'सम्मत्त' इत्यादि । इह 'संमत्तस्स सुयम्स य' अनयोयोरपि सामायिकयोः 'प्रतिपत्तिः' अभ्युपगमः षड्विधेऽपि' षड्भे देऽपि 'काले उत्सर्पिण्यवसर्पिण्योः सुषमसुषमादिलक्षणे, भवतीति शेषः, स च तत्प्रतिपत्ता सुषमसुषमादिषु देशन्यूनपूर्वकोटथायुष्क एव प्रतिपद्यते, पूर्वप्रतिपन्नकास्त्वनयोर्विद्यन्त एव, तथा 'विरतिं' समग्रचारित्रलक्षणां, तथा 'विरताविरतिं' तद्विपरीतां 'प्रतिपद्यते' अभ्युपैति कश्चिद् द्वयोः कालयोस्त्रिषु वाऽपि कालेषु, 'अपि' संभावने, अस्य चार्थमुपरिष्टावक्ष्यामः, तत्रेयं प्रकृतभावना-उत्सर्पिण्यां द्वयोर्दुष्पमसुषमायां सुषमदुष्षमायां च अवसर्पिण्यां त्रिषु सुषमदुष्षमायां दुष्षमसुषमायां दुषमायां चेति, पूर्वप्रतिपन्नकस्तु विद्यत | एव, अपिशब्दात्संहरणं प्रतीत्य पूर्वप्रतिपन्नकः सर्वकालेष्वेव संभवति, प्रतिभागकालेषु तु विष्वाद्येषु सम्यक्त्वश्रुतयोः प्रतिपद्यमा| नकः संभवति, पूर्वप्रतिपन्नकस्त्वस्त्येव, चतुर्थे तु प्रतिभागे चतुर्विधस्यापि सामायिकस्य प्रतिपद्यमानकः संभवति, पूर्वप्रतिपन्नकस्तु | विद्यत एव, तथा बाह्यद्वीपसमुद्रेषु काललिङ्गरहितेषु त्रयाणां प्रतिपद्यमानकः संभवति, पूर्वप्रतिपन्नकस्त्वस्त्येवेति व्याख्या॥ 'तईत्यादि। ओसप्पिणीए तइयादिसु तिसु कालेसु विरतिविरत्यविरती प्रतिपद्यते सत्त्वः, तथोत्सर्पिण्या द्वयोस्ते, णोओसप्पुस्सप्पिणिकाले तिसु
Page #273
--------------------------------------------------------------------------
________________
विशेषाव
पलिभागेसु आइल्लेसु सम्मसुयाई चेव पडिवजंति, अकाले तु क्षेत्रे स्वयंभुरमणादौ त्रयागामाद्यानां मत्स्यादयः प्रतिपत्तारः। तथा
'सव्वत्थ' सर्वत्र पलिभागादौ काले सर्व चरणमपि स्याद् गमने स्वतः संहरणे वा परतः। दारं । 'चउ'इत्यादि ॥ चतसृष्वपि गतिषु दिप्रतिपत्तिः वृत्ती || नियमात् , नियमग्रहणमवधारणार्थ, ततश्च चतसृष्वेव, न मोक्षगतावपि सम्यक्त्वश्रुतयोर्भवति प्रतिपत्तिः, संभवति विवक्षितकाल इत्यर्थः,
अपिशब्दः पृथिव्यादिषु न भवत्यपि तयोः प्रतिपत्तिरिति संभावयति, पूर्वप्रतिपन्नकस्त्वनयोविद्यत एव, तथा मनुष्येषु भवति | ॥७६५॥
॥७६५॥ | विरतिः, प्रतिपत्तिमङ्गीकृत्य मनुष्येप्वेव सर्वविरतिः संभवति, पूर्वप्रतिपन्नापेक्षया तु सदाऽस्ति, तथा विरत्यविरतिस्तु तिर्यक्षु, भव| तीति वर्तते, भावना सर्वविरतेरिवोभयथापि। दारं । भवियसन्निद्वारद्वयमाह-'भव'इत्यादि । भासिद्धिको भव्यः, ततश्च स पुनPIर्भवसिद्धिको जीवः प्रतिपद्यते चतुर्णा सामायिकानामेकतरं, कदाचित्सम्यक्त्वसामायिक कदाचिच्छ्रतं कदाचिद्दशविरतिं कदाचितु 8| सर्वविरतिमिति, एतच्च व्यवहारत उच्यते, न निश्चयतः, प्रथमस्य द्वितीयाविनाभूतलाभात् , पूर्वपतिपन्नस्त्वेतेषु चतुर्गामप्यस्त्येवेति। 8
एवं संज्यपि, आह च-सन्नि पडिवज्जे एगं वा दो वा तिन्नि वा सवाणि वा, भावणा भव्यद्वारवत् , पूर्वप्रतिपन्नस्त्वस्त्येवेति ॥ अथाधि| कृतद्वारद्वयप्रतिपक्षद्वयमुभयपक्षमिश्रपक्षद्वयं च चिन्तयन्नाह-'पडि सेहो पुण अस्सन्निमीसएति सज्ञिनि तथाऽभव्ये, तथा न | सज्ञिनि नाप्यजिनि च सिद्धे, न भव्ये नाप्यभव्ये सिद्ध एव, किमत आह-पडिसेहो-चतुर्वपि पूर्वप्रतिपनकप्रतिपद्यमानकयोः, पुनः
शब्दस्तु पूर्वप्रतिपन्नोऽसझी जन्मनि सास्वादनः संभवतीति विशेषणार्थः । तथा चाह भाष्यकार:- 'पुण'इत्जादि । पूर्वमुक्तार्थ, तथा |'मीसो'त्ति नोसझीनोअसञी 'भवस्थकाले' संसारकाले सम्मत्तचरित्ताणं खाइगाणं पुवपवण्णो होज, मोक्षे तु न । दारं । अथो5च्छ्वासदृष्टिद्वारयाभिधित्सयाऽऽह
ROLॐॐ AM
Page #274
--------------------------------------------------------------------------
________________
वृत्ती
विशेषाव०६ ऊसासयनीसासयमीसे पडिसेहु दुविह पडिवण्णो। दिट्ठीय दो नया खलु ववहारो निच्छओचेव॥नि.८०८॥६ उच्छ्वासाकोव्याचार्य मीसो नोऊसासयनीसासो तेहिं जो अपज्जत्तो। होज पवण्णो दोन्नि उ सेलिसिगओ चरित्तं च ॥३२१९॥
दीनिद्वाराणि पढमस्सासामइगी पडिवजइ बिइयगस्स सामइगी । ववहारनिच्छयमयं नेयं मइनाणलाभो व्व ॥३२२०॥ ॥७६६॥ | आहारगो उ जीवो पडिवज्जइ सो चउण्हमण्णयरं। एमेव य पज्जत्तो सम्मत्तसुए सिया इयरो॥नि.८०९॥ ॥७६६।।
पुवपवण्णोऽणाहारगो दुगं सो भवन्तरालम्मि । चरणं सेलेसाइसु इयरोत्ति दुगं अपजत्तो ॥३२२२।।। ___ 'ऊसास' इत्यादि । उच्छ्वसितीत्युच्यासकः निःश्वसितीति निःश्वासकः, प्रागापानपर्याप्तिनिष्पन्न इत्यर्थः, स किमुच्यते-स | हि चतुर्णामपि प्रतिपद्यमानकः, पूर्वप्रतिपन्नस्त्वस्त्येवेत्येतावान् वाक्यशेषः, तथा 'मीले पडिसेहो ति मिश्रः प्राणापानपर्याप्त्याहा पर्याप्तस्तस्मिन् प्रतिषेधो, नासावेकमपि सामायिक प्रतिपद्यते, 'दुविह पडिवन्ने ति स एव द्वयोः पूर्वप्रतिपन्नो भवति, देवादि
जन्मकाल इति, अथवा 'मीस पडिसेहोति मिश्रः-सिद्धो न उच्छ्वासी न निःश्वासी, तत्र चतुर्गामप्युभयथाऽपि प्रतिषेधः, 'दुविह पडिवन्नोति द्विविधस्य-दर्शनचारित्रसामायिकस्य शैलेशीगतः पूर्वप्रतिपन्नो भवति, असावपि च तावन्मिश्र एवोभयव्यतिरेकाद् । दारं । अथ दृष्टिद्वारमाह, दृष्टौ विचार्यमाणायां द्वौ नयौ-व्यवहारनिश्चयौ प्रभवतः, तत्र व्यवहारस्य सर्वाण्यतद्वान्, इतरस्य तु | तद्वान् प्रतिपद्यते । 'मी'त्यादि । पाश्चात्यं व्याख्यानमाह-मिश्रः ताभ्यामपर्याप्तः सिद्धः, तथोभयप्रतिषेधः दुविह पडिवन्नोत्ति, यथा शैलेशीगतश्च मिश्रश्चारित्रपूर्वप्रतिपन्नः, चशब्दात् सम्यक्त्वं च 'पढमे'त्यादि, गतार्था ॥ दारं । अथाहारकपर्याप्तकद्वारद्वयमाह
CARRO%AA-%ARAN
Page #275
--------------------------------------------------------------------------
________________
विशेषाव
कोट्याचार्य
वृत्ती
॥७६७॥
ANGALORESARSWARA
'आहार' इत्यादि ।। 'एमेव' इत्यादि ।। आहारको यः सचः स चतुर्णामप्यन्यतरत् प्रतिपद्यते, पूर्वप्रतिपत्रकस्त्वस्त्येवेति, एवं
* उच्छासाषट्पर्याप्तिपर्याप्तोऽपि, उभयप्रतिपक्षमाह-'सम्मत्तसुए सिया इयरो'त्ति इतरः-अनाहारकोऽपर्याप्तकश्च सम्यक्त्वश्रुते प्रतीत्य 'स्यात् ।
दीनिद्वाराणि | भवेत् पूर्वप्रतिपन्नः, प्रतिपद्यमानकस्तु नैवेत्येतावान् वाक्यशेषः, तत्रानाहारकोऽपान्तरालगतावप्रतिपतिताभ्यां गच्छन् केवली तु समु. | घातशैलेश्यवस्थयोरनाहारको द्वयोरेव पूर्वप्रतिपन्नः, सम्यक्त्व चारित्रयोरिति, अपर्याप्तकोऽपि च पर्याप्तकस्य विपक्षः, द्वयोरेवाद्ययोः पूर्वप्रतिपन्नक इति ॥ चरमपादव्याख्या-'पुव' इत्यादि । अणाहारओ दुगं पुखपवन्नो, सो य भवन्तराले, तथा अणाहारो केवली
॥७६७॥ सेलेसीए, आदिसहा समुग्घाए य, चरणं पुवपवनो होइ, इयरो अपजत्तो दुगं पुवपवन्नो होइ । दारं । अथ सुप्तजन्मद्वारद्वयव्याचिख्यासयाऽऽहनिदाए भावओऽविय जागरमाणो चउण्हमण्णयरं । अंडय तह पोय जरोववाइ दोतिणि चउरो वा ॥
सम्मट्ठिी किर भावजागरो दोणि पुवपडिवन्नो। होज पडिवजमाणो चरणं सो देसविरइं च ॥३२२४॥ मिच्छो उ भावसुत्तोन पवजह सोऽहवा नयमयाओ।सम्मो वा मिच्छो वा निच्छयववहारओऽभिहिओ॥३२२५।।
चउरो जराउजम्मे हुन्ज पवण्णो पवजमाणो वा । सेसे तिन्नि पवण्णो दोणि तओ वा पवज्जेज ॥३२२६।। 'निदाए' इत्यादि । अत्र चतुर्भङ्गी, एवं स्थिते सत्याह-निहाए दवनिदाए जागरमाणो-असुयन्तो तथा भावतो-भावनिहाए जागरमाणो चउण्ह सामाइगाणं एगयरं अन्नयरं प्रतिपद्यते, प्रतिपन्नस्त्वस्त्येवेत्येतावान् वाक्यविशेषः, अपिशब्दाद्विशेषणार्थाद्भावजागरो द्वयोराद्ययोः पूर्वप्रतिपन्न एव, द्वयस्य तु प्रतिपत्ता, ताभ्यामृते भावजागरत्वायोगाद्, वक्ष्यति च भाष्यकार:-"सम्मदिट्टी 3
CAR-MAHARAX
Page #276
--------------------------------------------------------------------------
________________
वृत्ती
विशेषावकिल भावजागरों' स च दोण्ह पुचपवण्णो होज, पडिवजमाणो चउत्यस्स ततियस्स वा" निद्रासुप्तस्तु चतुर्णामपि पूर्वप्रतिपन्नो भवति, उच्च कोट्याचार्य प्रतिपद्यमानकस्तु न, भावसुप्तस्तु उभयविकलः, नयमतान्तरेण वा स्यात् प्रतिपत्ता, व्यवहारस्य मिथ्यादृष्टिपतिपत्तेः। वक्ष्यति च दीनिद्वाराणि
'मिच्छो उ भावसुत्तो ण पवजइ सो अहवा नयमयायो' पडिवज्जेज । तथा च-'सम्मोवे'त्यादि स्पष्टम् । दारं । जन्म त्रिविधं अण्ड-5 Ti७६८॥ 5 | जरपोतजरजरायुज३भेदात् , तत्राण्डजच्यण्डजो हंसादिः, स पडिबजमाणयो दोण्ह वा तिण्ह वा, पुष्वपवनो तिह, पोतजो हस्त्या
॥७६८॥ दिरसावप्येवमेव 'जरोववाईत्ति जरायुजाः-मनुष्याः ते चउण्डंपि पडिवजमाणया पुवपडिवनया य, औपपातिकास्तु द्वयोरेवेति, | आह च-'दो तिन्नि चउरो वा' । सम्मे'त्यादि द्वारद्वयभाष्यं गतार्थम् । स्थितिद्वारमाह- । | उक्कोसयट्टिईए पडिवते य नत्थि पडिवण्णो। अजहण्णमणुक्कोसे पडिवज्जे यावि पडिवण्णो ॥८११॥
उकोसहिइकम्मो न पवजन्तोन यावि पडिवण्णो । आउक्कोसं दोणि उ पवजमाणो पवण्णो वा ॥३२२८॥
न जहण्णाउठिईए पडिवजइ नेव पुव्वपडिवण्णो । सेसे पुवपवण्णो देसविरइवजिए होजा ॥२३२९॥ चउरोऽवि तिविहवेए चउसुवि सणासु होइ पडिवत्ती। हेट्ठा जहा कसाएसु भणियं तह चेव इहइंपि॥ संखज्जाऊ चउरोभयणा सम्मसुयऽसंखवासम्मि । ओहेण विभागेण य नाणी पडिवज्जए चउरो। ते
दोसु जुगवं चिय दुगं भयणा देसविरईय चरणे य । ओहिम्मि न देसवयं पडिवजह होज पडिवन्नो ॥३२३२।। देसवयवलं माणसे पवन्नो समंपि व चरितं । भवकेवले पवन्नो पुवं सम्मत्त चारित्तं ॥३२३३।।
SARSAAMANAS
HASIROK**-%**%
Page #277
--------------------------------------------------------------------------
________________
विशेषाव.
कोव्याचार्य
वृत्ती
॥७६९॥
SAA%-
12-%ER
चउरोऽवि तिविहजोए उवओगदुगम्मि चउर पडिवज्जे। ओरालिए चउक्कंसम्मसुय विउविए भयणा ॥ स्थिति
सव्वाओ लद्धीओ जइ सागारोवओगभावम्मि । इह कहमुवओगद्गे लगभइ सामाइयचउक्कं ॥३२३५॥ दीनिद्वासो किर निअमा परिवङ्कमाणपरिणामयं पइ इहं तु । जोऽवढियपरिणामो लभेज स लभेल बीएवि ॥३२३६॥
| राणि पायं पवडमाणे लभए सागारगहणया तेण । इयरो उ जइच्छाए उवसमसम्माइलाभम्मि ॥३२३७॥
॥७६९॥ ऊसरदेसं दड्वेल्लयं व विज्झाइ वणदवो पप्प । इय मिच्छस्स अणुदए उवसमसम्मं मुणेयव्वं ॥३२३८॥ उवसामगसेढिगयस्स होइ उवसामगंतु सम्मत्तं । जो वा अकयतिपुंजो अववियभिच्छो लहइ सम्मं ॥३२३९॥ जं मिच्छस्साणुदओ न हायए तेण तस्स परिणामो । जं पुण सयमुवसंतं न वड्डए तेण परिणामो ॥३२४०॥
दुगपडिवती वेउब्वियम्मि सव्वाइं पुवपडियन्नो । देसव्वयवजाई आहाराईसु तीतुं तु ॥३२४१॥ सम्वेसुवि संठाणेसु लहइ एमेव सव्वसंघयणे । उक्कोसजहन्नं वज्जिऊण मागं लभेमणुओ॥नि.८१५॥
न जहन्नोगाहणओ पवजए दोणि होज पडिवन्नो । उक्कोसोगाहणगो दुहाविदो तिन्नि उतिरिक्खो॥३२४३।। सम्मत्तसुयं सव्वासु लहेइ सुद्धासु तीसु य चरित्तं । पुव्वपडिवन्नओ पुण अन्नयरीए उ लेसाए ॥१६॥ नणु मइसुयाइलाभोऽभिहिओसुद्धासुतीसु लेसासु।सुद्धासु असुद्धासु य कहभिह सम्मत्तप्सुयलाभो?।।३२४५॥
सुरनेरइएसु दुगं लब्भइ ते दव्वलेसया सव्वे । नाणेसु भावलेसाहिगया इह दठवलेसाओ ॥३२४६॥
Page #278
--------------------------------------------------------------------------
________________
वृत्ती
॥७७०॥
-%
विशेषाव वढते परिणाम पडिवजइ सो चउण्हमण्णयरं । एमेव वद्वियम्मिवि हायति न किंचि पडिवजे ।नि.८१७॥ स्थितिवेदाकोट्याचार्य में दुविहाए वेयणाए पडिवजइ सो चउण्हमण्णयरं। असमोहओऽवि एमेव पुव्वपडिवण्णए भयणा ॥८१८॥ दीनिद्वा
राणि है दव्वेण य भावेण य निव्वेईतो चउण्हमण्णयरं । नरएसु अणुव्वट्टे दुगतिगचउरो सिउव्वट्टे ॥नि.८१९॥
___ कम्म निव्वेढन्तो पडिवज्जइ विसेसओ तदावरणं । दवे कम्मपएसे भावे कोहाइ हावेन्तो ।।३२५०॥ ७७०॥ | तिरिएसु अणुव्बहे तिगं चउकं सियाउ उव्वट्टे । मणुएसुअणुव्व चउरोव तियं सि उव्वहे॥नि.८२०॥13॥ देवेसु अणुव्वट्टे दुगतिग चउरो सिया उ उव्वद्धे। उव्वट्टमाणओ पुण सव्वोविन किंचि पडिवजे॥नि.८२१॥3 णीसवमाणो जीवो पाडवज्जइ सोचउण्हमण्णयरं। पुवपडिवन्नओ पुण सिय आसवओव नीसवओ।। | | उम्मुक्कमणुम्मुक्के उम्मचन्ते य केसलंकारे। पडिवज्जेज्जऽन्नयरं सयणाईसुपि एमेव ॥नि.८२३॥ सव्वगयं सम्मत्तं सुते चरित्ते न पज्जवा सव्वे । देसविरइं पडुच्चादोण्हवि पडिसहणं कुज्जा ॥नि.८२४॥
एगंपि असद्दहओ जं दव्वं पज्जवं च मिच्छत्तं । विणिउत्तं सम्मत्तं तो सव्वद्दव्वभावेसु॥३२५६।। नाणभिलप्पेसु सुयं जम्हा न य दब्वमणभिलप्पंति । सव्वद्दव्वेसु तयं तम्हा न उ सवभावेसु ॥३२५७॥ बिइयचरिमव्वयाई पइ चारित्तमिह सव्वदन्वेसु । न उ सव्वपज्जवेसुं सव्वाणुवओगऽभावाओ ॥३२५८।।
%
%
%20U
Page #279
--------------------------------------------------------------------------
________________
ICCE
विशेषाव० कोव्याचाय
दीनिद्वा
%
॥७७१॥
%
नणु सव्वनहपएसाणंतगुणं पढमसंजमट्ठाणं । छविहपरिवुड्डीए छट्ठाणाऽसंखया सेढी ॥३२५९॥
* स्थितिवेदाअण्णे के पज्जाया जेऽणुवउत्ता चरित्तविसयम्मि । जे तत्तोऽणतगुणा जेसिं तमणंतभागम्मि ॥३२६०॥ अन्ने केवलिगम्मत्ति ते मई तेऽवि के तदन्भहिया? । एवंपि होज़ तुल्ला नाणंतगुणत्तणं जुत्तं ॥३२६१॥ राणि सेढी सनाणदसणपज्जाया तेण तप्पमाणा सा । इह पुण चरित्तमेत्तोवओगिणो तेण ते थोवा ।।३२६२।।
॥७७१॥ नणु सामाइयविसओ किंदारम्मिवि परूविओ पुवं । किह न पुणरुतदोसो होज? इहं को विसेसो वा?॥३२६३।।
किं तन्ति जाइभावेण तत्थ इह नेयभावओऽभिहियं। इह विसयविसइभेओतत्थाभेओवयारोत्ति॥३२६४॥
'उक्को'इत्यादि । सप्तानामुत्कृष्टस्थितौ चतुर्णामपि पुत्रपडिवनओ णत्थि, पडिवजन्तो यणस्थि, परमसंक्लिष्टत्वात् , आयुषस्तूस्कृष्टस्थितौ अनुत्तरो द्वयोः पूर्वप्रतिपन्नोऽच्युतगमनः, सप्तममहीनारकस्तु षण्मासावशेषायुष्को द्वयोः प्रतिपद्यमानक: पूर्वप्रतिपनो वेति, एवं तावदुत्कृष्टस्थितिरुक्ता, अजघन्यानुत्कृष्टस्थितिमाह-अजघन्यानुत्कृष्टस्थितिरेव अजघन्यानुत्कृष्टः, स चतुर्णामपि प्रतिपद्य-| मानको भवति पूर्वप्रतिपन्नश्चापीति, अपिशब्दाजघन्यायुष्कस्थितिमभयप्रतिषिद्धः, तस्य क्षुल्लकभवग्रहणाधारत्वात् , शेषकर्मराशिजघन्यस्थितिस्तु सम्यक्त्वश्रुतसर्वविरतानां पूर्वप्रतिपन्नक एव, तस्य दर्शनसप्तकातिक्रान्तत्वात् छमस्थवीतरागत्वादन्तकृत्केवलित्वाद्वा । 'उक्को' इत्यादि 'न' इत्यादि, गतार्थे । दारं । अथ वेदसञ्ज्ञाकषायद्वारत्रयमाह-'चउरोऽवी'त्यादि । त्रिविधवेदे स्यादौ चत्वार्यपि उभयथाऽपि सन्तीति शेषः, अवेदकस्त्वेतत्पतिपक्षः, क्षीणवेदत्रयाणां सम्यक्त्वश्रुतसर्वविरतानां पूर्वप्रतिपन्न एवेति । दारं । तथा चसृष्वपि सज्ञासु चतुर्णा प्रतिपद्यमानकः स्याद्, इतरस्त्वस्त्येवेति । दारं। तथाऽधस्ताद् यथा कषायेषु 'पढमिल्लुयाण उदये' अत्र
ACANCARNAGAROO
%20-%ARRECOR
Page #280
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
वृत्ती
॥७७२॥
AARACCOEX
| प्रतिपादितं तथाऽत्रापि वर्णनीय, समुदायार्थस्त्वयं-सकषायी चतुर्णामुभयथाऽप्यविरुद्धः, तद्विपक्षस्त्वकषायी-छद्मस्थवीतरागस्त्रयाणां
६ स्थितिवेदाप्रागुक्तानां पूर्वप्रतिपन्न एव । दारं ।। साम्प्रतमायुर्ज्ञानद्वारद्वयाभिधित्सयाऽऽह-'संखे'इत्यादि ॥ संख्येयायुनरश्वत्वारि प्रतिपद्यते, पूर्व- दीनिद्वाप्रतिपन्नकश्चेति शेषः, "भयणेत्यादि, असंख्येयवर्षायुषि सत्त्वे 'भजना' विकल्पना सम्यक्त्वश्रुतयोः, इदमुक्तं भवति-विवक्षितकाले | राणि प्रतिपद्यमानकः संभवति, इतरस्त्वस्त्येवेति । दारं । ओहेण नाणी चउरोऽवि पडिवाइ, विभागेण अमुमेवाह भाष्यकार:-'दो'इत्यादि ।।
||७७२॥ | द्वयोनियोराद्ययोः स्थितो युगपदेव द्वयमाद्यं प्रतिपद्यते, देशविरतिसर्वविरती तु भजनया, तयोः स्थितः प्रतिपद्यते, तथाऽवधौ न
देशवतं प्रतिपद्यते, कस्यचित्तदभावात् , देवादेखि, कस्यचित्तु देशविग्त्युत्तरकाल एवावध्युत्पत्तेः, 'पुव्वपडिवन्नो पुण होजा देसविरती|ए सो, तन्नूनमविरतसम्यग्दृष्टेरसौ नोत्पद्यते, मनःपर्यायज्ञानी देशवर्जानां त्रयाणां पूर्वप्रतिपन्नो भवति, 'समंपि व
चरित्तंति मनःपर्यायेऽपि समकं वा सर्वसामायिकं प्रतिपद्येत तीर्थकृत् , केवलमधिकृत्याह-भवकेवले सति पवन्नो-पुब्वपवण्णो सम्य| क्त्वचारित्रयोरिति । दारं ॥ योगोपयोगद्वारद्वयमधिकृत्याह-'चउरोऽवी'त्यादि । सामान्येन त्रिविधयोगे चत्वार्यपि सामायिकानि प्रतिपद्यते, इतरस्त्वस्त्येव, विशेषतस्तु औदारिककाययोगवति योगत्रये चत्वायुभयथाऽपि, वैक्रिययोगवति तु सम्यक्त्वश्रुते उभयथाऽपि, आहारककाययोगवति तु देशविरतिरहितानि त्रीणि संभवन्ति, तैजसकार्मणकाययोर्य एव केवले अपान्तरालगतावाद्यं सामायिकद्वयं प्राक्प्रतिपन्नतामधिकृत्य स्यात् , मनोयोगकेवले न किश्चित् , तस्यैवाभावात् , एवं वाग्योगेऽपि, कायवाग्योगद्वये तु स्याद् द्वयमाद्यं | प्रारतिपन्नतामङ्गीकृत्य ।दारं । उपयोगद्वये साकारानाकारभेदे चत्वारि प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव, चोधं कृत्वा परिहरिष्यति, तथा
औदारिके शरीरे चतुष्कं प्रतिपद्यते पूर्वप्रतिपन्नश्च, वैक्रिये तु सम्यक्त्वश्रुतसामायिकयोभजना, एतदुक्तं भवति-अस्मिन् सम्यक्त्वश्रुतयोः
CASTERASACSCOR
Page #281
--------------------------------------------------------------------------
________________
विशेषाव ०. कोट्याचार्य। वृत्तौ
॥७७३॥
%%%
प्रतिपद्यमानकः स्यात् न वा, पूर्वप्रतिपन्नश्वास्त्येव, उपरितनसामायिकद्वयस्य तु प्राक्प्रतिपन्न एव, विकुर्वितवैकियशरीरचारणः श्रावकः श्रमणो या, प्रतिपद्यमानस्तु नास्ति, प्रमत्तत्वात् ॥ 'सव्वाओ इत्यादि भाष्यम् ।। उपयोगद्वारे चोद्यं-यदि प्रदेशान्तरे सर्व्वा लब्धयः साकारोपयोगोपयुक्तस्योत्पद्यन्त इत्युक्तं तदिह कथमुपयोगद्वयेऽपि सामायिकचतुष्कं लभ्यत इत्युच्यते, तस्मान्नानाकारोपयोगे सम्यक्त्वादिलन्ध्या भवितव्यं लब्धित्वादवध्यादिवत् । 'सो' इत्यादि ॥ 'स' प्रदेशान्तरेऽवध्यादिलाभः 'नियमात्' नियमेन प्रवर्द्धमानपरिणामकं - तारतम्येन तथा तथाऽऽविर्भवत्परिणामकं जीवं प्रत्युक्तः, कुत एतदिति चेदाह - किलशब्दोपादानात्, किलशब्द आगमान्तरसंसूचकार्थः, एतदुक्तं भवति एवं तत्सूत्रं 'सव्वाओ' इत्यादि, प्रवर्द्धमानपरिणामाधिकारे वर्त्तत इति सूचनार्थः, इह तु प्रक्रमे योऽवस्थिते परिणामे लभेत, वृद्धिं यात्वा २ सकृदवस्थितः स लभेत द्वितीयेऽपि अनाकारोपयोगेऽपि, कारणस्य संनिहितत्वात् किं तत्र साकारोपयोगेन तस्यापरमधिकमायातमिति, तस्मादिहैवं योऽवस्थितपरिणामो लभते सोऽनाकारोपयोगेऽपि लप्स्यते, लब्धित्वात्, केवलदर्शनलब्धिवत् । एवं स्थिते सत्याह - नायमस्मिन्निदं लप्स्यते लब्धित्वादवध्यादिलब्धिवदित्यनैकान्तिकः, उच्यते, न मया भवत्कृते प्रमाणे एकान्तिकानैकान्तिकेन लब्धित्वाख्येन हेतुना दूपणोद्भावनं क्रियते, न चेदं साधर्म्यसमं जात्युत्तरं, किं तर्हि ?, तुल्यप्रत्यवस्थानात्स्पष्टमेव मे उत्तरं, एतदुक्तं भवति यथा काश्चित्साकारेऽवध्यादिवत् तथा काश्चिदनाकारेऽपि केवलदर्शनवदिति को विरोधः १, यद्येवं ततस्तत्र सर्वशब्दोपादानं किमित्युच्यते - 'पा' इत्यादि । प्रायः प्रवर्द्धमानपरिणामो लभेत येन तेन सर्वसाकारग्रहणता, इतरस्त्ववस्थितो यदृच्छया सम्यक्त्वादि लभते, क्वेत्याह- 'उवे' त्यादि । 'ऊस' इत्यादि ॥ भावयन्नाह - 'उव' इत्यादि । एवं चायमवस्थितपरिणामो ( यत् मिध्यात्वस्यानुदयस्तेन ) न क्षीयते, यत्पुनर्विद्यमानं उपशान्तमुपशमश्रेण्यां ततः परिणामोऽपि न वर्द्धते ।
'स्थितिवेदादीनिद्वा
राणि
॥७७३॥
Page #282
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७७४ ||
'सम्मसुय विउब्विये भयणा' इत्याह- 'दुग' इत्यादि । देवादौ वैक्रिये द्वयोः प्रतिपद्यमानकः, तथा वेउन्त्रिए चैव पुव्वपडिवन्नो सव्वाणं विष्णुकुमारवत्, हया ( आहारया ) दिसु त्रयाणां त्रिषु त्वाहारकतैजसकार्मणेषु सहचरितेषु देशव्रतवर्जानि त्रीणि पूर्वप्रतिपन्न एव भवति || संस्थानादित्रयमाह - 'सव्वें' इत्यादि । संस्थितिः संस्थानं - आकारविशेषः षोढा 'समचउरंसे' इत्यादि तेषु सर्वेष्वपि लभते, पूर्वप्रतिपन्नश्चेत्यध्याहारः, तथा एवमेव सर्वसंहननेषु वज्रऋषभमित्यादिषु 'ऋषभो० ' इत्यादि, इह चास्थिसंचयोपमितः शक्तिविशेषः संहननमित्युच्यते, न त्वस्थिसञ्चयः, तथा 'उक्कोसजहण्णं वज्जिऊण माणं लभे मणुओ'ति, उत्कृष्टं जघन्यं च मानं - शरीर| प्रमाणं वर्जयित्वा 'लभते' प्रतिपद्यते मनुजः, प्रकरणानुवर्त्तमानं चतुर्विधमपि सामायिकं, प्रतिपन्नस्त्वस्त्येवेति गाथार्द्धहृदयं, अन्यथा नारकादओऽपि सामान्यन सामायिकद्वयं लभन्त एवेति, उक्तञ्च - " किं जहण्णोगाहणया पडिवअंति ?, पुच्छा, गोयमा ! तं नेरइयदेवा ण जहण्णोगाहणया किंचि पडिवअंति, पडिवन्नया पुण सिया सम्मत्तसुयाणं, ते चैव अजहण्णमणुकोसोगाहणया उक्कोसोगाहणया य | सम्मत्तसुए पडिवअंति, नो सेस" त्ति पुव्वपडिवन्नस्सावि दोन्हं चेत्र । तिरिये तु पुच्छा, गो० ! एगिंदिया तिसुवि ओगाहणासु ण किंचि | पडिवअंति, नोऽवि पुब्वपडिवनया, जहण्णोगाहणा वियलिंदिया सम्मत्तसुयाण पुव्वपवन्नगा हवेज, ण पडिवजमाणया, अजहण्णुको सोगाहणाण उकोसो गाहणाण य पुच्छा, ण पुव्वपडिवन्नगा, णावि पडिवजमाणया, सेसा तिरिया जहण्णोगाहणया संमत्तसुयाण पडिवन्नया होना, नो पडिवजमाणगा अजहन्नुक्को सोगाहणया पुण तिन्हं दुहावि अस्थि, उक्कोसोगाहणया दोन्हं दुहावि । मणुसु पुच्छा., गो० ! संमुच्छिममणुस्से पडुच्च तिसुवि ओगाहणासु चउपि सामाइयाणं ण पुव्यपवण्णा, णावि पडिवमाणया, गन्भवकतिया जहण्णोगाहणाण मणुस्साणं संमत्तसुयाणं पुव्वपडित्रन्नया होज, इयरपडिसेहो, अजहष्णुकोसोगाइणगाण चउण्हं दुविधावि संति,
स्थितिवेदादीनिद्वा
राणि
।।७७४ ॥
Page #283
--------------------------------------------------------------------------
________________
20
विशेषाव ० कोट्याचार्य
,
उक्को सोगाहणमा पुन दोहं दुविहावी" त्यादि । 'न जहण्ण' इत्यादि भाष्यम् । जघन्यावगाहनो गर्भजमनुष्यो न चतुर्णामेकतरमपि | प्रतिपद्यते, कारणाभावात् द्वयोस्तु पूर्वप्रतिपन्नो भवेत् पूर्वभवाप्रच्युतत्वात्, उक्कोसोगाहणयो पुग दुहावि-प्रतिपद्यते प्रतिपन्नश्चेति, वृत्तौ है तिरिक्रवो मत्स्यादिः, स तु त्रीणि, दुविहावीति वर्त्तते । लेश्याद्वारमाह - 'सम्म' इत्यादि ॥ सम्यक्त्वं च श्रुतं चेत्येकवद्भावः, तत् सर्वासु लेश्यासु वर्त्तमानः सन् जीवो लभते, द्रव्यलेश्याखभिप्रायः, चारित्रं तु तिसृष्वेव शुद्धासूपरिमासु 'लभते' प्रतिपद्यते, एवं ।।७७५।। तावत्प्रतिपद्यमान उक्तः, अथ पूर्वप्रतिपन्नमाह - पूर्वप्रतिपन्नकः पुनरन्यतरस्यां तु कृष्णाद्यभिधानायां भवतीति । अत्राह - 'नणु' इत्यादि । ननु प्राङ् मतिश्रुतादिलाभोऽभिहितः शुद्धानुपरितनीषु तिसृषु लेइयासु, अतः कथमिह शुद्धास्वशुद्धासु चोच्यत इति, एतदुक्तं भवतियासु मतिज्ञानलाभ उक्तस्तास्वेवास्याप्युच्यतां, अन्यथा विरोधः, तुल्ययोगक्षेमत्वादस्य, उच्यते, नन्वेतदपि स्मर्यतां, यदुत-शुद्धेषु देवेषु द्वय लभ्यते, तथा नारकेषु च ते च भवक्षयं यावदवस्थितद्रव्यलेश्यावन्तो भवन्ति, तदिह द्रव्यलेश्याऽधिकृता सूत्रकृता, नाणेसु तु लब्भंतेसु भावलेसाहिगया, इह तु द्रव्यलेश्या हितभाव इति भावना, एतदुक्तं भवति - देवनारकयोः स्थायिन्यो द्रव्यलेश्याः संक्लेशशुभत्वं तु स्फटिकसंस्थानीयानां यथास्वं द्रव्यलेश्यानामितरेतराभिरलक्तकसंस्थानीयाभिरुप रक्तायां सत्यां स्वच्छे खल्वात्मनि प्रतिभासात्, तद्यथा - आदर्शः शुद्धः स्फटिकः अलक्तकः, तथा आत्माऽन्धपाषाणस्तद्वैमल्याधायकं दैवलौकिकं द्रव्यं, इतरेषां तु द्वे अध्यनवस्थिते, द्रव्यलेश्याश्वेतरेतरभङ्गिन्यस्तक्रेणेव क्षीरमिति न कश्विदोषः ॥ परिणामद्वारमाह- 'वढन्ते' इत्यादि || 'परिणामः' | अध्यवसायविशेषस्तस्मिन् शुभशुभतररूपतया वर्द्धमाने सति 'प्रतिपद्यते ' लभते स भव्य सच्चचतुर्णामन्यतरत्, एवमवस्थितेऽपि शुभे, क्षीयमाणे तु प्रतिपतति शुभे परिणामे न किंचित्प्रतिपद्यते, प्रतिपन्नस्तु त्रिष्वपि परिणामेषु भवेत् || वेदनासमुद्घात
स्थितिवेदादीनिद्वाराणि
1190411
Page #284
--------------------------------------------------------------------------
________________
विशेषाव : कोट्याचार्य वृत्तौ
॥७७६ ॥
कर्मद्वारद्वयमाह - 'दुविहे 'त्यादि ॥ द्विविधायां वेदनायां सातासातायां प्रतिपद्यते स चतुर्णामन्यतरत्, इतरस्त्वस्त्येवेति, असमवहतोऽप्येवमेव सातासात वेदनावत्, समवहतस्तु सप्तविधेन केवलिसमुद्घातादिना न प्रतिपद्यते किन्तु 'पडिवन्नये भयण' ति प्रतिपन्न के समवहते विचारयितुमारब्धे 'भजना' सेवना, विधिरित्यर्थः ॥ निर्वष्टनाद्वारमाह - 'दवे' त्यादि ॥ द्रव्यतो भावतश्च निर्वेष्टयंश्चतुर्णामप्यन्यतरत् प्रतिपद्यते, इतरस्त्वस्त्येवेति तत्र द्रव्यनिर्वेष्टनं कर्मप्रदेशनिशातनं, भावनिर्वेष्टनं क्रोधादिनिशातनं, तदिह सर्वमपि कर्म निर्वेष्टयन् चतुष्टयं लभते, विशेषतस्तु सम्यक्त्वश्रुतदेशसर्वविरत्यावरणमिति प्रतिपक्षः, अधुना अणंताणुबन्धादी संवेढतो न प्रतिपद्यते विरोधात्, सेसकम्मसंवडणं पुण पडुच्च उभयथाऽप्यस्ति । उद्वर्त्तनाद्वारमाह - 'नर' इत्यादि, नरकेषु नरकाद्वा 'अणुब्वट्टे' ति अणुब्वट्टमाणो 'दुगं'ति आद्यं सामायिकद्वयं प्रतिपद्यते, तस्यैव च पूर्वप्रतिपन्न इति, 'तिगचउरो य उच्चट्टे ति उद्वृत्तः पुनर्नरकादुत्तीर्णः पुनः कदाचित्तिगं पडिवज्जे कदाचिच्चत्वार्यपीत्यादि । अस्य भाष्यम्- 'कम्म' मित्यादि गतार्था, नवरं विसेस तदावरणं तत्र द्वितीयस्यावरणं ज्ञानावरणं, आद्यतृतीयचतुर्थानां तु मोहनीयमिति । 'तिरी 'त्यादि स्वधिया वाच्यम् || आश्रवकरणद्वारमाह- 'णीसवेत्यादि । स जीवश्चतुर्णामन्यतरत् प्रतिपद्यते, कर्म निश्रावयन्नेव यत्सामायिकं प्रतिपद्यते, तदावरणं नि| जैरयन्नित्यर्थः, शेषकर्म तु बध्नन्नपि चतुर्णामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नकः पुनर्यः स स्यादाश्रावको, बन्धक इत्यर्थः, निःश्रावको, वाशब्दस्य व्यवहितः सम्बन्धः कोऽस्य निर्वेष्टनद्वाराद्विशेष इति चेद् उच्यते, तत्र कर्मप्रदेशनिशातनाक्रियाकालोऽभिप्रेतः, इह तु निश्रवणस्य निर्जरारूपत्वान्निष्ठाकाल इति, अथवा तत्र संवेष्टयद्वक्तव्यताऽर्थतोऽभिहिता इह तु साक्षादिति ॥ अधुनाऽलङ्कारशयनासनस्थानचंक्रमणद्वारसङ्घातमाह - 'उम्मुक्के' त्यादि । इह केशकटककर्णालङ्कारवखताम्बूलादिषु उन्मुक्तेष्वनुन्मुक्तेषु उन्मुच्यमानेषु च प्रति
स्थितिवेदादीनिद्वा
राणि
॥७७६॥
Page #285
--------------------------------------------------------------------------
________________
विशेषाव
कोट्याचार्य
क्व केषु चेति द्वारे
वृत्तौ
১৩৩৩৷৷
॥७७७॥
| पद्येतान्यतरत्सामायिक भरतवत् , एवं शयनादिष्वपि तिस्रस्तिस्रोऽवस्था इति ॥ क्वेति द्वारसारं गतं । केषु इति द्वारमाह| 'सव्वगय'मित्यादि ॥अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमिति, उच्यते, सर्वगतं सम्यक्त्वं, सर्वद्रव्यपर्यायरुचिलक्षणत्वात् , तथा 'श्रुते' श्रुतसामायिके 'चारित्रे' चारित्रसामायिके न सर्वपर्यायाः, विषय इति शेषः, श्रुतस्याभिलाप्यविषयत्वात् , द्रव्यस्य चाभिलाप्यानभिलाप्यपर्यायोपगूढत्वात, चारित्रस्य च 'पढमम्मि सव्वजीवा' इत्यादिना सर्वद्रव्यासर्वपर्यायविषयतायाः प्रतिपादितत्वात् , देशविरति प्रतीत्य द्वयोरपि-सकलद्रव्यपर्याययोः प्रतिषेधनं कुर्यात् , न सर्वद्रव्यविषयाऽसौ नाऽपि सर्वपर्यायविषयेत्यर्थः, ननु किमिति द्वारे सामायिकविषयस्योक्तत्वात् इह न वाच्यः?, उच्यते, तत्र सामायिकजातिमात्रमुक्तं, विषयविषयिणोरभेदेन, इह तु किंद्वार एव द्रव्यत्वगुणत्वनिरूपितस्य ज्ञेयभावेन विषयाभिधानं अतथादोष इति ॥ अथ कस्मात्सर्वगतं सम्यक्त्वमित्याह-'एगम्पी'त्यादि ॥'यत | यस्मादेकमपि द्रव्यं पर्यायं वा जिनप्रणीतमश्रद्दधतः सतो मिथ्यात्वमुक्तं, अतः सम्यक्त्वं विनियुक्तं सर्वद्रव्यपर्यायेषु,रुचिभावेनेति शेषः।
तथा-'नाणे'त्यादि । यस्माच्छतं श्रुतज्ञानं नानभिलाप्येषु न ध्वनिपरिणामविमुखेषु पर्यायेषु प्रवर्तते, अविषयत्वाच्चक्षुरिव अरूपे, | न च द्रव्यं धर्मास्तिकायाधनभिलाप्यं, किन्त्वभिलाप्यमेव, पर्यायाणामभिलाप्यानभिलाप्यत्वात् । 'सव्वे'त्यादि स्पष्टम् ॥ |'बितीत्यादि ॥ द्वितीयचरममहाव्रते प्रति चरित्रमिह सर्वद्रव्येषु विनियुक्तं,असंभवमाह-नतु सर्वपर्यायेषु, चारित्रं विनियुक्तमिति वर्तते, | सैद्धान्तिकीमुपपत्तिमाह-'सव्वाणुवयोगऽभावाओ'त्ति चारित्रे सर्वपर्यायाणामुपयोगाभावात् प्रतिषेधो विहितः, एतदुक्तं भवतिसर्वपर्यायाणां चारित्रेऽनुपयोगात-सर्वेषां चारित्रेणाव्याप्तेः किलागमोपपत्यैव । अत्राह पर:-'नणु' इत्यादि ॥'नणु'त्ति ननु सर्वसंमतमेतद् यदनन्तानि संयमस्थानानि, तत्रापि पढमसंयमट्ठाणं, किंप्रमाणमित्याह-सव्वणभपदेसाणंतगुणं, महदित्यर्थः, ततो
Page #286
--------------------------------------------------------------------------
________________
CREAL
विशेषाव०
द्वितीयादीनि षड्विधपरिवृद्ध्या पदस्थानासंखिया सेढी, एतदुक्तं भवति-प्रायशः सर्वविषयात्मकत्वात्सर्वोत्कृष्टं संयमस्थानं दुर्लक्ष्यं, कोट्याचार्य बहुत्वात् , किमुत सर्वाणि समुदितानि? ।। एवं स्थिते फलं प्रकटीकुर्वनाह-'अण्णे'इत्यादि ॥ केऽन्ये ते पर्याया ये चारित्रविषयेऽनु
चेति द्वारे वृत्ती 18 पयुक्ताः, किंविशिष्टाः ? इत्याह-ये पर्यायास्ततश्चारित्रादनन्तगुणाः, येषां तच्चारित्रमनन्तभागे वर्तते, असर्वपर्यायविषयत्वाभ्युपगमात्,
| न केचनेत्यर्थः ॥ पर एवाचार्यदेशीयमाशङ्कते-'अन्ने'इत्यादि ॥ स्याद् दुर्बुद्धिरेषा तव-चारित्रपर्यायेभ्योऽन्ये आवयोरविषयत्वभूताः || ॥७७८॥
13७७८॥ सर्वाकाशप्रदेशेभ्योऽनन्तगुणाः केवलपर्यायाः सन्तीति, उच्यते-केचनैतदभ्यधिकास्तस्याः श्रेण्या व्यतिरिक्ताः?, आचार्यदेशीय आह| ननु ज्ञेयपर्याया एव संगृहीता भवन्तु, ज्ञानं च केवलं तत्प्रकाशकं तेभ्योऽन्यदस्तीति, चोदक एवाह-एवमपि व्याख्याने ज्ञानज्ञेययो
स्तुल्यपर्यायत्वात्तुल्या भवेयुस्ते, नानन्तगुणता युक्तेति । आचार्यवचनं-द्वाभ्यामपि भवद्भयां न ज्ञातः सूत्राभिप्रायो, यतः-'सेढी'| त्यादि ॥ याऽसौ संयमश्रेणी निरूपिता सा सर्वज्ञेयपर्यायैनिदर्शनपर्यायसहितैः परिपूर्णा 'तत्प्रमाणा' सर्वाकाशप्रदेशानन्तकममा-& जाणा, इह पुनः चारित्राधिकारे चारित्रमात्रोपयोगिन एव ग्रहणधारणीयद्रव्यपर्याया विवक्षिता येन तेन ते स्तोका इत्यतः सर्वपर्या |
याव्यापकं चारित्रमिति ॥ 'नणु' इत्यादि गतार्थम् । कथं लभ्यते ?, उच्यते-दुःखेन लभ्यते, यतः| माणुस्स खेत्तजाई कुलरूवारोग्गमाउयं बुद्धी। समणोग्गह सद्धा संजमो य लोगम्मि दुलहाइं॥नि.८२५॥ चोल्लगे पासगै धपणे जूएँ रयणे य सुमिणं चक्के यँ। चर्म जुगे परमाणू दस दिटुंता मणुयलंभे॥नि.८२६॥
इन्दिय लद्धी निव्वत्तणा य पजत्ति निरुवहय खेमं। धायाऽऽरोग्गं सद्धा गाहग उवओग अहो य ॥३२६७॥ है।
Page #287
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
!७७९॥
लपि माणुसतं खेत्तं जग्गमतिदुल्लहं भुज्जो । लद्धुं ते दोऽवि पुणो सुदुलहा सोहणा जाई ॥३२६८ || एवं पुवं पुवं लडुम्पि तदुत्तरं पुणो दुलहं । जं माणुस्साईणं सुदुल्लहं तेण सामइयं ॥ ३२६९ ॥ माणुस्सा इस दुल्लभमेकं जह तहेन्दियाईणि । पत्तेयं पत्तेयं दस दिट्ठन्तोवणेयाई ॥३२७०॥ 'माणसे' त्यादि || 'चोल्ल' इत्यादि ॥ मानुषत्वं सकृल्लब्ध्वा जीवः पुनस्तदेव दुःखेन लप्स्यते, बह्वन्तरायान्तरितत्वात्, ब्रह्मदत्तचक्रवर्त्तिमित्रब्राह्मणचोल्लकभोजनवत् चाणक्यपाश कपातवत् भरत क्षेत्र सर्वधान्य मध्य प्रक्षिप्तसर्षपप्रस्थ मेलनवत् स्तम्भशताश्रितशताष्टशतवारा निरन्तरद्यूतजयवत् महाश्रेष्ठिपुत्र नानावणिग्देशविक्रीतरत्नसमाहारवत् महाराज्यलाभस्त्रमदर्शनाकाङ्क्षिस्वष्टकापटिकतादृशस्वप्नदर्शनवत् मन्त्रिदौहित्रराजसुतसुरेन्द्रदत्ताष्टचक्रा रकपरिवर्त्तान्तरितराधावेधवत् एकच्छिद्र महाचर्मावनद्ध महासरः संभूतकच्छ |पग्रीवाऽनुप्रवेशोपलब्धपुनस्तच्छिद्रलाभवत् महासमुद्रमध्यविघटितपूर्वापरान्तविक्षिप्तयुगसमिलास्वयंछिद्रानुपवेशोपलब्धपुनस्तच्छिद्रलाभवत् अनन्तपरमाणु संघातघटितदेव संचूर्णितविभक्ततत्परमाणु समाहारजन्यस्तम्भवत्, एवं खेत्तादीसुवि दस एए चेव दिट्ठन्ता ॥ अन्यकर्तृकी - 'इन्दिये' त्यादि ॥ इन्द्रियलब्धिरोधतो, निर्वर्त्तना तेषामेव, पर्याप्तिः तद्विषयग्रहणसमर्थता निरुपहतो-निर्व्यासङ्गः | खेमं विसयस्स धाया-सुभिक्खं आरोग्गं- नीरोगता श्रद्धा-भावना ग्राहकः - कथयिता उपयोगः - तदभिमुखता अर्थः- अर्थित्वं एतेष्वप्येत एव दृष्टान्ता:, यत आह-भाष्यकारः - 'लधु' मित्यादि । 'एव' मित्यादि । एवं यथा दशभिर्दृष्टान्तैर्मानुष्याद्येकैकं दुर्लभं तथा द्वितीयगाथोक्तान्यपि । आह च- 'माणु' इत्यादि च । युगसमिलादृष्टान्तमाह
जह समिला पब्भट्ठा सागरसलिले अणोरपारम्मि । पविसेज्ज जुगाच्छिदं किहवि भ्रमंती भमंतंमि ॥ ८२७ ॥
मानुष्यादिदुर्लभता
॥७७९ ॥
Page #288
--------------------------------------------------------------------------
________________
विशेषावा| पुव्वंते होज जुगं अवरते तस्स होज समिला उ । जुगछिद्दमि पवेसो इय संसइओ मणुयलंभो॥८२८॥ मानुष्यादिकोट्याचार्य सा चण्डवायवीयीपणोल्लिया अवि लभेज जुगछिदं । णय माणुसाओं भट्ठो जीवो पडिमाणुसं लहइ॥ दुर्लभता वृत्ती
इय दुल्लभलंभंमाणुसत्तणं पाविऊण जो जीवो।ण कुणइ पारत्तहियं सो सोयइ संकमणकाले ॥नि.८३०॥ ॥७८०॥
सो(जह) वारिमज्झछुढोव्व गयवरो मच्छउव्व गलगहिओ। वग्गुरपडिओव्व मओ संवदृइतो जहा पक्खी॥ |॥७८०॥ सोसोयइ मच्चुजरासमोत्थओतुरियनिद्दपक्खित्तो। तातारमविंदंतो कम्मभरसमोत्थओजीवो॥८३२॥ | काऊणमणगाइं जम्मणमरणपरियट्टणसयाई । दुक्खेण माणुसत्तं जइ लहइ जहिच्छिया जीवो॥८३३॥ तं तह दुल्लहलंभं विज्जुलयाचंचलं च मणुसत्तं । लक्ष्ण जो पमायइ सो कापुरिसो न सप्पुरिसो॥नि.८३४॥
'जहे'त्यादि।। 'पुव्वन्ते'इत्यादि । 'सा' इत्यादि । 'इये'यादि, दार्शन्तिकः । अपिच-येन सामायिकं न कृतं-'सो'इत्यादि गजवारिमध्यप्रक्षिप्त इव गजः शोचति, संवट्टो जालं, तथा-'सो' इत्यादि । सः अकृतपुण्यो मरणनिद्राभिभूतः। एवं-'काऊण'5 मित्यादि । तथा-'तं तहे'त्यादि । 'तत्' मनुष्यत्वं 'तथा' तैः प्रकारैर्दुर्लभं लब्ध्वा । अथवा मानुषत्वे लब्धेऽप्येवं दुर्लभमित्याह-||
आलस्स मोहेऽवण्णा भी कोही पमार्य किविणता । भयं सोगांअण्णाणों वक्खे कुऊहली रमणों ॥८३५॥ * एएहिं कारणेहिं लक्ष्ण सुदुल्लहपि माणुस्सं।ण लहइ सुइं हियकरिं संसारुत्तारणिं जीवो ॥नि.८३६॥
Page #289
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७८१ ॥
जाणावरणपहरणे जुद्धे कुसलत्तणं च णीती य । दक्खत्तं ववसाओ सरीरमारोग्गया चेव ॥नि. ८३७ ॥
जाणजुओ नील्लो कुमलो दक्खो य रोगरहिओ य। आवरणजुओ जोहो पहरणरहिओ पराजयते ॥ ३२८२ ॥ पहरणसहिओऽवि न जो सिक्खाकोसल्लकोविओ होइ । कुसलोऽवि अणीइल्लो चंक्रमणोवकमाईसु || ३२८३॥ firmisha अक्खो करणे अव्यवसितो सुदक्खोव । ववसियचित्तोऽवि ण जो णीरोगो सो व किं कुणउ १ ।। जीवो जोहो जाणं बताणि आवरणमुत्तमा खन्ती । झाणं पहरणभिहं गीयत्थत्तं च कोसलं ॥३२८५ ॥ दव्वादिजहोवायाणुरूवपडिवत्तिवत्तिया णीती । दक्खत्तं किरियाणं जं करणमहीणकालम्मि || ३२८६ ॥ करणं सहणं च तवोवसग्गदुग्गावतीय ववसाओ। एएहिं सुनीरोगो कम्मरिउं जयति सव्वेहिं | | ३२८७।। दिट्ठे सुतमणुभए कम्माण खए कए उवसमे वा । मणवयणकायजोगे य पसत्थे लब्भती बोही ॥नि.८३८॥ अकंप का मनिज्जर बाल तवे दाणविणयविब्भंगे । संजोगविप्पओगे वसणूसव इड्डिसक्कारे ॥ नि. ८३९ ॥ वेज्जे मेंठे तह इंदनाग कयपुण्ण पुप्फसालसुते । सिव दुमहुरवाण भाउग आभीर दसन्निलापुत्ते ॥ नि. ८४०॥ सो वारजूहवई कंतारे सुविहियाणुकंपाए। भासुरवरबोंदिधरो देवो वेमाणिओ जाओ ॥नि.८४१॥ अभुट्ठाणे विणए परक्कमे साहु सेवणाए य । सम्मदंसणलंभो विरयाविरतीय विरतीय ॥ नि. ८४२ ॥
मानुष्यादिदुर्लभता
1193211
Page #290
--------------------------------------------------------------------------
________________
विशेषाव र सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाइं ठिई। सेसाण पुत्वकोडी देसूणा होइ उक्कोसानि.८४३॥ मानुष्यादिकोट्याचार्य विजयाइसु दोवारे गयस्स तिण्णऽच्चुए व छावट्टी । नरजम्मपुवकोडी पुहुत्तमुक्कोसओ अहियं ॥३२९४॥ दुलेभता
अन्तोमुहुत्तमेत्तं जहन्नयं चरणमेगसमयं तु । उवओगन्तमुहत्तं नानाजीवाण सव्वद्धं ॥३२९५॥ दारं
'आलस्से'त्यादि ॥ 'मोह' इतिकर्तव्यता मोहः । 'एए' इत्यादि । व्रतादिसामग्रीयुक्तस्तु कर्मरिपून विजित्याविकलचारित्रल॥७८२॥
॥७८२॥ क्ष्मीमवाप्नोति, यानादिगुणयुक्तयोधवजयलक्ष्मीमिति । आह च-'जाणे' इत्यादि स्वधिया वाच्यं यावत् 'एएहिं । एवं लभ्यते इत्याह-दिडे' इत्यादि ॥ दृष्टे जिनबिम्बे श्रेयांसस्येव, उक्तं कथानकमवस्तात , तथा श्रुते यथा आनन्दकामदेवाभ्यामुपरिमाङ्गेषु, अनुभूते साधुक्रियाया अनुष्ठाने वल्कलचीरेरिव पित्रुपकरणं प्रत्युपेक्षयतः, कथिकायामेतत् , कर्मणां च क्षये कृते चण्डकोशिकवत् , उपशमेन तु बनर्षिवत्, मनआदिषु प्रशस्तेषु सामायिकं लभ्यते। अथवा-'अणुकम्पे'त्यादि प्रतिज्ञाद्वारगाथा । दृष्टान्तगाथामाह--'वेज्जे' इत्यादि । अनुकम्पाप्रवणचित्तो जीवः सामायिकमवश्यं लभते, अनुकम्पायुक्तत्वात् , साधुदर्शनोपजातवैतरणिवैद्यपूर्वभवस्मरणजनितविज्ञानसाधुपादशल्योद्धरणप्रकटीकृतानुकम्पाफललब्धसामायिकदेवत्वापन्नधानरयूथपतिवत् , तथा इयमेव प्र. | तिज्ञा सर्वेष्वपि, हेतुदृष्टान्तौ तु कथानकार्थवशादन्यौ, अकामनिर्जरायुक्तत्वात् , स्नुषापादनूपुरापहास्वैलक्ष्यापहृतनिद्रान्तःपुरपालश्रेष्ठि-14 कथितमहादेवीव्यभिचारापराधनिर्विषयाज्ञप्तपथिचौराभ्याख्यानशूलपोतनमस्काराकामनिर्जरावाप्तदेवत्वमेण्ठवत् , तथा बालतपोयुक्तत्वात् समुच्छिन्नगोत्रवेष्ठिपुत्रसार्थवाहनियमितैकभिक्षाऽऽहारदम्भसिद्धप्रपन्नबालतपोऽनेकपिण्डिकसूचनालब्धोपशमेन्द्रनागवत् , तथा सुपात्रप्रयुक्तयथाशक्तिश्रद्धादानवत्सपालीसुतसाधुपयुक्तत्रिविश्रामपायसदानलब्धदेवत्वधनसार्थवाहसुतकृतपुण्यकवत् , तथाऽऽराधि
ARRORISESAR
LOCACCORPORANSACROCURES
Page #291
--------------------------------------------------------------------------
________________
मानुष्यादिदर्लभता
वृत्ती
॥७८३॥
तविनयत्वात् मातापितृप्रयुक्तविनयपारम्पर्योपस्थिततीर्थकरसेवकत्वलब्धसामाषिकपुष्पसालसुतवत् , तथाऽवाप्तविभङ्गज्ञानत्वात् ताविशेषाव
६) पसशिवराजर्षिवत् , तथा दृष्टद्रव्यसंयोगविप्रयोगत्वात् , प्राक्पुण्योपात्तदेवतासंप्रयोजनोज्झितसौवर्णकलशादिखण्डपात्रीभोजितपुण्य- कोट्याचार्य
क्षयवियोजितपत्रीखण्डमावशेषमथुराद्वयवासिवणिग्द्वयवत् , तथा व्यसनभूतत्वाद् भ्रातृद्वयशकटचक्रव्यापादितमल्लुण्डीलब्धमानुषत्व
स्त्रीगर्भजातप्रियद्वेष्यपुत्रद्वयवत् , तथाऽनुभूतोत्सवत्वात् पूर्वश्रुतदेवलोकवर्णकसमानीकृतनगरोत्सवाभीरवत् , तथा दृष्टमहर्द्धिकत्वाद् ॥७८३॥ गजायपदकसमवसरणोपगतदेवेन्द्रविभूतिदर्शनावमतात्म िदशार्णभद्रराजवत् , तथा सत्कारकांक्षणेऽप्यलब्धसत्कारत्वात् , रूपिणी
खिङ्खिणिकालग्नदर्शितानेकविज्ञानशक्तिराजावमननजातवैराग्येलापुत्रवत् ॥ तथा एभिश्च प्रकाररित्याह-'अब्भुट्ठाणे'त्यादि । अभ्यु| स्थानं कुर्वाणस्य देशनां करोति, 'विनयः' अञ्जलिपग्रहादिस्तस्मिन् सति, पराक्रमे क्रोधादिजये. साधुसेवनायां, चतुर्णामपि सामायिकानां लाभो भवति । दारं। 'सम्मते'त्यादि ॥ तदेवं सकल्लब्धयोः सम्यक्त्वश्रुतसामायिकयोलब्धिमङ्गीकृत्य किमत आह-छा| वर्हि सागरोवमाइं होइ ठिती तिसृभिश्चतसृभिर्वा पूर्वकोटिभिराधिकानीति शेषः, विजयाद्यच्युतद्वित्रिगमने, अर्थाल्लब्धित एवं | स्थितिः, शेषयोः-उपरितनसामायिकयोरेका पूर्वकोटिः, किंविशिष्टा?-'देशन्यूना' एकत्र अष्टाभिर्वषै→ना, अन्यत्र त्वनियमः, 5| 'उकोसत्ति इयं सर्वेषामुत्कृष्टा स्थितिलब्धिमङ्गीकृत्य, जघन्या तु लब्धियोरन्तर्मुहूर्त, तृतीयस्य चालोचनात्मकत्वात् , सर्वविरते |स्त्वेकं समयं चारित्रपरिणामः, श्रेणिप्रारम्भसमयद्वितीयसमये आयुःक्षयसंभवात् , उपयोगतस्तु चत्वार्यप्यान्तमौहर्तिकानि, एवमेकं
जीवं प्रति, नानाजीवांस्त्वङ्गीकृत्य सदैवैतानीति गाथार्थः ।। अमुमेवार्थमाह-'विजयेत्यादि । ताई छाबढि सागराई उक्कोसओ। 3 दो वारे विजयादिसु गयस्स भवन्ति, अहवा तिन्नि वाराउ अच्चुए णरजम्मणा पुचकोडीपुहुत्तलक्खणेणाहिया ॥ अनयोरेव जघन्य
ASHRAकर
RICACARALLECRACK
Page #292
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्ती
प्रतिपन्नादिमानं
॥७८४॥
॥७८४॥
स्थितिप्रमाणमाह-'अन्तों' इत्यादि ॥ मात्राशब्दः स्तोकबहुत्वानेकस्थानान्तरज्ञापनार्थः, चरणमेगसमयं तु, सर्वचारित्रं, नान्यत् , सर्वाणि तूपयोगतोऽन्तर्मुहूर्त, नानाजीवानां तु सर्वाणि सर्वाद्धं । दारं । 'कति'त्ति दारं । अथ कत्येकसमये सम्यक्त्वादि सामायिकप्रतिपत्तारः, तथा प्राक्प्रतिपन्नाः प्रतिपतिताश्च ?, उच्यन्ते, क्रमेण, 'सम्मत्ते'त्यादि, एतदुक्तं भवति-प्रतिपद्यमानकमूलत्वादितरेषां तानेवाहसम्मत्त देसविरया पलियस्स असंखभागमेत्ताओ। सेढीअसंखभागो सुए सहस्सग्गसो विरई ॥नि.८४४॥ सम्मत्तदेसविरया पडिवण्णा संपई असंखेज्जा। संखेज्जा य चरित्ते तीसुवि पडिया अणंतगुणा गनि.८४५॥
सुयपडिवपणा संपइ पयरस्साऽसंखभागमेत्ताओ । सेसा संसारत्था सुयपडिवडिया हु ते सव्वे ॥३२९८॥ संवट्टियचउरंसीकयस्स लोगस्स सत्त रज्जूओ । सेढी तदसंखेजइभागो समए सुयं लहइ ॥३२९९॥ सा सेढी सेढिगुणा पयरं तदसंखभाग सेढीणं । संखाईयाण पएसरासिपमाणा सुयपवन्ना ॥३३००। सइ संखाईयत्ते थोवा देसविरया दुवेण्हपि । तदसंखगुणा सम्मट्टिी तत्तो य सुयसहिया ॥३३०१॥ मीसे पवजमाणा सुयस्स सेसपडिवन्नएहिंतो। संवाईयगुण च्चिय तदसंखगुणा सुयपवन्ना ॥३३०२॥ सट्ठाणे सहाणे पुवपवण्णा पवजमाणेहिं । हुन्ति असंखिजगुणा संखिजगुणा चरित्तस्स ।।३३०३॥ चरणपडिया अणंता तदसंखगुणा य देसविरईओ। सम्मादसंखगुणिया तओ सुयाओ अणंतगुणा॥३३०४॥
CAMERRORSCOPE
Page #293
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य वृत्ती
॥७८५॥
सामण्णं सुयगहणंति तेण सव्यस्थ बहुतरा तम्मि । इहरा पइ सम्मसुयं सम्मत्तसमा मुणेयव्वा ॥३३०५।।।
प्रतिपन्नापडियपडिवन्नयाणं सट्टाणे समहियं जहन्नाओ। सव्वत्थुक्कोसपयं पवजइ जहण्णओ वेगो॥३३०६॥ |
दिमान 'सम्मत्त इत्यादि ॥ इहोत्कृष्टतः सम्यक्त्वदेशविरताः प्राणिनः 'पलितस्य क्षेत्रपलितस्य असंख्येयभागमात्रा निर्दिष्टाः, एत-18 | दुक्तं भवति-क्षेत्रपल्योपमासंख्येयभागे यावन्तः प्रदेशास्तावन्तो वर्तमानसमये सम्पकत्वदेशविरत्योः प्रतिपद्यमानकाः, तुशब्दादेशवि
॥७८५॥ | रतिप्रतिपत्तभ्यः सम्यक्त्वप्रतिपत्तारोऽसंख्येयगुणाः, देवनारकसद्भावात् , एवं तावदुत्कुष्टतः, 'जहण्णओ पुण दोण्हवि एगो वा | दोवित्ति, पूर्वाद्धं व्याख्यातं, तथा 'श्रुते'अक्षरात्मके सम्यग्मिथ्यात्वोभयरूपे विचार्य श्रेण्याः सिद्धान्तपरिभाषितापा असंख्येयभाग उत्कृष्ट एकसमये प्रतिपद्यमानकाः, 'जहन्नओ पुणरेगो', तृतीयपादोऽपि व्याख्यातः, तथाऽजितस्वाम्यादिकाले सहस्रायशः 'विरतिः' सर्वनिवृत्तिनरैः उक्कोसओ, जहण्णओ एगो वा दो वा, तदयमस्याः पौर्वापर्येण भावार्थ:-स्तोकाः प्रतिपद्यमानकाः सर्व| विरतेः, ततो देशविरतेरसंख्येयगुणाः, ततः सम्यक्त्वस्यासंख्येयगुगास्तत ओघश्रुतस्यासंख्येयगुणा इति, ततः पुनरेतत्पूर्वप्रतिपन्न के
भ्योऽपि अनेनैव क्रमेणाल्पबहुत्वभाग्भ्यः एत एवासंख्येयगुणा भविष्यन्ति, तेभ्योऽप्येतत्पूर्वप्रतिपन्ना इति, यद्वक्ष्यति भाष्यकार:| 'सती'त्यादि 'मीसे'त्यादिगाथाद्वयमितिमूलगाथार्थः । एवं तावञ्चतुर्गामपि प्रतिपद्यमानकसंख्योक्ता, पूर्वप्रतिपत्रानामाह-'सम्मत्ते'| त्यादि । सम्यक्त्वदेशविरताः पूर्वपतिपन्नाः संप्रति वर्तमानसमयेऽसंख्येयाः जघन्यत उत्कृष्टतश्चेति शेषः, तथा संख्येया एवं चारित्रपूर्वप्रतिपन्नाः, अर्थतेषामेव प्रतिपतितसंख्यामाह-विष्वपि सम्यक्त्वदेशसर्वेषु प्रतिपद्य पतिता अनन्तगुणाः॥ अथ श्रुतस्य प्रतिपन्नान् प्रतिपतितांश्चाह-सुयपडी'त्यादि पुन्बद्धं कंठं । शेषा ये संसारस्था येषामधुना सम्यग्मिथ्याश्रुतं नास्ति ते सर्वे श्रुतप्रति
CARSAACARSCORE
Page #294
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
॥७८६॥
पतिता एव, नहि तैर्भाषालब्धिन प्राप्तपूर्वेति ॥ अथास्यैव श्रुतस्य प्रतिपद्यमानकपूर्वपतिपत्रकसंख्याव्याख्यानार्थमिदमाह गाथाद्वयं
४ प्रतिपन्नाभाष्यकार:-'संवहिये' त्यादि ।। अत्र यथावल्लोकसंवर्तने सप्तरज्ज्वायता श्रेणी वाच्या, 'सेढी असंखभागो सुत्ते' त्यस्य व्याख्या- दिमानं | इह संवर्णं चतुरस्रीकृतस्य लोकस्य सप्तरज्जुश्रेणी-आकाशपदेशपङ्क्तिनिष्पद्यते तस्या असंख्येयभागः समये एकस्मिन् श्रृंत उभयात्मकं 'लभते' प्राप्नोति, सच्चसंघात इति शेषः ॥ 'पयरस्से'त्यादि व्याचष्टे-'सा'इत्यादि । सा सेढी सेढीए गुणिया पयरं, जहा सूती
18||७८६॥ | सूतीए गुणिया य पतरं, ततः किमित्याह-तस्स पयरस्स असंख्येयभागे यावत्यः श्रेणयस्तासां श्रेणीनामसंख्येयानां यः प्रदेशराशिस्त| प्रमाणाः श्रुतस्य पूर्वप्रतिपन्नाः, शेषास्तु श्रुतपतिता इति । तदेवं स्थिते तुशब्दाक्षिप्तार्थप्रकटीकरगार्थमाह भाष्यकार:-'सती'त्यादि । 'दुवेण्हं संखातीयत्ते सतित्ति द्वयोरपि-सम्यग्दृष्टिदेशविरतिराश्योः क्षेत्रपल्योपमासंख्येयभागत्वे सति 'स्तोकाः' खल्पा देशवि| रता इतरेभ्यो, यत आह-तदसंख्येयगुणाः श्रावकाः, असंख्यगुणाः सम्यग्दृष्टयः, तेभ्योऽपि च श्रुतसहिताः, असंख्येयगुणा इति वर्तते ॥ इदानीमेतानेव श्रुतसहितप्रतिपद्यमानकान् शेषपूर्वप्रतिपन्न केभ्यो निरूपयन्नाह-'मीसे इत्यादि । 'सुयस्स'ओघसुयस्स पत्रजमाणा संखातीयगुणच्चिय, केभ्य इत्याह-मीसे सेसपडिवन्नएहितोत्ति, मिलितेभ्यः शेषेभ्यः, सम्यक्त्वदेशसर्वपूर्वप्रतिपन्नकेभ्य इति भावना, तथा तदसंख्येयगुगाः श्रुतप्रतिपद्यमानकाः असंख्येयगुणाः श्रुतप्रतिपन्नाः, प्रतरासंख्येयभागश्रेणीप्रदेशमानत्वात् । स्वस्थानाल्पबहुत्वमाह-'सहाणे' इत्यादि । चउसुवि दारेसु सहाणेरजे पुबपवण्णा ते प्रतिपद्यमानकेभ्यः सकाशादसंख्येयगुणा भवन्ति, अपवादमाह-चारित्रस्य तु संख्येया एव । प्रतिपतितानुद्दिश्य पश्चानुपूर्त्या प्राह-'चरणे त्यादि, सुगमा । आह-श्रुतस्य सम्यक्त्वतुल्ययोगक्षेमत्वात् कस्मात्तत्र बहुतराः प्रतिपद्यमानकादयो भवन्ति ?, 'सामण्ण'मित्यादि ॥ पूर्वार्द्धमुक्तार्थ, इतरथा सम्यश्रुतं प्रति
Page #295
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७८७॥
| सम्यक्त्वसमा एव विज्ञेयाः श्रुतप्रतिपद्यमानकादयः ॥ इह चतुर्ष्वपि द्वारेषु पूर्वप्रतिपन्नप्रतिपतितपद यो र्जघन्योत्कृष्ट भेदभिन्नत्वात् तद्वि| शेषप्रतिपादनार्थमाह- 'पडी त्यादि ॥ इह पडियपडिवन्नयाणं सङ्काणं सङ्काणं पडुच्च सव्वत्थ दारेसु जहण्णा उक्कोसपर्यं समधियं, | विसे साधियमित्यर्थः, प्रतिपद्यमानपदेषु तु नायं न्यायो, यतस्तत्र प्रतिपद्यते जघन्यत एकादिः, तस्य चोत्कृष्टपदस्यासंख्येयगुणत्वात् । दारं । अथान्तरद्वारमाह
कालमणंतं च सुए अद्धापरियहओ य देसूणो । आसायणबहुलाणं उक्कोसं अंतरं होइ ॥ नि.८४६ ॥
मिच्छयस्स वणसइकालो से सस्स सेस सामण्णो । हीगं भिण्णमुहुत्तं सव्वे सिमिहेगजीवस्स ||३३०८ || | सुयसम्मागारीणं आवलियअसंखभागमेत्ताओ। अट्ठ समया चरित्ते सव्वैसि जहण्ण दो समया ॥ नि. ८४७ ॥ सुयसम्म सत्तयं खलु विरयाविरईय होइ बारसगं । विरईए पणरसगं विरहियकालो अहोरत्ता ||नि.८४८॥ सम्मत्तदेसविरया पलियम्स असंखभागमेत्ताओ । अट्ठ भवा उ चरिते अणंतकालं च सुयसमए ॥ नि. ८४९ ॥ तिण्ह सहस्सपुहुत्तं सयपुहुत्तं च होइ विरईए । एगभवे आगारसा एवइया हुंति नायव्वा ।। नि. ८५०॥ दोह पुहुत्तमसंखा सहसपुहुत्तं च होइ विरईए । नाणभवे आगरिसा सुए अणता उ नायव्वा ।। नि. ८५१ । । सम्मत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं । सत्त य चोद्दसभागा पंच य सुयदेसविरईए । नि. ८५२ ॥
20
अन्तरद्वारम्
॥७८७॥
Page #296
--------------------------------------------------------------------------
________________
विशेषाव सव्वजीवहिं सुयं सम्मचरित्नाइंसव्वसिद्धेहिं । भागेहिं असंखिज्जहिं फासिया देसविरई उनि.८५३॥ ६ अन्तरद्वारम् कोट्याचार्य ।
'काल'इत्यादि॥ इह जीवः सकृदव, प्य सामायिकं पुनः कियन्तं कालमन्तरे कृत्वाऽवाप्नोतीति, उच्यते-तत्राक्षरात्मकमविशिष्टवृत्ती श्रुतमङ्गीकृत्य जहन्नओ अन्तर्मुहूर्तमन्तरं । उत्कृष्टं त्वाह-'काल'मित्यादि । इह श्रुतेऽक्षरात्मकसामान्ये लभ्येऽनन्त एव कालः, उक्कोसं II૭૮૮ अंतरं होइ त्ति संबन्धः, चानुस्खारयोरेवकारा(र)लाक्षणिकत्वात् , अयं च वनस्पतिविषयः, तथैकजीवं चाङ्गीकृत्येति । एवं सम्यक्श्रु.
७८८॥ | तेऽप्येकमन्तर्मुहूर्तमन्तरं कृत्वा, उत्कृष्टतस्त्वाह-उपार्द्धपुद्गलपरावर्त एव देशन्यूनोऽस्य, उक्कोसं अंतरं होइत्ति, केषामयं त्रोटः | पततीत्याह-आशातनावहुलानां "तित्थयर पवयण सुयं आययिं गणहरं महिड्डीयं । आसाएंतो बहुसो अणंतसंसारिओ होइ॥१॥"|ति वचनात् व्याख्या। 'मिच्छे'त्यादि । उक्कोसओ 'सेससति शेषस्य तु सम्यकश्रुतस्य शेषसामायिकत्रयलाभसामान्यः, उत्कृटोऽन्तरकाल इति शेषः । जघन्यमाह-सर्वेषां सामायिकादीनां 'हीनं' जघन्यमन्तरं भिन्न मुहूर्त, इह कस्येदमित्याह-एकजीवस्य, नानाजीवांस्त्वङ्गीकृत्य नास्त्यन्तरम् ।दारं। अथ कियन्तं कालमविरहेणैकादयो द्यादयो वा सामायिक प्रतिपद्यन्ते ?, आह-'सुय'इत्यादि। सुयसम्मागारीणं अविच्छेदेन प्रतिपत्तिकालः, कियानित्याह-आवलिकासंख्येयभागमात्राः समयाः, एतावन्तं कालमविच्छिन्नं तानि सकृत्तदवाप्तेः प्रतिपद्यन्त उत्कृष्टतः, चारित्रे त्वविच्छेदेन प्रतिपत्तिकालः कियानित्याह-अष्टौ समयान् यावदिति, तथा सर्वेषां सामायिकानां जघन्यतः (अविरहेण प्रतिपत्तिः) द्वौ द्वौ समयाविति । अथ द्वारगाथानुपात्तमप्येतत्प्रतिपक्षमाह-'सुयेत्यादि । श्रुतसम्य| क्त्वयोर्यदि प्रतिपत्तिविच्छेदकालो भवति ततः सप्ताहोरात्राणि, (ततः) पुनरवश्यं त्रिजगति कश्चित्प्रतिपत्ता संपद्यत इति, उक्को-3 सेणंजहण्णेणं समयो, शेषं सुगमम् । द्वारम् ।। अथैकजीवः कति भवग्रहणानि यावत्सामायिकचतुष्टयं प्रतिपद्यते ? इत्याह-'सम्म'
REOGRESUCCESGROUG
-*
२०%-
Page #297
--------------------------------------------------------------------------
________________
वृत्ती
विशेषावा इत्यादि ॥ सम्यक्त्वदेशविरतिमन्तो मतुलोपात् सम्यक्त्वदेशविरतास्ते पल्योपमा संख्यभागमात्राणि भवग्रहणानि, एतद् द्वयं प्रति-10l.
अन्तरद्वारम् कोट्याचार्य पद्यते, चारित्रे त्वष्टौ भवान् प्रतिपद्यते, ततः सिद्धयति, जघन्यतस्त्वेकभवं, तथा अनन्तकालं च अनन्तभवरूपं श्रुतसामायिके
| सामान्यरूपे विचार्य जीवः प्रतिपत्ता भवत्युत्कृष्टत इति शेषः, जघन्यतस्त्वेकमेव भवं, मरुदेवीस्वामिनीवत् । दारं ॥ साम्प्रतमाक
र्षद्वारमाह-'तिण्ह सहस्से'त्यादि । आकर्षणमाकर्षः-तत्प्रथमतया ग्रहणं मुक्तस्य वा पुनरादानं, कवलास्वादनवत् , तत्र त्रयाणामा॥७८९॥
॥७८९॥ द्यानां सहस्रपृथक्त्वमुत्कृष्टतो. यावना सहस्राणि आकर्षाणामित्यर्थः, तथा शतपृथक्त्वं च भवति विरतेराकर्षाणां, एवमेकभवेविवक्षिते जन्मनि एतावन्त आकर्षाः सम्यक्त्वादिविषया जीवस्य भवन्ति ज्ञातव्या इति । जघन्यतस्त्वेक एवेति । नानाभवानङ्गी| कृत्याह- 'दोण्ह'इत्यदि ।। द्वयोः सम्यक्त्वदेशविरत्योः 'पुहुत्त'त्ति सहस्रपृथक्त्वानि, कियन्तीत्यत आह-'असंखा' असंख्ये| यानि, एतदुक्तं भवति-असंख्यभरेकैकसहस्रपृथक्त्वं गुणितं सदसंख्येयानि सहस्राणि भवन्त्याकर्षाणां, तथा विरते नाभवेष्वाकर्षाणां | सहस्रपृथक्त्वं भवति, णवण्हं सयाणं अहहिं गुगणाओ, एवमेते नानाभवेष्वाकर्षाः, श्रुते त्वनन्ता इति । दारं ॥ अथ स्पर्शनामाह'सम्मत्ते' त्यादि ॥ सम्यक्त्वचरणसहिताः प्राणिनः सर्व लोकं स्पृशेयुः, किं बहिप्प्या ?, नेत्याह-'निरवशेष' असंख्यातप्रदेशमपि, केवलिसमुद्घातवत् , जघन्यतस्त्वसंख्येयभाग इति । 'सत्त'इत्यादि, 'सत्त य चोद्दसभागे सुत'त्ति उत्कृष्टश्रुतज्ञानी | अनगारोऽनुत्तरेषूत्पद्यमानः सप्तैव चतुर्दशभागान् स्पृशेत् , इलिकागत्या, तथा देसविरतीए सावगो पंचेव चोदसभागे फुसति अच्चुए उववजमाणो इलिकागत्या । अथवा सत्त सो चेव विसुद्धसुयनाणी, चशब्दात्सम्यग्दृष्टिश्चाधः पञ्चभागान् षष्ठयामुत्पद्यमानः, तथा पंच देसविरतीए अच्चुए, यच्चोक्तं-'छलच्चुए'त्ति तद् अवेयकापान्तरालमधिकृत्येति गुरवः, चशब्दाद् द्वयादींश्चान्य
Page #298
--------------------------------------------------------------------------
________________
विशेषाति , अधस्तु ते न गच्छन्त्येव घण्टालालान्यायेनापि तं परिणाममपरित्यज्येति ॥ अथ भाव(ग)स्पर्शनामाह-सव्वजीवेहि'इत्यादि ॥ सामायिककोट्याचाये है
इहाक्षरात्मकं सव्वजीवेहिं सुयं पुढे, सांव्यवहारिकराश्यन्तर्गतैरिति तथा वाक्यशेषः, सम्यक्त्वचारित्रे सर्वसिद्धैः, तत्स्पर्शनमन्तरेण | निरुक्तयर्थः वृत्तौ सिद्धत्वाभावात् , तत्प्रतिपतितैरपि स्पृष्टे इति चेदुच्यते-अवधारणविधिः मर्यतां, तथा देशविरतिस्त्वसंख्येयैः सिद्धभागैर्बुद्धिपरिकल्पितैः
स्पृष्टा, एकेन त्वसंख्येयभागेन न स्पृष्टा मरुदेव्या इवेति, विशिष्टा, अविशिष्टा तु प्रायः स्पृष्टेति । दारं । अथ निरुक्तिः, तत्र॥७९०॥
5 ॥७९०॥ सम्मट्ठिी अमोहो सोही सब्भावदंसणं बोही । अविवजओ सुदिवित्ति एवमाई निरुत्ताइं॥नि.८५४॥ अक्खर सन्नी सम्मं साईयं खलु सपजवसियं च । गमियं अंगपावटुं सत्तवि एएसपडिवक्खा ॥नि.८५५॥ विरयाविरई संवुडमसंवुडे बालपंडियं चेव। देसकदेसविरई अणुधम्मोऽगारधम्मोत्ति ॥नि.८५६॥ सामाइयं समइयं सम्मावाओ समास संखयो । अगवजं च परिना पञ्चखाणं च ते अट्ठ॥नि.८५७॥
तच्चा सम्म दिहित्ति दसणं तेण सम्मदिहित्ति । मोहो वितहग्गाहो तदन्नहा दंसणममोहो ॥३३२१॥ मिच्छत्तमलावगमो सोही सम्भावया जिणाभिहियं । दंसणमिह तग्गाहो बोही तच्चत्थसंयोहो ॥३३२२॥ अव्विरीयं अविवजओ सुदिहित्ति सोहणा दिट्टी । सम्मत्तनिरुताई वच्चाणीहेवमाईणि ॥३३२३॥ एमेव सेससामाइयाण सव्वपरियायवयणाणं । वच्चाई निरुताई निरुतसहत्थमग्गेणं ॥३३२४॥ रागद्दोसविरहिओ समोति अयगं अउत्ति गमगंति । समयागमो समाओ स एव सामाइयं होइ॥३३२५॥
RECRUARMA
Page #299
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७९१ ॥
सम्ममओ समओत्तिय सम्मं गमणंति सव्वभूएसु । सो जस्स तं समइयं जम्मि व भेओवयारेणं ॥ ३३२६ || रागाइरहो सम्मं वयणं वाओऽभिहाणमुत्तिति । रागाइरहिअवाओ सम्मावाओत्ति सामइयं । ३३२७ ॥ अपक्खरं समासो अहवाऽऽसोऽसणमहासणं सद्वा । सम्मं समस्स वा सो होइ समासोत्ति सामइयं ॥ ३३२८ ॥ संखिवणं संखेवो सो जं थोवक्खरं महत्थं च । सामइयं संखेवो चोदसपुत्रवत्थपिंडोत्ति ॥ ३३२९ ॥ पावमवज्रं सामाइयं अपावंति तो तदणवज्जं । पावमगंति व जम्हा वज्जिज्जइ तेण तदसेसं ॥ ३३३० ॥ पावपरिच्चायत्थं परितो नाणं मया परिष्णत्ति । पइवत्थुभिकखाणं पञ्चक्खाणं निवित्तित्ति ॥३३३१ ॥ दमदंते मेयज्जे कालगपुच्छा चिलाय अत्तेय । धम्मरुइ इला तेयलि सामइए अट्टुदाहरणा ॥। ३३३२ ॥ क्विंतो हत्थसीसाउ दमदंतो कामभोगमवहाय । णवि रज्जइ रत्तेसुं दुट्ठे सु न दोसमावज्जे ॥३३३३॥ दिजमाणान समुकस्संति, हीलिजमाणा न समुज्जलंति । दंतेण चित्तेग चरंति धीरा, मुणी समुग्धातितरागदोसा जह मम णपियं दुक्खं जाणिय एमेव सव्वजीवाणं । ण हणति ण हणावेइ य सममणतो तेण सो समणो ॥ ३३३५ ॥ त्थिय सि कोइ वेसो पिओ व सव्वेसु चैव जीवेसु । एएण होइ समणो एसो अन्नोऽवि पजाओ ||३३३६ || तो समणो जइ सुमणो भावेण य जइ न होइ पावमगो । सयणे य जणे य सनो समो य माणाव माणेसु ||३३३७॥
जो कचगाव हे पाणिदया कोंचगं तु णाइक्खे । जीवियमणपेहन्तं मेयज्जरिसिं नम॑सामि ||३३३८ || निडियाणि दोन्निवि सीसावेढेण जस्त अच्छीणि । णय संजमाइ चलिओ मेयज्जो मंदरगिरिव्व ३३३९
| सामायिकनिरुक्तयर्थः
॥७९१ ॥
Page #300
--------------------------------------------------------------------------
________________
विशेषाव
सामायिकनिरुक्तयर्थः
कोट्याचार्य वृत्ती
॥७९२॥
॥७९२॥
दत्तेण पुच्छिओ जो जण्णफलं कालओ उ तुरमिणीए । समयासमाहिएणं सम्म बुझ्यं भयंतेणं ॥२३४०॥ जो तिहि पएहिं धम्मं समभिगतो संजमं समभिरूढो । उवसमविवेगसंवर चिलायपुत्तं णमंसामि ॥३३४१॥ अहिसरिया पाएहिं सोणियगन्धेण जस्स कीडीओ। खायन्ति उत्तिमंगं तं दुक्करकारयं वन्दे ॥३३४२॥ धीरो चिलायपुत्तो मूइंगिलियाहिं चालणिव्व कओ । जोतहवि खजमाणो पडिवन्नो उत्तम अहूं ॥३३४३।। अड्डाइज्जेहिं राइंदिरहिं पत्तं चिलायपुत्तेण । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ॥३३४४|| सयसाहस्सा गन्था सहस्स पंच य दिवड्डमेगं च । ठविया एगसिलोगे संखेवो एस नायब्वो ॥३३४५॥ जिण्णे भोयणमत्तेओ, कविलो पाणिणं दया । बहस्सईरविस्सासो, पश्चालो थीसु मद्दवं ॥३३४६॥ सोऊण अणाउहि अणभीओ वज्जियाण अणगं तु । अणवजयं उवगतो धम्मलई नाम अणगारो ॥३३४७॥ परिजाणिऊण जीवे अजीवे जाणणापरिणाए । सावजजोगकरणं परिजाणति से इलापुत्ते ॥३३४८॥ पच्चक्खेऽविय दट्ट जीवाजीवे य पुनपावं च । पञ्चक्खाया जोगा सावजा तेयलिसुतेण ॥३३४९॥ इह एस उवग्घाओऽभिहिओ सामाइयस्स तस्सेव । अहुणा सुत्तप्फासियनिज्जुत्ती सुत्तवक्खाणं ॥३३५०॥
'सम्मट्टिी' त्यादिद्वारगाथाश्चतस्त्रः। तच्चा सम्म' इत्यादि आद्यद्वारगाथाविवरणगाथाः ३ । 'अक्खरे'त्यस्य तु'एवमेवे त्यारि गाथा । सामाइयमित्यादेविवरणम्-'रोगे'त्यादि स्पष्टार्थाः ॥ 'अप्पक्खर' मिति तऽप्पक्स्वरं समासः चतुरक्षरत्वात्सामायिकस्य, एवं तावदव्युत्पत्तिपक्षे । अथ समासशब्दव्युत्पादनार्थमाह-अथवा 'ऽऽसोऽसणं' ति 'पोऽन्तकर्मणी'त्यत आत्मा
Page #301
--------------------------------------------------------------------------
________________
USA
नमम्कारेउत्पच्यादीनि
वृत्ती
७९३॥
विशेषाव
तस्य ज्ञानदर्शनचारित्रत्रयप्रक्षेपणात् सामायिकं समास उच्यते । तथा 'अहासगं सद्देत्ति अस्यार्थः, अथवा सम् असनमिति स्थिते कोव्याचाया
पुनः संशब्दोऽस्तित्वसाधुत्वप्रशंसादिष्वितिकृत्वा सम्यगसनं समासो, भावार्थः प्राग्वत् , तथा 'सम्म समस्स वाऽऽसो'त्ति 'वा' अथवाऽर्थः, अथवा 'आस उपवेशने' ततश्च 'सम्यक् सम्यक्चरणेन 'समस्य' मध्यस्थतायाः खल्वात्मन्युपवेशो यः स समासः सामायिक
भवतीति । शेषं मूलटीकातः ॥ तदेवमुपोद्घातः समाप्तः॥ 'इती' त्यादि । इतिशब्द उपोद्घातनियुक्तिपरिसमाप्ति॥७९३॥
| सूचनार्थः, कस्य ?, सामायिकस्य, तस्यैव प्रक्रान्तत्वादुच्यते, अथेदानी किं कथयिष्यसीत्युच्यते-तस्यैवाधुना स्पर्शनियुक्तिर्वक्तव्या. किमुक्तं भवतीत्याह-सूत्रव्याख्यानम् । एतच्च क्व भवतीत्यत आह
सुत्तं सुत्ताणुगमे तं च नमोक्कारपुत्वयं जेण । सो सव्वसुयक्खंधभतरभूओत्ति निदिहो॥ ३३५१॥ तं चावसाणमंगलमन्ने मन्नंति तं च सत्थस्स । सव्वस्त भणियमंते इयमाईए कहं जुतं ॥३३५२॥ होजाइमंगलं सो तं कयमाईए किं पुणो तेणं । अहवा कयंपि कीरइ कत्थावत्थाणमेवंति? ॥३३५३॥ तम्हा सो सुत्तं चिय तदाइभावादओ तयं चेव । पुवं वक्वाणे पच्छा वोच्छानि सामइयं ॥३३५४॥ उप्पत्ती निक्खेवो पयं पयत्यो परूवणा वत्थु । अक्खेव पसिद्धिं कमों पओयण फलै नमोकारो
'सुत्तमित्यादि । सुतं 'सुत्ताणुगमे' अणुगमदुतीयमूलभेदे । तच्च कथं व्याख्येयमित्याह-तच्च सामायिकसूत्रं नमस्कार| व्याख्यानपूर्वकं व्याख्येयमिति स्थितिः, केन कारणेनेत्याह-येन कारणेन प्रागसौ 'सव्वें' त्यादि स्पष्टं, प्रयोगो-नमस्कारस्थे| दानीमवसरः, सर्वसूत्रादित्वादुमयसम्मतसर्वसूत्रादिपदवत् , अतः 'उप्पत्ती' त्यादि गाथा । अथवाऽधुना परमताक्षेपपरिहारद्वारे
RE%E5AGACHE
Page #302
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७९४ ॥
णास्या अवतारमाह-'तं चावसाण मंगलमन्ने मन्नंति' ति तं च-नमस्कारं अन्ये - व्याख्यातारो मूढमतयः 'अवसान मङ्गलं' पर्यन्तमङ्गलं मन्यंते, किह ?, आदिमध्यमङ्गलद्वयस्यातिक्रान्तत्वात् त्रिविधमङ्गलस्य च प्राक् प्रतिपादितत्वात् उच्यते 'तं चे'त्यादि, 'तत्' अवसानमङ्गलं सव्वस्त सत्थस्त छन्त्रिहस्त अन्त एव प्रतिपादितं नान्यत्र ततः किमित्यत आह- नमस्कारस्त्वादौ सूत्रस्य वर्त्तत इति कथं युक्तं तद्वचनं १, न युक्तमित्यर्थः, पूर्वापरविरुद्वत्वात् माता मे वन्ध्येति वचनवत् ॥ परमेवाशङ्कते - होजा इत्यादि । तत्रैतत्स्याद् -आदि मङ्गलमेवासौ सूत्रादौ व्याख्यायमानत्वान्नन्दीवत्, तदादावेवाभिनीत्यादिना कृतमतः किं पुनस्तेन ?, प्रयोगो - नन्वादिमङ्गलेऽप्यसावनर्थकस्तस्य कृतत्वान्नन्दीवद, पर आह-कृतेऽप्य सावधुनाऽपि कर्तव्यो निर्जरार्थत्वात्, त्रिः सामायिकोच्चारणवत्, उच्यते-अथ चेत्कृतमध्यादिमङ्गलं क्रियते क्रियमाणे च गुणो दृष्टस्ततः कुत्रावस्थानमेवं सर्वसावद्ययोगविनिवृत्तिक्रियायामिवेति, तस्मादेवं शेषवचन संप्रदायोच्छेदः स्यात् ॥ अथाऽऽत्मीयं हृदयार्थमाविष्कुर्वन्नाह - 'तम्हा' इत्यादि स्पष्टा । तस्मादसौ नमस्कारः सूत्रमेव तदवयव एव तदादिभावाद् यावत् किञ्चित्सूत्रं पठयते तत्सर्वं तदादीति भावना, यस्मादेवमतस्तक मेवेत्यादि स्पष्टम् ॥ उप्पत्ती त्यादि । उत्पतनमुत्पत्तिः, साऽस्य नयानुसारतश्चिन्त्या, निक्षेपणं निक्षेपः सोऽस्य कार्य:, तथा पद्यते ' ऽनेनेति पदं तच्चास्य वाच्यं तथाऽऽदावर्थश्च वाच्यः, तस्य च निर्देशः सदाद्यनुयोगद्वारविषयत्वात् प्रकर्षेण रूपगा प्ररूपणा कायेति, वस्तु तदहं वाच्यम्, आक्षेपः कर्त्तव्यः, प्रसिद्धिः - परिहारो देयः क्रमोऽर्हदादिर्वाच्यः, प्रयोजनं तद्विषयमेव, अथवा येन प्रयुक्तः प्रवर्त्तते तत्प्रयोजनं- अपवर्गाख्यं, तथा फलं च तच्च क्रियाऽनन्तरभावि स्वर्गादिकं, अन्ये तु व्यत्ययेन प्रयोजनफलयोरर्थं कथयन्तीति, एभिर्द्वारैरयमनुगन्तव्य इति पिण्डार्थः ॥ अथ 'यथोद्देशं निर्देश' इत्युत्पत्तिद्वारमाह
,
नमस्कारेउत्पच्या
दीनि
॥७९४ ॥
Page #303
--------------------------------------------------------------------------
________________
विशेषाव ०. कोट्याचार्य वृचौ
।।७९५ ।।
6
उप्पण्णाप्पण्णो एत्थ नया णेगमस्सऽणुप्पण्णो । सेसाणं उप्पण्णो जइ कत्तो ? तिविहसामित्ता ।। ८५९ ।। समुट्ठाणवायणालद्धिओ य पढमे नयत्तिए तिविहं । उज्जुसुय पढमवज्जं सेसनया लद्धिमिच्छन्ति ॥ ८६०॥
सत्तामेत्तग्गाही जेणाइमनेगमो तओ तस्स । उत्पज्जइ नाभूयं भूयं न य नासए वत्युं ॥३३५८ ॥ तो तस्स नमोक्कारो वत्थुत्तणओ णभं व सो निचो । संतम्पि न तं सव्वो मुणइ सरूवं व वरणाओ ।। ३३५९ ।। समयं नत्थितओऽणुपायविणासओ खपुष्कं व जमिहत्थि तदुप्पायव्वयधुवधम्मं जहा कुम्भो ॥ ३३६० ॥ आवरणादग्गहणं नाभावाउत्ति तत्थ को हेऊ ? । भत्तीय नमोक्कारो कहमत्थि य सान लग्गहणं ॥ ३३६१ ॥ अह परसंतोति तओ संतो किं नाम कस्स नो संत । अहणाइव्ववएसो नेवं न य परघणाफलया ||३३६२॥ सव्वधर्ण सामण्णं पावइ भत्तीफलं च सेसं च । किरियाफलमेवं चाकयागमो कयविणासो य ॥ ३३६३ ॥ अह भत्तिमन्तसंताणओस निचोत्ति कहमणुप्पण्णोः । नणु संताणित्तणओ स होइ बीयंकुराइ व्व ॥ ३३६४॥ होजा हि नमोकारो णाणं सहो व कायकिरिया वा । अहवा तस्संजोगो न सच्वहा सो अणुप्पादी ||३३६५॥ ty जीवाणन्नं नाणं णिच्चो यसो तओ तम्पि । निच्चुग्घाडो य सुए जमक्खराणंत भागोत्ति ॥ ३३६६ ॥ अहवा तरूवगुणओ नाणं निच्चं नहावगाहोव्व । लयणप्पयासपरिणामओव्व सव्वं जहा अणवो ।। ३३६७।। दरिसणपरत्थयाओ अइंदियत्थत्त ओऽणवत्थाओ। संबंधनिच्चयाओ सहावत्थाणमणुमेअं ||३३६८॥
नमस्कारे
उत्पच्या
दीनि
।।७९५॥
Page #304
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्तौ
॥७९६॥
0%
जेणं चिय जीवाओऽणन्नं तेणेव नाणमुप्पाई । उप्पज्जइ जं जीवो बहुहा देवाइभावेण ||३३६९॥ अविसिक्खर भागो सुत्तेऽभिहिओ न सम्मनाणंति । कोऽवसरो तस्स इहं सम्मंनाणाहिगारम्मिः ॥ ३३७० ॥ अवगाहणादओ नणु गुणत्तओ चैव पत्तधम्मच्व । उप्पायाइसहावा तह जीवगुणाऽवि को दोसो १ ॥३३७१॥ अवगाढारं च विणा कुओऽवगाहोति तेण संजोगो । उप्पाई सोऽवस्तं गच्चुवगारादओ चेवं ॥ ३३७२ ॥ न य पजयओ भिन्नं दव्वमिहेगन्तओ जओ तेणं । तन्नासम्मि कहं वा नहादओ सव्वा निच्चा ? ||३३७३ ॥ निच्चत्तसाहणाणि य सदस्सासासियाइदुट्ठाई । संभवओ वच्चाई पक्खोदाहरणदोसा य ॥ ३३७४ ।। afणरुपाई इंदियज्झत्ताओ पयत्तजत्ताओ । पोग्गलसंभूईओ पच्चय भेए य भेयाओ ||३३७५।। उपाइ नाणमिट्ट निमित्तसन्भावओ जहा कुम्भो । तह सहकायकिरिया तस्संजोगो व जोऽभिमओ ||३३७६ || १ उत्पत्तिमओsari निमित्तमस्स उ नयत्तियं तिविहं । इच्छइ निमित्तमेत्तो जमण्णहा नत्थि संभूई ॥ ३३७७ ।। देहसमुत्थाणं चिय हेऊ भवपञ्चयाऽवहिस्सेव । पुत्रप्पण्णस्सऽवि से इहभवभावो समुत्थाणं ॥ ३३७८ ॥ to समुत्थानं सवरियमन्नोबगारविमुहंति । तदजुत्तं तदवत्थे चुयलद्धे लद्धिओ णपणं ॥ ३३७९ ॥ परओ सवणमहिगमो परोवएसोत्ति वायणाऽभिमया । लद्वीय तदावरणक्खओवसमओ सयं लाहो ॥३३८० ॥ उज्जुसुयणयमयमिणं पुत्रप्पन्नस्स किं समुत्थाणं । अह संपइमुप्पज्जइ न वायणा लद्धिभिन्नं तं ॥३३८१ ॥ परओ सयं व लाभो ? जइ परओ वायणा सयं लद्धी । जं न परओ सयं वा तओ किमन्नं समुत्थाणं ? ॥३३८२ ॥
नमस्कारे
उत्पच्या
दीनि
॥७९६॥
Page #305
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥७९७॥
उप्पज्जइ नाईयं तक्किरिओवरमओ कयघडो व्व । अहवा कयंपि कीरइ कीरउ निच्चं कओ पिट्ठा १ ।। ३३८३ ॥ होउ व पुष्पाओ तहवि न सोलद्धिवायणाभिन्नो । जेण पुराऽवि सयं वा परओ वा होज से लाहो १ ॥३३८४ ॥ ॥ सद्दाइमयं न लहइ जं गुरुकम्मा पवायणाएवि । पावइ य तदावरणक्खओवसमओ जओऽवस्सं । ३३८५ ।। तो हे द्विच्चियन वायणा जइ तई खओवसमो । तकारणोत्ति तम्मिवि ननु साऽणेगंतिगी दिट्ठा ॥ ३३८६ ॥ जस्सवि य तन्निमित्तो तस्सवि तम्मत्तकारणं होजा । न नमोक्कारस्स तई कम्मक्खओवसमलब्भस्स ||३३८७ || अह कारणोवगारित्तिकारणं तेण कारणं सव्वं । पाएण बज्झवत्युं को नियमो सहमेत्तम्मि ? || ३ ३८८ || अह पच्चासण्णतरं कारण मेगंतियं तओ लद्धिं । पडिवज्ज कारणं तो न वायणामित्तनियमो ते ॥३३८९ ॥ 'उप्पण्णे'त्यादि ॥ उत्पन्नश्च सोऽनुत्पन्नश्च स इति समानाधिकरणः, 'तेन नव्विशिष्टेनानत्रि' ति उत्पन्नानुत्पन्नः कृताकृतवत्, अयं च स्याद्वादवादिन एव समासो युज्यते, नान्यस्यैकान्तवादिनः, एकत्रैकदा परस्परविरुद्धधर्मानभ्युपगमात् ननु चार्हतस्याप्ययं कस्मात्समासो युज्यते १ इत्याह- 'एत्थ णय'त्ति अत्र नयाः प्रवर्त्तन्ते, ते च नैगमादयः सप्त, तत्र नैगमो द्वेधा - सर्वसंग्राही देशसंग्राही च, तत्रादिनैगमस्य - सर्वसंग्राहिणोऽनुत्पन्नो नमस्कारः, किं कारणं ?, तस्य सामान्यमात्रावलम्बित्वात् तस्य चोत्पादव्ययरहितत्वात्, नमस्कारस्य च सामान्यान्तर्गतत्वाद्, असामान्यान्तर्गतत्त्वे त्वभावत्वप्रसङ्गात्, तथा 'सेसाणं उप्पन्नो' त्ति शेषा - एतद्वयतिरेकिणस्तेषां शेषाणामुत्पन्नो नमस्कारः, तेषां विशेषग्राहित्वात् तेषां चोत्पादव्ययधौव्यवच्चात् तस्य च विशेषत्वाद्, अविशेषत्वे तु खपुष्पकल्पत्वात्, आह-न द्वितीयः संग्रहारव्यो विशेषग्राही शेषश्वासौ, उच्यते, तस्यादिनैगम एव समानजातीयत्वेनावरोधात् । 'जति कत्तो 'ति यद्ये
उत्पन्नानुत्पन्नवि
चारः
॥७९७॥
Page #306
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
वृत्तौ
॥७९८॥
CRECORDINARSA
वममीषामुत्पन्नो नमस्कारस्ततः कत्तो ?, उच्यते-'त्रिविधस्वामित्वात् त्रिविधस्वामिभावात् , त्रिविधकारणादित्यर्थः, आह-एवं
उत्पन्नानुभवतोऽपि दोषः, एक स्यैकदाऽनुत्पादोत्पादविरोधात् , उच्यते, न, सामान्यविशेषविशिष्टत्वे सति वस्तुनः सामान्यधमैरनुत्पादात् । त्पत्रविसंस्थानादिभिश्च विशेषधमैरुत्पादात् । 'समुट्ठाणे'त्यादि ॥ समुत्थानतो वाचनातो लब्धितश्च, नमस्कार उत्पद्यत इति वाक्यशेषः, अयं | चारः पिण्डार्थः, तत्र सम्यक् संगतं वोत्थानं, निमित्तमित्यर्थः, किश्च तद् ?, अन्यस्याश्रुतत्वात् तदाधारतया प्रत्यासन्नत्वाद्देहः परिगृह्यते,
॥७९८॥ तथा च देहो नमस्कारकारणं तद्भावभावित्वादड्कुरस्येव बीजं, एवं समुत्थानतः, तथा वाचनं वाचना-परतः श्रवणमधिगमोऽभ्यास इत्यनान्तरं, तस्याः, शेषभावना प्राग्वत् , तथा लब्धितः तदावरणक्षयोपशमलक्षणायास्तस्याः, शेषभावना प्राग्वत् , पदान्तप्रयुक्तश्वकारः कारणत्रयस्यापि प्राधान्यख्यापनार्थो, नयान्तराध्यवसायप्रामाण्यविवक्षणात्, तथा चाह-प्रथमे नयत्रिके शुद्धनैगमसंग्रहव्यवहाराख्ये विचार्य त्रिविधं नमस्कारस्य कारणं, विशुद्धनैगमसंग्रहयोश्चैतन्मध्यादुत्कालितत्वाद् आदिणेगमस्सऽणुप्पन्न इत्युक्तत्वात् , तथा | ऋजुसूत्रस्य प्रथमवर्ज वाचनालब्धिद्वयं नमस्कारकारणं, तच्छून्यस्य देहमात्रसद्भावे सत्यपि नमस्काराख्यकार्योत्पत्तिव्यभिचारात् ,
शेषनयाः पुनः शब्दादयो लब्धिमेवैकं तत्कारणत्वेनेच्छन्ति, वाचनायां सत्यामपि तदावरणक्षयोपशमाभावयुक्तस्याभव्यस्य वा नमस्काराभावात् , तद्भावेऽपि च तदन्तरेणापि भावात् , अयं तावनियुक्तिगाथौघार्थः॥ अमुमेवाह भाष्यकार:-'सत्तामेत्ते'त्यादि ।। जेणादिमणेगमो सत्तामाही-सन्मात्रग्राही ततो तस्स वत्थु न उप्पज्जइ अभृतं, तथा न य भृतं णासति, प्रयोगः-समग्रग्राहिनैगमस्य न नमस्कार उत्पद्यते नापि नश्यतीति, किं तर्हि ?, नित्यः, वस्तुत्वान्नभोवत् । तथा चाह-'तो'इत्यादि । गतार्थ पूर्वार्द्ध, तत्प्रतिपक्षनय आह-न नित्यो नमस्कारः, सर्वेण सर्वदाऽनुपलब्धेः कुम्भवत् , अनुपलम्भाच्च नास्त्यसौ खरविषाणवत् , स आह-संतंपि ण तं
Page #307
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥७९९ ॥
सव्वो मुणति आवरणात्स्वरूपवत्, तथा च स्वरूपमात्मनोऽस्ति न चासावुपलभते तज्ज्ञानावरणादित्यनैकान्तिकः ते हेतुरनुपल| म्भादित्ययम् ॥ 'सेसाणं उप्पण्णो'त्ति, एतदाह - 'से समय' मित्यादि । शेषाणां - उपरिमनयानामाद्यनयानां च मतं - अभिप्रायो | नास्त्य सावेवंविधस्तर्हि नमस्कारः, किं कारणमित्याह - अनुत्पादादविनाशात्त्रपुष्पवत् । व्यतिरेकमाहुः - 'ज' मित्यादि स्पष्टं, अतोऽनि| त्योऽसाविति । यच्चोक्तं (' यच्चात्र') आवृतत्वात् सन्नपि नोपलभ्यत इत्यनैकान्तिको हेतुरित्युक्तं तत्राहु: - 'आवरणा' दित्यादि । तस्य | नमस्कारस्य आत्मन इवावरणादग्रहणं न त्वभावादित्यत्र को हेतुः १, इदमुक्तं भवतीति न विद्मः किमावरणात् सर्वेण सर्वदा नोपलभ्यते उत अभावादिति संदिग्धासिद्धो हेतु:, तस्मादभावादेव तदग्रहणमिति शेषाणामभिप्रायो, यत आहुः - 'भत्ती ये' त्यादि पच्छद्धं, ननु द्रव्यास्तिके भक्तिर्नमस्कारो भण्यते, तत्कथं सा भक्तिरस्त्यर्हदादिषु प्रत्यक्षसिद्धा १, न च तस्य नमस्कारस्यात्र ग्रहणं, तस्माद् यत्रो - |त्पन्नस्तत्रासावस्त्युपलभ्यमानत्वात्, यत्र तु नोत्पन्नस्तत्र नास्त्यभावात्, किमत्रावृतिकल्पनयेति ?, तस्मान्नास्त्यसौ अनुपलभ्यमानत्वात्खरशृङ्गवत् । कदाचिदाह - 'अह परसंतोत्ती'त्यादि ॥ अथ तस्योपदेष्टुः परस्यासावस्ति, शिक्षकस्य तु ज्ञानावरणोदयाद्विद्यमानोऽपि उपलब्धिविषयं नो याति, ततः कारणादनुपलब्धिर्नाभावादिति, उच्यते, यद्येवं ततः किं कस्स णो संतं नाम ?, अतिप्रसङ्गात् एत दुक्तं भवति - सर्वस्य स्वामिनः सर्व वस्त्वस्त्येव, तथा च अधणादिव्यपदेशो नेवंपि एवं न कश्चिदधनः परस्वस्यापि स्वत्वाभ्युपगमात् | स्वधनवत् केचित्वाहुः, नमस्कारवत् । तथैवं न च परधनस्याफलता स्यात् स्वत्वेनाभ्युपगमात् स्वधनवत् ।। 'सव्व' इत्यादि ॥ तथा | एवं सव्वं धणं यत्सर्वेषां प्रतिस्वं प्रतिस्वं तत्सामान्यं प्राप्नोति, सर्वस्यापि स्वत्वात् प्रत्येकखवत्, तथा एवं 'भत्ती फलं च'त्ति यदेकस्यार्हदादिभक्तिफलं सेसं च किरियाफलं यदेकस्य तत्सामान्यं प्राप्तं फलत्वात् स्वस्येत्र, कदाचिद् 'परसंतोति तओ' इत्यादिदुर्भाषित
उत्पन्नानुत्पन्नवि
चारः
॥७९९ ॥
Page #308
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥८०० ॥
समर्थनार्थमिदमभिदध्यात् इत्थमेवास्तु को नः प्रत्यवायः १ इत्यत आह- उच्यते एवं च कृत्वाऽकृताभ्यागमकृतविप्रणाशदोषौ प्राप्नुत इति, तस्मादनित्य उत्पत्तेः कुम्भवदिति ब्रुवकः ॥ त एव परमतमाहुः - 'अह' इत्यादि ॥ अथ वक्ष्यसे- हे नैगमाद्यभेद ! स णिचोत्ति भतिमंतसंताणओत्ति- बहुभक्ति मत्सन्तानिनामुच्छेदासंभवात् प्रयोगः - इह यत्राश्रयानुच्छेदस्तत्राश्रितस्याप्यनुच्छेदः तद् यथाकाममहमहमिकया भोज्यामन्त्रणक्रीडनादिलो कव्यवहारः, तथाऽऽहुः - यद्येवं कमप्युप्पण्णोणमप्युष्णो (त्पन्नो न उप्पन्नो) णमुकारो भण्णइ त्वया, ननु न नोत्पन्नोऽसौ तथा चाह - ननु स आश्रयो भवति, कुतः ?, सन्तानित्वात्, तद्भवने च नमस्कारोऽपि भवति तदाश्रितत्वात् घटभवने | रक्ततावद् बीजाङ्कुवद्वा ॥ अथ सैद्धान्तिकवस्तुविवेचनार्थमेभिरेव तं विकल्पयति- 'होज्जा' इत्यादि । अपिच-योऽसौ नमस्कारो नोत्पद्यते भवतः स ज्ञानं वा भवेत् शब्दः क्रिया तत्संयोगो वा द्विकादिचारणयेति, किं चातो ?, न सर्वथा अनुत्पादी, चतुर्णामपि ज्ञानादीनां उत्पत्तिमच्चात् । अथैतदक्षाम्यनैगम आह - 'नणु' इत्यादि पुच्बद्धं स्पष्टं, प्रयोगः- ज्ञानं नोत्पद्यते जीवादनन्यत्वात् जीवस्वात्मवत् । तथा - ' णिच्च' इत्यादि स्पष्टं, प्रयोगः- नित्यं ज्ञानं सदाऽस्यानन्तभागोद्घाटत्वात् जीवस्वरूपवत् । 'अहवे' त्यादि ॥ अथवे प्रकारान्तरार्थः, णाणं निचं अरूवगुणओ-अमूर्तस्यात्मनो धर्मत्वात् नभोऽवगाहवत्, अथवा सर्वं ज्ञानं शब्दः कार्यक्रिया नित्यं, लयप्रकारा (शा) परिणामित्वात् तद्यथा परमाणवः ॥ अथ विशेषेण शब्दनित्यत्वप्रसाधनार्थमाह- 'दरिसणे' त्यादि ॥ इह 'सद्दावत्थाणमणुमेयं'ति क्रिया सर्वत्र प्रतिज्ञार्थः, हेत्वर्थमाह- 'दरिसण परत्थयाओ'ति, इह दर्शनं शब्दप्रयोगः उच्यते, आत्मव्यतिरिक्तः परस्तस्यार्थःप्रयोजनसिद्धिः परार्थः दर्शनस्य परार्थः २ तद्भावस्तत्त्वं तस्मात् एतदुक्तं भवति न वक्तृभिः शब्दोत्पादनमात्रार्थं शब्दप्रयोगः क्रियते, किं तर्हि ?, कोऽप्यस्य पराप्रतिपन्नो वाच्योऽर्थोऽस्ति तत्संबोधनार्थ, तस्मात्पराभिमतशब्दोत्पत्तेः प्रयोगकालात् प्रागपि ध्वनि
उत्पन्नानुत्पन्नवि
चारः
॥८००॥
Page #309
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृ
॥८०१ ॥
रस्ति परार्थदर्शनत्वात्-परार्थं प्रयुज्यमानत्वात् छेदनादिना प्रयुक्तवास्यादिवत्, ततश्च नित्य इति, तथा 'अतिंदियत्थत्तओ' त्ति | इह ये इन्द्रियग्राह्मार्थविषया ध्वनयस्तेषु तावत्कृतकसम्बन्धत्वमाशङ्केत, अस्यायमर्थ इति साङ्केतिक प्रयोगविषयस्य बालादिषु दर्शनात्, | ये पुनरमी स्वर्गमेर्वादिशब्दाः खल्वतीन्द्रियार्थास्तेष्वदृष्टत्वेन संकेत करणस्याशक्यत्वान्नित्यता सिद्धा, प्रयोगो - मेरुशब्दादयः शब्दा नित्याः अतीन्द्रियार्थत्वात् केवलज्ञानवत्, ततश्चेन्द्रियग्राह्मार्थविषया अपि घटशब्दादयो नित्याः शब्दत्वात्स्वर्गादिशब्दवत्, अकृतसंकेताचैतेऽपि शब्दत्वात् स्वर्गादिशब्दवदेव । तथा 'अणवत्थाओ' त्ति कृतकसम्बन्धवादिनो हि येन केनापि शब्देन सम्बन्धः क्रियते क्वचित्संकेतकारी तत्रापि मृग्यं शब्दान्तरं पुनस्तस्यापि चान्यत्तस्यापि चान्यदित्यनवस्था भवेत्, तस्मादन्ते कश्चिदिह ध्वनिः स्वतः संसिद्धसम्बन्धः सिद्धस्तावत्, ततः पुनस्तद्द्दष्टान्तेन सर्वेऽपि शब्दत्वाव्यभिचारतो नित्यः सेत्स्यत्यतः प्रोक्तमनवस्थानतः । तथा सम्बन्धनिश्चयतो- नित्यः शब्दः नित्यसम्बन्धत्वादाकाशात्मादिवत् प्रकृतभावना त्वियं-नित्यः पञ्चनमस्कारः शब्दात्मकत्वाद् अनुमितनित्यशब्दवत् ।। अथैताभिरेवोपपत्तिभिर्नमस्कारानित्यतां शेषाः खल्वभिदधति - 'जेणं चियेत्यादि गाथार्द्धम् । अत्र दूषणं यदुक्तं नित्यं ज्ञानं जीवादनन्यत्वाञ्जीववत्, तत्र धर्मस्वरूपविपरीतसाधनाद्विरुद्धो हेतु:, तथाहि न नित्यं ज्ञानं जीवानन्यत्वाजीवस्वात्मवत्, कुतः इत्यत आह-'उप्प' इत्यादि पश्चार्द्ध, यच्चोक्तं नित्यं ज्ञानं सदाऽस्यानन्तभागोद्घाटितत्वाज्जीववदिति, तत्रापक्षधर्मो हेतुः, तथा चाह - ' अवी 'त्यादि || अविशिष्टस्याक्षरस्यानन्तभागो नित्योद्घाट इत्युक्तो, न सम्यग्ज्ञानस्य, एकेन्द्रियाणामपि तत्त्वप्रसङ्गात्, यदा चैवं तदा क इह सम्यग्ज्ञानाधिकारे - नमस्कारज्ञानाधिकारे उदाहरणतया प्रस्तावः १ एतदुक्तं भवति - सम्यग्ज्ञानसहचरितनमस्कारज्ञानस्यानन्तभागोद्घाटत्वं धर्मो न भवतीति । यच्चोक्तं 'अथवा नाणं णिचं अरूवगुणतो नभोऽवगाधो च्व' तत्र नित्यत्वाख्यसा
उत्पन्नानुत्पन्नवि
चारः
॥८०१ ॥
Page #310
--------------------------------------------------------------------------
________________
विशेषावक कोट्याचार्य
उत्पन्नानुत्पन्नवि. चारः
वृत्तौ
॥८०२॥
1॥८०२॥
ध्यधर्मशून्यो दृष्टान्त इत्याह-'अव' इत्यादि स्पष्टं, नवरं तहा जीवगुणा अपि नमस्कारादयोऽनित्या इति को दोषः? ।। अस्मिन्नेवाथ उपचयमाह, अपिच-'अवगाह' इत्यादि । योऽप्ययमवगाहः सोऽवगाढारं द्रव्यमन्तरेण कुतो?, नैवेत्यर्थः, येन चैवं तेन सोऽवश्यं संयोग उत्पादी, हेतुमन्तौ चेमौ संयुज्यमानविषयत्वाद् द्वयङ्गुलसंयोगवत् , यथा चाकाशसंयोगः, एवं गत्याद्युपकारका अपि धर्मास्तिकायादयो वाच्याः, यदपि चाकाशसाधर्म्यात्परमाणुसाधर्म्याचोक्तं 'अहवा सव्वं निच्चं लयप्पयासपरिणामतो जहा अणवो' अत्रोच्यते-एकान्तानित्यत्ववादिनः सर्व नित्यमित्यप्रसिद्धविशेषणः पक्षाभासः, तथा हेतुरप्यसिद्धो, भूत्वा सर्वथा नाशानभ्युपगमेन लयाभावात् , अभूतोत्पादाच प्रकाशाभावाद्, उक्तश्च-"न निहाणगया भग्गा, पुजो नत्थि अणागते । निव्वुया णेय चिट्ठति, आरग्गे सरिसवोवमा ॥१॥" तथा चाह-'न येत्यादि । यत एकान्तेन-नियमेन इह-त्रैलोक्ये पर्यायैकान्तवादिपक्षे वा 'नच' नैव पर्यायतः| पर्यायेभ्यो भिन्नं द्रव्यमस्ति, एतदुक्तं भवति-पर्याये परिभूते नाधिकृतं द्रव्यमुत्पस्यामः, येन चैवं तेन तन्नाशे कथमिव नभोऽण्यादयो नित्याः १, न तु सर्वथा खल्बनित्या इति, यदपि च पूत्कृत्यायोपितं 'दरिसणे'त्यादि, अत्रोच्यते-यदुक्तं 'पराभिमतशब्दोत्पत्तेः मागपि ध्वनिरस्ति परार्थ प्रयुज्यमानत्वाच्छेदनादिप्रयुक्तवास्यादिवत', तत्र साधनधर्मविकलो दृष्टान्तः, वास्यादेः स्वार्थनिष्पत्यर्थ प्रयोगदर्शनात् , तथोत्पादकाल एव शब्दः श्रोत्रेन्द्रियेण गृह्यत इत्याश्रयासिद्धत्वदोषः, तथा नित्यः शब्द इत्येवं सामान्येन धर्मिणि सति अतीन्द्रियार्थत्वादित्यव्यापकासिद्धः, विशेष्यस्वर्गादिशब्दधर्मिणि नित्यत्वसाधने साध्यशून्यो दृष्टान्तः, केवलज्ञानस्यानित्य| त्वात् । 'अनवस्थातो नित्य' इति तदप्यसत् , अनवस्थाया एवं स्थानादनादित्वात् संसारभवपरम्परायाः, कुक्कुट्यण्डवत्, न च सम्बन्धो नित्यः सम्बन्धिनामनित्यत्वात् , अमुनाऽभिप्रायेणातिदेशमाह-ग्रन्थगौरवभयात् , 'णिचत्ते' त्यादि शब्दस्य नित्यत्वसाध
55205
SACROER-EXAX
Page #311
--------------------------------------------------------------------------
________________
उत्पन्नानुत्पन्नविचार:
वृत्ती
॥८०३॥
नानि दर्शनपरार्थत्वादीनि सम्भवतो यथासम्भवं वाच्यानि, कथं ?, असिद्धतादिदुष्टानि ?, आदिशब्दोऽव्यापकासिद्धोपलक्षगार्थः, विशेषावर कोट्याचार्य
तथा पक्षदोषाश्च अप्रसिद्धविशेषणादयो वाच्याः, उदाहरणदोषाश्च साध्यसाधनादिविकला इति, अतो ग्रन्थगौरवभयात्परिश्रान्त इवातिदेशमाह भाष्यकार:-'निच्चत्ते'त्यादि । स्ववक्षसिद्धिमाहुस्ते-'धणी'त्यादि ॥ अथ यदुक्तं 'ण सबहा सो अणुप्पादी' तन्निगमय
नाह-'उप्पादी' त्यादि । ज्ञानं शब्दः कायक्रिया एतत्संयोगो वा यो नमस्कारोऽभिमतः सर्वाण्येतानि उत्पद्यन्ते, निमित्तादुपजाय१८०३॥
| मानत्वात्कुम्भवत्, यतश्चैवमतः-'उप्पत्ती'त्यादि । उप्पत्तिमतो वत्थुणोऽवश्यं निमित्तमस्ति, वस्तु च नमस्कारः, तस्मादस्य निमित्त| मस्ति, अत आह-अस्य नमस्कारस्य 'नयत्रयं अविशुद्धनैगमसंग्रहव्यवहारलक्षणं त्रिविधं निमित्तमिच्छति, किं कारणमित्याह
अतो यस्मादन्यथाऽसंभूतिरस्ति तस्य, समुट्ठाणं वायणा लद्धी य, क्रमेण व्याख्या। 'देह'इत्यादि । सम्यक् संगतं प्रशस्तं वोत्थानं | समुत्थानं, निमित्तमित्यर्थः, पुनश्च 'देहच्चिय'त्ति पदद्वयसंसर्गादेह एव समुत्थानं देहसमुत्थानं हेतु:-कारणं, कस्येत्याह-'से' इति प्रस्तुतस्य नमस्कारस्य, आह-यदाऽयमन्यभव एव स्वावरणक्षयादुत्पन्नः स्यात् तदाऽस्य कथमयं देहो हेतुरिति, इदमाशंक्याह-पुब्बुप्पण्णस्सवि इहभवभावो समुत्थाणंति, प्राग्वद्देवलोकायुत्पन्नस्यापि 'इहभवभावः' इहभवशरीरं, समुत्थानं कारणं भवति, कुतः ?, उच्यते-एतद्भावभावित्वान्नमस्कारस्य, दृष्टान्तमाह-भवपच्चयावधिस्सेवत्ति, यथा हि भवप्रत्ययावधिस्तीर्थकरादिसम्बन्धी प्रागुत्पन्नोऽप्येतद्भवशरीरमन्तरेण न भवति, ततश्चायमस्य समुत्थानं, एवं नमस्कारस्यापीति, एतदुक्तं भवति-यथाऽवस्थित एव मरुद् व्यजनेनाभिव्यज्यते, एवं प्राग्भवोत्पन्नावपि नमस्कारावधी अनेनाभिव्यज्यते इति । अत्रैव परमतमाह-'अण्णे इत्यादि ।। अन्ये सूरयः | समुत्थानमभिदधति, कथमित्याह-'सयमुत्थाण'न्ति समुत्थानं यकारलोपात, स्ववीर्यमित्यर्थः, तनिमित्तं नमस्कारस्य,नान्यदिति शेषः,
AAAAAHARA
Page #312
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
CARROROS
उत्पन्नानुत्पनवि
वृत्ती
॥८०४॥
॥८०४॥
SHASANSAROL
कुत इत्यत आह-अण्णोवगारविमुहंति अन्योपकारविमुखत्वाद्, अनन्तरकारणत्वादित्यर्थः, अंकुरस्येव विवक्षितबीजमुच्यते 'तदजुत्तं तितवीर्यमयुक्तं नमस्कारकारणतया, व्यभिचारित्वात् , व्यभिचारित्वं चलब्धिभावाभावानुविधायित्वान्नमस्कारस्य, एवं तावत्पुरुषशक्तिरपास्ताऽसकृत् । तथा पुनरप्याह-'तदवत्थे'त्यादि, सैवावस्थाऽस्येति तदवस्थं, किं तवी, वीर्य, तस्मिस्तदवस्थे वीर्ये यदा नमस्कारः। कथञ्चित्वावरणोदयाच्च्युतो भवेत् पुनश्च तदावरणक्षयोपशमात्सद्य एव लब्धो भवेत् तदा तस्मिच्युतलब्धे नमस्कारे सति किमत आहलब्धितो-लब्धिव्यतिरेकेण नान्यदनन्तरकारणं, तदप्येवं चेत् यद्येवं ततो लब्धितो नान्यदिति लब्धिरेवासौ वीर्य नामेति ॥ तस्मादेह| समुत्थानपक्ष एव ज्यायान् । वाचनां व्याचिख्यासुराह-'पर'इत्यादि, आद्यद्धं स्पष्टं, तथा स्वयं तु तदावरणक्षयोपशममात्रायो लाभः सा लब्धिः, एवं प्रथमे नयत्रिकेऽशुद्धनैगमसंग्रहव्यवहारलक्षणे त्रिविधं कारणमुक्तं,द्वयोस्त्वित उत्कालितत्वादादिनैगमस्सऽणुप्पण्णोत्ति वचनादादिसंग्रहस्य च तत्रैवावरोधादिति ॥ 'उज्जुसुये त्यादि उज्जुसुतेत्यादिना व्याचष्टे-ऋजुसूत्रस्य चतुर्थस्य नयस्य मतं-अभिप्रेतं इदं, यदुत वाचनालब्धी एव कारणं, न देहः, तथा चाधस्त्योक्तं दषयन्नाह-पुव्वुप्पन्नस्स किं-कमात्समुत्थानं देह उच्यते येनोच्यते पुव्वुप्पण्णस्सवि से इहभवभावो समुत्थाणंति, ऋजुसूत्र एव तदुत्तरगर्भिणमभिप्रायमाह-अथ मन्यध्वं नमस्कारः प्राग्भवलब्धोऽपि सन् साम्पतमेतस्मिन् भवे समुत्पद्यते अनेन शरीरेणाभिव्यज्यते मरुदिव व्यजनेन, उच्यते, एवमपि तत्समुत्पादनमस्य नमस्कारस्य न वाचनालन्धितोऽन्यत् , एतदुक्तं भवति-यथा तथा नमस्कारो वाचनालब्धिद्वयादात्मलाभमासादयतीति ब्रूमः ॥ अमुमेवार्थ विकल्पद्वयेन व्यवस्थापयन्नाह, तथाहि-'परतो' इत्यादि । योऽयं नमस्कारस्य लाभो यथा कथश्चित्स्थितस्य स परतो वा भवेत् खयं वा ?, किं चातः १, यदि परतस्ततो वाचना सा, तस्या एवंलक्षणत्वोक्तेः, स्वयं चेत्ततो लब्धिस्सेति, यत्तु न खतः परतो वा साक्षादन्यासन्न
C RILS
Page #313
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य वृत्ती
उत्पन्नानु त्पन्नविचारः
॥८०५॥
||८०५॥
तया वा न तत्कारणमिति । तथा चाधस्त्यदुर्भाषितमधिकृत्याह-'उप्पज्जती'त्यादि ॥ यदतीतं प्राग्भव एवोत्पन्नं वस्तु तदिह नोत्पद्यते, हेतुमाह-तक्रियोपरमात-उत्पद्यमानक्रियाकालक्रियोपरमात् कृतघटवत्, स्यात्-साध्यधर्मविकलो दृष्टान्तोऽतीतस्याप्युत्पत्तेरिदमाशंक्याह-अथ चेत्कृतमपि क्रियते ततः क्रियतां नित्यं, कृतत्वात् , आदाविव, एवं च कुतो निष्ठा-निष्ठानं ?, निष्ठानिरौत्सुक्यता, एवं तावत्प्रागुत्पन्नमिह नोत्पद्यत इत्युक्तं, अथैवमपि सति समर्थवादितया स्वपक्षसिद्धिमेवाह-होउ वेत्यादि ॥ भवतु वा भवदभिप्रायेण पूर्वोत्पन्नस्यातीतस्याधुनोत्पादः, स्वयं तु वर्तमानोत्पाद्ययं तथाऽप्यसौ पूर्वोत्पादः सुरलोकादिषु न वाचनालब्धितो भिन्नः, अन्ये त्वत्र मन्यन्ते-इहभवसम्बन्ध्ययं विवक्ष्यते, पश्चाद्धं तस्य दृष्टान्तः, 'जेण पुरावि देवादिसु से-नमस्कारस्य लाभः स्वयं वा परतो वा भवेत् , | देहस्तु न कारणं, व्यभिचारित्वादतिप्रसङ्गप्रसङ्गात् । 'सद्दे' त्यादि स्पष्टा, तो हेऊ लद्धिच्चिय नमस्कारकारणमनन्तरत्वात् , वाचनाकारणवादिमतमाशङ्कते-जती'त्यादि, यदि मतिर्भवतः-क्षयोपशमो लब्धिलक्षणस्तत्कारण इति-वाचनाकारण इत्यतः साऽपि कारणमिति, उच्यते, तस्मिन्नपि क्षयोपशमे जन्ये सा वाचनाऽनैकान्तिकी दृष्टा-व्यभिचारिण्युपलब्धेति ।। अथवाऽभ्युपगम्याप्यस्याः कारणतामाह-'जस्सऽवी'त्यादि ॥ यस्य पुंसः स क्षयोपशमस्तन्निमित्तो-वाचनानिमित्तस्तस्यापि 'तन्मात्रकारणं' क्षयोपशममात्रकारणं भवेत् , न पुनर्नमस्कारस्यासौ कारणं, तस्य कर्मक्षयोपशमकारणत्वाद्, अनन्यकारणं वस्तु स्थित्या स्थितं तदन्यकारणं न भवति, तद्यथा-शाल्यकुरो वल्लकारणो न भवति, तथा च नमस्कार इति ॥ 'अहे'त्यादि स्पष्टम् । दारं । अथास्य निक्षेपः, स | नामादिश्चतुर्विधो मङ्गलवद् , यावद्वयतिरिक्तमाह| निहाइ दव्व भावोवउत्त जं कुज्ज सम्मदिट्ठी य । नेवाइयं पयं दव्वभावसंकोयण पयत्थो ॥नि.८६२॥
Page #314
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचार्य वृत्ती
॥८०६॥
नामाइचउन्भेओ निक्खेवो मंगलं व सो नेओ । नाम नमोऽभिहाणं ठवणा नासोऽहवाऽऽगारो ॥३३९१॥
नमस्कारे आगमओऽणुवउत्तो अज्झेया दवओ नमोकारो। नोआगमओ जाणयभव्वसरीराइरित्तोऽयं ॥३३९२॥ निक्षेपाः मिच्छोवहया जं भावओऽवि कुवंति निण्हयाईया ।सो दव्वनमोकारो सम्माणुवउत्तकरणं च ॥३३९३॥ सदसदविसेसणाओ भवहेउजहिच्छिओवलंभाओ। नाणफलाभावाओ मिच्छादिहिस्स अन्नाणं ॥३३९४॥
||८०६॥ जो वा दब्वत्थमसंजयस्स व भयाइणाऽहवा सोऽवि । दब्बनमोकारोच्चिय कीरइ दमएण रण्णो व्व ॥३३९५॥ आगमओ विनाया तच्चित्तो भावओ नमोकारो । नोआगमओ सो चिय सेसयकरणोवउत्तोत्ति ॥३३९६॥
'निण्हादी'त्यादि ॥ निवादिव्यनमस्कारः, तदभेदोपचारात , आदिशब्दाद् द्रव्यार्थमन्त्रदेवताराधनादिविषयः। तथा भावनमस्कार आगमत उपयुक्तः तदध्येता, नोआगमत आह-'भावो' इत्यादि नोआगमतो भावोपयुक्तो यं शब्दक्रियालक्षणं नमस्कारं कुर्यात् सम्यग्दृष्टिरेव, नोशब्दो मिश्रवचनः । दारं । पदमिति पञ्चधा-नामिकं? नैपातिकर औपसर्गिकं३ आख्यातिकं४ मिश्रं ५, तत्राश्व इति नामिक, खल्विति नैपातिकं, परीत्यौपसर्गिकं, धावतीत्याख्यातिक, संयत इति मिश्र, एवं नामिकादिपदसंभवे सत्याह-नैपातिक पदमिति, निपतत्यहंदादिपदादिपर्यन्तेष्विति निपातः निपातादागतं तेन वा निवृत्तं नैपातिकं, नम एव वा स्वार्थिकप्रत्ययोपादान्नै| पातिकम् । दारं । तथा द्रव्य[भाव] सङ्कोचनं शिरःकरपादादिप्रणिधानं भावसङ्कोचनमितश्चेतश्च विक्षिप्तमनोनिधानपुरस्सरमत्यन्तार्द्रता-2 प्रतिभवन, द्रव्यभावसंकोचनप्रधानः पदार्थो द्रव्यभावसङ्कोचनपदार्थः, एत्थ चउभंगी-दव्वसङ्कोतो न भावओ पालगस्स १, भावओ न दबओ अणुत्तरस्स२, दन्वओवि भावओवि संघस्स३, न दव्वओ न भावओ सुण्णो४ । इह च भावसङ्कोचः प्रधानः, इतरस्तु व्यवहारेण
642009001064
Page #315
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचाये
निक्षेपे
नया: पदार्थश्च ॥८०७॥
॥८०७॥
AGAR
तत्कारणत्वात् ।दार। 'नामादी'त्यादि भाष्यम् ॥ स्थापनानमस्कारो नम इत्यक्षरद्वयविन्यासोऽसद्भावतः, अथवाऽञ्जल्याकारः स्थापना-3 नमस्कारः। आगमे त्याद्युक्तार्था । व्यतिरिक्तार्थमाह-'मिच्छो'त्यादि गथार्थ, सम्यग्दृष्टेरप्यनुपयुक्तकरणं द्रव्यनमस्कारः।आह-किं पुन वितानामपि निह्नवादीनामसौ द्रव्यं ?, उच्यते, मिथ्यादृष्टित्वात् , तथा च-सदसदे'त्यादि भावितार्था ॥ 'जो वा इत्यादि । अथवा यो द्रव्याथै क्रियते स द्रव्यनमस्कारः। अथवा अस्संजतस्स भयादिणा जो कीरइ दमतेणं रन्नो व्व सोऽवि दबओ नमोकारो चिय । द्रव्यतो गतः । 'आगम'इत्यादि गतार्था, नवरं नोआगमतः शेषकरणोपयुक्त इतिकृत्वा कायवाग्भ्यां, नोशब्दस्य च मिश्रवचनत्वात् । अथ को नयः कं निक्षेपमिच्छतीत्याह
भावं चिय सद्दनया सेसा इच्छंति सव्वनिक्खेवे । ठवणावज्जे संगहववहारा केइ इच्छंति ॥३३९७॥ दव्वट्ठवणावज्जे उज्जुसुओ तं न जुज्जए जम्हा । इच्छइ सुयम्मि भणियं सो दव्वं किंतुन पुहत्तं ॥३३९८॥ इच्छंतो य स दव्वं तदणागारंपि भावहेउत्ति । नेच्छेन्ज कहं ठवणं सागारं भावहेउत्ति ? ॥३४९९॥ नामपि होज सन्ना तव्वच्चं वा तदत्थपरिसुन्नं । हेउत्ति तदिच्छंतो दव्वट्ठवणा कहं नेच्छे १ ॥३४००॥
अह नाम भावम्मिवि तो णेच्छइ तेण दव्वठवणावि । भावस्सासन्नयरा हेऊ सहो उ बज्झयरो॥३४०१॥ संगहिओऽसंगहिओ सव्वो वानेगमो ठवणमिच्छे । इच्छह जइ संगहिओ तं नेच्छा संगहो कीस ? ॥३४०२॥ अहव मयमसंगहिओ तो ववहारोऽवि किं न तद्धम्मा । अह सव्वो तो तस्समधम्माणो दोवि ते जुत्ता॥३४०३॥ जं च पवेसो नेगमनयस्स दोसु बहुसो समक्खाओ। तो तम्मयंपि भिण्णं मयमियरेसिं विभिण्णाणं ॥३४०४॥
Page #316
--------------------------------------------------------------------------
________________
वृत्तौ
विशेषाव सामण्णाइविसिटुं बज्झपि जमुज्जुसुत्तपजंता । इच्छंति वत्थुधम्मंतो तेसिं सव्वनिक्खेवो ॥३४०५॥
निक्षेपे कोट्याचार्य है
निवयइ पयाइपज्जंतओ जओ तो नमो निवाउत्ति । सो च्चिय निययस्थपरो पयमिह नेवाइयं नाम ॥३४०६॥ नयाः पूयत्थमिणं सा पुण सिरकरपायाइदव्वसंकोओ। भावस्स य संकोओ मणसा सुद्धस्स विणिवेसो ॥३४०७।। पदार्थश्च
एत्थं तु भावकरणं पहाणमेगंतियति तस्सेव । बज्झं सुद्धिनिमित्तं भावावेयं तु तं विफलं ॥३४०८॥ ॥८०८॥
४॥८०८॥ जं जुज्जंतोऽवि तयं न तप्फलं लहइ पालगाइब्च | तविरहिया लहंति य फलमिह जमणुत्तराईया ॥३४०९॥ तहवि विसुद्धी पाएण बज्झसहियस्सिमा न साइहरा। संजायइ तेणोभयमिढे संबस्स वा नमओ॥३४१०॥
"भावं चिये'त्यादि पुव्वद्धं । इह शब्दनया-एवंभूतसमभिरूढशब्दा भावनिक्षेपमेव-भावनमस्कारमेवेच्छन्ति, परमार्थफलत्वात् योषिन्मस्तकारूढोदकभृतभावघटवत् , शेषास्तु चत्वारो नैगमादयः ऋजुसूत्रान्ताः सर्वनिक्षेपानिच्छन्ति-नामस्थापनाद्रव्यलक्षणान् , भावनिक्षेपं त्विच्छिन्त्येवेति नाभिधानं, अयं सिद्धान्ताभिप्रायत्वेन स्थितपक्षः। केचन विह व्याख्यातारो व्याचक्षते-संग्रहव्यवहारौ द्वितीयतृतीयनयौ स्थापनावर्जास्त्रीन् निक्षेपानिच्छतः, स्थापनायाः किल नामनिक्षेपादनन्यत्वात्, सद्भावासद्भावस्थापना च सङ्केतवशात्तेन नाम्ना व्यपदिश्यते डित्यवत् । तथैवं व्याचक्षत इत्याह-'दव्वेत्यादि ।। ऋजुसूत्रस्तु द्रव्यस्थापनावजौं प्रथमचरमनिक्षेपाविच्छति, तयोर्व्यापित्वात् , स्थापनायाश्च द्रव्यान्तर्गतत्वात् द्रव्यस्य च पर्यायैकदेशत्वात् । तत्र ऋजुसूत्रमेव तावदङ्गीकृत्य परिहारमाह-तन्न | युज्यते तद्व्याख्यानं, कमादित्याह-जम्हा सुयंमि भणियं यदुत सो दव्वं इच्छति, किंतु पुहुत्तं नेच्छइ, वर्तमानकक्षणग्राहित्वात् | 8 | तस्य, 'उज्जुसुयस्स एगो वा अणेगे वा एगे एवेति वचनात् ॥ स्थापनेच्छामप्यस्याह-'इच्छ'मित्यादि । इच्छंश्चासौ ऋजुसूत्रस्तद्र
-CRACKERALA
Page #317
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य वृत्तौ
नयाः
5
॥८०९॥
व्य सुवर्णादि, किंविशिष्ट ?-अनाकारमपि, कस्माच्चेच्छतीत्याह-भावहेतुत्वात्-कुण्डलादिहेतुत्वात् , किमत आह-नेच्छेत् कथं
निक्षेपे स्थापनां?, किंविशिष्टां ?-साकारां-सकरणिं, किमितीच्छेत् ?, भावहेतुत्वाविशेषादित्यर्थः, अथवा 'तदनाकारमपि' इन्द्राकाररहितमपीच्छंस्तदाकारां स्थापनां कथं नेच्छेत् ? । अथ सिद्धेनासिद्धमाह-'नामंपी'त्यादि ॥ नामनिक्षेपोऽप्यस्य द्वेधा, कथमित्याह-होज सण्णा
पदार्थश्च तव्वच्चं वा, एतदुक्तं भवति-नामाप्यस्याभिधानमात्रं वा इष्टं यथा इन्द्र इति, तद्वाच्यं वा इन्द्रशब्दवाच्यं वा गोपालवस्तु, एतच्च द्वयमपि नान्वर्थप्रवृत्तम् , अथ च भावहेतुत्वाद्-भावेन्द्रप्रत्ययहेतुत्वात् , अतः 'तदिच्छंतो'त्ति तन्नाम 'तदर्थशून्यमपि' अन्वर्थपरिशू.
४८०९॥ न्यमपि भावहेतुमिच्छन् , किमत आह-दव्वट्ठवणे कहं नेच्छे ?, तदर्थशून्यत्वाविशेषात् इच्छति ते असो, भावहेतुत्वान्नामवद् अन्यथा तदनभ्युपगमप्रसङ्गात् । अथैतत्परिजिहीर्पूणां मतमारेकते-'अहे त्यादि ॥ अथ मन्यध्वं-'नाम' सज्ञालक्षगं 'भावेऽपि भावेन्द्रेऽपि येन न निवर्त्तते तेन तदसौ तत्रेच्छति, इच्छति ऋजुसूत्रो भावे नामसंनिहितत्वात् भावस्वात्मवद्, उच्यते-'तेणे'त्यादि | स्पष्टं, प्रयोगः सुकरो नामदृष्टान्तात् , तस्माद् ऋजुसूत्रस्य चतुष्टयसिद्धिः, यञ्चोक्तं-'ठवणावज्जे इत्यादि, अत्रोच्यते-'संगहिओ | इत्यादि ॥ इह सव्वोविय णेगमो ठवणमिच्छे, किंविशिष्ट इत्याह-'संगहिओ असंगहिओं' य, तदेवं स्थिते इच्छति | जति संगहिओ ठवणं तं संगहो किं न इच्छइ १, समानजातीयाभ्युपगतत्वात् , एवं तावत्संग्रहस्य स्थापनोक्ता। अथ व्यवहारस्याह'अहे'त्यादि । अथ चेदसंग्रहिकः स्थापनामिच्छतीति मतं, ततो व्यवहारः किं न तद्धर्मा-असंग्रहिकनेगमधर्मा, तुल्यजातीयत्वाद्, व्यु त्पत्त्यर्थमाह-'अह सव्वोत्ति अथ सर्वो-द्विविधोऽपि समुदितो नैगमः स्थापनामिच्छेत् 'तो' ततस्तौ संग्रहव्यवहारौ द्वावपि तत्सधर्माणौ द्वावपि युक्तौ, अविभागस्थाननैगमात् प्रत्येकं प्रत्येकमितिवाक्यशेषः, तदै कैक-(धर्मे युक्ता सा) इति भावना। इतश्चमावेव तद्धर्माणा
-MARRIER-15
SEBASIS
Page #318
--------------------------------------------------------------------------
________________
निक्षेपे नया: पदार्थश्च
॥८१०॥
विशेषाव
वित्याह-ज चेत्यादि । यस्माच्च नैगमनयस्य स्थापनाग्राहिणः प्रवेश:-अवरोधो बहुशः समाख्यातः, ततः किमित्यत आह-'तो' कोट्याचार्य ततः 'तन्मतमपि' नैगममतमपि भिन्न विशेषतश्चिन्त्यमानं यत्किविशिष्टमित्याह-इतरयोः विभिन्नयोः संग्रहव्यवहारयोर्यन्मतं,
वृत्तौ । तस्मात्सुष्ठूच्यते सेसा इच्छंति सव्वनिक्खेवेत्ति । अत्रैवोपचयमाह-'सामण्णादी'त्यादि ॥ जं उज्जुसुत्तपज्जन्ता वत्थुधम्म ॥८१०॥
| पदार्थ किंविशिष्टमत आह-सामान्यविशेषविशिष्टं, कतममित्याह-बाह्य, अपिशब्दादान्तरं-ज्ञानादि, ततस्तेषां सर्वनिक्षेपा मताः, इह |च ऋजुसूत्रः कश्चिदविशिष्टः परिगृह्यते, उपरितनास्त्वान्तरमेव गृह्णन्ति शुद्धवस्तुत्वात्। णिवतती'त्यादि ॥ यतः'यस्मानिपतति पदादि | पर्यन्ततस्ततो नम इत्येतत्पदं निपातो वर्त्तते, स एव नम इति निपातः निजार्थपरः-स्वार्थिकप्रत्ययोपादानः नैपातिकं पदमित्युच्यते दारं।
पदार्थद्वारमाह-'पूर्य'इत्यादि ॥ इदं नमोऽर्हद्भय इति पदं पूजार्थम् । सा पूजा केत्याह-सा पुणे'त्यादि, गतार्थम् । अत्र कतमत्करणं | प्रधानमित्याह-'एत्थं त्वि'त्यादि गतार्थः, चतुभङ्गी गतार्था । दारं । RI दुविहा परूवणा छप्पया य नवहा य छप्पया इणमो । किं कस्स केण व कहिं केवचिरं कइविहो व भवे ।। किंजीवो तप्परिणओ पुवपडिवण्णओय जीवाणं । जीवस्स य जीवाणय पडुच्च पडिवज्जगाणं तु ॥
किं होज नमोकारो जीवोजीवो गुणोऽहवा दव्वं । जीवो नोखन्धोत्ति य तह नोगामो नमोकारो॥३४१३॥ जं जीवो नाणमओऽणन्नो नाणं च जं नमोकारो । तो सो जीवो दव्वं गुणोत्ति सामाइए भिहियं ॥३४१४॥ सव्वत्थिमओ खन्धो तदेगदेसो य ज नमोकारो । देसपडिसेहवयणो नोसद्दो तेण नोखन्धो ॥३४१५॥
SAXERCES
Page #319
--------------------------------------------------------------------------
________________
विशेषाव०
कोव्याचार्य
वृत्तौ
॥८११॥
भूयग्गामो गामो तदेगदेसो तउत्ति नोगामो । देसोत्ति सो किमेकोऽणेगो नेओ नयमयाओ ॥३४१६।।
| नमस्कारे तप्परिणओ च्चिय जओ सद्दाईणं तया नमुक्कारो । सेसाणमणुवउत्तोऽवि लद्धिजुत्तोऽहवा रहिओ ॥३४१७॥ संगहनओ नमोकारजाइसामण्णओ सया एक । इच्छइ ववहारो पुण एगमिहेगं यह बहवो ॥३४१८॥
| द्वाराणि उज्जुसुयाईणं पुण जेण सयं संपयं व वत्थुति । पत्तेयं पत्तेयं तेण नमोकारमिच्छन्ति ॥३४१९॥ पडिवजमाणओ पुण एगोऽणेगो व संगहं मोत्तुं । इट्टो सेसनयाणं पडिवमा णियमओऽणेगे ॥३४२०॥
॥८११। कस्सत्ति नमोकारो पुज्जस्स य संपयाणभावाओ । नेगमववहारमयं जह भिक्खा कस्स? जइणोत्ति ॥३४२१॥ पुज्जस्स व पजाओतप्पच्चयओ घडाइधम्मव्व । त उभावओ वा घडविण्णाणाभिहाणं व ॥३४२२॥ अहवा स करेन्तो चेव तस्स जं भिच्चभावमावन्नो । का तस्स नमोकारे चिंता ? दासक्खरोवम्मे ॥३४२३॥8 जीवस्स सो जिणस्स व अज्जीवस्स उ जिणिंदपडिमाए। जीवाण जईणंपिव अज्जीवाणं तु पडिमाणं ॥३४२४॥ जीवस्साजीवस्स य जइणो विवस्स चेगओ समयं । जीवस्साजीवाण य जइणो पडिमाण चेगत्थं ॥३४२५॥ जीवाणमजीवस्स य जईण बिंबस्स चेगओ समयं । जीवाणमजीवाण य जईण पडिमाण गत्थं ॥३४२६॥ | जीवोत्ति नमोकारो नणु सव्वमयं कहं पुणो भेओ?। इह जीवस्सेव सओ भण्णइ सामित्तचिंतेयं ॥३४२७॥ सामन्नमेत्तगाही सपरजिएयरविसेसनिरवेक्खो। संगहनओऽभिमण्णइ तमिहेगस्साविसिट्ठस्स ॥३४२८॥ जीवस्साजीवस्स व सस्स परस्स व विसेसणेऽभिण्णो । न य भेयभिच्छइ सया स नमोसामण्णमेत्तस्स ।।
PRINCREASASARACARROR
Page #320
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
| नमस्कारे किमादीनि द्वाराणि ८१२॥
॥८१२॥
जीवो नमोत्ति तुल्लाहिगरणं बेइ न उ सजीवस्स । इच्छइ वाऽसुद्धयरो तं जीवस्सेव नऽन्नस्स ॥३४३०॥ उज्जुसुयमयं नाणं सद्दो किरिया व जनमोक्कारो। होज नहि सव्वहा मो जुत्तो तकत्तुरन्नस्स ॥३४३१॥ नाणं जीवाणन्नं तं कहमत्थंतरस्स पुज्जस्स । जीवस्स होउ किहवा पडिमाए जीवरहियाए ? ॥३४३२॥ एवं सहो किरिया य सद्दकिरियावओ जओ धम्मो । नय धम्मो दवंतरसंचारी तो न पुज्जस्स ॥३४३३॥ एवं च कयविणासाकयागमेगत्तसंगराईया । अन्नस्स नमोकारे दोसा बहवो पसज्जंति ॥३४३४॥ जइ सामिभावओ होज पूयणिजस्स सोत्ति को दोसो? । अत्यंतरभूयस्सवि जह गावो देवदत्तस्स ॥३४३५॥ अस्सेदं ववएसो हवेज दव्वम्मि न उ गुणे जुत्तो। पडयस्स मुक्कभावो भन्नइ नहि देवदत्तस्स ॥३४५६।। ववएसाभावम्मिवि नणु सामित्तमणिवारियं चेव । अन्नाधाराणंपि हु सगुणाण व भोगभावाओ ॥३४५७।। एवंपि न सो पुज्जस्स तप्फलाभावओ परधणं व । जुत्तो फलभावाओ सधणंपिव पूजयंतस्स ॥३४३८॥ नणु पुज्जस्सेव फलं दीसइ पूजा न पूजयंतस्स । नाणुवजीवित्तणओ तं तस्स फलं जहा नभसो ॥३४३९॥ न य दिट्ठफलत्थोऽयं जुत्तो पुजस्स वोवगाराय । किंतु परिणामसुद्धी फलमिटुं सा य पूजयओ॥३४४०॥ कत्तुरहीणत्तणओतग्गुणओ तप्फलोवभोगाओ। तस्स य खओवसमओ तज्जोगाओ य सो तस्स ॥३४४१॥ जं नाणं चेव नमो सद्दाईणं न सद्दकिरियाओ । तेण विसेसेण तयं बज्झस्स न तेऽणुमण्णंति ॥३४४२॥ दारं 'दुविहा' इत्यादि।। 'द्विविधा द्विप्रकारा, प्रकृष्टा प्रगता प्रधाना वा रूपणा प्ररूपणा, वर्णनेत्यर्थः, कथमित्यत आह-षट्पदा
CARROREA
Page #321
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्ती
॥८१३॥
%E0%A
च 'नव वा' नवपदा चशब्दात्पश्चपदा च, षट्पदामाह-षट्पदा इयं, 'कि'मित्यादि नमस्कारः। अस्यैव नियुक्तिकारव्याख्या-'कि'
नमस्कारे मित्यादि । किमिति प्रश्नक्षेपनपुंसकव्याकरणादिषु, तत्रैव न क्षेपादिषु, अपि तु परिप्रश्ने, अयं चाभिधेयवशात्रिष्यपि लिङ्गेषु, तत्र किमादीनि किमिति कोऽर्थः ?, को नमस्कारः ? किं जीव ? इत्येवमादिप्रश्ने, नैगमाद्यविशुद्धनयमतमङ्गीकृत्याजीवव्युदासेनाह-जीवः, स च जीवः
द्वाराणि संग्रहनयापेक्षया मा भूदविशिष्टस्कन्धः स्यात् , यथाऽऽहुस्तन्मतावलम्बिन:-'पुरुष एवेदं सर्वमित्यादि, यथा 'विशुद्ध'मित्येवमादि, तथा 'आनंदममलं ब्रह्म त्येवमादि, तथा संग्रहनयापेक्षयैव मा भूदविशिष्टग्रामः स्यात् , ततः नोस्कन्धो नोग्राम इति वाक्यशेषः,
॥८१३॥ तथाहि-पश्चास्तिकायमयः स्कन्धस्तद्देशश्च जीवः ततश्चासौ स्कन्धो न भवति एकदेशत्वाद् अनेकस्कन्धापत्तेश्च, नापि चासावस्कन्धः, सर्वस्कन्धाभावप्रसङ्गात् , न चाप्यसावनभिलाप्यो वस्तुविशेषत्वात्, पारिशेष्यात् नोस्कन्धः-स्कन्धैकदेशः, एवं नोग्रामोऽपि वक्तव्यः, नवरं ग्रामश्चतुर्दशविधभूतग्रामसमुदायः, यथोक्तम्-'एगिदियसुहुमितरा सण्णितरपणिंदिया सबिति चऊ । पजत्तापज्जत्ता भेदेणं चोदसग्गामा ॥११॥ तदेवं सामान्येनाशुद्धनयानां जीवो नमस्कारो लब्धियुक्तो योग्यो वा इत्युक्तम् । अथ शब्दादिशुद्धनयमतमधिकृत्याह-'तप्परिणओ'त्ति नमस्कारपरिणतो, जीव इति वर्त्तते, एकानेकविचारे तु भाष्य एक इति वक्ष्यति । दारं । अथ | * | कस्येति द्वारम् । इह च प्रामतिपन्नप्रतिपद्यमानकाङ्गीकरणतोऽभीष्टमर्थमभिधित्सुराह-'पुश्वपडिवण्णओ उ जीवाण'मित्यादि पूर्व प्रतिपन्नाः पूर्वप्रतिपन्नाः, स पूर्वप्रतिपन्न एव यदा जीवानां जीवसम्बन्धी नमस्कारः, तेषामसंख्येयत्वेन बहुत्वात् , प्रतिपद्यमानांस्तु प्रतीत्य जीवस्य वा सम्बन्धी नमस्कारो विवक्षितकाले यदैकः प्रतिपत्ता, तथा जीवानां वा यदा बहव इति, ओधेन एष तावत्समुदायार्थः ॥ किं होजे त्यादि ॥ पृच्छति को नमस्कारो भवेत् ?,किं जीवोऽजीवः ?, जीवाजीवत्वेऽपि गुणो वा द्रव्यं ?, सामायिकवत् । तदेवं
4
%95%
Page #322
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
R
॥८१४॥
15/1८१४॥
शिष्यप्रश्ने गुरुः शिष्यप्रश्नमेव प्रत्यनुभाष्योत्तरमाह-नमोकारो जीवो, नाजीवादिः, किं समस्तस्कन्धः समस्तग्रामो वेत्यत आह-नो
नमस्कारे स्कन्ध एव, तथा नोग्राम एवेति ॥ अथ कस्माज्जीवो नमस्कारो भवति ?, उच्यते-'जं जीवो इत्यादि। अस्यार्थः 'यत्' यस्माजीवो किमादीनि ज्ञानमयत्वेनानन्यो वर्तते, अन्यस्याश्रुतत्वाद् ज्ञानादेवेति, ततोऽपि किमित्यत आह-यस्माच्च ज्ञानं नमस्कारो, निगमयन्नाह-ततो-3 द्वाराणि सौ जीवो, नाजीवः, ननु च जीवत्वे द्रव्यं गुणो वेति, उच्यते- द्रव्यं गुण इति चैतत्सामायिके भणितं, इहापि सैव भावना, तुल्य| धर्मत्वाज्जीवगुणानाम् । अथ स्कन्धः कोऽभिधीयते यद्देशत्वादयं नोस्कन्ध इति, उच्यते-सव्वेत्यादि पुव्वद्धं गतार्थ, 'तेण नोखन्धो | | अयं जं देसपडिसेहवयणे णोसद्दो' देशप्रतिषेधवचनत्वानोशब्दस्यायं नोस्कन्धः । तथा-'भूत' इत्यादि ॥ भूतग्राम एकेन्द्रियादिश्चतुर्दशधा, तस्य समस्तभूतग्रामस्य ततोऽसौ नमस्कारो देशो वर्तते, सज्ञिपञ्चेन्द्रियत्वात् , पुच्छा 'देसोति सो किमेगो अणेगे वा स नमस्कारो देशः सन् किमेकोऽनेको वेति ?, उच्यते-नेयो नयमतातो । कथमित्याह-'तप्परी'त्यादि ॥ इह शब्दादीनामुपरितनानां 'तत्परिणत एवं' नमस्कारोपयोगपरिणत एवं यदा जीवो भवति तदाऽसौ जीवो नमस्कारोऽभिधीयते, अन्यथाऽतिप्रसङ्गात् , निष्पन्नमात्राङ्गनानितम्बविम्बारूढोदकभृतघटवत् , निष्पन्नमात्रग्रहणं तु शब्दसमभिरूढयोरपि पक्षीकृतत्वात् , दार्शन्तिके तूपयोगबहुस्थानात् , शेषाणां तु नैगमादीनामृजुसूत्रान्तानामनुपयुक्तोऽप्येतत्परिणतोऽपि द्रव्यनमस्कारः, किंविशिष्टः ? इत्याह-लब्धिसहितःतत्क्षयोपशमवान् , प्रदीर्घजीवद्रव्यनिमित्तत्वात्प्रतिपत्तेः, अथवा योग्यो भव्यशरीरादिः तद्र्व्यत्वात्तदेकत्वगते विनिभृतवदुपचारात्, मृत्पुञ्जपिण्डघटवत् , तदनेन पूर्वाद्यपादो व्याख्यातः । अथात्रैकानेकचिन्तामारिप्सुराह-संगहे'त्यादि ।। त्रैलोक्येऽपि संग्रहः सर्दक नमस्कारमिच्छति, सर्वेषां नमस्कारजातिसामान्याव्यतिरिक्तत्वात् , व्यतिरिक्तत्वे च तदभावापत्तेः, व्यवहारः पुनः कियतो नमस्कारा
AEROADS
Page #323
--------------------------------------------------------------------------
________________
विशेषाव०
कोट्याचार्य
नमस्कारे किमादीनि द्वाराणि
॥८१५॥
॥८१५॥
निच्छतीत्याह-एकमिह तत्परिणतं जीवमङ्गीकृत्य एक नमस्कारं प्रतिपद्यते, बहूंश्वाश्रित्य बहूनेव तान् प्रतिपद्यते, विशेषग्राहित्वात् , त्रिकालविषयमपि चायमिच्छतीति । 'उज्जु' इत्यादि स्पष्टा ॥ अथैवमेव पुचपडिवनपडिवजमाणए भणति-'पडिवज्जेत्यादि । प्रतिपद्यमानकः पुनर्नमस्कार एक इष्टोऽनेके वा संग्रहं मुक्त्वा, केषामित्याह-शेषनयानां-व्यवहाराद्येवंभूतानां, तेषां विशेषग्राहित्वात्, संग्रहस्य चक एवोभयथाऽपि, प्रतिपन्नास्त्वमीषामेकभङ्ग एव भवन्त्यसंख्येयत्वात्सम्यग्दृष्टीनामिति । दारं । अथ 'कस्येति द्वारं, तत्र यत्सत् तेन पदार्थान्तरसम्बन्धिना भवितव्यमतः सम्बन्धो मृग्यः, स च विवक्षया बहुरूपः कर्तृकरणसंप्रदानापादानाधिकरणभेदाद्, उपपदविशेषाधीनश्चासावित्यतः पृच्छति-'कस्सत्ती'त्यादि ।। कस्यासौ नमस्कारः?, किस्वामिको नमस्कारः ? इति सामान्यप्रश्ने गुरु| राह-पूज्यस्य हि-पूज्यायैव, हेतुमाह-सम्प्रदानभावात्-तस्मै प्रदानात् , अयमत्र भावार्थ:--इह नमस्कारस्य नमस्कार्यनमस्कद्वयविषये त्वेतवयधीनत्वे सत्यपि कस्यासौ नमस्कारः १ इति चिन्तायां नयमतभेदेन विवेच्यते, तत्र तावनगमव्यवहारमतं प्रयोगेणाविर्भाव्यते, न नमस्कर्तुनमस्कारः, किं तर्हि?, पूज्यस्य, तस्यैव दीयमानत्वेन स्वयमनुपयुज्यमानत्वात्, यतिभिक्षावत्, यथा हि यतेभिक्षा भवति, न तन्निर्वतकस्य गृहस्थस्य, तस्यैव दीयमानत्वेन, स्वयमनुपयुज्यमानत्वात्, एवं नमस्कारोऽपि पूज्यायैव भवति, न तन्निर्व| कत्वेऽपि दातुः, पूज्यतुल्यो यति म भिक्षासमं नमो दातृसमो गृही ॥ तावेव ब्रूतः-'पुज्ज'इत्यादि ।। अथवा योऽसौ नमस्क; नमद स्कारः क्रियते स पूज्यपर्यायः, कुतः?, तस्मिन् प्रत्ययः पूजाऽहोऽयमिति तत्प्रत्ययस्तद्भावस्तत्प्रत्ययकारित्वं तस्मात्, दृष्टान्तमाह-'घडा
दिधम्मव्व'त्ति घटस्यात्मीयरूपादिवत् । अथवा नमस्कर्तृगतो नमस्कारः पूज्यपर्यायस्तद्धेतुभावात् नमस्कारजनकत्वाद् घटस्य विज्ञानाभिधानवत् , यथा घटस्य हेतुभावात्ते पर्यायौ एवमयमपि पूज्यस्येति । 'अहवा'इत्यादि। अथवा किमत्रोपपत्तिभिः ?, यद्-यस्मात् सः
CAROLOCAL
Page #324
--------------------------------------------------------------------------
________________
नमस्कारे किमादीनि द्वाराणि
||८१६॥
विगोपालनमस्कर्त्ता तस्मै पूज्याय नमस्कारं कुर्वाणो मृत्यभावमेवापन्नः, अतस्तस्य नमस्कारे का चिन्ता ?, को ममीकारः १, ननु तस्यात्माऽपि कोट्याचार्य नात्मीय इति चिन्त्यता, किंविशिष्ट?-दासखरौपम्ये, दासेण मे इत्यादि, पूज्यो नमस्कारस्य स्वामी, तत्स्वामित्वाद्दासखरस्य राजवत् । वृत्तौ अत्र-'जीवे'त्यादि । अत्र च विवक्षावशोपनयादष्टौ भङ्गाः-जीवस्य१ अजीवस्य च२ जीवाना ३ मजीवानां च ४ जीवस्य अजीवस्य च
५ जीवस्य चाजीवानां च ६ जीवानामजीवस्य ७ जीवानामजीवानां चेति ८। एषामनुक्रमेणोदाहरणान्याह(तुः)-'जीवस्से त्यादि ॥ ॥८१६॥
जीवस्यासौ नमस्कारो जिनस्येव जीवतः, अजीवस्य तत्प्रतिमाया दाद्यात्मिकायाः, जीवानां यतीनामिव, अजीवानां प्रतिमानां, जीव इत्यादि, जीवाजीवस्य चेति यो मिश्रः स यतेजिनप्रतिमायाश्च एकसमये, जीवस्याजीवानां च यतेरेकस्य प्रतिमानां चैकत्र समये । 'जी
वाणे'त्यादि गतार्था ।। आह-ननु पूर्व नमस्कारो जीव एवेति सर्वनयसंमतमुक्तं तत्कथमनयोर्जीवस्येत्यायष्टभङ्गिका?, तथा चाह-'जीवों' है! इत्यादि । ननु सर्वनयमतमुक्तं प्राग्-यदुत नमस्कारो जीव इति, एतदुक्तं भवति-प्राग्जीव एव नमस्कार इति सामानाधिकरण्यमिष्टं, | एवं च स्थिते कथं पुनरिह भेदोऽभ्युपगम्यते-स पूज्यस्य नमस्कार इति, उच्यते, न विरोधः, अभिप्रायापरिज्ञानात् , तथाहि| इहास्यामष्टभङ्गयां जीवस्यैव सतो नमस्कारस्य, किमुक्तं भवति-तथैव समानाधिकरणभाजो नमस्कारस्येति भावना, किमत आहखामित्वचिन्तेयं भण्यते अन्येन सम्बन्धिना सह, स्वस्वामिनोभेंदाद् देवदत्ताश्ववदिति वाक्यशेषः, स च सम्बन्धोऽष्टधेति भावितम् ॥ अथैतद्विपर्ययं संग्रहमाश्रित्य कस्य नमस्कार इति भावयन्नाह-'सामन्न' इत्यादि ।। सामण्णमेत्तगाही संगहनयोऽभिमन्नति तमिह नमस्कार सम्बन्धितया, कियतामित्याह-एकस्य, न द्वयोबहूनां चेति, किंविशिष्टस्यैकस्येत्यत आह-अविशिष्टस्य, अष्टभिः प्रकारैरनिर्धारितस्येत्यर्थः । अथोपपत्तिग्रन्थमाह-'सपरजियेयरविसेसनिरवेक्खो स्वश्च परश्च खपरौ स्वपरौ च तौ जीवौ च स्वपरजीवी
Page #325
--------------------------------------------------------------------------
________________
नमस्कारे
वृत्ती
तौ चेतरे-अजीवाश्च स्वपरजीवेतराः तेषां विशेषा-एकद्वित्वादय इति त एव चेति विग्रहः, एतन्निरपेक्षत्वात् , सत्तामात्रस्य नमस्कार विशेषाव० कोट्याचार्य ४ प्रतिपद्यतेऽसाविति भावना । तथा च-'जीव' इत्यादि। जीवस्याजीवस्य स्वस्य परस्य वा नमस्कार इति विशेषणे कर्तव्ये भिन्नोऽसौ ट्र
किमादीनि वर्तते, नैवमसौ तं विशेषयतीति भावार्थः, तत्रैतत्स्यात्-शब्दरूपो नमस्कारःतं चावश्यमसावुदात्तानुदात्तस्वरितद्रुतविलम्बितादिभिन्न
द्वाराणि मिच्छति, उच्यते, न चासौ सदा भेदमिच्छति, नमःसामान्यमात्रस्योदात्तादीनां भ्रान्तत्वात् ॥ अपि चासौ संग्रहः एतत्स्वामिचिन्ता॥८१७॥
॥८१७॥ | याम्-'जीवो' इत्यादि । संग्रहः जीवो नमस्कार इत्येवं तुल्याधिकरणतां-समानाधिकरणतां ब्रूते, अभेदपरमार्थत्वात्, अनभिमतप्रतिषेध| माह-न तु स जीवस्स-न पुनः स नमस्कारो जीवस्येत्येवं व्यधिकरणमिच्छति,द्रव्यपर्याययोरभेदात् , किमयमेवैकः प्रकारः संग्रह
स्य ?, नेत्याह-इच्छति वेत्यादि, अथवा इच्छति अशुद्धतरसंग्रहः स जीवस्यैव, नान्यस्याजीवादेः, एतदुक्तं भवति-पूज्यपूजकजी| वसम्बन्धादाद्यमेव भङ्गमिच्छति, न शेषानिति ।। अथ ऋजुसूत्रमधिकृत्याह-'उज्जु' इत्यादि । इह उज्जुसुयमतं, किमत आह-नहि सव्वथा सो-नमोक्कारो जुत्तो कर्तारं विहायान्यस्य, भिक्षादृष्टान्तेन, उपपत्तिमाह-यद् यस्मानमस्कारो भवन् ज्ञानं वा भवेत् शन्दो वा भवेत् क्रिया वा भवेत् इति त्रयी गतिः । ज्ञानं चेद्यद्येवं ततः-'नाण'मित्यादि ।।ज्ञानं हि गुणत्वेन जीवादनन्यद्वर्तते तत्कथमर्थान्तरस्य पूज्यस्य जीववदर्हदादेर्भवतु ?, कथं वा जीवरहितप्रतिमायाः, तदधर्मत्वादाकाशमूर्तत्ववत् ॥ 'एवं' मित्यादि ।। एवं सद्दो
किरिया य, ततो सद्दो किरिया य नमोक्कारो कहमन्नस्स ?, तत्रैतत्स्यात्-परधर्मस्यान्यत्र संक्रमाददोषः, उच्यते-'न येत्यादि स्पष्टम् ।। Pइत्थं चैतत्प्रतिपत्तव्यं, अन्यथा-'एव' मित्यादि ॥ एवं पूज्यनमस्काराभ्युपगमे कृतविनाशाकृताभ्यागमैकत्वसङ्करादय एव दोषाः, तत्र ||
येन क्रियते तस्याभावात्कृतनाशदोषः, येन च न क्रियते तस्य चा (भावात् अ)कृताभ्यागमदोषः, तथा द्वयोरप्यभिन्ननमस्कारत्वादेक
ॐॐॐॐ
Page #326
--------------------------------------------------------------------------
________________
वृत्ती
विशेषाव०४ त्वदोषः, तथा सङ्करदोपश्च, अतः 'अन्नं' इत्यादि स्पष्टम् । नैगमव्यवहारावाहतुः-'जदीत्यादि । यदि नमस्कर्तृगतनमस्कारः
| नमस्कारे कोट्याचार्य पूज्यस्य स्वामित्वेन भवेद्दासखरवद्राज्ञस्ततः को दोषः १, तत्रैतत्स्यात्-नमस्कर्तृसम्बन्धिनान्तरत्वात् (कथं स नमस्कार्यस्य) उच्यते- किमादीनि
(अत्यंत) रसामित्तं दिह, दिद्रुतमाह-जह गावो देवदत्तस्स । उच्यते-'अस्सेदमित्यादि ॥ द्रव्ये विवक्षिते सति 'अस्सेदं' इत्येवं | द्वाराणि I૮૨૮મા व्यपदेशो भवेत् यथा गोषु, न पुनर्गुणे नमस्काराख्ये चिन्त्येऽस्य पूज्यस्यायमिति व्यपदेशो युक्तः, काक्वा पडयस्स सुक्कभावो भन्नति,
॥८१८॥ न हि देवदत्तस्स पडगओ सुक्कभावो ववइस्सति । अर्थान्तराश्रितत्वात् , नैगमव्यवहारावाहतुः-'ववदे' इत्यादि । नणु देवदत्तस्स | पटगतशोल्क्यव्यपदेशाभावेऽपि स्वामित्वमनिवारितमेव, पटस्यैव तदीयत्वात् , अतः 'अन्नाधाराणपि हुत्ति अतोऽसौ देवदत्तोऽन्या-17 ६ धाराणामपि गुणानां स्वामी भोगभावात् स्वगुणानामिव, तस्मात्पूज्यस्य नमस्कारः, उच्यते-'एवंपी'त्यादि । एवमपि नासौ-नमस्कर्तृ
गतो नमस्कारः पूज्यस्य, तत्फलस्यानुपभोक्तृत्वात् , यज्ञदत्तस्य परधनवत् , तथा जुत्तो पुजयंतस्स तत्फलभोक्तृत्वाद् देवदभत्तस्स स्वधनवत् ॥ तावाहतुः-'नण्वि'त्यादि ॥ ननु नमस्कळ नमस्कारे क्रियमाणे पूज्यस्यैव फलं दृश्यते, न पूजयतः, तच्च पूजा, न
च दृष्टेऽनुपपन्नं नामेति, उच्यते, न तत् पूजालक्षणं गौरवं तस्य नमस्कार्यस्य फलं, स्वयमनुपजीवित्वान्नभस इव, एतच्चाचेतनप्रतिमाविषयं, सचेतनेऽप्ययमेव प्रकारो निरीहत्वात्तस्य । 'न येत्यादि । न च दृष्टफलार्थोऽयं नमस्कर्तुस्तन्नमस्कारयत्नः, नापि च पूज्योपकाराय, किन्तु परिणामशुद्धिः फलमिष्टं नमस्कारस्य, सा च पूजयतो भवति, नेतरस्य । 'कत्तु'रित्यादि । तस्मादसौ तस्स, हेतवः स्पष्टाः ॥ 'ज'मित्यादि बाह्यं प्रतिमादि ॥ द्वारम् ॥ केनेत्यधुना निरूप्यते, अथ केन साधनेन नमस्कारः साध्यते ?, इत्याह
नाणावरणिज्जस्स यदंसणमोहस्स जोखओवसमो। जीवमजीवे अट्रसुभगेसु यहोइ सव्वत्थ नि. ८६५
MR.५-MARCH
Page #327
--------------------------------------------------------------------------
________________
नमस्कार
विशेषाव. कोट्याचार्य
साधनं
वृत्ती
॥८१९॥
॥८१९॥
%ESARमर
केणंति नमोकारो साहिजइ लब्भए व भणियम्मि? । कम्मक्खओवसमओ किं कम्म? को खओवसमो? ॥३४४४॥
मइसुयनाणावरणं दसणमोहं च तदुवघाईणि । तप्फड्डयाइं दुबिहाइं सव्वदेसोवघाईणि ॥३४४५।। सब्वेसु सव्वघाइसु हएसु देसोवघाइयाणं च । भागेहिं मुच्चमाणो समए समए अणंतेहिं ॥३४३६।।
पढम लहइ नकारं एकेक वन्नमेवमन्नेऽपि । कमसो विसुज्झमाणो लहइ समत्तं नमोक्कारं ॥३४४७॥ खीणमुइन्न सेसयमुवसंतं भण्णई खओवसमो। उदयविघाय उवसमो जा समुइन्नस्स य विसुद्धी ॥३४४८॥
सो सुयनाणं मइमणुगयं च तं जं च सम्मदिहिस्स । तो तल्लाभे जुगवं मइसुयसम्मत्तलाभोत्ति ॥३४४९॥ 'नाणा' इत्यादि ॥ ज्ञानावरणीयस्य चेति सामान्यशब्दोपादानेऽपि मतिश्रुतिज्ञानावरणीयद्वयं गृह्यते, नमस्कारस्य मतिश्रुतान्तर्गतत्वात् , तथा सम्यग्दर्शनसाहचर्यात् ज्ञानस्य दर्शनमोहस्य च क्षयोपशमेन साध्यते, शेष भाष्यत एवं व्याख्यास्यामः, तदुच्यते'केणंती'त्यादि।। केन नमस्कारः साध्यते ? लभ्यते वेत्युक्ते आचार्य आह-कर्मक्षयोपशमतः, पृच्छति किं कर्म को वा क्षयोपशम इति?, उच्यते-'मती'त्यादि ।। मतिश्रुतावरणं नाणावरणं दसणमोहं च एतानि त्रीणि कर्माणि तदुपघातीनि-नमस्कारलाभघातीनि, इह च | 'तप्फड्डयाइं दुविहाई' ति तेषां कर्मणां स्पर्द्धकानि-एकदेशाः 'द्विविधानि' द्विप्रकाराणि, कथं ?, सर्वोपघातीनि देशोपघातीनि। तदेवं स्थिते- 'सव्वे' इत्यादि ॥ सर्वेषु सर्वघातिषु 'हतेषु' विनाशितेषु तथा देसोवघाइयाणं च समये २ अर्णतभागेहिं मुच्चमाणो । किमत आह-'पढम' मित्यादि । पढम-धुरि लभते णकार-न, ततो कमसो, म् , ततो ओ, जाव सब्बं नमो अरहंताणं । क्षयोपशममाह-खीणे'त्यादि पुबद्धं कंठं । अस्यैव व्याख्या-उदयविधात उवसमो, या समुदीर्णस्य च विशुद्धिः स क्षयः, पुनश्च द्वन्द्वः । अथ
Page #328
--------------------------------------------------------------------------
________________
वृत्ती
%
विशेषाव०४ कस्मात् त्रितयमस्यावरणमुक्तमित्यत आह, यतः-'सो' इत्यादि ॥ सः-नमस्कारः स्वयं श्रुतज्ञानं, तच्च श्रुतज्ञानं मत्यनुगतं, तया |
नमस्काराकोट्याचार्य है| पूरणपालनभावात्तस्य, अनेन द्वयं लब्धं, ततोऽपि प्रकृते किमत आह-यस्माञ्च सम्यग्दृष्टेः गतदर्शनसप्तकक्षयोपशमस्य ते भवतः, II
धारः ततः-तस्मात् 'तल्लाभे' नमस्कारलाभे युगपन्मतिश्रुतलाभोऽतस्वितयावरणामस्येति दारं । अथ 'कहिं ति दारं
कम्हि नमोकारोऽयं ? बाहिरवत्थुम्मि कत्तुराधारो। नेगमववहारमयं जीवादायट्ठभेयम्मि ॥३४५०॥ ॥८२०॥
॥८२०॥ जं सो जीवाणन्नो तेण तओ जत्थ सोवि तत्थेव । एगम्मि अणेगेसु य जीवाजीवोभएसंवा ॥३४५१॥ नणु नेगमाइवयणं पुजस्स तओ कहं न तत्थेवी । तस्स य न य तम्मि तओ धन्न व नरस्स खेत्तम्मि ॥३४५२
सामण्णमेत्तगाही सपरजिएयरविसेसनिरवेक्खो। संगहनओऽभिमन्नइ आहारे तमविसिट्ठम्मि ॥३४५३॥ जीवम्मि अजीवम्मि व सम्मि परम्मि व विसेसणेऽभिन्नो । न य भेयभिच्छइ सया नमोसामन्नमेत्तस्स ॥३४५४॥
जीवो नमोत्ति तुल्लाहिगरणयं बेइ न उ स जीवम्मि । इच्छइ वाऽसुद्धयरो तं जीवे चेव नन्नम्मि ॥३४५५॥ उज्जुसुयमयं नाणं सद्दो किरिया य जं नमोकारो। होज नहि सव्वहा सो मओ तदत्थंतरब्भूओ ॥३४५६।। स गुणिम्मि नमोकारो तग्गुणओनीलया व पण्णम्मि । इहरा गुणसंकरओ सब्वेगत्तादओ दोसा ॥३४५७॥ भिन्नाधारंऽपेच्छइ नणु रिजुसुत्तो जहा वसइ खम्मि । दव्वं तत्थाहिगयं गुणगुणिसंबंधिचिंतेयं ॥३४५८॥ सो संमन्नइ न गुणं निययाहारं तयासयं इहरा । को दोसो जइ दव्वं हवेज दव्वंतराहारं ? ॥३४५९॥ जं नाणं बेइ नमो सद्दरुईणं न सद्दकिरियावि । तेण विसेसेण तयं बझंपि न तेऽनुमन्नंति ॥३४६०॥
%%-
0
Page #329
--------------------------------------------------------------------------
________________
नमस्काराधारः
॥८२१॥ '
इच्छइ अवि उज्जुसुओकिरियंपिसतेण तस्स काएऽवि । इच्छंति नसहनया नियमातो तेसि जीवम्मि ॥३४६१॥ विशेषाव० कोव्याचार्य
उवओगपडुच्चंतामहुत्त लद्धी जहण्णयं चेव । उक्कोसं छावठी सागर अरिहाइ पंचविहो नि. ॥८६६॥ वृत्ती ___'कम्ही त्यादि । कस्मिन्निति सप्तम्यधिकरणे, अधिकरणं चाधारः, स चतुर्विधः, तद्यथा-व्यापकः औपश्लेषिकः सामीप्यकः
वैषयिकश्च, तत्र व्यापकः-तिलेषु तैलं, औपश्लेषिक: कटे आस्ते, सामीप्यकः गङ्गायाः घोषः, वैषयिको रूपे चक्षुः, तत्राद्यः ॥८२१॥
| आन्तरः, शेषास्तु बाह्याः, तत्र नैगमव्यवहारौ बाह्यमिच्छतः, तथा चाह-नमस्कारोऽयमाधेयः बाह्ये वस्तुनि, किंविशिष्टे-'कर्तुराधारे । नमस्कर्तुराधारे-जीवादौ, कतिभेदे ?, अष्टभेदे ॥ किमित्यत आहतु:-'ज'मित्यादि । 'यत्' यस्मात् 'असौ नमस्कारो जीवगुणत्वेन जीवादनन्यः, तेन कारणेन तकोऽसौ 'यत्र' यस्मिन् हस्तिस्कन्धादावधिकरणे अतोऽसावपि तत्रैव बाह्य इति, एवमजीवे शिवि| कादाविति । आह च-एगम्मि जीवे अणेगेसु वा जीवाजीवोभएसुत्ति तथैवाष्टौ भङ्गाः । एवमुक्त विरोधमुद्भावयन्नाह-'नणु' इत्यादि । ननु नैगमादिवचनं स्वामिद्वारे पूज्यस्यासौ नमस्कार इति, अतः कथं न तत्रैव पूज्य एव बाह्येऽसौ नमस्कारो?, येनोच्यतेबाह्यमजीवाद्यस्याधार इति, उच्यते-सत्यं तस्स यत्ति तस्यैव पूज्यस्यैवासौ नमस्कारस्तस्य च व्यपदिश्यते, न च तस्मिन् पूज्ये | आधारेऽसौ नमस्कार इति भविष्यति, दृष्टान्तमाह-यथा नरस्य धान्यं क्षेत्रे तिष्ठत् क्षेत्रपतावसत्तत्तस्येति व्यपदिश्यते, एवं नमस्काहै रोऽपि पूज्यस्य निजाधारेऽपि तिष्ठन्नपि तस्येति व्यपदिश्यते । विपर्ययमाह-'सामण्णे'त्यादि गतार्था ॥ तानि चामुनि विशेषगानि
'जीव'मित्यादि । 'जीवो इत्यादि प्राग्वत्, नवरमिहाधिकरणं क्रियते । ऋजुसूत्रस्य तु जीव एव, नाजीव इति, आह च-'उज्जु'इत्यपि गतार्था ॥ 'स'इत्यादि स्फुटार्था ॥ चोद्यम्-भिन्ने'त्यादि स्पष्टम् । उच्यते-'तत्थ वसहिदिटुंते दव्वं भिन्नाधिकरणं मतं, इह
Page #330
--------------------------------------------------------------------------
________________
कोषावालतु गुणः स्वगुणिनि वर्तत इति ब्रूमः। तथाहि-'सो' इत्यादि ॥ 'स' ऋजुत्रः 'इहरा' द्रव्यचिन्तायां द्रव्यान्तरं आकाशम् । 'जं
कतिविध कोव्याचार्य , ना' इत्यादि स्पष्टा ॥ अपि च-'इच्छती'त्यादि स्पष्टा, नवरं कायेऽपि नमस्कारः ॥ दारं ॥ 'उव' इत्यादि ॥ उपयोगं प्रतीत्य स
विचार: वृत्ती जघन्यत उत्कृष्टतश्चान्तर्मुहूर्त, लब्धितस्तु जघन्येनान्तर्मुहूर्त उक्कोसओ छावहि सागरा समधिया ॥दा। कतिविधोऽसौ नमस्कारः १, नवपदीच
उच्यते, पञ्चविधः, कुतः १, 'अरिहादी'त्यहंदादिपदसंनिपातात , तथा चाह भाष्यकार:॥८२२॥
॥८२२॥ सो कइविहोत्ति भणिए पश्चविहो भणइ नणु पुराभिहियं । इक्कं नमोऽभिहाणं केण विहाणेण पंचविहं॥३४६३।। एगं नमोभिहाणं तदरुहयाइपयसंनिवायाओ । जायइ पंचविगप्पं पंचविहत्थोवओगाओ ॥३४६४॥ अहवऽन्नपयाइनिवायणाहि नेवाइयन्ति ताई च । पंचारुहयाईणि पयाणि तं निवयए जेसु ॥३४६५॥ अहवा नेवाइयपयपयत्थमेत्ताभिहाणओ पुव्वं । इह तरिहदाइ पंचविधपयपथत्थोवदेसणया ॥३४६६॥
नणु वत्थुम्मि पयत्थोन जओ तच्चकहणं तहिं जुत्तं । तहवि पयत्थं तत्थेव लाघवत्य पयोच्छिहिइ ॥३४६७॥ संतपयपरूवणया व्वपमाणं च खत्त फुसणाय । कालोय अंतरं भाग भाव अप्पाबह चेव ॥नि.८९५॥ सन्तपयं पडिवन्ने पडिवजंते य मग्गणा गईसु । इंदिय काए जोए वेय कसाए य लेस्सा य ॥नि.८९६॥ सम्मत्तनाणदंसणसंजमउवओगओ य आहारे । भासगपरित्तपज्जत्तसुहुमसण्णी यभवचरिमे।नि.८९७॥ है पलियमसंखेज्जइमो पडिवन्नो होज्ज खेत्त लोगस्स । सत्तसु चोद्दसभागेसु होज्ज फुसणाऽवि एमेव ॥ |
CONTAC-%E
CSC
Page #331
--------------------------------------------------------------------------
________________
वृत्ती
विशेषाव० * एगं पडुच्च हेट्ठा जहेव नाणाजियाण सव्वद्धा । अन्तरपडुच्चमेगं जहन्नमन्तोमुहुत्तं तु ॥नि.८६७॥
कतिविध कोव्याचार्य उक्कोसऽणंतकालं अवड्डपरियट्टगं च देसूणं । णाणाजीवे णत्थि भावे य भवे खओवसमे नि.८६८॥ विचारः
नवपदी च जीवाणऽणतभागो पडिवन्नो सेसगा अणंतगुणा । वत्थु तऽरहंताई पंच भवे तेसिमो हेऊ ॥नि.८६९॥ 8 ॥८२३॥
॥८२३॥ अहवोसप्पुस्सपिणिकालो नियओ य तविसिट्ठो य। कत्थथि नमोकारो नवत्ति नेयं जहासुत्तं ॥३४७५॥ मइसुयनाणं नवहा नन्दीए जह परूवियं पुवं । तह चेव नमोक्कारोसोऽवि सुयन्भन्तरो जम्हा ॥३४७६॥
'सो'इत्यादि । सो कतिविहोत्ति पुच्छिते गुरुराह-पञ्चविधो भणति, अत्र चोदकः-नणु पुराभिहितं यदुत एकं नमोऽभिधानं-12 ४ाएको नमस्कार इति नैपातिक पदमिति तत्केन पुनर्विशेषेण तन्नमोऽभिधानं पञ्चविधमिति ?, उच्यते, सत्यं, 'एक'मित्यादि । तदेकं ४
नमोभिधानमिति सत्यं, किन्तु तन्नमोऽभिधानमेकं सदर्हदादिषु पञ्चषु संनिपतत् जायते पञ्चविकल्पं, पञ्चविधार्थसम्बन्धादित्यर्थः, अतः पञ्चविधोऽसाविति ॥ 'अहवेत्यादि ॥ अड्वा णेवातियंति-नम इत्येतत्पदं नैपातिकं, कस्मादत आह-'अन्नपदादिणिवा: | यणाहित्ति, अन्यपदादिनिपातनाद् , एतदन्वर्थत्वादिति भावार्थः, 'यथा पङ्के जातं पङ्कजं', तानि चान्यपदान्यईदादीनि, तदेकं न| मोऽभिधानं एष्वादाववसाने च निप(त)त्यतः पञ्चविधम् ॥ 'अहवेत्यादि । अथ चैवं पञ्च विधाः, यत पूर्व नैपातिकपदाभिधान
द्वारेण तत्पदार्थाभिधानद्वारेण च एकस्य नैपातिकपदस्य प्ररूपणं कृतमिति शेषः, इह तु प्ररूपगाचरमद्वारेऽहंदादेः पञ्चविधस्य पदक्ष्य मापदार्थोपदेशनता, पुरा नमोऽभिधानमात्रमेव, अधुना तु पञ्चविधो 'नमो अरहंताण'इत्येवमादि, तदनेन प्रकारेण प्राञ्चोये परिहते नि
CARALLERS
HR
Page #332
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचार्य
प्ररूपणा
॥८२४॥
॥८२४॥
पन्नवस्तुनि भाविना ग्रन्थेन विरोधमाह-'नणु' इत्यादि ॥ ननूत्तरत्र वस्तुद्वारे षष्ठे 'पदार्थः' पदव्याख्यानरूपः, निरूपयिष्यते इति शेषः, तत्कथमुक्तं अरुहादीत्येवमादि पच्छदं, तस्मात्पौनरुक्त्यं, उच्यते, न विरोधः, कुत ? इत्याह-'यतः' यस्मात्कारणात्॥ उक्ता षट्पदप्ररूपणा, अधुणा 'णवह'त्ति तत्र-'संतपदे त्यादि द्वारगाथा ॥ प्रथमद्वारव्याख्या-'संतपदे'त्यादि ।। नमस्कार इति सत्पदं तत्प्रतिपन्नान् प्रतिपद्यमानकांश्चाङ्गीकृत्य चतसृषु गतिषु मार्गणा कर्त्तव्येति स्वधिया, प्राग्वत् ॥ 'सम्मत्त'त्ति व्यवहारनिश्चयो । नाणाणि पंचेत्यादि स्वधिया । दारं । 'पलिते'त्यादि द्वारत्रयम् । 'एग मित्यादि कालद्वारम् । एक नमस्कारवन्तं प्रतीत्य यथैवाधस्तात् षट्पदप्ररूपणायामुक्तः कालः, नानाजीवानप्यधिकृत्य तथैव द्रष्टव्यो, यत आह-'णाणाजीवाण सम्बद्धा नमोक्कारों'। अंतरंति द्वारपरामर्शः, तदेकस्य सत्त्वस्य कियद्भवतीत्याह-एकं पडुच्च जघण्णमंतोमुहुत्तं, पडुच्चसद्दस्स भिन्नक्रमत्वात् । उक्कोसमाह-उक्कोसेणं अणंतं कालं, आसायणाबहुलस्सेति शेषः, किमुक्तं भवतीत्याह-अद्धा इत्यादि स्पष्टम् । दारं। भावे स्यात् क्षयोपशमे, नन्वयं क्षायिकौपशमिकयोरप्यस्ति, कस्मात्तयोरपि नोक्तः ?, उच्यते, तयोः स्तोकत्वाद्विचित्रत्वाच्च सूत्रगतेः । दारं । 'जीवाणे'त्यादि सुज्ञा. नम् । अथ चशब्दाक्षिप्तां पञ्चविधां प्ररूपणामनभिधाय वत्थुदारमाह-वस्तु-द्रव्यं दलिक योग्यमईमित्यनर्थान्तरं, तद्वस्तु अईदादयः पञ्चैव, न द्वौ षट् वा, तेषां च वस्तुत्वे नमस्कारार्हत्वेऽयं हेतुर्वक्ष्यमाण इति । अयं तावनियुक्तिगाथासमुदायार्थः, आसां चार्थो नन्दीव्याख्यानवदिति भाष्यद्वितीयगाथया निर्दिश्यते । अथ नमस्कारस्यान्यभङ्ग्या सत्पदप्ररूपणां कुर्वन् भाष्यकारः 'अथवे'त्याद्याह, तत्र तावत्कालमङ्गीकृत्य सत्पदमरूपणामाह-'अहवेत्यादि । उत्सर्पिण्यवसर्पिणीकालो भरतरावतयोर्नियतं अप(पूर्वापारविदेहयोस्तविशिष्टः प्रतिभागः सदैव, ताभ्यामुत्तरकुर्वादिषु, तेषु श्रुतवदयं योज्यः॥ 'मती'त्यादि स्पष्टा ॥ तदनेन ग्रन्थेन नवधा इत्येतद्वयाख्या
Page #333
--------------------------------------------------------------------------
________________
प्ररूपणा
विशेषाव कोव्याचा
वृत्ती
।।८२५॥
॥८२५॥
DECE%ERA
त, अथ चशब्दाक्षिप्तां मरूपणामभिधित्सुराह नियुक्तिकारःआरोवणी य णयणो पुच्छो तह दायाँ य निज्जवणों । एसा वा पंचविहा परूवणाऽऽरोवणा तत्थ ॥
किं जीवो होज नमो ? नमो व जीवोत्ति ? जे परोप्परओ । अज्झारोवणमेसो पज्जणुओगो मयाऽऽरुवणा ।
जीवो नमोऽनमोवानमोउनियमेण जीव इइ भयणा । जह चूओ होइ दुमो दुमोउचूओ अचूओवा॥३४७९॥ तोजइसव्वोजीवोन नमोक्कारोततो मया पुच्छा । सोहोज किंविसिट्ठो? को वा जीवोऽनमोकारो? ॥३४८०।।
अह दायणा नमोक्कारपरिणओजो तओ नमोक्कारो। निजवणाए सोच्चिय जो सोजीवो नमोकारो॥३४८॥ दायणनिजवणाणं को भेओ? दायणा तदत्थस्स । वक्खाणं निजवणा पश्चन्भासो निगमणंति ॥३४८२॥ | तप्परिणय एव जहा जीवोऽवहिओऽहवा तहा भुजो। तप्परिणओस एव हि निजवणाए मओऽणन्नो॥३४८३॥
'आरोवणा' इत्यादि ।। आरोपणा भजनापश्नः, तथा दायना-दर्शना दापना वा निर्यापणा, तत्रारोपणा नाम जीवो नमस्कार | इत्यत्र किं जीव एव नमस्कार आहोश्विन्नमस्कार एव जीवः? इत्येवं परस्परावधारणमारोपणा, अन्ये त्वभिदधति-किं जीवो नमस्कार एव | नमस्कारो वा जीव एवेति, दारं, भजनेत्यत्र नमस्कारो जीव एव, नाजीव इत्युत्तरपदावधारणं, पूर्वपदं तु खतत्रं, नमस्कारानमस्कारत्वं च,
जीवस्य मिथ्यादृष्टित्वादपि । तदेवमेकपदव्यभिचारिण्यां भजनायां 'पुच्छण'त्ति पुच्छा-किंविशिष्टो जीवो नमस्कारः? किंविशिष्टश्चान| मस्कारः? इति, दापनेति-प्रतिव्याकरणं, यो नमस्कारपरिणतो जीवः सनमस्कारः, यस्तु तदपरिणतः स खल्वनमस्कार इति, तथा निर्या| पना त्वेष एव नमस्कारपरिणतो जीवो नमस्कारो नमस्कारोऽपि च जीवद्रव्यपरिणाम एव, नाजीवद्रव्यपरिणाम इति, एतदुक्तं भवति
Page #334
--------------------------------------------------------------------------
________________
वृत्ती
विशेषावदापना-पुच्छणत्थव्याख्यानं, निर्यापना तु तस्यैव निगमनमिति, एषा वा पञ्चविधा प्ररूपणा, तत्रारोपणा नाम-'कि'मित्यायुक्तार्था ॥ प्ररूपणा कोट्याचार्य है | दारं । 'जीवो इत्यादि गतार्था ॥ पुच्छामाह-'तो'इत्यादि । तो जति सव्वो जीवो न नमोकारो मिथ्यादृष्टित्वादपि, ततो मता
पुच्छा, तद्यथा-सो जीवो नमोक्कारो किंविशिष्टो होजा ?, को वा अणमोकारो सो जीवो होजा ? ॥ 'अहे'त्यादि ।। अथ दापना ॥८२६॥ उच्यते-नमस्कारपरिणत एव जीवो नमस्कारो, नान्यः तथाहि-'जोति य एव जीवो नमोकारो नमस्कारपर्यायापनः 'तओ'त्ति
॥८२६॥ असावेव नमस्कार उच्यते, शेषस्तु मिथ्यादृष्टिरिति पूर्वार्द्धव्याख्या। अह निजवणा उच्यते-'जी'त्यादि, तस्य च निञ्जवणाए वत्थु | याए जीवो सो जीवो नमोक्कारो यो जीवो नमस्कारपर्यायापन्न उक्तः स किमित्यत आह-'सो चिय'ति स एव नमस्कारपर्यायापनो जीवो नमस्कारो भाष्यते, द्रव्यस्य पर्यायेऽभेदोपचारात् ॥ तत्रैतत्स्यात्-दापनानिर्यापनयोः को भेदो १, नैव भेदः, अभिन्नाथत्वात् , अभिन्नार्थत्वं च दापनायां नमस्कारपरिणत एव जीवो नमस्कार इत्यभ्युपगमात् , निर्यापनायां तु तत्परिणतो नमस्कार | एवेत्यभ्युपगमात् इन्द्रशक्रध्वनिवत् , अत्रोच्यते, नैतदेवं, असिद्धत्वाद्धेतोः, तथाहि-दापना चतुर्थद्वारं 'तदत्थवक्खाणं' नम-4 |स्कारार्थव्याख्यानं 'जीवो नमो'त्ति, निर्यापना तु केत्याह-'पचन्भासों प्रति अभ्यासः २ तदुपयोगानन्यत्वाख्यहेतुस्पर्शनेन स | एव जीवो नमस्कार इति निगमनमित्यर्थः । 'तप्प' इत्यादि ॥ अहवा अयं भेदो, यथा ययोपपल्या पुव्वं दायणा एतत्परिणत एव || जीवो नमस्कारोऽवधृतः, तथा भुज्जो निज्जवणाए तत्परिणतो स एव हि-नमोक्कार एव हि दव्वस्स पज्जाए अभेदोक्याराओ,
तथा चाह-मतोऽणण्णो सो जीवो नमोक्काराओ, अथवाऽन्यथा प्ररूपणोच्यते, किं कारणं ?, यत्सत्तच्चतुष्प्रविभागं, यथा जीवः,8 द संश्च नमस्कारस्तस्माच्चतुर्विभाग इति, आह च
RECRUAROO
Page #335
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्ती
SAMAC-
।।८२७॥
पयईऍ अगारेण य नोगारोभयनिसेहओ वाऽवि । इह चिंतिज्जइ भुजो को होज तओ नमोकारो ॥३४८४॥5
प्रकृत्यकापयइत्ति नमोकारो जीवो तप्परिणओ स चाभिहिओ। अनमोक्कारो परिणइरहिओ तल्लद्धिरहिओ वा ॥ रादिविचारः नोपुवो तप्परिणयदेसो देसपडिसेहपक्खम्मि । पुणरनमोक्कारो चिय सो सम्वनिसेहपक्खम्मि ॥३४८६॥ नोअनमोक्कारो पुण दुनिसेहप्पयइगमयभावाओ। होइ नमोक्कारोच्चिय देसनिसेहम्मि तद्देसो ॥३४८७॥
॥८२७॥ उवयारदेसणाओ देसपएसोत्ति नोनमोक्कारो। नोअनमोक्कारो वा पयइनिसेहाउ सब्भूया ॥३४८८॥ सव्वोऽवि नमोकारो अनमोक्कारो य वंजणनयस्स । होउं चउरूवोऽविहु सेसाणं सव्वभेयाऽवि ॥३४८९॥
'पयती'त्यादि । इह चिन्त्यते भूयः-को भवेदसौ नमस्कारः, कथं चिन्त्यते ? इत्याह-प्रकृतिः-स्वभावः शुद्धता तया प्रकृत्या, तथाऽकारेण-ना सम्बन्धात् , णोकारेण-नोशब्दोपपदः, तथा उभयं-प्रतिषेधद्वयं, तनिषेषश्चेति ॥ द्वारगाथा ।। 'पयती'त्यादि |गतार्थ पूर्वार्द्ध, णकारेणाह-'अनमोक्कारोति नमोक्कारो न भवतीति, एकस्तावत्तत्परिणतिरहितः अनुपयुक्तः तल्लब्धिरहितो वा
मिथ्यादृष्टिनमस्कारः । णोकारेणाह-'नोपुव्वों' इत्यादि ॥ नोकारः पूर्वो यस्य स नोपूर्वः, अयं च नोकारो देशप्रतिषेधे भवति सर्व| प्रतिषेधे चेति द्वयीगतिः, तत्र देसपडिसेहपक्खे नोनमस्कारः कः ? इत्यत आह-तत्परिणतदेशो-नमस्कापरिणतजीवशरीरबाहुदण्ड| मात्रम् । 'पुण' इत्यादि, तथा स जीवः सर्वनिषेधपक्षेऽभ्युपगम्यमाने पुनरप्यनमस्कार एव । अत्र विकल्पे नोशब्दस्य ना तुल्यार्थत्वाद् उभयनिषेधमाह-'नो' इत्यादि पादत्रयं स्पष्टम् । सर्वप्रतिषेधवचने नोशब्दे, प्रकृतितुल्यत्वादिति शेषः, कुतोऽयं शेषो लभ्यते ? यत आह-देसनिषेधम्मि तद्देसो-देसनिषेधे तु नोशब्दे तद्देशः-अनमस्कारैकदेशो, मिथ्यादृष्टिशरीरबाहुदण्डैकदेश इत्यर्थः ॥ अत्र
A
5
Page #336
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥८२८॥
चतुष्टये यदुपचरितमनुपचरितं वा तदाह - 'उव' इत्यादि । 'देस'ति तृतीयभङ्गे देशवचने नोशब्दे सति 'पदेसो त्ति यः प्रदेशः | सम्यग्दृष्टयेकदेशो नमस्कार उक्तः स कथमित्यत आह- उपचारदेशनात्, उपचारदेशनं तु प्रकृत्येकदेशत्वात् एवं चतुर्थभङ्गे देशचने नोशब्दे सति 'पदेसो त्ति यः प्रदेशो मिथ्यादृष्टयेकदेशो नोअनमस्कार उक्तः स खलूपचारदेशनात्, उपचारदेशनं तु प्रकृति| नब्धर्मत्वात्, सद्भूतप्रतिपादनार्थमाह-प्रकृतिनिषेधाच्चाद्यद्वितीयभङ्गौ सद्भूतौ, अनुपचरितावित्यर्थः, तुशब्दाद् उपरिमभङ्गदयनोशब्दे सर्वप्रतिषेधवचने सति सद्भृतौ, एकस्य द्वितीयानतिक्रमादपरस्य त्वाद्यानतिक्रमात्, अत एवाह - 'सव्वोऽवी' त्यादि ॥ सव्वोऽवि नमोक्कारो अणमोक्कारो होउं चउभूतोविहु, किमत आह- वंजणनयस्स त्रयाणां शब्दनयानां निश्चयनयानामेकैको द्विभेदो भवति, | तद्यथा - नमस्कारः प्रकृत्या उभयनिषेधेन च, इतरस्त्वकारेण नोकारेण चेति, अथ सामान्योक्तं केषाम् १, उच्यते - सेसणं शेषा-निर्यापना | नमस्कारचतुर्विधप्ररूपणा वेति, यत उक्तं नियुक्तिकारेण पच्छद्धे, नमोकार अणमोक्कारे एतौ द्वौ भङ्गौ, एतावेव नोशब्दोपपदौ द्वावुपरिमौ भवतः, एवं वा नवघा प्ररूपणा, पञ्च चत्वारथ नवेतिकृत्वा ॥ दारं । अथेदानीं सांन्यासिकम् -
वत्युं अरहा पुज्जा, जोग्गा के ? जे नमोऽभिहाणस्स । संति गुणरासओ ते पंचारुहयाइजाईया || ३४९०॥ भेओवयारओ वा वसंति नाणादओ गुणा जत्थ । तं वत्थुमसाहारणगुणालओ पंचजाइयं ॥ ३४९१ ॥ तं अरहन्ता सिद्धायरियउवज्झाय साहवो नेया । जे गुणमयभावाओ गुणा पुज्जा गुणत्थीणं ॥ ३४९२ ॥ मोक्खस्थिणो व जं मोक्ख हे अवो दंसणादितियगं च । तो तेऽभिवन्दणिज्जा जइ व मई किह ते १ ॥ ३४९३ ॥ 'वत्थु 'मित्यादि ॥ वत्थं केत्ति के वस्तु ये नमोविधानस्य पूज्या अर्हा योग्या इति, आदराधानार्था च पर्यायशब्दपरम्परा,
वस्तुपंचकं
॥८२८॥
Page #337
--------------------------------------------------------------------------
________________
मार्गाद्या
विशेषाव कोट्याचार्य
॥८२९॥
॥८२९॥
गुरुरिदमेव पापनाशनमितिकृत्वोच्चारयन्नुत्तरमाह-'जे'त्ति ये पूज्या अर्हा योग्या नमोऽभिधानस्य ते पञ्च सन्ति, किंविशिष्टाः १-गुणराशयः, किमुक्त?, यैर्गुणैस्ते पूज्या योग्या अर्हा अ (श्च तद्गुणसत्समूहाः खल्वभेदोपचारेण) किंजातीया इत्याह-अहंदादिप्रकारा इत्यर्थः । तदेवं पूज्यत्वेन वस्तुत्वमभिधाय अथ गुणाश्रयत्वेनाप्याह-'भेओ' इत्यादि ॥ अथवा गुणिगुणभेदात् , शेषं स्पष्टम् । तान् विशेषेणाह-'ते' इत्यादि पुव्वद्धं स्पष्टम् । ये पूज्या गुणत्थीणं गुणात्मकत्वात् ज्ञानादिवत् । 'मोक्ख'इत्यादि । यस्माद्वा मोक्षार्थिनः, सत्त्वस्य मोक्षहेतवस्ते दर्शनादित्रयवत् तेऽभिवन्दनीयाः, जती व मती हेतवो किह ते ? मुमुक्षोः मोक्षस्येति वाक्यशेषः, उच्यते, नियुक्तिकारवचनप्रामाण्यात् , तथा चाहमग्गो अविप्पणासो आयारे विणयया सहायत्तं । पंचविहनमोक्कारं करेमि ववाहं हेऊहिं ।नि.९०३।।
मग्गोवएसणाओ अरिहन्ता हेअवो हि मोक्खस्स । तन्भावे भावाओ तदभावेऽभावओ तस्स ॥३४९५॥ मग्गो चिय सिवहेऊ जुत्तो तद्धेयवो कहं जुत्ता? । तदहीणत्तणओऽहव कारणकज्जोवयाराओ॥३४९६॥ मग्गोवयारिणो जइ पुज्जा गिहिणोवि तो तदुवगारी । तस्साहणदाणाओ सव्वं पुजं परंपरया ॥३४९७॥ जं पच्चासन्नतरं कारणमेगन्तियं च नाणाई । मग्गो तद्दायारो सयं च मग्गोत्ति ते पुज्जा ॥३४९८॥ भत्ताइ बज्झयरओ हेऊ न य नियमओ सिवस्सेव । तद्दायारो गिहिणोसयं न मग्गोत्ति नो पुजा॥३४९९॥
'मग्गों' हत्यादि । मार्गः अविप्रणाशः आचारः विनयवत्ता सहायत्वं तदर्हदादीनां नमस्कारार्हत्वे एते हेतवः, यदाह-पञ्चविधं नमस्कारं करोमि एभिहेतुभिः,अयं पिण्डार्थः, व्यासार्थ त्वाह-'मग्गोवएसणातोति पुव्वद्धं, अर्हन्तो धर्मिणस्ते मोक्षस्य हेतव |
Page #338
--------------------------------------------------------------------------
________________
वृत्ती
विशेषाव | इति साध्यो धर्मः, हेतुमाह-मार्गोपदेशकत्वात् , श्रुतज्ञानवत् । तथा-'तब्भा'त्यादि पच्छद्धं, अर्हन्तो मोक्षहेतवः, तस्य तद्भावे
अविप्रणा कोट्याचार्य है भावात् तदभावे चाभावाद् दर्शनज्ञानचारित्रत्रयवत् , यतश्चैवमतस्तेभ्योऽहं नमस्ये । अत्र दर्शनपरमार्थमजानानश्चोदक आह-'मग्गो'
शाद्याः इत्यादि । नतु शिवस्य-मोक्षस्य हेतुर्युक्तो मार्ग एव ज्ञानदर्शनचारित्रत्रयमेव, 'तद्धेतवः' ज्ञानादिहेतवोऽर्हन्तः कथं युक्ताः १, मोक्ष
| हेतुत्वेन, गुरुरुत्तरमाह-'तदधीनत्वात्' अर्हदधीनत्वान्मोक्षस्येति शेषः, तथाहेि-अहंदादिसिद्धौ ज्ञानादिसिद्धिस्तत्सिद्धौ निर्वाणसि॥८३०॥
॥८३०॥ | द्धिः । एवं तावत्पारम्पर्यमङ्गीकृत्योक्तमथौपचारिकमानन्तर्यमङ्गीकृत्याह-अहवा कारणे कज्जोवयाराओत्ति, कारणस्य कार्यतयो |पचारादित्यर्थः, तस्मान्मार्गोपकारित्वान्मोक्षहेतवोऽर्हन्त इति स्थितम् । चोदक आह-'मग्गोवे'त्यादि, यदि पूज्या अर्हन्तो मार्गोप
कारिण इतिकृत्वा 'तो' ततो गृहिणो हि पूज्याः प्राप्ताः, 'तदुपकारित्वात्' मार्गोपकारकत्वात् , तदुपकारित्वं च तत्साधनदानात् * मार्गसाधनाहारवस्त्रौषधपुस्तकादिदानात्, एवं चेद् गृहस्थाः पूज्याः, नन्वेवं सर्व पूज्यं परंपरया मार्गोपकारित्वाद् गृहस्थवदिति पूर्वपक्षः,
अत्रोच्यते-'ज'मित्यादि ॥ इह यत्प्रत्यासन्नतरं कारणमैकान्तिकं च तत्कारणं मोक्षस्य, तच्च किमित्यत आह-'णाणादि' ज्ञानादि४ ज्ञानादित्रयं, तच्च मार्ग उच्यते, ततः किमित्यत आह-'तदातार' मार्गदातारो वर्त्तन्ते भगवन्तोऽर्हन्तः, तथा 'स्वयं च' आत्मना
ऽपि ते मार्ग इति, ततः तस्मात्ते पूज्याः ।। अस्य व्यतिरेकद्वारेणातिप्रसङ्गं विनिवर्तयन्नाह-'भत्तादी'त्यादि । भक्तादिदानविशेषो | बाह्यतरः-अप्रत्यासन्नतरो हेतुर्मोक्षस्य, न चासौ शिवं प्रत्येकान्तिकं कारणं, न चासौ मार्ग इत्युच्यते, तथा तद्दातारो-गृहिणः स्वयं || ४च न मार्ग इति तस्मान्न पूज्यास्ते, प्राप्ता इति वाक्यशेषः, अभव्यवत् , अत उक्तं मार्गोऽर्हनमोविधेः कारणम् ॥ अथाविप्रणाशाख्यो | हेतुःप्रतन्यते
SAGAR
SAMACHARLESEARC
Page #339
--------------------------------------------------------------------------
________________
विशेषाव • कोट्याचार्य वृत्तौ
॥८३१॥
*161%
मग्गेणाणेण सिवं पत्ता सिद्धा जमविणासेणं । तेण कयत्थत्तणओ ते पुजा गुणमया जं च ॥३५०० ॥ गुणपूयामेत्ताओ फलन्ति तप्पूयणं पवज्जामो । जं पुण जिणव्व मग्गोवयारिणो ते तयं कत्तो १ ३५०१ ॥ जह तग्गुणपूयाओ फलं पवनं नणूवगारो सो । तेहिंतो तदभावे का पूया १ किं फलं वा से १ || ३५०२ ॥ गन्तुरणासाओ वा सम्मग्गोऽयं जहिच्छियपुरस्स । सिद्धो सिद्धेहिंतो तदभावे पच्चओ कत्तो ? ।।३५०३ ॥ गम रुई तदविपणासओ तप्फलोवलं भाओ । जं जायइ तेहिंतो नेयरहा तदुवगारो सो || ३५०४|| Transfer तदत्थिया तप्फलोवलम्भो य । सच्च तहावि तप्फलसन्भावाओ रुई होइ || ३५०५ ॥ अपचिय सिवमग्गो निच्छ्यओ तहवि रुइनिमित्तन्ति । मग्गोवयारिणो जह जिणा तहा खीणसंसारा ॥ आयारदेसणाओ पुज्जा परमोवगारिणो गुरवो । विणयाइगाहणा वा उवझाया सुत्तया जं च || ३५०७॥ आयारविणय साहण साह साहवो जओ देन्ति । तो पुज्जा तह पंचवि तग्गुणपूयाफलनिमित्तं || ३५०८।। अडवी देखियत्तं तव निजामया समुद्दम्मि । छक्कायरक्खणट्ठा महगोवा तेण वुच्चन्ति || ३५०९ ॥ जह frogsपुरमग्गं पुरा घणो विविहपहियसत्थस्स । दरिसेइ वच्चमाणो दव्वादिविहाणि सुविसुद्धं ॥३५१०॥ तह निogsपुरमग्गो पुरा जिणिदेहिं भवियसत्थस्स । उवइट्ठो सुविसुद्धो निव्वुइपहदेसया तो ते ॥ ३५११ ॥ जह सो देखियfrogs पुरमग्गो तं धणं पहियसत्थो । चिरगयमप्पभिनंदइ महोबगारित्ति तह चेव ।। ३५१२ ॥ (तह) संसार (डीए मिच्छत्तण्णाणमोहियपहाए । जेहि कय देसयत्तं ते अरिहन्ते पणिवयामि ॥३५१३॥
अविप्रणा शाद्याः
||८३१॥
Page #340
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य है वृत्ती
॥८३२॥
जह चक्खुणा सुदिहो विण्णाणेण य धणेण विण्णाओ। गमणकिरियाय पहओ महापहो सो तह इमोऽवित
महापहा सातह इमानवअविप्रणा सम्मइंसणदिट्ठो णाणेण य तेहि सुट्ट विण्णातो । चरणकरणेण पहओ नेव्वाणपहो जिणिदेहिं ॥३५१५॥
शाद्याः निव्वुइपुरं ससत्थो जह सस्थाहो गतो अविग्घेणं । पत्तो परं च सोक्खं तहा जिणिंदा सपरिवारा ॥३५१६॥5 सिद्धिवसहिं उवगया नेव्वाणसुहं च ते अणुप्पत्ता। सासयमव्वाबाहं पत्ता अजरामरं ठाणं ॥३५१७॥
॥८३२॥ जह चिरगयम्मिवि धणे तक्कयमग्गेण पहियसंघाओ। टंकुक्खतक्खरागममणुसरमाणो पुरं पत्तो॥३५१८॥ तह चिरगतेसुवि जिणेसु भवियसत्थोऽधुणावि मग्गेणं । सुयनाणमणुसरंतो सिवपुरमचिरेण पाउणति॥३५१९॥
उयहिंमि कालियावातविरहिए गजहाणुकूलंमि । जह सुणिउणनिजामयपरिग्गहाणासवा पोता ॥३५२०॥ पावेंति पवरवट्टणमचिरेणेवं भवण्णवे भीमे । सुणिउणजिणनिजामयपरिग्गहाऽणासवद्दारा ॥३५२१॥ मिच्छत्तकालियावायविरहिऍ सम्मत्तगज्जहपवाए । इक्कसमएण पत्ता सिद्धिवसहिपट्टणं पोया ॥३५२२॥ जह संजत्तियसत्यो पसिद्धनिजामयं चिरगयपि । जत्तासिद्धिनिमित्तं पूजेइ तहा जिणिदाणं ॥३५२३॥ निजामयरयणाणं अमूढणाणमतिकण्णधाराणं । वंदामि विणयपणओ तिविहेण तिदंडविरयाणं ॥३५२४॥ पालेति जहा गोवो गावो अहिसावयादिदुग्गेहिं । पउरतणपाणियाणि य वणाणि पावेंति तह चेव ॥३५२५॥ जीवनिकाया गावो जं ते पालेंति तो महागोवा । मरणादिभया हि जिणा व्वाणवणं च पावेंति ॥३५२६।४ रागबोसकसाए य इंदियाणि य पंचवि । परीसहे उवसग्गे, नामयंता नमोऽरिहा ॥३५२७॥
ROSSISCHARTERS
Page #341
--------------------------------------------------------------------------
________________
विशेषाव०
अविप्रणा शाद्याः
कोट्याचार्य
वृत्तौ ॥८३३॥
॥८३३॥
ROGRAMMARRORSCREAM
'मग्गे' इत्यादि । यद्-यस्मात्सिद्धाः-सम्प्राप्तनिर्वाणसुखाः, अनेन मार्गेण-ज्ञानदर्शनचारित्रलक्षणेन 'शिव' शिवपुरी प्राप्ताः, कथं ?-'अविप्रणाशेन' अनुच्छिन्नसन्तानभावेन, तेन ते पूज्याः, कृतार्थत्वात् , प्रयोजनश्चायं-पूज्याः सिद्धाः अविप्रणाशबुद्धेजनकत्वेन मार्गोपकारित्वात् , द्रव्यदृष्टान्ते वक्ष्यमाणधनसार्थवाहवत् जिनेन्द्रवच्च, 'गुणमया जं च'त्ति इतश्च पूज्या गुणात्मकत्वात् जिना | चार्योपाध्यायसाधव इव ॥ अत्र चरमप्रमाणमिच्छन्नाद्यं चानिच्छन्नाह चोदक:-'गुण' इत्यादि ॥ गुणवत्पूजातः फलमस्तीतिकृत्वा | 'तत्पूजनं' सिद्धपूजनं प्रतिपद्यामहे, तत्फलसम्बन्धाजिनादिपूजनवत् , अतः सुष्ठूच्यते गुणमया जं चत्ति, यत्पुनस्ते सिद्धा मार्गो| पकारिणो जिनवदित्येतत् कुतस्त्यं ?, एतदुक्तं भवति-प्राममाणेऽसिद्धो हेतुः ॥ अथ गुरुरभ्युपगतदृष्टान्तेनानभ्युपगतं संसाधयन्नाह'जती'त्यादि ॥ यदि तद्गुणपूजातो-गुणवत्सिद्धगुणपूजातः सिद्धेभ्यः स्वयमेव फलं प्रपन्नं जिनादिदृष्टान्तेन, तन्ननूपकारोऽसौ फलाख्यस्तेभ्य उभयसिद्धेभ्यः सिद्धेभ्यः, तथाहि-तदभावे-सिद्धाभावे का पूजा ? किंवा फलं ? 'से' पूजकस्य ?, नैवेत्यर्थः, एवं चेन्ननु निवृताविप्रणाशबुद्धिरपि तानन्तरेण न भवतीत्ययमुपकारस्तेभ्यः किं नेष्यते ?, इष्यतां येनोभयसिद्धो हेतुः स्यादिति ॥ 'गन्तु। इत्यादि ॥ 'वा' अथवाऽन्यथाऽयमर्थः प्रतन्यते, शेषो गाथार्थः स्पष्टः, अयं दर्शनादिकलापः सन्मार्गः अनेन गन्तृणां प्रत्यपायादशनात्सार्थवाहप्रहतनिष्प्रत्यपायर्जुमार्गवत् । अपिच-'मग्गम्मी' त्यादि ।। मार्ग दर्शनादौ 'रुचिः' प्रीतिः, इदमुक्तं भवति-अयं मार्गों भव्यानां रोचयिष्यते, हेतुमाह-तदविप्पणासओ, तद्गन्धाविप्रनष्टत्वात् , तथा तत्फलोपलम्भादित्यर्थः, सार्थिकपथिकरुचितधनसार्थवाहप्रहतसन्मार्गवत्, ततः प्रकृते क उपयोगः इत्यत आह-'यत्' यस्माजायते भवति तेभ्यः सिद्धेभ्यो नेतरथा-अन्यथा अयमुपकार इति शेषः, अतः 'तदुपकारोऽसौ' सिद्धोपकारोऽसौ मार्गरुच्याविर्भावः, तदुपकारोऽसौ तेन यातानामनष्टत्वाद्धनसार्थवा
MHARINCRECROSSARGACARENCE
Page #342
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य | वृत्तौ
॥८३४॥
| हवत् । 'नणु' इत्यादि ॥ नन्वेतत्सर्वं जिनवचनादेव सन्मार्गार्थिता तत्फलोपलब्धिः सिद्धा सन्तीति, तस्मादर्हन्त एव पूज्याः, किं सिद्धपरिकल्पनया ?, उच्यते, सिद्धफलाख्याने रुचिर्भवतीति न दोषः ।। आह-अन्तर्द्धनो निश्चयो न बाह्यं कारणमिच्छति, उच्यते-'अप्पे' त्यादि, स्पष्टा ॥ 'आयार' इत्यादि । पूज्याः गुरदः परमोपकारित्वात् ज्ञानादिवत्, आयारदेसणाओ वा श्रुतज्ञानवत्, आचारात्मकत्वाद्वा ज्ञानादिवत्, उपाध्यायाः पूज्या विनयादिग्राहकत्वात्सूत्रदातृत्वाच्च अर्हद्वत् । अनेनैव दृष्टान्तेन 'आयार' इत्यादि पुत्रद्धं साधिकं योज्यम् । तथा पश्चापि पूज्यास्तद्गुणनिमित्ता या पूजा तस्या यत्फलं तन्निमित्तत्वात् ज्ञानादिवत् ॥ एवं तावत्समासेनादादीनां नमस्कारार्हत्वद्वारेण मार्गप्रणयनादयो गुणा उक्ताः, साम्प्रतमर्हतां प्रपञ्चेन गुणानुद्भावयन्नाह - - ' अड' इत्या दि । अटव्यां देशकत्वं कृतमर्हद्भिरिति शेषः, तथैव निर्यामकाः समुद्रेऽर्हन्त आसन्, तथा षट्कायरक्षणार्थं, ते प्रयत्नं चक्रुरिति शेषः, येन चैवं महागोवा तेण वच्चत्ययमोघार्थः, अथावयवार्थः, अत्राद्यद्वारे अडवी दुविहा- दव्वाडवी भावाडवी य, दव्वाडवीए उदाहरणं - वसंतपुरं नगरं, तत्थ घणो सत्थवाहो, सो नेव्वुइपुरं गंतुकामो घोसणयं कारेइ, जहा- जो मए सह वच्चइ तस्साहं सव्वपओयणेहिं वट्टिस्सं, मिलिओ पहियलोओ, तस्स य पुरस्स दो पंथा-वंको उज्जुओ य, एवं सो सत्थवाहो पंथगुणे कहेइ-वंकेगं चिरा गम्म इत्ति, किं तु सुहेणं, खंतेर्हि पियंतेहिं सीयलोदकपुष्पितफलितद्रुमसद्भावात्, उज्जुएणं पुग लहुं गम्मति, किं तु दुक्खेणं, जओ तत्थ विणट्टाणि फलाणि संति विवागमरणावसाणाणि, जीवियाओ ववरोर्वेति, पाणियाणि य मतकलेवरसम्मिस्सविस्सगंधाणि रुक्खा य केह | मारिरुक्खा वा, तेणावि मारेंति, किं पुण छायाए, केई पुण परिसडियपंडुपत्ता तच्छायाए अच्छियन्त्रं, फलाणि य विवण्णाणि अवधारेयव्वाणि, भूमीसु निष्णुण्णयासु सुवितव्वं, (वसहीओ समवि) समातो खारेण डहन्ति, कालओ दिवस सव्वं गम्मइ, रत्तीए उण ततीए जामे
अविप्रणा शाद्याः
॥ ८३४ ॥
Page #343
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्ती
॥८३५॥
BRUMORELAL
निद्दामोक्खं काऊण पुणोऽवि गम्मइ, भावतो सीउण्हखुहप्पिवाससावयभयमगणंतेहिं अवरोप्परसण्णिरोधसहणेण य, एवं कहिए केहिवि
अविप्रणा पडिवन्नं जहा उज्जुएणं तए सह वच्चामो, ततो पसत्थे दिवसे उच्चलिओ, तओ अडवीए हेओपाएएसु वृक्षतटादिषु अक्षराणि लिखति,
शाद्या पन्थस्स य परिमाणं, एत्तियं गतं, एत्तियं सेसं, एवं तत्थवि जे तन्निद्देसे पट्टिया ते पुरं गया, इतरे मता । एस दवमग्गोवएसदिद्वन्तो, एस उवणओ-जधा णेव्वुतिपुरं गन्तव्वं तहा निव्याणं गन्तव्वं, जहा सत्थवाहो तहा अरहा, जहा उग्घोसणा तहा जिणदेसणा,
||८३५॥ जहा पहियमेलो तहा जीवा, जहा दो पन्था तहा दो धम्मा-गिहिधम्मो साधुधम्मो य, वको उज्जुओ य, जहा दबखेत्तकाल| भावा तहा फासुयमण्णपाण, विसमसमाओ वसहीओ, कालओ एगो निद्दापहरो, भावतो कोहाइजओ, अमुमेवार्थ लेशत आह-'जहे'
त्यादि, 'तहे' त्यादि स्पष्टे । अपिच-'जहें'त्यादि च स्पष्टा, नवरं तहक्षेत्र । किमत आह-'तह संसार' इत्यादि स्पष्टा ॥ अपिच४'जहे'त्यादि सुचर्चा, नवरं तह इमोवि नेव्वाणपहो जिणिदेहिं । किमत आह-'सम्मे'त्यादि स्पष्टा ॥ एवम्-'निव्वुती'त्यादि स्पष्टा। | 8 तथा चाह नियुक्तिकारः-'सिद्धी'त्यादि स्पष्टा ॥ तहेव निञ्जामया समुदंमित्ति, एत्थवि दवनिजामए उदाहरणं सार्थवाहवद्विभाषा, एत्थ य अट्ठ वाया, तंजहा-पाईणवाए पतीणवाए उदीणवाए दाहिणवाए, जो उत्तरपुरच्छिमेणं सो सुत्तासुतो, दाहिणपुव्वेगं तुङ्गारो, दाहिणावरेणं बीयावो, अवरुत्तरेण गजहो, एवमेते अट्ठ वाया, अन्ने विदिसासु अट्ठ चेव, तत्थुत्तरपुव्वेणं दोन्नि, तंजहा-उत्तरसुत्तासुतो पुर च्छिमसुत्तासुओ य, इयरीएवि दोण्णि, तंजहा-पुरच्छिमतुङ्गारो य दाहिणतुङ्गारो य, तहा दाहिणबीतावो अवरवीयावो य, अवरगन्जहो उत्तरगजहो य, एते सोलस वाया, अत्राह-'उयहिम्मी'त्यादि स्पष्टा ॥ 'पावेन्ति' इत्यादि स्पष्टा ॥ 'मिच्छत्त' स्पष्टा॥ 'जहेत्यादि पूर्वोदाहरणशैल्या भावनीयं, नवरं तथा जिनेन्द्राणां यात्रासिद्धौ शास्त्रकारस्तवचिकीर्षया इदमाह-'निजामए' त्यादि।
Page #344
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्तौ
रागद्वेष स्वरूपं
॥८३६॥
॥८३६॥
मम व रंजणमहवापरणावलियं । अह काय पीससाए नेओ
'निर्यामकरत्नेभ्यः' अर्हद्भयः अमृढज्ञाना-यथाऽवस्थितज्ञाना मननं मतिः-संविदेव सैव कर्णधारो येषां ते तथा तेभ्यः ॥ महागो| पत्वमाह-'पालेन्ती त्यादि ॥ 'जीवें' त्यादि । षड्जीवनिकाया गावः, कथं १, गम्ल गतौ धातुः, अगच्छन् गच्छन्ति गमिष्यन्ति | चेति गावः-चतुर्दशभूतग्रामान्त विनः षड्जीवनिकायाः ता एवंविधा गाः पान्तीति गोपास्ते च जिनाः, कुतः पालयन्तीत्याहमरणादिभयात् , तथा च निर्वाणवनं च प्रापयन्ति ॥ प्रकारान्तरेण तन्नमस्कारार्हत्वे कारणमाह-'राग'इत्यादि द्वारगाथा । व्याख्या
रजंति तेण तम्मि व रंजणमहवा निरूविओ राओ । नामाइचउन्भेओ दब्वे कम्मेयरविभिण्णो ॥३५२८॥ जोग्गा बद्धा बज्झंतया य पत्ता उईरणावलियं । अह कम्मदव्वराओ चउब्विहा पोग्गला होति ॥३५२९॥ नोकम्मदव्वरागो पओगओ सो कुसुंभरागाई । बितिओ य वीससाए नेओ संझब्भरागाई ॥३५३०॥ जं रागवेयणिज्जं समुइण्णं भावओ तओराओ। सो दिद्धिविसयनेहाणुरायरूवोअहिस्संगो॥३५३१॥ कुप्पवयणेसु पढमो बिइओ सहाइएसु विसएसु । विसयादनिमित्तोऽविह सिणेहराओ सुयाईसु॥३५३२॥ दुस्संति तेण तम्मि व दूसणमह देसणं व देसोत्ति । देसो व सो चउद्धा दब्वे कम्मेयरविभिन्नो ॥३५३३॥ जोग्गा बद्धा बझंतगाय पत्ता उदीरणावलियं । अह कम्मदब्बदोसो इयरो दुहब्वणाईओ॥३५३४॥ जं दोसयणिज्जं समुइण्णं एस भावओ दोसो । वत्थुविकिइस्सहावोऽनिच्छियमप्पीइलिंगो वा ॥३५३५॥ 'रज्जन्तीत्यादि। रज्यन्तेऽनेन क्लिष्टसच्चाःप्राणिनःस्न्यादिष्विति रागः, तस्मिन् वा, करणाधिकरणयोर्ष, रञ्जनं वारागो भावे | घब, अथवा नामादिचतुर्भेदो निरूपितो रागः तावद्यावद् व्यतिरिक्तो रागः 'कम्मेतरविभिन्नोंति कर्मद्रव्यरागो नोकर्मद्रव्यराग
Page #345
--------------------------------------------------------------------------
________________
विशेषाव : कोट्याचार्य
वृत्तौ
!१८३७||
श्रति द्वेधा । यथाक्रमं व्याख्या- 'जोग्गा' इत्यादि । अह कम्म दव्वरागो कः १ इत्याह- चउब्विहा पोग्गला होन्ति रागवेदनीयविषया भावकषाय वेदनीयस्य भावरागस्य कारणमित्येतावान् वाक्यशेषः, कथमित्यत आह-अग्गद्धं, जोग्गा पोग्गला बन्धपरिणामाभिमुखाः, बध्यमानकास्तु आत्मप्रदेशैः सहकलोलीभावं गताः, गाथाभङ्गभयादन्यथोपन्यासः, बद्धास्तु सत्कर्मतया स्थितत्वेन निवृत्तन्धपरिणामाः, जीवेनात्मसात्कृता इत्यर्थः, तथा प्राप्ता उदीरणावलिकामुदीरणाकरणेनाकृष्य यावदुदयं न यान्तीति तावदेते चतुर्विधाः पुद्गलाः कर्मद्रव्यराग इति शेषः ॥ 'नो' इत्यादि ॥ नोकर्मद्रव्यरागः, तदेकदेश इति वाक्यशेषः । अथवा कम्मदव्वरागो दुविहो, तथा चाह-पओगओ सो कुसुंभरागादी, बितिओवीत्यादि स्पष्टा । भावरागो द्वेघा-आगमतो नोआगमतश्थ । नोआगमत आह'जं राग' इत्यादि स्पष्टा ॥ कुतः १ इत्याद्युदाहरणानि - 'कुप्पे' त्यादि ॥ कुप्रवचनेषु त्रिषु त्रिषष्टयाऽधिकेषु प्रावादुकशतेषु 'आसीनं किरियाण' मित्यादि, तथा तीर्थ्या- जिगवयणबाहिरमती मूढा नियदरिसणाणुराएण सव्वण्णुभणियमेते मोक्खपहं नो पचति । द्वितीयस्तु शब्दादिविषयो रागः । तथा विषयाद्यनिमित्तोऽविनीतेष्वपि सुतादिषु यो भवति स स्नेहरागः, अत्र स्नेह गे उदाहरणव्यापादितभर्तृभ्रातृजायावैराग्यप्रव्रजितशुनी मर्कटीपक्षिण्युपसर्गोदाहरणतः । एष त्रिविधोऽपि रागोऽप्रशस्तः, प्रशस्तस्तु 'अरहन्ते य रागो' इत्येवमादि ॥ अथ द्वेषनिर्वचनम् - 'दुस्संती' त्यादि || 'दुष वैकृत्ये' दुष्यन्त्यनेनास्मिन् वेति दोषः, भावसाधनो वा, एस दोस अहवा देसो, तत्राप्येतदेव व्युत्पत्तित्रयमाह - 'अह देसणं व देसो त्ति अथ द्वेषः । 'द्विष् अप्रीतौ' द्वेषणं द्वेषः, द्विष्यतेऽनेनास्मिन् वेति द्वेषः, 'देसो व'त्ति देसो व, सो चउद्धा इति सो दोसो देसो वा चउद्धा णामादि जाय दव्वे चिन्त्ये कम्मदव्वदेसो नोकम्मदव्वदेसो वा । व्याख्या- 'जोग्गा' इत्यादि स्पष्टम् || 'ज' मित्यादि स्पष्टं, नवरं 'वत्थुविगितिस्स भावो' 'दुष वकृत्ये' स्वभावस्थस्य
रागद्वेष स्वरूपं
॥ ८३७॥
Page #346
--------------------------------------------------------------------------
________________
वृत्तौ
3%A0
विशेषाव० शरीरदेशादेर्यदन्यथाभवनं स दोषः, अनीप्सितलिङ्गोप्रीतिलिङ्गो वा दोसो। अर्थतयो रागद्वेषयोश्चत्वारः कषाया निरूप्यन्ते, तत्र नयम
कषाये नयकोट्याचार्य है तमन्यथा चान्यथा चेत्यतो विभजति
भाव: कोहं माणं वऽपीइजाइओ बेइ संगहो दोसं । मायालोभे य स पीइजाइसामण्णओ रागं ॥३५३६॥ ८३८॥
मायपि दोसमिच्छइ ववहारो जं परोवघायाय । नाओवादाणे चिय मुच्छा लोभोत्ति तो रागो ॥३५३७॥ उज्जुसुयमयं कोहो दोसो सेसाणमयमणेगंतो । रागोत्ति व दोसोत्ति व परिणामवसेण अवसेओ॥३५३८॥
12॥८३८॥ संपयगाहित्ति नओ न उवओगद्गमेगकालम्मि । अप्पीइपीइमेत्तोवओगओ तंतहा दिसइ ॥३५३८॥ माणो रागोत्ति मओ साहंकारोवओगकालम्मि । सो चेव होइ दोसो परगुणदोसोवओगम्मि ॥३५४०॥ माया लोभो चेवं परोवघाओवओगओ दोसो । मुच्छोवओगकाले रागोऽभिस्संगलिंगोत्ति ॥३५४१॥ सद्दाइमयं माणे मायाएऽविय गुणोवगाराय । उवओगो लोभो चिय जओ स तत्थेव अवरुद्धो ॥३५४२॥ सेसंसा कोहोविय परोवघायमइयत्ति तो दोसो । तल्लक्षणो य लोभो अह मुच्छा केवलो रागो॥३५४३॥ मुच्छाणुरंजणं वा रागो संदूसणंति तो दोसो। सदस्स व भयणेयं इयरे एकेकठियपक्वा ॥३५४४॥
'कोह'मित्यादि । संगहो पढमो नयो कोहं माणं च दोसं चेति, किं कारणमित्याह-अप्रीतिजातित्वाद् द्वेषस्य, तथा 'सत्ति स एव संग्रहः, मायालोभौ राग मन्यते, तदेवमयं चतुरः कषायाननयोर्मन्यत इत्युक्तम् । व्यवहारमाश्रित्याह-'मायम्पी'त्यादि ।। व्यवहारस्तु मायामपि तृतीयकषाय द्वेषमिच्छति, न केवलं क्रोधमानावित्यपिशब्दः, किंकारण मित्याह-जं परोवघायाय सा माया
AROSAROES
SECRO5A5%ARICROCURAC
Page #347
--------------------------------------------------------------------------
________________
कषाये नयभाव:
कोव्याचार्य
॥८३९॥
विशेषावा
द्वेषः, परोपघातकत्वात् क्रोधमानाविव । अथ लोभः क्व समवतरतीत्यत्र पूर्वसेवामभिधाय प्रकृतमाह-'णायोवायाणेचिय'त्ति न्या
योपादानेन या मूर्छा स लोभ इत्युच्यते, तस्माद्रागं तं मन्यते । 'उज्जु' इत्यादि । जुसूत्रो भणति-योऽयं 'क्रोधः' प्रथमकषायः वृत्ती लस दोष एव, द्वेष एव वा । किं कारणं?, अप्रीतिस्वरूपत्वात् , शेषाः के ? इत्यत आह-शेषाणां मानमायालोभानां रागद्वेषत्वं प्रति मतं
अभीष्टं ऋजुसूत्रस्य, किमत आह-अनेकान्तः, तथाहि-मानादिकषायकलापः रागोचि वेत्यादि पच्छद्धं कण्ठं । अत्रोपपत्तिमाह-'संपये१८३९॥
त्यादि ।। तकः-असौ ऋजुसूत्रो यतः साम्प्रतग्राही वर्तमानकक्षणग्राही, न चोपयोगद्वयं रागद्वेषलक्षणमेककाले प्रतिषिद्धत्वात , & अत एकस्मिन् समयेऽप्रीतिमात्रोपयोगतः प्रीतिमात्रोपयोगतश्च तन्मानमायालोभत्रयं निर्दिशति-द्वेषं वा रागं वेति, एतदुक्तं भवति
न क्रोधस्यैवामीषामेकं रूपमबोधि ॥ अथ परिणामप्रविभागमाचिख्यासुराह-'माणों' इत्यादि । इह स इति स्वात्मन्यहङ्कारवेलायां | यदा मानो द्वितीयकषायः प्रयुज्यते अहो अहमितिबहुमानः तदाऽसौ रागोत्ति मतो रागो मत इति, तथा सो चेव माणो परदोसोवयोगम्मि पउंजमाणो, कोऽत्र मत्प्रतियोगी विद्यत इति 'होइ दोसो'त्ति द्वेषो भवति । 'माया'इत्यादि ॥ एवं मायालोभावप्यन्वयव्यतिरेकद्वारेण रागद्वेषौ स्यातां, तथा चाह-'परेत्यादि, गतार्थम् । 'सद्दादी'त्यादि ।। सद्दातिमतं माणे मायाए य, यः स्वगुणोप
कारतयोपयोगः स लोभ एव, किं कारणमित्याह-जतोस लोभो तत्थेव म्वगुणोपकारविधीयमानलोभेऽवरुद्धः, अत इदं तृती(त्रित)यं & रागः । 'सेसंसा' इत्यादि ॥ शेषास्त्वंशा मानमायासम्बन्धिनः परोपघातप्रवृत्ताः, क्रोधश्चाविकल्प एव द्वेषः, आह च-परोवघा
यमइयत्ति तो दोसो, लोभमधिकृत्याह-तल्लक्षणश्च-अपराप्रीतिलक्षणश्च लोभो, द्वेष इति वर्तते, अह मूर्छा मानमायालोमा आत्मत्वेन परिगृह्यमाणत्वात् , ततस्ते त्रयोऽपि केवलो रागः, यथा क्रोधः केवलो द्वेष इति भावना, अन्ये त्वाद्यगाथापूर्वार्द्धनास्यार्थस्योक्त
SAHARSHAN
SASSESSORS
Page #348
--------------------------------------------------------------------------
________________
विशेषाव० ॐ त्वादिति व्याचक्षते, अथ क्वचिद्वस्तुनि मुच्छा केवलो रागः, तर्हि सा द्वेषवत् ॥ अथ व्यापिलक्षणमाह-'मुच्छा' इत्यादि पुव्वद्धं,
कषायस्य कोट्याचार्य स्पष्टं, विशेषयन्नाह-सद्दस्स व भयणेयं तिण्हं कसायाणं, वासद्दा उज्जुसुत्तस्स य 'इयरे' एतद्वयतिरेकिणः एक्केक्कट्टियवक्खा व्युत्पत्तिनवृत्तौ तथाहि संग्रहो द्वौ राग द्वौ द्वेष, व्यवहारस्त्रीन् द्वेषमेकं रागमिति । कषायविवरणमाह
यभेदादि कम्मं कस भवो वा कसमाओसिं जओ कसाया तो। कसमाययंति व जओ गमयंति कसं कसायत्ति ॥३५४५॥ ॥८४०॥
॥८४०॥ आओ व उवायाणं तेण कसाया जओ कसस्साया । जीवपरिणामरूवा जेण उ नामाइनियमोऽयं ॥३५४६॥ ४ नाम ठवणा दविए उप्पत्ती पञ्चए य आएसे । रस भाव कसाएऽवि य प्ररूवणा तेसिमा होइ ॥३५४७॥ दुविहो दन्वकसाओ कम्मदब्वे य नो य कम्मम्मि। कम्मदव्वकसाओ चउब्विहा पोग्गलाऽणुइया ॥३५४८॥ सजकसायाईओ नोकम्मद्दव्वओ कसाओऽयं । खेत्ताइ समुप्पत्ती जत्तोप्पभवो कसायाणं ॥३५४९॥ होइ कसायाणं बंधकारणं ज स पञ्चयकसाओ । सद्दाइउत्ति केई न समुप्पत्तीऍ भिन्नो सो॥३५५०॥ आएसओ कसाओ कइयवकयभिउडिभंगुरागारो । केई चित्ताइगओ ठवणाणत्यंतरो सोऽयं ॥३५५१॥ रसओ रसो कसाओ कसायकम्मोदओ य भावम्मि । सो कोहाइ चउद्धा नामाइ चउठिवहेक्केक्को ॥३५५२॥ भावं सद्दाइनया अट्ठविहमसुद्धनेगमाईया। णाएसुप्पत्तीओ सेसा जं पञ्चयविगप्प। ॥३५५३।। दुविहो य दवकोहो कम्मद्दव्वे य नो य कम्मम्मि । कम्मदव्वे कोहो तज्जोग्गा पोग्गलाऽणुइया॥३५५४॥ नोकम्मदवकोहो तेओ चम्मारनीलिकोहाइ । जं कोहवेयणिज्जं समुइण्णं भावकोहो सो॥३५५५॥
SHARAM
CUR२01505ॐORE
Page #349
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
MANOR
॥८४२॥
-LR-
E
माणादओऽवि एवं नामाइ चउब्विहा जहाजोग्गं । नेया पिहप्पिहं वा सब्वेऽणताणुबंधाई ॥३५५६।।
कषायस्य जलरेणुभूमिपव्वयराईसरिसो चउब्विहो कोहो । तिणिसलयाकट्ठट्टियसेलत्थंभोवमो माणो ॥३५५७॥
४ व्युत्पत्तिनमायावलेहिगोमुत्तिदसिंगघणवंसिमूलसमा । लोहो हलिद्दखंजणकद्दमकिमिरागसामाणो ॥३५५८॥ यमेदादि पक्खचउमासवच्छरजावजीवाणुगामिणो कमसो । देव-नर-तिरिय-नारयगइसाहणहेअवो नेया ॥३५५९॥
| ॥८४१२॥ 'कम्म' मित्यादि ॥ इह कषायशब्देन कोच्यते भवो वा, ततश्च कषमाय एषामिति कषायाः, तथा कपमाययन्ति च यतः,14 या प्रापणे, किमुक्तं भवति ?-कषं गमयन्तीत्यर्थः॥ 'आयो वेत्यादि । अथवा आया-लाभाः, कपस्यायाः कषायाः। यतश्च ते जीवपरिणामा एव ततः, अयमेषां नामादिनिक्षेपः-'नाम'मित्याद्यष्टौ द्वाराणि । व्यतिरिक्तमाह-'दुविहों' इत्यादि स्पष्टा ॥ 'सज्जे'त्यादि स्पष्टमेव । उत्पत्तिकषायमाह-'जत्तो खेत्तादित्ति येभ्यः क्षेत्रादिभ्यः, आदिशब्दाच्छब्दादिभ्यः, प्रभवः कपायाणां स समुत्पत्तिकषायो भण्णति । दारं । 'होती'त्यादि ॥ यत्कषायाणां बन्धकारणं स प्रत्ययकषायः, तच्चावविशेषाः, केचनस्तु व्याचक्षते-तत्कषायबन्धकारणं शब्दादयः, तन्न, यतो न समुत्पत्तिकषायाद् आदिशब्दोपलक्षितादसौ भिद्यते शब्दादिः । दारं । 'आदेस' इत्यादि ॥ आदेश:-आज्ञा कषायो, नटादिः, केचन तु चित्रकर्मादिशन्ति तन्न, तस्य स्थापनाविषयत्वात् । दारं । 'रस' इत्यादि। | रसकपायो हरीतक्यादिः । दारं । 'भावम्मि'त्ति भावकषायः-कषायवेदनीयकर्मोदयः, तदुदीर्णपुद्गलसम्बन्धाहित औदयिको भाव इत्यर्थः, स च भावकषायश्चतुर्दा क्रोधादिः, एकैकश्च क्रोधादिर्नामादिश्चतुर्विधो भवतीत्यनन्तरगाथातो वक्ष्यति । अथाष्टानां कषायाणां को नयः किमिच्छतीत्यत आह-'भाव' मित्यादि ॥ शब्दादिनया भावकषायमेवैकमिच्छन्ति, निरुपचरितत्वात् , नाधस्त्यान्
ACCORRECECARREARRIOR
NC1564
Page #350
--------------------------------------------------------------------------
________________
इन्द्रियाणि उपसगोश्व
॥८४२॥
विशेषावार सप्त, तथा नैगमादीया नैगमव्यवहारसंग्रहा अविशुद्धा ये तेऽष्टविधमपि। तथा सेसा-शुद्धनैगमव्यवहारसंग्रहा ऋजुसूत्रश्च णादेशोत्प- कोव्याचार्यत्तिकषायद्वयमिच्छन्ति, किं कारणमित्याह-'यत्' यस्मात्तौ 'प्रत्ययविकल्पो' प्रत्ययकषायात् मध्यमादभिन्नौ बन्धकारणाजायमान- I वृत्ती त्वाविशेषात् । निक्षेपमाह-'दुवी' त्यादि ॥ व्यतिरिक्तः द्विविधः क्रोधः-कम्मदव्वकोहे य नोकम्मदव्वकोहे य, आधो भाविताओं
रागादिवत् ।। प्राकृतशैल्या द्वितीयमाह-'नोकम्मे त्यादि । चर्मकारचर्मकोथो नीलिकोयो वाऽयं, भावक्रोधविषयं तु पश्चाई स्पष्ट, ॥८४२॥
| व्याख्यातः क्रोधः, शेषानतिदिशनाह-'माणे'त्यादि। मानादयोऽप्येवं चतुर्विधा नामादिभेदेन यथायोगं भावेतव्या । अथ चैवं क्रोधा| दयश्चतुर्विधा इत्याह-'या' इत्यादि, कोहो चउन्धिहो-अणंताणुबन्धी अपञ्चक्खाणनामधेओ पञ्चक्खाणावरणो संजलणो, एवं माणो | माया लोभो ॥ अथान्यथा क्रोधादिश्चतुर्विधः, तत्र स्वरूपस्थितिफलद्वारेण प्ररूपयन् गाथात्रयं जगाद्-'जले' त्यादि ॥ 'माया' इत्यादि ॥ 'पक्खे'त्यादि ॥ जलराजीसदृश इत्येवं सर्वत्रास्मिन् राजीशब्दः प्रत्येकमभिसम्बन्धनीयः, तिणिसोवमेत्युपमाशब्दः, माया वलेहिसमा इत्यत्र तु समाशब्दः, लोहो हलिदिसमाणो तत्र समानशब्दः, प्रत्येकमभिसम्बन्धनीयः। पश्चानुपूर्व्या स्थितिफलाख्यानम् । दारं । इन्दियपरूवणामाह
इंदो जीवो सब्वोवलद्धिभोगपरमेसरत्तणओ। सोत्ताइभेयमिदियमिह तल्लिंगाइभावाओ ॥३५६०॥ तं नामाइ चउद्धा दव्वं निव्वत्ति ओवगरणं च । आगारो निव्वत्ती चित्ता बज्झा इमा अंतो ॥३५६१॥ पुप्फ कलंबुयाए धन्नमसूराइमुत्तचंदो य । होइ खुरप्पो नाणागिई य सोइंदियाईणं ॥३५६२॥ विसयग्गहणसमत्थं उवगरणं इंदियंतरं तंपि । जं नेह तदुवघाए गिण्हइ निवित्तिभावेऽवि ॥३५६३॥
SASARGSSESSES
Page #351
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥८४३॥
लवओगा भाविंदियं तु लद्धित्ति जो खओवसमो । होइ तदावरणाणं तल्लाभे चैव सेसंपि ॥३५६४ ॥ जो सविसवावारो सो उबओगो स चेगकालम्मि । एगेण चैव तम्हा उवओगेगिंदिओ सव्वो ।। ३५६५ ।।
एगेंदियाइ भेया पडुच सेसिंदियाई जीवाणं । अहवा पडुच लर्द्धिदियपि पंचेंदिया सब्वे ||३५६६ ॥ जं कर लाइ दीसह सेसिंदिओवलंभोऽवि । तेणऽत्थि तदावरणक्खओवसमसंभवो तेसिं ॥ ३५६७॥ पंचिदिओऽवि बउलो नरो व्व सव्वविस ओवलंभाओ । तहवि न भण्णइ पंचिदिउत्ति बज्झेंदिया भावे || ३५६८ ।। सुत्तोऽवि कुंभनिव्वत्तिसत्तिजुत्तोत्ति जह स घडकारो । लर्द्धिदिएण पंचेंदिओ तहा बज्झरहिओऽवि ॥३५६९॥ लाभको उलद्वी निव्यत्तुवगरण ओवओगो य । दविदिय भाविंदियसामण्णाओ कओ भिण्णो १ ॥ ३५७० ॥ परिसोढव्वा जइणा मग्गाविच्चुइविणिजराहेउं । जुत्ता परीसहा ते खुहादओ होंति बावीसं ॥ ३५७१॥ उवसजणमुवसग्गो तेण तओ व उबसिज्जए जम्हा । सो दिव्वमणुयतेरिच्छियाऽऽयसंवेयणाभेओ ।। ३५७२। हासप्पओस वीमंसओ विमायाऍ वा भवे दिव्वो । एवं चिय माणुस्सो कुसील पडि सेवणचउत्थो ॥ ३५७३ ॥ तिरिओ भयप्पओसाऽऽहारावच्चाइरक्खणत्थं वा । घट्टण थंभण पवडण लेसणओ वाऽऽयसंवेओ ॥ ३५७४ ॥ राहदत्तादी णावियणंदादओ य दोसंभि । कोहंमि परसुरामादओ सुभोम्मादओ माणे || ३५७५ ।। मायाऍ सुयादीया लोभंभि य लुद्धनंदवाणियओ । सोयंमि पुप्फसालाइ लोयणे वणिसुयाईया || ३५७६॥ घादियंमि गंधपिओ य रसणंमि रायसोदासो । फासिंदियं तव्विसयगिद्धरायादओ णेया ॥ ३५७७॥
इन्द्रियाणि उपसर्गाश्च
॥८४३॥
Page #352
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥८४४॥
या परीसहजए सुरिंददत्तादओ जहोवणया । दिव्वंमि वंतरीसंगमे य जइलोभणाईया || ३५७८ ॥ गणिया सोमिलधम्मोवदेसणेसालुजोसियादीया । तिरियंमि साण कोसियसीहाचिरसूतिगावादी || ३५७९ ॥ कणुगपडणपवडणया घट्टणय सलेसणादओ णेया । अहवा संवेदणि वातपित्तकफसंनिवाया वा ॥ ३५८० ॥ पभीकरणं नामणमहवा नामणमओ जहाजोग्गं । नेयं रागाईणं तन्नामाओ नमोऽरिहा ।। ३५८१ ॥ 'इंदो जीवो' इत्यादि । 'इदि परमैश्वर्य' इतीन्दनाद् इन्द्रो जीव उच्यते तच्च सर्वोपलब्ध्या भोगः सर्वोपलब्धिभोगस्तेन परमेश्वरत्वात् तदिहेंदियति-तस्य जीवस्येदमिन्द्रियं कुतः १ इत्याह- तल्लिङ्गादिभावात् इन्द्रियं 'इन्द्रलिङ्ग' मित्यादिनिपातनात्, किंभेदमित्याह-सोदादिभेदं पञ्चविधमित्यर्थः । २१२३ ॥ इन्द्रियं करणमुपकरणमिति पर्यायाः । भेदत आह- 'तं ना' इत्यादि ॥ नामेन्द्रियं स्थापनेन्द्रियं द्रव्येन्द्रियं भावेन्द्रियं च तत्र व्यतिरिक्तमाह- 'दव्य'त्ति द्रव्येन्द्रियं द्विधा-निवृतीन्द्रियमुपकरणेन्द्रियं चेति, तत्र निर्वृत्तिः - निर्वृत्तीन्द्रियं कतमदित्याह - 'आकार' संस्थानविशेषः, कथंभूता निर्वृत्तिराकार इत्याह- 'बाह्य' बहिर्वर्त्तिनी, किंविशिष्टा ? इत्याह- 'चित्रा' नानाप्रकारा, तथाहि मनुष्याणां भूलेखासमं श्रोत्रमश्वोष्ट्रादीनां चोपरिष्टादिति । 'इमा अंतो' इयं च वक्ष्यमाणा निर्वृत्तिरन्तर्भवति । 'पुप्फ' मित्यादि । इह यावत् किञ्चित् श्रोत्रं तत्सर्वमंतो यादृक् पुष्पं 'कलंबुयाए', नेत्रं सर्व धान्यमसूराकृति, घ्राणमतिमुक्तपुष्पचन्द्रकाकृति सर्व, रसनेन्द्रियं सर्वं क्षुरप्राकृति, 'नाणागिति यत्ति स्पर्शनेन्द्रियं तु नानाकृति, बाह्यनिर्वृच्यनुकारित्वेन विचित्रत्वात्, 'सोइंदियादीणं'ति, एवं श्रोत्रेन्द्रियादीनां बाह्या अन्तरा च निर्वृत्तिरनवस्थितनियतोक्ता || एवमुपकरणेन्द्रियमिन्द्रियान्तरं, कुतः इत्याह- यद् - यस्माद् दृष्टा निर्वृत्तिभावेऽपि बाह्याभ्यन्तरनिर्वृत्तीन्द्रियभावेऽपि सति तदुप
इन्द्रियाणि उपसर्गाच
|||८४४ ॥
Page #353
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥ ८४५॥
घाते उपकरणेन्द्रियस्य खरांशुप्रचण्डकरोत्करोपघाते सति न गृह्णाति रूपं, एवं बधिरादिष्वपीति भावना ॥ अथ भावेन्द्रियमाह - 'लधुव' इत्यादि ॥ इह लब्ध्युपयोगौ भावेन्द्रियं का लब्धिः १, क उपयोगः ९ इत्यत आह- 'तदावरणानां' प्रतिस्व मे कै| केन्द्रियावरणानां यः क्षयोपशमः सा तावल्लब्धिरुच्यते स किंविशिष्टः ? इत्याह- 'तल्लाभ' इत्यादि, तल्लाभ एव 'शेषं' उपकरणजातं लभ्यते, तदनेनैतत् ज्ञापयति - तल्लाभ एव तल्लाभः । लब्धिरुक्ता, उपयोगमाह-'जो' इत्यादि । इन्द्रियस्य स्वविषये यो 'व्यापारः' प्रणिधानं वीर्यं स उपयोग उच्यते, स चैकस्मिन् काले एकेनैवेन्द्रियेण भवति, यस्मादेवं तस्मान्निश्चयत उपयोगेन-भावेन्द्रियैक काल भाविना सर्वः प्राप्येकेन्द्रिय इति, एकेन्द्रिय एवेत्यर्थः । कथं तर्हि द्वित्रिचतुःपञ्चेन्द्रियव्यपदेशो जीवानामित्युच्यते-'एगिंदी' त्यादि । 'सेसिंदियाई पडुच्च' यथासंभवं लब्धिनिर्वृत्त्युपकरणाख्यानि (प्रतीत्य) जीवानां प्राणभृतामेकेन्द्रिय (यादि) भेदाः, व्यपदेशाः प्रजायन्त इति वाक्यशेषः, तथाहि - उपयोगं प्रत्येकेन्द्रिया एकेन्द्रिया एव, लब्धि निर्वृत्तिमुपकरणं च द्वीन्द्रिया उपयोगं प्रत्येकेन्द्रियाः लब्धिद्वयं निर्वृत्तिद्वयसुपकरणद्वयं वाऽऽश्रित्य द्वीन्द्रियाः, इत्येवमादिभावना । अत्र विकल्पोऽपि संभवतीत्यतोऽथवेत्याह- अथवा लब्धीन्द्रियं पडुच्च शक्तिमात्रं पञ्चन्द्रियाः सव्वेऽवि, अपिशब्दस्य व्यवहितत्वात् कुत एतदुच्यते यदा च यत्र चाजीवव्यवच्छेदेन जीव एव लब्धिसद्भावात् तथाहि'जं किरे' त्यादि स्पष्टा ॥ प्रयोगः - 'पंचिदिते' त्यादि । बकुलः पञ्चेन्द्रिय एव सव्वविस ओवलंभाओ नखत्, न चैकेन्द्रियत्वविरोध इत्याह- 'तहवी' त्यादि स्पष्टम् । तथा च- 'सुत्तोऽवीत्यादि, दृष्टान्तः सुगमः । अथेन्द्रियाणां लाभे क्रमनियममाह - 'लाभ' त्यादि ॥ लाभक्कमो उ कओ भिण्णोत्ति संटङ्कः, लाभक्रमस्त्विन्द्रियाणां 'कृतः' निर्वर्त्तितो दृष्ट इतियावत् भिन्नः - अन्यथा, कुतो भिन्नः १ इत्याह- दव्वेंदियभावेदियसामण्णा ओत्ति, कोऽस्यार्थः ?, न प्राग् द्रव्येन्द्रिये पश्चाद्भावेन्द्रिये प्राग्भावेन्द्रिये पश्चाद् द्रव्येन्द्रिये एका
"
इन्द्रियाणि उपसर्गाव
||८४५॥
Page #354
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्तौ
॥८४६॥
%
न्तरितं वा, किन्तु यथासंभवं, तदाह- 'लद्वी निव्वित्तिउवगरण ओवयोगो' य, एवं दृष्टो लाभक्रमः, अन्ये तु पूर्वार्द्ध गतपूर्वकोपन्यासानुपपत्ति संचोद्य निर्वृच्युपकरणलब्ध्युपयोगलक्षणं उत्तरार्द्धमाचार्येग भाणयन्ति, उच्यते दब्वेंदियभावेदियसामन्नाओ कमो भिन्नो पुच्वं कओ ॥ दारं ॥ 'परी' त्यादि ॥ ते दव्वओ कम्मकराणं, भावतो साहूणं । दारं । उपसर्गशब्दार्थमाह - 'उव' इत्यादि ॥ उप-सामीप्येन सर्जनं उपसर्गः उपसृज्यते वाऽनेनेत्युपसर्गः उपसृज्यते वाऽसावित्युपसर्गः, स चतुर्विधो दिव्यो माणुसो तेरिच्छो आत| संवेयणीयओ | व्याख्या- 'हास' इत्यादि || दिवि भवो दिव्यो- देवयोनिकः, स चतुर्देत्याह - हासात् - क्रीडया देवा उपसर्ग कुर्युः, तथाऽवज्ञाकृतप्रद्वेषात् पूर्वभवानुबद्धक्रोधाद्वा, तथा मीमांसातः केचित्कुर्युः, किमयं तपश्चरणाच्चालयितुं शक्यो न वेति, तथा विविधा मात्रा विमात्रा - सर्वैर्हासादिभिः, विगता वा मात्रा २ प्रयोजनमन्तरेणैवेत्यर्थः एवंचिय माणुस्सो तिसु आदिमेसु, चउत्थो उ कुसीलपडिसेवणे थीपंडगादीसु उवसग्गो विसिट्टो चउत्थो 'तिरि' इत्यादि ॥ तिर्यग्योनौ भयात् पूर्वभवद्वेषात् आहारार्थं अपत्यसंरक्षणार्थं वा स्थानरक्षणार्थं वा, आत्मसंवेदनीयः घट्टनं कणुकादि स्तम्भनं स्तब्धताऽङ्गानां प्रपतनं गर्त्तादौ लेसणओ उवरिमहेट्टिमबाहु संबंधो ॥ अथ प्रतिद्वारमुदाहरणान्याह - 'रागे 'त्यादि गाथाः षट्, आसां चार्थो मूलावश्यकटीकातो, 'नाभयन्ता नमोऽरिहा' इत्यस्य व्याख्या'पभी 'त्यादि ॥ रागादीनां प्रह्वीकरणं, अथवा नामनमनेकार्थत्वाद्धातूनां, अतो जहायोगं नेयं रागादीणं नामणं, एवं तन्नामातो ते नमस्कारस्यार्हाः, अरिहननादरिहंत इति निरुक्तिः, अथ के पुनररयः ? इत्यत आह
इंदियविसयकसाए परीसहे वेयणा उवस्सग्गे । एए अरिणो हन्ता अरिहन्ता तेण वुञ्चन्ति || ३५८२ | अहम्पिय कम्मं अरिभूयं होइ सव्वजीवाणं । तं कम्ममरिं हन्ता अरिहन्ता तेण वुञ्चन्ति ॥ ३५८३ ॥
अर्हनिरुक्तिः फलं निक्षेपाच
॥८४६॥
Page #355
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥८४७॥
अरहंत वंदणनमंसणाणि अरहंति पूयसक्कारं । सिद्धिगमणं च अरहा अरहंता तेण वुच्चन्ति ॥ ३५८४ | देवासुरमनुयाणं अरिहा पूया सुरुत्तमा जम्हा । अरिणो हंता रयं हन्ता अरिहंता तेण वुच्चन्ति || ३५८५ || अरहन्तनमोक्कारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिला भाए || ३५८६ ।। अरहंतागारवई ठवणा नामं मयं नमोक्कारो । भावेणंति य भावो दव्वं पुण कीरमाणोति ॥ ३५५७ ॥ इयनामाइच उव्विहबज्झन्भंतरविहाणकरणाओ । सो मोएइ भवाओ होइ पुणो बोहिबीयं च ॥ ३५८८ ॥ 'इन्दिये'त्यादि सुगमा || अथवाऽपूर्वानरीन् प्रतिपादयन्नाह - 'अट्ठे' त्यादि सुबोधा ॥ अथ तच्वकारणं प्रकारान्तरेणाह - 'अरहन्ती' त्यादि । 'अर्ह पूजायां' अर्हन्तीति पचाद्यच् अर्हाः ॥ 'देवा' इत्यादि स्पष्टं, नवरं रयं हंता इति 'नमो अरहन्ताणं' इति | नैवादावकारः पठ्यते, ततो रजोहन्तारः । अथाव्यामोहनिमित्तमपान्तरालिकं नमस्कारफलमाह - 'अरहन्त' इत्यादि ॥ इहार्हच्छब्देन अर्हदाकारवती बुद्धिस्था स्थापनोच्यते, नमस्करणं नमो नाम अनेन स्थापनानामद्वयमाह, अर्हतां नमस्कारोऽर्हनमस्कारः सोऽन्नमस्कारो 'जीव' नमस्कारकर्त्तारं 'मोचयति' मोक्षयति, कुतः ? इत्याह-भव सहस्रेभ्योऽनन्तेभ्यो भवेभ्य इति भावार्थः 'भावेन' उपयोगेन, अनेन तु भावनमस्कारमाह, 'क्रियमाणः ' निर्वर्त्त्यमानोऽञ्जलिप्रग्रहेण, अनेन तु द्रव्यनमस्कारमाह, तदनेन चतुष्टयं निर्दिष्टं, आह-न सर्वस्य भावेनापि कुर्वतस्तद्भव एव मोक्षस्तत्कथं उच्यते जीवमित्यादि १, उच्यते, यद्यपि तद्भव एवासौ मोक्षाय न भवति, तथाऽपि भावनाविशेषात् होइ पुणो बोहिलाभाएत्ति सकृदर्हनमस्कारो लब्धो भावेनास कृत्क्रियमाणो भवति पुनर्वोधिलाभाय - अन्यस्मिन्नपि जन्मनि ज्ञानदर्शनचारित्रलाभार्थमिति ॥ "अर' इत्यादि || अरहन्तागारमती बुद्धी ठवणा,
अर्हनिरुक्तिः फलं निक्षेपाच
॥८४७॥
Page #356
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्तौ
॥८४८॥
नामं तु मतं नमोक्कार इति, भावेणंति य भावो, दव्वं पुण कीरमाणोति ॥ 'इयेत्यादि । इय सो मोएति भवाओ, कुतः ? इत्याहनामादिचतुर्विधेन बाह्याभ्यन्तरविधानेन क्रियमाणत्वात् यमेकेन न मोचयति तं प्रति अयं भवति पुनर्बोधिबीजं चेति । तथा चाह नियुक्तिकार:
अरहंतनमोक्कारो धन्नाण भवक्खयं करेन्ताणं । हिययं अणुम्मुएन्तो विसोत्तियावारओ होइ ॥ ३५८९ ॥ धन्ना नाणाइधणा परित्तसंसारिणो पयणुकम्मा । भवजीवियं पुण भवो तस्सेह वयं करेन्ताणं ॥ ३५९० ॥ इह विस्सोओगमणं चित्तस्स विसोत्तिया अवज्झाणं । अरहन्तनमोक्कारो हिययगओ तं निवारेह ||३५९१ ॥ अरहंतनमोक्कारो एवं खलु वण्णिओ महत्थोत्ति । जो मरणम्मि उवग्गे अभिक्खणं कीरए बहुसो ॥। ३५९२ ।। जलणाइभए सेसं मोत्तुं पगर (उदगरय) णं महामोल्लं । जुधि वाऽतिभए घेप्पइ अमोहसत्थं जह तह || ३५९३ ||
मोत्तुंपि बारसंगं मरणाइभएसु कीरए जम्हा । अरहंतनमोकारो तम्हा सो बारसंगत्थो || ३५९४|| सव्वंपि बारसंगं परिणामविसुद्धिहेउभित्तागं । तकारणभावाओ कह न तयत्थो नमोकारो १ || ३५९५ || न हु तम्मि देसकाले सको बारसविहो सुयक्खन्धो । सब्वो अणुचितेउं धन्तम्पि समत्थचित्तेनं ॥ ३५९६ ।। एगम्मिवि जम्मि पए संवेगं कुणइ वीयरायमए । तं तस्स होइ नाणं जेण विरागत्तणमुवेइ ॥ ३५९७|| एगम्मिवि जम्मि पए संवेगं कुणइ वीयरायमए । सो तेण मोहजालं छिंदइ अज्झप्पओगेणं ॥ ३५९८ ।। ववहाराओ मरणे तं पयमेक्कं मयं नमुक्कारो । अन्नंपि निच्छयाओ तं चैव य वारसंगत्थो || ३५९९ ।।
6646461
नमस्कारस्य फलं
॥ ८४८||
Page #357
--------------------------------------------------------------------------
________________
नमस्कारस्य
विशेषाव कोट्याचार्य
फलं
वृत्ती
॥८४९॥
॥८४९॥
Aॐॐॐॐॐॐik
जं सोऽतिनिज्जरत्थो पिंडत्थो वण्णिओ समासेणं । कीरइ निरंतरमभिक्खणं तु बहुसो बढ़ वारा ॥३६००॥ अरहंतनमोक्कारो, सव्वपावप्पणासणो । मङ्गलाणं च सव्वेसि, पढम हवइ मङ्गलं ॥३६०१॥ पंसेइ पिबह व हियं पाइ भवे वा जियं जओ पावं । तं सव्वमट्ठसामन्नजाइभेयं पणासेह ॥३६०२॥ नामाइमंगलाणं पढमंति पहाणमहव पंचण्हं । पढम पहाणतरयं व मङ्गलं पुब्वभणियत्थं ॥३६०३॥
'अरहंते'त्यादि ॥ अर्हन्नमस्कारो 'धन्याना' ज्ञानदर्शनचारित्रधनानां साध्वादीनां 'भवक्षयं कुर्वतां तद्भवजीवितभवक्षयं विदधतां 'हृदयं चेतः 'अनुन्मुश्चन्' अपरित्यजन्, किमत आह-विस्रोतसिकावारको भवति, द्रव्यविस्रोतमिका कुल्यादीनां भावविस्रोतसिकाऽपध्यानं तद्वारको भूत्वा धर्मध्यानैकालम्बनतां करोतीत्यर्थः॥'धण्णा'इत्यादि, 'इहे युक्तार्थम् ॥ 'अरहंते'त्यादि। अर्हनमस्कारः एवं खलु वर्णितो महार्थ इति, महार्थत्वं त्वस्याल्पाक्षरत्वे सत्यपि द्वादशाङ्गार्थसंग्राहित्वात् , कुत एतदेवमित्याह-'यः' | नमस्कारः 'मरणे उपाने' मरणवेलायां प्रत्यासन्नभूतायां व्यवहारतो, निश्चयतस्तु समये समये म्रियते, 'अभीक्ष्णं क्रियते' पुनः पुनः क्रियते 'बहुसो'त्ति बढयो वा वाराः, अतो महार्थः, प्रधानश्चायमर्हन्नमस्कारः महाभये परिगृह्यमाणत्वात् , प्रदीप्तकसंभ्रमे महाघमहामणिवद् ॥ आह च भाष्यकार:-'जलणाई सुगमा॥ कथं चायं द्वादशाङ्गार्थः ? इत्याह-'मोत्तुंपी'त्यादि स्पष्टा ॥ अपिच'सव्वंपी' त्यादि स्पष्टा, समस्तद्वादशाङ्गप्ररूपितार्थाभिधायी नमस्कारः परिणामविशुद्धिहेतुत्वात्समस्तद्वादशाङ्गवत् । तथा-'नहु'। इत्यादि ॥ 'तम्मिति मरणे उवग्गे, शेषं स्पष्टम् । 'एगम्मिवी' त्यादि स्पष्टा ॥ 'ए' इत्यादि स्पष्टा । तच्च पदं पश्चनमस्कारपदं | | 'जो मरणंमी त्यस्य व्याख्या, मरणं द्वेधा-निश्चयत आवीचिमरणं, इतरत्राह-'वव' इत्यादि । व्यवहारात्मके मरणे, पदसमुदायो
Page #358
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य, वृत्तौ
॥८५०॥
sपि नमस्कारः पदमेवेत्युपचर्यते तदेकं पदं नमस्कारः, तथा चाह - नमस्कारः समुदायात्मकः तदेकं पदं मतं, समुदायस्यैकत्रोपचा रात्, परमार्थेन त्वन्यदपि वैराग्यज्ञानजनकं पदं पदमेव - नमस्कारपदमेव भवति, तस्यापि द्वादशाङ्गार्थत्वात् । 'अरहन्ते' त्यादि ! 'पंसेत्यादि । पांसयतीति पापं हितपिधानाद्वा, जीवं वा भवे पाति-न तस्मादुत्तरणं ददाति तत्सर्वं किमुक्तं भवतीत्याह- अष्ट सामा न्यजातिभेदं, अष्टविधमित्यर्थः 'पणासेइ' णासेइ, अनेनार्द्ध व्याख्यातम् । पश्चार्द्ध व्याचिख्यासयाऽऽह - 'नाम' इत्यादि ॥ मङ्गलाणं प्रथममिति, प्रधानमित्यर्थः, अहवा पंचन्हं मङ्गलाणं पढमं - धौर्य प्रधानतरकं च मङ्गलमित्येतदाह- मङ्गलं 'प्राम्भणितार्थं प्राग्निरूपितशब्दार्थ मां गालयति भवादितिमङ्गलमित्युक्तत्वात् ॥ अथ सिद्धनमस्कारप्ररूपणार्थमाह
सिद्धो जो निष्पन्नो जेण गुणेण स य चोद्दसविगप्पो । नेओ नामाईओ ओयणसिद्धाइओ दव्वे || ३६०४ || | कम्मे सिप्पे य विजाए, मन्ते जोगे य आगमे । अत्थ जत्ता अभिप्पाए, तवे कम्मखए वि य || ३६०५ || कम्मं जमणायरिओ एसजं सिप्पमण्णहाऽभिहियं । किसिवाणिज्जादीयं घडलोहारादिभेदं च ॥नि. ९२८ ॥ जो सव्वकम्मकुसलो जो जत्थ व सुपरिणिट्ठिओ होइ । सज्झगिरिसिद्धओविव स कम्मसिद्धत्ति विष्णेओ ॥ जो सव्वसिष्पकुलो जो जत्थ व सुपरिनिट्ठिओ होइ । कोकासवड्डईविव साइसओ सिप्पसिद्धो सो ॥ इत्थी विज्जाऽभिहिया पुरिसो मंतोति तव्विसेसोऽयं । विज्जा ससाहणा वा साहणरहिओ य मंतोत्ति ।। विज्जाण चक्क ही विज्जासिद्धो स जस्स वेगावि । सिज्झेज्ज महाविज्जा विज्जासिद्धोऽज्जखउडो व्व ॥
नमस्कारस्य फलं
॥८५०॥
Page #359
--------------------------------------------------------------------------
________________
विशेषाव साहीणसव्वमंतो बहुमंतो वा पहाणमंतो वा । णेओस मंतसिद्धो खंभागरिसो व्व सातिसओ॥नि.९३३॥ बुद्धिचतुष्क कोट्याचार्य । सव्वेऽवि दव्वजोगा परमच्छरयफलाऽहवेगोऽवि । जस्सेह होज्ज सिद्धो स जोगसिद्धो जहासमिओ॥ सोदाहरणं
आगमसिद्धो सव्वंगपारओ गोयमोव्व गुणरासी । पउरत्यो अत्थपरो व मम्मणो व्वऽत्थासद्धो उ॥नि.९३५॥18 ॥८५१॥
जो निच्चसिद्धजत्तो लद्धवरोजोव तुंडियाइव्व । सो किर जत्तासिद्धोऽभिप्पाओ बुद्धिपज्जाओ॥नि.९३६॥ ॥८५१॥ | सिद्धो जो इत्यादि । इह सिध्यति स्म सिद्धः, 'पिधू संराद्धौ' 'राध साध संसिद्धौ' 'षिधू शास्त्रे माङ्गल्ये च' ततश्च जो जेण गुणेण निप्फण्णो-परिनिष्ठितः स सिद्धः, न पुनःसाधनीयः, सिद्धौदनवत् अन्वयः, स च चतुर्दशविकल्पस्तथाहि-सिद्धसामान्याक्षेपात् सर्वेषां ग्रहणं, समानशब्दाभिधेयत्वात् , गोशब्दाक्षिप्तवागादिपदार्थवत् , तेषां च व्यवच्छेदोऽर्थप्रकरणादिभिरिति । आह पुन:-कथमसौ चतुदशधेत्याह-णेयो नामादीयो, नामठवणसिद्धा कण्ठा, व्यतिरिक्तं द्रव्यसिद्धमाह-दव्वसिद्धो सिद्धोदण इचादि, तस्य तेन गुणेन | निष्ठितत्वात् ।। गतास्त्रयो भेदाः । 'कम्मे त्यादि द्वारगाथा । 'कम्म'मित्यादि॥ जमणायरिओवएसजं किसिवाणिजादि सातिसयत्वे-2 | नासाधारणं तं कम्म, यत्त्वन्यथा साचार्यकं घटलोहकारादिभेदं सातिशयं तच्छिल्पम् । कर्मणि प्रयोगमाह-'जो' इत्यादि । यः पुमान् सर्वकर्मकुशलः अथवा यो यत्र सुपरिनिष्ठितो भवति स कर्मसिद्धः, तत्र प्रकर्षप्राप्तत्वात् सह्यगिरिसिद्धकवत् । दारं । 'जो' इत्यादि ॥ शिल्पप्रयोगः स्पष्टः । दारं । 'इत्थी'त्यादि । स्त्रीनामा विद्या, एतदुक्तं भवति-यत्र मन्त्रदेवता कूष्माण्डी अन्या वा सा विद्या, पुरुषपरिगृहीतो हरिणेकमेष्यादिपरिगृहीतो मन्त्रः, शेषं स्पष्टं, नवरं साधनरहितः-पठितसिद्धः । उदाहरणप्रयोगः-'विजाण'मित्यादि।
Page #360
--------------------------------------------------------------------------
________________
विशेषावास दस चक्कवट्टी विजासिद्धो, कुतः १, इत्याह-विजाणं-महारोहिण्यादीनामधिपतित्वात् , जस्स वेगावि सिज्झेज महाविज्जा स विज्जा
४ बुद्धिचतुष्क कोट्याचार्य सिद्धः, सातिशयत्वात् , खपुटक्षमाश्रमणवत् । दारं । 'साधी त्यादि स्पष्टा ॥ दारं । 'सव्वेऽवी' त्यादि स्पष्टम् । दारं । सोदाहरण वृत्ती 'आगमे त्यादि पुव्वद्धं कण्ठं । दारं । 'पउरे' त्यादि स्पष्टम् ॥ दारं ॥ 'जो' इत्यादि पादत्रयं स्पष्टं । दारं । 'अभिप्रायः |
बुद्धिपर्यायः तया सिद्धस्तथाहि॥८५२॥
४॥८५२॥ * विउला विमला सुहुमा जस्स मती जो चउव्विहाए वा । बुद्धीए संपण्णो स बुद्धिसिद्धो इमा साय॥
उप्पत्तिया वेणइया, कम्मया पारिणामिया । बुद्धी चउव्विहा वुत्ता, पंचमा णोवलब्भई ॥नि.९३८॥ * पुत्वमदिट्ठमस्सुयमवेइय तक्खणविसुद्धगहियत्था । अव्वाहयफलवती बुद्धी उप्पत्तिया नामं ॥ ४ निमित्ते अत्थसत्थे य लेहे गणिए य कूव अस्से य । गद्दभ लक्खण गंठी अगदे गणिया यरहिये य॥ - पुटिव अदिट्ठमसुयं अपरिणायं खणमि तत्थेव। संसयरहिय विसुद्धा गहियत्था अवगयत्थत्ति ॥३६१९॥
फलमेगंतियमब्वायं न वा दूसियं जमण्णेण । इहपरलोगगयं वा जीसे अव्वाहयफला सा ॥३६२०॥ भरहसिलपणियरुक्खे खुड्डगपडसरडकायउच्चारे।गयघयणगोलखंभे खुडुगमग्गित्थि पतिपुत्ते नि.९४१॥ | भरहसिलमेंढकुक्कुडतिलवालुगहत्थिअगडवणसंडे । पायस अतियापत्ते खाडहिला पंच पियरो य॥९४२॥ | महुसित्थमुद्दियंके य णाणते भिक्खुचेडगणिहाणे। सिक्खा य अत्थसत्थे इच्छा य महं सयसहस्से ॥९४३॥ है।
+
Page #361
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृचौ
॥८५३॥
भरनित्थरणसमत्था तिवग्गसुत्तत्थगहियपेयाला । उभयोलोगफलवई विणयसमुत्था हवइ बुद्धी । नि. ९४४ ॥ कर्ज भरोत्ति गरुयं नित्थरणं जं तयंतगमणं तु । धम्मादओ तिवग्गो अहब हु लोगादयो तिणि ॥ ३६२६ ॥ तस्सागमसुत्तत्थोवलद्धसारत्ति गहियपेयाला । इहपरलोगग़ओभयफलभावाओ फलवइति ॥ ३६२७|| सीया साडी दीहं च तणं अवसव्वयं च कोंचस्स । णेव्वोदये य गोणे घोडगपडणं च रुक्खाओ ॥९४५॥ जो णिचवावारो तं कम्मं होइ सिप्पमियरं वा । जा तदणुसारओ होइ जा य कालेण बहुएणं ॥ ३६३० ॥ उवओगट्टिसारा कम्मपसंगपरिघोलणविसाला । साहुकारफलवती कम्मसमुत्था हवइ बुद्धी ॥ नि. ९४६ ॥ ओगोऽभिनिवेसो मणसो सारो य कम्मसन्भाओ । कम्मो निश्चन्भासो कम्मपसंगो हि तप्प भवो ॥ ३६३२ ॥ परिघोलणं वियारो विन्नासो वा तदण्णहा बहुहा । साहुकयं सुहृत्ति य साहुकारो पसंसन्ति ॥ ३६३३॥ चित्तोवओगदाणा हि दिट्ठसारति दिट्ठपरमत्था । कम्मप्पसंगपरिघोलणेहिं सुवियारवित्थिण्णा || ३६३४|| विहितो संसं सुद्ध कयं साहुकारओ अहवा । सेसंपि फलं तेण उ तीसे तप्फलवती तो सा ।। ३६३५ ।। defore करिए कोलियडोवे य मुत्ति घय पवए । तुष्णागवडई पूइए अघड चित्तकारे य ॥ नि. ९४७॥ जादी कालपुवावर चिंतणओ भवे सयं मणसा । एगग्गस्स ततो जा संजायति जा य कज्जाणं ।। ३६३७ ।। अणुमा उदित साहिया वयविवक्कपरिणामा । हियनिस्सेयस फलवई बुद्धी परिणामिया नामं ॥ ९४८ ॥
xxxxx
बुद्धि चतुष्कं सोदाहरणं
॥८५३॥
Page #362
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥८५४॥
4-%
।
इह लिंगियमणुमाणं सपरप्पञ्चायगं मयं नाणं । उत्ति कारगो जो कुंभादीणं व पिंडाई ॥ ३६३९ ॥ होत्थ लक्खणं वाऽणुमाणमिह वयणलक्खणो हेऊ । अणुभाणहेउ भेदो सपरप्पच्चायणकओ वा ॥ ३६४० ॥ दिट्ठन्तो य निदरिसणं साहम्मेतरविहाणओ तेहिं । सज्झ साहेति तई वयपरिणामे य पाएणं ॥ ३६४१ ॥ सा होति तेण वा पारिणामिगी हियफलं इह परे य । नीसेसं च सिवसुहं तीसे तप्फलवती तो सा ॥ ३६४२ ॥ ॥ अभए सेट्ठिकुमारे देवी उदिओयए हवइ राया। साहू य नन्दिसणे धणदत्ते सावग अमच्चे ॥ नि. ९४९ ॥ खमए अमच्चपुत्ते चाणक्के चैव थूलभद्दे य । णासिकसुंदरिणंदे वइरे परिणामिया बुद्धी ॥९५०॥ चलणाहणआमण्डे मणीय सप्पे य खग्गथूभिंदे । परिणामियबुद्धीए एवदिया होंतुदाहरणा ॥नि. ९५१॥ ण किलम्मइ जो तवसा सो तवसिद्धो दढप्पहारिव्व । सो कम्मक्खयसिद्धो जो सव्वक्खीणकम्मंसो ॥ 'विला' इत्यादि । विपुला विस्तारवती, एकपदेनानेकपदानुसारिणी, 'विमला' संशयविपर्ययानध्यवसायवर्जनी 'सूक्ष्मा' सूक्ष्मव्यवहितप्रकृष्टवस्तुविशेषव्यवसाय स्वभावा, अथवा 'जो' इत्याद्युत्तरगाथासम्बन्धः । ' उप्पत्ती' त्यादि ॥ ' उत्पत्तीए' इत्यादि, जा उप्पत्तीए च्चिय उप्पञ्जति सा बुद्धी उप्पत्तिया नामं, एवंलक्षणेत्योघार्थः, या उत्पत्तिमात्रा देवोत्पद्यते, अनभिमतप्रतिषेधमाह-न शास्त्रव्यापारात् न कर्माभ्यासात् नानुमानादिभिः क्षयोपशमादुत्पत्तेरकारणमन्याय्यमिति चेन्न, तस्य सकलबुद्धिसाधारणत्वेनान्तरङ्गत्वतोऽविवक्षितत्वात्, पुनरपि व्यवच्छेदार्थमाह-न चिरेण येति नैव चिरणोत्पद्यते, किन्तु विवक्षितपदार्थानुभूत्यनन्तरमेव, तथा
बुद्धिचतुष्कं सोदाहरणं
॥८५४ ॥
Page #363
--------------------------------------------------------------------------
________________
विशेषाव है न वाहतफला य जा य उत्पत्तेरुत्तरकालं नैव व्याहतफला-वन्ध्यफला सा च बुद्धिरौत्पत्तिकी नाम, नैतावदेव लक्षणं, किन्तु 'पुब्वे-13
बुद्धिचतुष्कं कोट्याचार्य
| त्यादि पूर्व बुद्धयुत्पादाददृष्ट:-अनवधारितः स्वयं, तथा पूर्वमश्रुतः अन्यतः, अवेदितः पूर्व मनसाऽप्यनालोचितः, किन्तु तस्मिन्नेव ६ वृत्ती
क्षणे विशुद्धो-यथाऽवस्थितः गृहीतः-अवबुद्धोऽर्थः कर्त्तव्यतया न कर्त्तव्यता वेति विग्रहः ॥ तथा चाह भाष्यकार:-पुस्विमित्यादि
सगर्भा गतार्था ।। अव्वाहतफलवतीत्येतदाह-'फल'मित्यादि । फलमैकान्तिकं यस्याः, किमुक्तं भवतीत्याह-'अव्याहतं' निय-13 ॥८५५॥ मभावि, नियमभाव्यप्यन्येनापाक्रियते अत आह-नैव यदन्येन दृषितं बुद्धयन्तरेण, कथानकानि तु मूलावश्यकटीकातः॥ विनयः
॥८५५॥ प्रयोजनं विनयेन या निवृत्ता प्रधाना वा वैनयिकी, तामाह-'विणओ'इत्यादि ॥ विणओ गुरूवसेवा-गुरुशुश्रूषा गुरूवदेसियं वा सत्थं विणओ, विनयहेतुत्वात् , ततः किमित्यत आह-ततो चिंतयंतस्स जा जायति तदनुसारतो वा सा वैनयिकी ।। तथा च लक्ष| णसूत्रम्-'भरे'त्यादि ॥ इहातिगुरु कार्य दुर्निवहत्वाद्भर इव भरस्तन्निस्तरणे समर्था भरनिस्तरणसमर्था, त्रयो वर्गास्त्रिवर्गा इति लोक
रूढेधर्मार्थकामाः, तदर्जनपरोपायप्रतिपादननिबन्धः सूत्रं, तदन्वाख्यानं त्वर्थः पेयाल-प्रमाणं सारः त्रिवर्गसूत्रार्थयोर्गृहीतं प्रमाणं | सारो वा यया सा तथाविधा, अथवा त्रिवर्गः त्रैलोक्यं, आह-नन्द्यध्ययने श्रुतानिश्रिताऽऽभिनिबोधिकाधिकारे औत्पत्तिक्यादिबुद्धिच. | तुष्टयोपन्यासः, त्रिवर्गसूत्रार्थगृहीतसारत्वे च सत्यश्रुतनिश्रितत्वं विरुध्यते, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं संभ| वति, उच्यते, इह प्रायोवृत्तिमङ्गीकृत्याश्रुतनिश्रितत्वमुक्तं, अतः स्वल्पश्रुतनिश्रितभावेऽप्यदोष इति । ऐहिकामुष्मिकफलवती विनयोद्भवा | | भवति बुद्धिः । उदाहरणैरनुग्रहार्थ स्वरूपम्-'निमित्ते'इत्यादि। कर्मजामाह-'जो'इत्यादि ॥ यो नित्यव्यापारस्तत्कर्मोच्यते, तच्च, शिल्पं | 8|| इतरद्वा शिल्पमस्तु, या तदनुसारतः-तदभ्यासबलाद्भवति, या च कालेन बहुना तदेवाभ्यस्यतो भवति सा कर्मजा ॥ तस्या लक्षणसू
कर्मजामाह-'जो'इत्यादि । यो नित्यमिकफलवती विनयोद्भवा ।
' या तदनुसारतः तदभ्यासबलाद्भवति,
Page #364
--------------------------------------------------------------------------
________________
वृत्ती
विशेषाव० त्रम्-'उव'इत्यादि । उपयोजनमुपयोगः-विवक्षिते कर्मणि मनसोऽभिनिवेशः सार:-तस्यैव कर्मणः परमार्थः, उपयोगेन दृष्टः सारो
बुद्धिचतुष्कं कोट्याचार्य ययेति२, अभिनिवेशोपलब्धपरमार्थेत्यर्थः, कर्मणि प्रसङ्गः कर्मप्रसङ्गः-अभ्यासः परिघोलनं-विचारः कर्मप्रसङ्गपरिघोलनाभ्यां विशाला, सोदाहरणं
अभ्यासविचारविस्तीर्णेति भावः, साधु कृतं-सुष्टु कृतमिति विद्वद्भ्यः प्रशंसा साधुकारः तेन फलवती२, साधुकारेण वा फलं शेषं
| यस्याः सा तथा, कर्मोद्भवैव बुद्धिः । 'हेरनिए'त्यादि टीकोदाहरणानि ॥ पारिणामिकीमाह-'अणु'इत्यादि । अनुमानहेतुदृष्टान्तैः ॥८५६॥
॥८५६॥ साध्यमर्थ साधयतीति अनुमानहेतुदृष्टान्तसाधिका, इह लिङ्गज्ञानमनुमानं, स्वार्थमित्यर्थः, तत्प्रतिपादकं वचो हेतुः, परार्थमित्यर्थः, अथवा ज्ञापकमनुमान कारको हेतुः, दृष्टमर्थमन्तं नयतीति दृष्टान्तः । आह-अनुमानग्रहणादेव दृष्टान्तस्य गतत्वादलमुपन्यासेन, न, अनुमानस्य तत्वत एकलक्षणत्वात् , उक्तश्च-"अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? । नान्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? | ॥१॥' साध्योपमाभूतस्तु दृष्टान्तः, उक्तश्च-"यः साध्यस्योपमाभूतः, स दृष्टान्त इति (दृष्टान्तः सेति) कथ्यते" कालकृतो देहावस्थाविशेषो वय इत्युच्यते तद्विपाकेन परिणामः-पुष्टता यस्याः सा तथाविधा, हितं-अभ्युदयस्तत्कारणं वा निःश्रेयसो-मोक्षस्तन्निब
न्धनं वा हितनिःश्रेयसाभ्यां फलवती बुद्धिः पारिणामिकी नामेति ॥ इहे त्यादि ।। इह लैङ्गिकं स्वपरप्रत्यायकं ज्ञानमनुमानं मतं, * हेतुस्तु यः कारकः पदार्थः कुम्भादीनामिव मृत्पिण्ड इति ॥ 'होज्ज'इत्यादि प्रागुत्तराद्धं संबध्यते, तच्च स्पष्टं, वाऽथवार्थः, इहार्थलक्षण| मेवानुमान-त्रिविधः स्वात्मन्यन्तर्जल्पः अग्निरत्र धूमात् महानसवत् , 'वयणलक्खणो हेउ'त्ति हेतुस्तु परप्रतिपत्तिनिबन्धनो वच-2 नलक्षणः, पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद्वथावृत्तिरिति ॥ 'दिह'मित्यादि ॥ दृष्टान्तो निदर्शनं, स च साधर्म्यवैधर्म्यभेदाद् द्वेधा 'तेहिं'ति अनुमानहेतुदृष्टान्तैः साधयतीत्यसाविति समासः, 'वयविवक्कपरिणामा' इत्येतदाह-वयपरिणामे य पाएणं सा होति, यत
मारकर
SAMRAA-%ESAKA
Page #365
--------------------------------------------------------------------------
________________
समुद्घातविचार:
वृत्तौ
CARDOISRO
॥८५७॥
एवमतोऽनेन च कारणेन पारिणामिकी॥ 'सा होईत्यादि स्पष्टम् ।। 'अभये'त्यादि ॥ 'न किलम्मती'त्यादि ॥ यः सचस्तपसा विशेषावर कोट्याचार्य
बाह्याभ्यन्तरेण न क्लाम्यति स तपःसिद्धः अग्लानित्वाद् दृढमहारिवत् । दारं । तथा स कर्मक्षयसिद्धो यस्य सर्वे कर्माशाः क्षीणा इति ।। साम्प्रतं कर्मक्षयसिद्धमेव प्रपञ्चतो निरुक्तविधिना निरूपयन्नाह
दीहकालरयं जं तु, कम्म सेसियमट्ठहा । सियं धंतेत्ति सिद्धस्स, सिद्धत्तमुवजायइ ॥नि.९५३॥ ॥८५७॥
नाऊण वेयणिज्जं अइबहुयं आउगं च थोवागं । गंतूण समुग्घायं खवेइ कम्मं निरवसेसं ॥३६४८॥ दंड कवाडे मंथंतरे य साहरणया सरीरत्थे। भासाजोगनिरोहे सेलेसी सिज्मणा चेव ॥३६४९॥ जह उल्ला साडीया आसुं सुक्का विरेल्लिया संती। तह कम्मलहुयसमए वचंति जिणा समुग्घायं ॥३६५०॥ संताणओ अणाई दीहो ठिइकाल एव बंधाओ। जीवाणुरंजणाओ रयत्ति जोगोत्ति सुहुमो वा ॥३६५१॥ सो जस्स दीहकालो कम्मं तं दीहकालरयमुत्तं । अइदीहकालरंजणमहवा चेट्टाविसेसत्थं ॥३६५२॥ जं कम्मति तुसद्दो विसेसणे पूरणेऽहवा जीवो । जंतुत्ति तस्स जन्तो कम्भ से जं सियं बद्धं ॥३६५३॥ अहवा से सियमसियं गहियं वत्तमइसंसिलिटुं वा। जं वा विसेसियमट्ठहत्ति स्वयसेसियं वत्ति ॥३६५४॥ नेरुत्तिओ सियं धंतमस्स जीवस्स मलो व्व लोहस्स । इय सिद्धस्सेय सओ सिद्धत्तं सिज्झणासमए ॥३६५५॥ उवजायइत्ति ववहारदेसणमभावयानिसेहो वा । पज्जायंतरविगमे तप्पज्जायंतरं सिद्धो ॥३६५६॥ 'दीहे त्यादि । दीर्घः सन्तानापेक्षयाऽनादित्वात् स्थितिबन्धकालो यस्य तद्दीर्घकालं, निसर्गनिर्मलजीवानुरजनाच रजः कमैंव
RENA
Page #366
--------------------------------------------------------------------------
________________
समुद्घात| विचारः
विशेषाव कोट्याचार्य
वृत्ती ॥८५८॥
॥८८
ROEARCHASE
भण्यते, ततश्च समानाधिकरणः, यच्छब्द उद्देशवचनः सर्वनामत्वात्, ततश्च 'जं कम्मति यत्कमैवंविधं, तुरिति भव्यकर्मविशेषणार्थः, अभव्यकर्मणः सर्वथा ध्मातत्वासम्भवात्, 'सेसियंति शेषं कृतं शेषितं, किमुक्तं भवति ?-स्थित्यादिभिः प्रभूतं सत् स्थितिसंख्यानुभावापेक्षयेवाना(मेवा)भोगतः सद्दर्शनज्ञानचरणाद्युपायतः शेष-अल्पं कृतमित्यर्थः, प्राक्किभृतं सत् पश्चाच्छेषितमित्यत आह-'अट्टहा सियंति 'अष्टधा' अष्टप्रकारं ज्ञानावरणादिभेदेन सितं-बद्धं यत्तदोनित्याभिसम्बन्धात् तं कम्म सेसियं अट्टहा सियं धंतन्ति, ध्माशब्दाग्निसंयोगयोरितिवचनाद् ध्यानानलेन दग्धं महाग्निना लोहमलवदस्येति सिद्धः 'इति'त्ति 'इति' एवं कर्मदहनानन्तरं सिद्धस्यैव सतः किमित्यत आह-सिद्धत्वमुपजायते, नासिद्धस्य, 'भव्यजीवो न सिद्धयतीति वचनात, उपजायत इत्यपि, तदात्मनः सतः स्वाभाविकमेव सत्तदाविर्भवतीति, यत्तच्यते-उपजायत इति तल्लोकिकवाचोयुक्तया, व्यवहारेणेत्यर्थः, अथवा सिद्धस्य सिद्धत्वमुपजायत इति कोऽर्थः ?, सिद्धस्य सिद्धत्वमुपजायते भावरूपं भवति, न तु विध्यातपदीपोपमं तस्य तदिति व्यवच्छेदार्थोऽयमित्यर्थः, | यदाहुरेके 'दीपो यथे'त्यादि, 'जीवस्तथेत्यादि, एवंविधसिद्धत्वभावे च दीक्षाप्रयासवैयय, तन्निरन्वयक्षणभङ्गस्य चायुज्यमानत्वात् | प्रदीपदृष्टान्तस्याप्यसिद्धत्वात् , असिद्धत्वं च भास्वरपुद्गलानां तामसभावपरिणतेरिति, अथवा रयो-वेगश्चेष्टा अनुभवः फलमित्यनर्थान्तरं, ततश्च बहुव्रीहिः, दीर्घकालः रयोऽस्येति दीर्घकालरयं, सन्तानोपभोग्यत्वात् , 'जं तु कम्मति यद्भव्यकर्म 'सेसियंति श्लेषितमतिसंश्लिष्टं लेश्यानुभावात् , शेषं प्राग्वत् । अथवा दीर्घकालरज इत्यत्र रज इव रजः सूक्ष्मत्वात् स्नेहबन्धनयोग्यत्वाद्वा, पुनः स एव समानाधिकरणः 'जं तु कम्म'न्ति अत्र यद्भव्यकर्मेति नैवं व्याख्या, किं कारणं ?, साक्षात्कर्माभिधानेन सर्वनाम्नो निरर्थकत्वात् | | प्रकरणादेव च भव्यस्य गम्यमानत्वात्, अभव्यस्य च सिद्धत्वानुपपत्तेः, ततश्च-'जन्तुकम्मे ति एवं व्याख्यायते-जन्तुः-जीवस्तस्य |
SACROSASSASSA
Page #367
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचाय
समुद्घातविचार:
वृत्ती
॥८५९॥
॥८५९॥
कर्म जन्तुकर्म, तदनेन समासपदेनाबद्धकर्मव्यवच्छेदमाह, तच्च 'से' अस्य जन्तोरसितमिति कृष्णमशुभमतिसंसारानुबन्धित्वाद्, एवं विधस्य च क्षयः श्रेयानिति, न तु शुभस्य, स्वरूपस्येवेति भावना । 'अट्ठधा सिय' मित्यादि पूर्ववदेव, प्रथमव्याख्यापक्षमधिकृत्य सम्बन्धः, आह-तत्कर्म शेषं तस्य समस्थिति वा स्यादसमस्थिति वा ?, न तावत्समस्थिति, विषमनिबन्धनत्वात् , नाप्यसमस्थिति चरमसमये युगपत्क्षयासम्भवादिति, एतदयुक्तं, उभयथाऽप्यदोषात् , तथाहि-विषमनिवन्धनत्वे सत्यपि विचित्रक्षयसंभवात् कालतः समस्थितित्वाविरोध एव, चरमपक्षेऽपि समुद्घातगमनेन समस्थितिकरणभावाददोषः, न चैतत्वमनीषिकयोच्यत इति, आह च'नाऊणे' त्यादि ॥ ज्ञात्वा' केवलेनावगम्य 'वेदनीय' वेदनीयकर्म 'अतिबहु' शेषभवोपग्राहिकर्मत्रयापेक्षयातिभूरि तथा आयुष्कं च भवस्थितिहेतुः 'अतिस्तोकं' अतिस्वल्पं, ज्ञात्वेति वर्तते, अत्रान्तरे स केवली 'गन्तूण' यात्वा, के ?-'समुद्घातं' सम्यक्-अपुनर्भावेन उत्-प्राबल्येन घातो विनाश इति समुद्घातः, कर्मवशादित्यर्थः तं, किं करोतीत्यत आह-क्षपयति कर्म निरवशेष, शैलेश्यवस्थाक्षपणाधिकमिति वाक्यशेषः, अस्य च कखगघडकाललक्षणत्वेनाविवक्षितत्वात् निखशेषमित्युक्तं, आह-कस्मादसावतिबहुवेदनीयं जानाति आयुष्कं तु स्तोकं जानाति येनोच्यते-'णाऊण वेयणिज्ज'मित्यादि, ननु विपर्ययोऽप्यस्तु, उच्यते, वेदनीयस्य सर्वकर्मभ्यो बन्धकालबहुत्वात् फलकालपाभूत्यं केवलिनोऽपि तद्वन्धकत्वाद्, आयुष्कस्य त्वल्पबन्धकालत्वादुभयोरपि ज्ञापकं 'जाव णं अयं जीवे एयति जाव णो उण अबन्धए' पज्यास्तु व्याचक्षते-'नाऊण वेयणिज' मित्येवमादि ॥ अथ समुद्घातादिविधिप्रतिपादनार्थमाह-'दण्डे' त्यादि प्रसिद्ध, 'भास'त्ति उपरतसमुद्घातः एकव्याकरणादि कुर्यात् , अनेनैतदाह-व्यापारान्तर| मपि कुर्याद्, अत एवोक्तमुपरतसमुद्घातो वा पच्चप्पिणेजा, अथवा 'भासाजोगनिरोह सेलेसित्ति मध्यग्रहणमेतत्, ततश्च-शक्तिरूप
Page #368
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचार्य
वृत्ती ॥८६०॥
SAALA
मनोयोगवाग्योगकाययोगनिरोधे सति शैलेश्युच्यते, ततः कखगघडोच्चारणकालप्रमाणशैलेश्यवस्थोत्तरकालं सिध्यति, अनन्तरगाथो
समुद्घातपन्यस्तसमुद्घातमात्रापेक्षः सम्बन्धः ॥ आह-समुद्घातगतानां विशिष्टकर्मक्षयो भवतीति कात्रोपपत्तिरिति, उच्यते, प्रयत्नविशेषः, विचार: | किं निदर्शनमित्यत आह–'जहे त्यादि ॥ यथेत्युदाहरणोपन्यासः आर्द्रा शाटिका, जलेनेति गम्यते, आशु-अवाय 'शुष्यति' शोषमुपयाति 'विरेल्लिता' विस्तारिता सती-भवन्तीति, तथाऽत्रापि प्रयत्नविशेषात्कर्मोदकमधिकृत्य जीवपटः शुष्यतीति शेषः,
3॥८६०॥ यतश्चैवमतः कर्मलघुतासमये वेदनीयप्राभूत्ये सत्यायुषः स्तोककाले अन्तर्मुहूर्तमात्रे आयुषि तिष्ठति सतीति भावना, किमत आह'व्रजन्ति' गच्छन्ति 'जिनाः' केवलिनः 'समुद्घातं' प्राग्निरूपितशब्दार्थमिति, अथवा कर्मभिलघुता, कस्य ?-जीवस्य, तस्याः समय:-कालस्तस्मिन् । 'संताणओ' इत्याद्यर्थपदगाथा ॥ 'सो' इत्यादि गाथाई समासः, अथवा दीहकालरंजणं रयोऽनुभव इति चेष्टाविशेषार्थ, 'दीहकालरय' मिति व्याख्यातम् ॥ 'ज' मित्यादि ॥ 'जं कम्मति यदेवंविधं कर्म 'तुः' भावितार्थः अथवा पूरणार्थः, भव्यकर्मणः प्रक्रमावसीयमानत्वात् । 'अहवे त्यादि । अथवा जन्तुरिति जीवः तस्स जन्तोः कम्मं से जंति ततश्च से तस्य जन्तोर्यकर्म 'सितं'ति मूलग्रन्थः, अस्य व्याख्याबद्धं 'अधवे' त्यादि, सेति एकादशमक्षरं, ततश्च 'से' तस्य जन्तोः दीर्घकालरयं| कर्म 'सितंति मूलग्रन्थस्य द्वादशत्रयोदशे अक्षरे सन्धावकारमुत्प्रेक्ष्य व्याख्यानमाह-असितं कृष्णलेश्यापरिणामवशेनान्धकारत्वात, अथवा न सन्धावकारः, किं तर्हि १, सितमेवेत्यस्यान्यथा व्याख्यामाह भाष्यकार:-'सितं'ति 'षिङ् बन्धने' इति, ततश्च गृहीतं व्याप्त च । अथवा 'दीहकालरयं जन्तुकम्म सेसिय'ति 'श्लिष श्लेषण' इति श्लषितं, अत एव भाष्यकारः 'अतिसंसिलिटुं वा जंवा इत्यादि,8 यद्वा अथवेत्यर्थः 'दीहकालरयं जन्तुकम्म सेसियमहह'त्ति 'शिष असर्वोपयोग' इति, अष्टधा भिन्नमष्टप्रकारमितियावत्, पर्यन्ते सन्धिः
Page #369
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्ती
कर्मसमीकरणं
॥८६१॥
॥८६॥
प्रयोगेण, 'असितं'ति कृष्णं खयसेसियं वत्ति, दीहकालरयं जंतुकम्मं प्रागष्टया सितं पश्चाज्ज्ञानादिभिः क्षयं कृत्वा 'सेसियति शेष कृतं शेष(षित)तद् ध्मातमस्येति सिद्धः, सितध्वंसित्वात्सिद्ध इत्यर्थः । तथा चाह-'नेरुत्तिओं इत्यादि गतार्था ।। 'इतित्ति इति कर्मदहनानन्तरं 'सिज्झणासमए सिद्धस्स सतो सिद्धत्वं, णासिद्धस्स, 'भव्यजीवो न सिध्यतीति वचनात् । उवजायतीति व्याचिख्यासुराह| 'उव' इत्यादि ॥ उपजायत इति व्यवहारदर्शनं लौकिकवाचोयुक्त्या, परमार्थतस्तु तस्य तदात्मनः सतस्तदाविर्भवतीति, अथवा व्यवच्छेदार्थमेतद्, आह च-अभावतानिषेधार्थमुपजायत इत्युक्तं भगवता नियुक्तिकृता, तथाहि-जीवः संसारिपर्यायमात्रनिवृत्तौ सिद्ध उच्यते, सिद्धपर्यायोपेतत्वात् ज्योतिःपुद्गला इव, तदनेनाद्यगाथा व्याख्याता॥ अथोत्तरगाथाऽभिसम्बन्धनार्थमाह सूरिश्चोदनद्वारेण
कम्मचउकं कमसो समंति खयमेइ तस्स भणियम्मि | समयंति कए भासइ कत्तोतुल्लटिईनियमो१॥३६५७॥ कह व अपुन्नहिइयं खवेउ ? कत्तो व तस्समीकरणं?। कयनासाइभयाउ तो तस्स कम्मक्खओऽजुत्तो॥३६५८ भण्णइ कम्मखयम्मी जयाउराईऍ तस्स निढेजा।तो कहमच्छउस भवे ? सिज्झउ व कहं सकम्मंसो॥३६५९ तम्हा तुल्लहिईयं कम्मचउक्कं सभावओजस्स । सो अकयसमुग्घाओ सिज्झइ जुगवं खवेऊणं ॥३५६०॥ जस्स पुण थोवमाउं हवेज सेसं तियं च बहुतरयं । तं तेण समीकुरुए गंतूण जिणो समुग्घायं ॥३६६१॥ कयनासाइविधाओ कओ पुरा जह य नाणकिरियाहिं।कम्मस्स कीरइ खओन चेदमोक्खादओदोसा ॥३६६२। असमद्विईण निअमो को थोवं आउयं न सेसंति? । परिणामसभावाओ अद्धवबंधो व तस्सेव ॥३६६३॥ विसमं स करेइ समं समोहओ बंधणेहिं ठिईए य । कम्मद्दव्वाइं बंधणाई कालो ठिई तेसिं ॥३६६४॥
DOCOLORAKASAROGRESCHOCHEMONS
Page #370
--------------------------------------------------------------------------
________________
15
विशेषाव कोट्याचार्य वृत्ती
कर्मसमीकरणं
॥८६२॥
॥८६२॥
आउयसमयसमाए गुणसेढीए तदसंखगुणियाए । पुवरइयं खवेहिइ जह सेलेसीऍ पइसमयं ॥३६६५॥ कम्मलहुयाएँ समओ भिन्नमुहुत्तावसेसओ कालो । अन्ने जहन्नमेयं छम्मासुक्कोसमिच्छति ॥३६६६॥ तं नोऽणन्तरसेलेसिवयणओ जं च पाडिहेराणं । पञ्चप्पणमेव सुए इहरा गहणंपि होजाहि ॥३६६७॥ तत्थाउयसेसाहियकम्मसमुग्घायणं समुग्धाओ । तं गन्तुमणो पुव्वं आवज्जीकरणमन्भेइ ॥३६६८॥ आवजणमुवओगो वावारो वा तदत्थमाईए । अंतोमुहुत्तमेतं काउं कुरुए समुग्घायं ॥३६६९॥ उद्धाहाययलोगन्तगामिणं सो सदेहविक्खंभं । पढमसमयम्मि दण्डं करेइ बिइयम्मि य कवाडं ॥३६७०॥ तइयसमयम्मि मन्थं चउत्थए लोगपूरणं कुणइ। पडिलोमं साहरणं काउं तो होइ देहत्थो ॥३६७१।। न किर समुग्धायगओ मणवइजोगप्पओयणं कुणइ । ओरालियजोगं पुण जुजइ पढमट्ठमे समए॥३६७२॥ उभयव्वावाराओ तम्मीसंबीयछट्ठसत्तमए । तिचउत्थपंचमे कम्मयं तु तम्मत्तचेट्ठाओ॥३६७३॥ विणिवत्तसमुग्धाओ तिन्निवि जोए जिणो पउंजेज । सच्चमसच्चामोसं च सो मणं तह वईजोगं ॥३६७४।। ओरालियकाओग गमणाई पाडिहारियाणं वा । पञ्चप्पणं करेजा जोगनिरोहं तओ कुरुए ॥३६७५॥
'कम्म' इत्यादि । 'तस्य' केवलिनः 'कर्मचतुष्टयं वेदनीयनामगोत्रायुर्लक्षणं, किं- 'क्रमशः' क्रमेण क्षयमेति उत ४'समं' युगपत्, 'इति' एवं भणिते चोदकेन गुरुरुत्तरमाह-'समयं समकं युगपत्तदस्य क्षयमेति, न तु क्रमशः, 'इतिकते'त्ति इत्येवं& कृते सूरिणा पक्षे पुनरपि चोदकः 'भाषते' चोदयति-'कुतः कस्मात् तुल्यस्थितिनियमः कर्मचतुष्टयस्य ?, नैवेत्यर्थः, विषमनिवन्धन
-%
USA
Page #371
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्तौ
॥८६३॥
त्वात् । चोदक एवाह - 'कह वे'त्यादि ॥ कथं वा स केवली वेदनीयनामगोत्रत्रयमपूर्णस्थिति 'क्षपयतु' ह्रस्वीकरोतु ? आयुष्कानुरोधेन कृतनाशप्रसङ्गात्, कृतनाशश्वाधिकखण्डनात्, कुतो वा तस्य आयुवस्तैः सह समीकरणं १, अकृताभ्यागमप्रसङ्गात्, अकृताभ्यागमप्रसङ्गश्च न्यून संवर्द्धनात्, अत एवाह- कृतनाशादिभयात्, तो तस्स केवलिनः क्रमेण तत्क्षयो युक्तः, पूर्वमायुषः पचादितरेषामिति पूर्वपक्ष: ॥ अथेदानीं परमतमेवाङ्गीकृत्य दुषणमाह-' भण्णती' त्यादि । उक्तेन प्रकारेण कर्मक्षय इष्यमाणे भवोपग्राहि कर्मचतुष्टयस्य यद्यायुरादावेव तस्य निष्ठां यायात् ततः स कथमास्तां 'भवे' संसारे १, आयुवोऽनुपात्तत्वात् सिध्यति चेदाह - सिध्यतां वाऽसौ कथं ?, सकर्माशत्वात् ॥ अथेदानीं सिद्धान्तस्थितिप्रदर्शनेन परप्रयुक्तसकलदूषणपरिहारार्थं गाथात्रयमाह - ' तम्हा' इत्यादि । 'जस्से'त्यादि ॥ 'कत' इत्यादि ॥ प्रथमा सुप्रसिद्धत्वात्सुगमा, द्वितीयाऽपि सुगमा, नवरं शेषं त्रयं सुबहु पूर्वोपात्तयोरपि ग्रहणा, उक्तश्च“नामगोत्रयोविंशतिः सागरोपमकोटाकोटथः, इतरस्य तु त्रिंशत्, आयुष्कस्य तु त्रयस्त्रिंशत्सागरोपममात्रमुत्कृष्टतोऽपि " कृतनाशाकृताभ्यागमदोपविघातश्च पुरा - पूर्वं कृतोऽस्माभिर्भस्मकव्याधिमदुदाहरणात् नेह प्रतन्यते । तथा यथा च ज्ञानक्रियाभ्यां कर्मणः क्षयः क्रियते तथाऽप्युक्तं, न चेदेवं ततोऽमोक्षादयो दोषाः स्युरित्यतो 'णाऊणे' त्यादि गाथाऽर्थतो व्याख्याता । आह'अस' इत्यादि । वेदनीयायुषोरसमस्थितित्वे को नियमो यदुत थोवं आउयं, न सेसं वेदनीयादि, येनैवं नोच्यते- 'नाऊण आउयं अति बहुय' मित्येवमादि, उच्यते, परिणामस्वभावात्, तथाहि - इत्थंभूत एव परिणामो येनायुर्वेदनीयादेः समं वा भवति न्यूनं वा, न तु वेदनीयादि ततो न्यूनं, कोऽत्र दृष्टान्तः १ इत्याह-यथा तस्यैवायुषः स खल्वध्रुवबन्धः परिणामस्वाभाव्यात् ॥ अथेदानीं समुद्घातविधिमाह - 'विसम' मित्यादि ॥ 'स समोहतो' स केवली समुद्घातं गच्छन् विषमं समुद्धाति कर्मचतुष्टयं शेषं 'समं करोति' तुल्यं
कर्मसमी
करणं
॥८६३॥
Page #372
--------------------------------------------------------------------------
________________
ॐ
दा
वृत्ती
विशेषावाट रचयति, कथमित्यत आह-वध्यत एभिरिति बन्धनानि-कर्मद्रव्याणि तिर्यग्विन्यासकल्पितानि, स्थित्या चोर्ध्वलक्षणया, आह-कथं || कर्मसमीकोट्याचार्य पुनरन्तर्मुहूर्त्तायुष्कत्वात् केवली शैलेश्यवस्थाक्षप्यं वेदनीयादित्रयं रचयतीत्युच्यते-'आउय' इत्यादि । 'गुणश्रेण्या उत्तराधर्य
करणं रूपया, किंविशिष्टया ?-तस्मात्तस्माद् बन्धनादसंख्येयगुणा तदसंख्येयगुणा तया, एतदुक्तं भवति-प्रथमबन्धनेभ्यो द्वितीयान्यसंख्येय
गुणानीत्येवमादिकया, किं तुल्ययेत्याह-'आउयसमयसमाए' यावन्त आयुष्कसमयास्तिष्ठन्ति तावत्कालस्थित्या-तावत्कालक्ष॥८६४॥
॥८६४॥ | प्यया गुणश्रेण्या तान्यसौ रचयति, इह च प्रथमसमय आयुष्कद्रव्याणि बहूनि क्षप्यन्ते इतरत्रयद्रव्याणि तु स्तोकानि, एवं प्रतिसमय| मायुः स्तोकीभवति इतरत्रयद्रव्याणि तु वर्धन्ते तावद्यावदायुषो ग्रासमात्रमितरेषां त्वतिमहान् ग्रास इति विपर्यय इत्यर्थः, एवं ४ कर्मत्रये पुब्बरइयं खवेहिति जह सेलेसीय पतिसमयं तथोक्तं, यदुक्तं 'अतः कर्मलहुयसमयेत्ति, एतदाह-'कम्मे'त्यादि ॥ कर्मभिर्ल
घुता कर्मलघुता-जीवस्यात्यन्तश्लाघ्यावस्था, सा च समुद्घातानन्तरभाविनीति भाविनि भूतवदुपचार इतिकृत्वा अनागते समुद्घाते | कर्मलघुतोक्ता तस्याः कालः कर्मलघुतासमयः स भिन्नमुहूर्तावशेषः, अजघन्योत्कृष्ट इति शेषः, अन्ये तु व्याख्यातार एनं जघन्यमि| च्छन्ति, उत्कृष्टं तु छम्मासमिच्छन्ति, तन्निवारयन्नाह-'तं नो'इत्यादि ॥ तन्न, आगमविरुद्धत्वात् , आगमविरोधश्च अनन्तरसेले-18 सिवयणतो समुग्घाताणतरं सेलेसिं पडिवाइ, यस्माच्च श्रुते उपरतसमुद्घातस्य केवलिनः फलकादीनां प्रत्यर्पणमेवाभ्यधायि सूत्रकारण, इतरथा तन्मतेन ग्रहणमपि स्यात् फलकादीनां, यतश्च प्रदेशान्तरेऽप्युक्तं 'भवत्थकेवलिअणाहारयस्स अन्तरं अन्तोमुहत्तं ॥ समुद्घातशब्दार्थमाह-'तत्थे' त्यादि ॥ आयुष्कस्य शेषाणि यानि कर्माणि तेषामेकीभावेनापुनःकरणतया घातन समुद्घातः तं गन्तुमनाः केवली प्रथमं तावदावर्जीकरणमभ्येति । तल्लक्षणं चेदम्-'आवजण' मित्यादि ॥ आवर्जनमावर्जः उपयोगो-मयाऽधुनेदं
CACREASECRECE
Page #373
--------------------------------------------------------------------------
________________
विशेषाव. कोव्याचार्य
वृत्तौ १८६५॥
कर्तव्यमिति, व्यापारो वा, अत:-'तदर्थ समुद्घातगमनार्थमसावन्तर्मुहूर्समात्रं कालं तं कृत्वा पश्चात् कुरुते समुद्घातम् । कथमित्यत
योगनिरोधः आह-'उद्धा इत्यादि गाथाद्वयं सुप्रसिद्धम् । अथ समुद्घातगतस्य योगव्यापारश्चिन्त्यते, स च त्रिविधः, तत्र-'न किरे'त्यादि पूर्वाध,
४ शैलेशी च युक्तिनिष्प्रयोजनत्वात्करणाभावाच्च, तृतीयविशेषमधिकृत्याह-'ओराले' त्यादि स्पष्टम् । 'उभय' इत्यादि ।। तथा उभयव्यापारात् उभयव्यापारनियमात् 'त' औदारिककाययोगं मिश्रं कार्मगकाययोगेन प्रयुते, कदेत्याह-द्वितीये षष्ठे सप्तमे च द्वितीयसप्तमयोः
॥८६५॥ कपाटक्षेप(मथिक्षेत्र प्रवेशमापादयतः षष्ठे तु मन्थानोपसंजिहीर्षोरौदारिकशरीरतद्वहिःकार्मणयोर्वीर्यपरिस्पन्दनात् , त्रिचतुर्थपञ्चमे तु कार्मणकायव्यापारप्रयोक्तैव भवति, तन्मात्रचेष्टनात्, इह च त्रितयेऽनाहारकः कार्मणकायव्यापारात् , षष्ठे त्वाहारक औदारिककाययोगव्यापारसद्भावादपि ॥ विणी'त्यादि, विनिवृत्तसमुद्घातस्तु स जिनस्त्रीनपि योगान् प्रयुंजीत, कथमित्याह-'सचमि'त्यादि, कण्ठं । तथा 'ओरालिए'त्यादि, पादत्रयं सुगमं ॥ एवं यद् यदीयं गृहीतं तदर्पणं, गृहीतत्वात् ततो योगनिरोधं करोति, मोक्षविधातित्वात् मिथ्यादर्शनवत् ॥ कथं मोक्षविघातित्वमित्यतः पृच्छति
किं न सजोगो सिज्झइ ? स बंधहेउत्ति जं सजोगो य । न समेइ परमसुकं स निजराकारणं झाणं ॥३६७६॥ पज्जत्तमेत्तसन्निस्स जत्तियाइं जहन्नजोगिस्स । होति मणोदव्वाइं तव्वावारो य जम्मत्तो ॥३६७७॥ तदसंखगुणविहीणं समए समए निरुम्भमाणो सो । मणसो सव्वनिरोहं कुणइ असंखेजसमएहिं॥३६७८॥ पज्जत्तमेत्तबिंदियजहन्नवइजोगपज्जवा जे उ। तदसंखगुणविहीणे समए समए निरुम्भन्तो ॥३६७९॥ सव्ववइजोगरोहं संखाईएहिं कुणइ समएहिं । तत्तो य सुहमपणयस्स पढमसमओववन्नस्स ॥३६८०॥
RELAX
Page #374
--------------------------------------------------------------------------
________________
RA
वृत्ती
विशेषाव. जो किर जहन्नजोगो तदसंखिजगुणहीणमेक्कक्के । समए निरुम्भमाणो देहतिभागं च मुंचतो ॥३६८१।।
वियोगनिरोधः कोव्याचार्य रुम्भइ स कायजोगं संखाईएहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावयामेइ ॥३६८२।।
शैलेशी च सेलेसो किल मेरू सेलेसी होइ जा तहाऽचलया। होउं व असेलेसो सेलेसीहोइ थिरयाए ॥३६८३॥
अहवा सेलो व्व इसी सेलेसी होइ सोऽतिथिरयाए। सेव अलेसीहोई सेलेसी होयऽलोवाओ ॥३६८४॥ ॥८६६॥
॥८६६॥ सीलं व समाहाणं निच्छयओ सव्वसंवरो सो य। तस्सेसो सीलेसो सेलेसीहोइ तदवत्था ॥३६८५॥ हस्सक्खराई मज्झेण जेण कालेण पंच भण्णंति। अच्छइ सेलेसिगओ तत्तियमेत्तं तओ कालं ॥३६८६।।
'किं ने'त्यादि ॥ उच्यते-स यस्माद् बन्धहेतुस्तत्सहितो न सिध्यति तद्यथा मिथ्यादर्शनादिना, यस्माच्च स सजोगो न समेति 8 | परमशुक्लं ध्यानं निर्जरादिकारणमत्यन्ताप्रकम्प लेश्याऽतीतं, अतोऽसावनुष्ठेयः, कारणकारणत्वादहिंसावत् । निरोधक्रममाह-'पज्जत्त' | | 'तदसंखे' त्यादि गाथायुगलं सुप्रसिद्धत्वात्सुगमम् ।। 'पज्जत्त०' 'सब्वे' त्याद्यपि गाथायुगलं तथैव । तथा-'जो किरे' त्यादि, | देहविभागं च मुश्चन्तो द्वयोस्त्रिभागयोरात्मप्रदेशांश्थोपक्षिपन् , किमित्यत आह-भती'त्यादि ॥ रुणद्धि स काययोगं संख्यातीतैरेव * समयैस्ततः कृतयोगनिरोधः सन् शैलेशीभावतामेति । अत्र च-'सेले इत्यादि ।। शिलाभिनिवृत्तः शिलानां वाऽयमिति शैलस्तेषामीशः का शैलेशो-मेरुः शैलेशस्येयं स्थिरतासाम्यात् परमशुक्लध्याने वर्तमानः शैलेशीमानभिधीयते, अभेदोपचारात् स एव शैलेशी, तथा चाह
पुव्वद्धं गतार्थ, एतदुक्तं भवति-मेरुरिवाप्रकम्पो यस्यामवस्थायां सा शैलेश्यवस्था । 'होउ' मित्यादि, अथवा पूर्वमस्थिरतयाऽशैलेशो है भूत्वा पश्चात्स्थिरतयैव यस्यामवस्थायां शैलेशानुकारीभवति स सा । 'अहवे त्यादि । अथवा सेलेसी होइ-सेलेसी भन्नइ पाइएण,
S4-
NCRECAUCRACTORSCOPE
Page #375
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचार्य
वृत्ती
शैलेश्यां ध्यान क्षयश्च
।।८६७॥
॥८६॥
संस्कृतेन तु कथमित्यत आह-सोऽतिथिरताए सेलो व्व इसीति-स ऋषिः स्थिरतया शैल इव भवति, 'सेवेत्यादि पच्छद्धं, वाऽथवा सेलेसी भण्णइ सेलेसी होइ मागधदेशीभाषया से-सो अलेसीभवति तस्यामवस्थायां, अकारलोपात् ॥ अथवा सेलेसो, तथा चाह| 'सील'मित्यादि ॥ अथवा निश्चयतः शीलं-समाधानं, स च सर्वसंवरस्तस्येशः शीलेशः, ततः किमित्यत आह-'से' तस्य शीलेशस्य | याऽवस्था सा शैलेशी अवस्थोच्यते । इह-'हस्से' त्याद्यक्षरारूढोऽर्थः । तथा
तणुरोहारंभाओ झायइ सुहमकिरियाऽनियहि सो। वुच्छिन्नकिरियमप्पडिवाइं सेलेसिकालम्मि ॥३६८७॥ झाणं मणोविसेसो तदभावे तस्स संभवो कत्तो। भण्णइ भणिय झाणं, समए तिविहेवि करणंभि ॥३६८८॥ सुदढप्पयत्तवावारणं निरोहो व विजमाणाणं । झाणं करणाण मयं न उ चित्तनिरोहमेत्तागं ॥३६८९।। होजन मणोमयं वाइयं च झाणं जिणस्स तदभावे। कायनिरोहपयत्तस्सऽभावभिह को निवारेइ १ ॥३६९०।। जइ छउमत्थस्स मणोनिरोहमेत्तप्पयत्तयं झाणं । किह कायजोगरोहप्पयत्तयं होइन जिणस्स? ॥३६९१॥ आहाभावे मणसो छउमत्थस्सेव तं न झाणं से । अह तदभावेऽवि मयं झाणं तं किं न सुत्तस्स? ॥३६९२॥ अहव मई सुत्तस्स हि न कायरोहप्पयत्तसम्भावो । एवं चिन्ताऽभावे कत्तो व तओ जिणस्सावि ? ॥३६९३॥3 होज व किंचिम्मत्तं चित्तं सुत्तस्स सव्वहा न जिणे। जइ सुत्तस्स न झाणं जिणस्स तं दूरयरएणं ॥३६९५।।
जुत्तं जं छउमत्थस्स करणमेत्ताणुसारिनाणस्स । तदभावम्मि पयत्ताभावो न जिणस्स सो जुत्तो॥३६९५॥ छउमथस्स मणोमेत्तविहियजत्तस्स जइ मयं झाणं । किहतं न जिणस्स मयं ? केवलविहियप्पयत्तस्स ॥३६९६॥
MAHAKALS
Page #376
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचार्य
शैलेश्यां
ध्यानं
वृत्ती
क्षयश्च
॥८६८॥
॥८६८॥
पुवप्पओगओऽवि य कम्मविणिज्जरणहेउओ वावि । सहत्थबहुत्ताओ तह जिणचंदागमाओ य ॥३६९७॥ चिंताभावेऽवि सया सुहुमोवरयकिरिययाई भन्नति । जीवोवओगसब्भावओ भवत्थस्स झाणाई ॥३६९८॥ जइ अमणस्सवि झाणं केवलिणो कीसतंन सिद्धस्स ? भण्णइ जंन पयत्तो तस्स जओ न य निरोद्धव्वं ॥३६९९॥ तदसंखेजगुणाए गुणसेढीऍ रइयं पुरा कम्मं । समए समए खवियं कमसो सेलेसिकालेणं ॥३७००॥ सव्वं खवेइ तं पुण निल्लेवं किंचिदुवरिमे समए । किंचिच्च होइ चरिमे सेलेसीए य तं वोच्छं ॥३७०१।। मणुयगइजाइतसबायरं च पज्जत्त सुभयमाएजं । अन्नयरवेयणिज्ज नराउमुच्चं जसो नामं ॥३७०२॥ संभवओ जिणनामं नराणुपुवी य चरिमसमयम्मि । सेसा जिणसंताओ दुचरिमसमयम्मि निर्सेति ॥३७०३॥ ४ ओरालियाहिं सव्वाहिं चयइ विप्पजहणाहिं जं भणियं । निस्सेसतयान जहा देसच्चारण सो पुव्वं ॥३७०४॥ तस्सोदइयाईया भवत्तं च विणिवत्तए समयं । सम्मत्तनाणदंसणसुहसिद्धत्ताई मोत्तूणं ॥३७०५।। नणु संताणोऽणादी परोप्परं हेउहेउभावा उ। देहस्स य कम्मस्स य भणिओ बीयंकुराणं व ॥३७०६॥
'तणु' इत्यादि ।। सो सेलेसीकालंमि किमत आह-तनुयोगारम्भादारभ्य ध्यायति सूक्ष्मक्रियानिवृत्तिध्यानं, तथा सर्वनिरोधे तु लेश्यातीतं परमशुक्लं व्युच्छिन्नक्रियमप्रतिपाति ध्यायति, यदनन्तरं निर्वाणमाप्नोत्यसाविति । एवमुक्ते सत्याह-'झाण'मित्यादि । ननु च ध्यान-मनोविशेषो 'ध्यै चिन्ताया मिति वचनात्, अतः 'तदभावे' मनसः खल्वभावे 'तस्य' ध्यानस्य संभवः कुतः १, केव-18 | लिन इति गम्यते, शैलेश्यवस्थायां जिनस्य ध्यानं नास्ति अविद्यमानमनस्त्वात् असज्ञिजीववत् , उच्यते, आगमविरोधिनी भवतः
Page #377
--------------------------------------------------------------------------
________________
W
विशेषाव० प्रतिज्ञा, अमनस्कस्यापि केवलिनः शुक्लध्यानसमाम्नायात् , चोदक उवाच-नन्वेतदेव प्रतिषिध्यते अमनस्कस्य ध्यान केवलिनोऽपि
शैलेश्यां कोव्याचार्य
मा भूत्, 'ध्यै चिन्ताया'मित्यविद्यमानार्थत्वात् असज्ञिजीववत् , आचार्य आह-अत्राप्यागमविरोधिनी प्रतिज्ञा, तथा चाह भण्यते- ध्यानं वृत्ती | भणितं ध्यानं त्रिविधेऽपि करणे कायादावार्षे 'भंगियसुय'मित्यादौ, अथवा अविद्यमानार्थत्वादित्यसिद्धो हेतुर्यतः परिभाषा-'सुद'- क्षयश्च
| इत्यादि ॥ विजमाणाणं करणाणं कायादीणं सुदढपयत्तवावारणं निरोधो वा ध्यानं मतं-ध्यानस्य लक्षणं, अविद्यमानार्थताऽसिद्धयर्थ॥८६९॥
॥८६९॥ 8| माह-न तु ध्यै चिन्तायामितिकृत्वा चित्तनिरोधमात्रमिति, यथा च शैलेश्यवस्थायाम्-'होज्जेत्यादि । मणोमयं झाणं वाइयं वा | झाणं जिणस्स न होज-मा भृत् तदभावे, मन्ये वा मया, भावेऽवि कायनिरोधप्रयत्नखभावमिह को निवारयति येनाविद्यमानार्थता | संचोद्यते इति । अपिच-यदीप्यते, शेष स्पष्टम् ॥ एवं स्थिते-'आहे'त्यादि । आह एवं न भवति, तथाहि-तत्कायात्मकं न ध्यान 'से' तस्य शैलेश्यवस्थाभाजः केवलिनः, 'अभावे मणसोति मनोऽभावे, मा भूत् ध्यानार्थत्वात् 'छउमत्थस्सेव' असज्ञि-18 | जीवस्येव, बाधामाह-अथ तस्य तत्कायिकं ध्यानं 'तदभावेऽपि' मनसोऽभावेऽपि मतं, ततः किं न सुप्तस्यापि कायात्मकं ध्यानमिप्यते ?, अविद्यमानार्थत्वात्केवलिन इव ॥ अथ बाधापरिजिहीर्षोः रेर्मतमारेकते चोदकः-'अहवेत्यादि ॥ अथ मन्येथाः, मनोव्या. | पाराभावतः सुप्तस्य नैव कायनिरोधप्रयत्नसद्भावः, एतदुक्तं भवति-मनोव्यापारनिवृत्तौ कायसंरोधनिवृत्तिस्तन्निवृत्तौ न तस्य तत्कायिक ध्यानमिति बाधापरिहारः, प्रयोगः-सुप्तस्य कायनिरोधप्रयत्नजध्यानाभावः विमनस्कत्वाच्छोकार्तजीववत् , उच्यते-'एवं'ति एवं भवतोऽनिष्टमापद्यत इति शेषः, तथाहि-'एवं कत्तो तओ जिणस्साविति जिनस्याप्यसौ कायप्रयत्नः कुतः १, नैव, चित्ताभावात्सुसवत् । अपिच-'होज'इत्यादि । भवेद्वा किश्चिन्मानं चेतः सुप्तस्य, जिने तु सर्वथा न, 'अमनस्काः केवलिन' इति वचनात् , एवं
GUESSIOMSAUR
Page #378
--------------------------------------------------------------------------
________________
शैलेश्या ध्यानं क्षयश्च
वृत्ती
॥८७०॥
5
विशेषाव सति जति सुत्तस्स न झाणमुक्तेन विधिना ततो जिनस्य तद् दूरतरेण अचित्तत्वाद् घटवत् , तसादाद्यप्रयोगः स्थित इति पूर्वपक्षः॥ कोट्याचार्य है तं च ग्रयोगार्थ परिहरन्नाह सूरि:-'जुत्त'मित्यादि । 'युक्तं' घटमानकमेतत् यच्छद्मस्थस्य तदभावमि' मनसोऽभावे 'प्रयत्ना
भावः' कायव्यापाराभावः, किंविशिष्टस्य छद्मस्थस्येत्याह-'करणमात्रानुसारिज्ञानस्य' करणं-मनस्तदनुसारि ज्ञानं-आभोगपूर्वकः ॥८७०॥
| कायसंरोधो यस्य, वैधुर्यमाह-नतु जिनस्यासावन्तःकरणाधीनः कायप्रयत्नो युक्तो येन चोद्येत 'आहऽभावे मणसो' इत्येवमादि, | तस्मादाह । अपिच-'छ' इत्यादि गतार्था, नवरं मनोमात्रग्रहणमत्र क्षुद्रताप्रतिपादनार्थत्वेन पौर्वापर्यभावार्थख्यापनार्थम् ।। 'पुव्व'| इत्यादि ॥ अथवा केवलिनो योगनिरोधकाले व्युपरतव्यापारस्यापि ध्यानानुवृत्तिरस्तीति प्रतिपत्तव्यं, पूर्वप्रयोगसंस्कारान्वितत्वात् , कुम्भकारप्रयत्नचक्रभ्रमणव्यापारोपरमेऽपि चक्रभ्रमणानिवृत्तिवत् । अथवाऽन्यथा प्रतिज्ञा योगनिरोधोऽपि ध्यानमेव कर्मनिर्जरणहेतुत्वात् उभयसिद्धच्छद्मस्थध्यानवत् , तथा केवलिनो ध्यानमस्ति शब्दार्थबहुत्वात् , कोस्यार्थः?-अनेकार्थत्वाद्धातूनां ध्यैशब्दस्य योगनिरोधार्थत्वात् , सर्वत्र च शब्दार्थसम्बन्धे विशिष्टप्रयोग एव शरणमिति, तथा जिनचन्द्रागमाच्च । तथा च-'चिंता'इत्यादि । चिन्ताभावेऽपि सदा निरुद्धयोगस्य सूक्ष्मक्रियाऽप्रतिपात्युपरतक्रिये स्तः सर्वज्ञजिनाभिहितत्वात् उपयोगलक्षणजीववत् ॥ तस्मादस्य | ध्यानमस्तीति सिद्धे आह-'जती'त्याद्यनिष्टचोदना परिहारश्च स्पष्टः। एवं ध्यानप्रवृत्तोऽसौ 'तदे'त्यादि । गतार्था । किमत आह| 'सव्वं खवेइ' इत्यादि । तत्पुनः 'निर्लेप' निरवशेष किश्चिद् द्विचरमे समये-द्वितीयश्चरमो यस्य तस्मिन् , उपान्त्य इत्यर्थः, किश्चिच्च | चरमे, प्रान्त इत्यर्थः, कस्याश्चरमः इत्यत्राह-शैलेश्याः, तच्च वक्ष्ये-'मणु'इत्यादि । 'समेत्यादि, मनुजगतिनाम 'चरमसमयंमि'त्ति | चरमसमये 'निटेति'त्ति निष्ठां नयति, तथा 'जाति' पञ्चेन्द्रियजाति तथैतन्नान्तरीयकं त्रसनाम बादरनाम पर्याप्तकनाम सुभग
CSSROO545ASALUX
5205
Page #379
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्ती
॥८७१॥
नाम आदेयनाम यशोनाम । तथा-संभवतो-यस्य यथासंभवं जिननाम, एतदुक्तं भवति-यदि तीर्थकरः प्रतिपत्ता ततस्तत् क्षपयति
अनादिसंबद्धत्वात् , इतरस्तु न क्षपयत्यबद्धत्वात् , तथा नरानुपूर्वीनाम चेति, अन्यभविकमपि, शेषास्तु नामकर्मप्रकृतयः क्षपकश्रेण्या क्षपिता
योगभव्यइति । तथाऽन्यतरद्वेदनीयं-सातमसातं वा, तथा नरायुः 'उच्च'त्ति उच्चैर्गोत्रं, 'सेसा जिणसन्तीओ दुचरमसयंमिति शेषा विचार: जिनसत्यः-सत्कर्मतयाऽवस्थिता नोदितास्ता उपान्त्ये निष्ठां नयन्तीति ॥ 'ओरा इत्यादि॥औदारिकादीनि शरीराणि सर्वाभिः 'विप्प
॥८७१॥ जहणाहिं'ति 'ओहा त्यागे' विशब्दपशब्दोपपदस्य जहातेस्त्यागार्थस्य करणे ल्युट्, ताभिस्त्यजति यद् भणितं तनिःशेषतया, ण | जहा सो पुव्वं त्यक्तवानिति । एवं-'तस्सो इत्यादि स्पष्टा ॥ अथ कर्मक्षयसिद्धसिद्धिप्रस्तावे प्रासङ्गिकमनुपातिवादाह-'नणु'इत्यादि। प्रागुक्तार्थ यावत्प्रकृतमाह
रिजुसेढीपडिवन्नो समयपएसंतरं अफुसमाणो । एगसमएण सिज्झइ अह सागारोवउत्तोसो ॥३७०७॥ अत्थि स देहो जो कम्मकारणं जो य कजमण्णस्स। कम्मं च देहकारणमत्थि य जं कजमण्णस्स ॥३७०८॥ बीयंजह उविणस्सइ नस्सइ मुत्तस्स तह चरिमदेहो। अहवाणभदेसो इव कालविसेसोऽहवा चरिमो॥३७०९॥ अहवा जमणादीओ संजोगो विकिर] जीवकम्मणोऽहिमओ। सो पारंपरएणं जत्तो कम्मट्टिई संता ॥३७१०४ जं संताणोऽणाई तेणाणतो य णायमेगन्तो। दीसइ संतोवि जओ कत्थइ बीयंकुरादीणं ॥३७११॥ अण्णयरमणिव्वत्तियकज बीयंकुराण जं विहयं । तत्थ हतो संताणो कुक्कुडिअंडाइयाणं व्व ॥३७१२॥ जह वेह कंचणोवलसंजोगोष्णातिसंततिगतोवि । वोच्छिजति सोवायं तह जोगो जीवकम्माणं ॥३७१३॥
AACCORALLAHABAD
Page #380
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचार्य
वृत्ती
॥८७२॥
तो किं धम्माईण व जोगो अह कंचणोवलाणं व जीवस्स य कम्मस्स य? भण्णइ दुविहोवि न विरुद्धो॥३७१४॥
| अनादिसं__ पढमोव्व अभव्वाणं भव्वाणं कंचणोवलाणं व्व। जीवत्ते सामण्णे भव्वोऽभव्वोत्ति को भेदो? ॥३७१५॥ | योगभव्य
होउ व जदि परिणामो को दोसो नारगादिभेदो व्व । भणइ य भव्वाऽभव्या जीवाण सभावभेउत्ति ॥३७१६॥ विचार: भव्वाभव्वविसेसो चेयण्णस्स व सहावओन (उ)मओ। अन्नोविजओ दीसइ सभावभेदोन (उ) जीवाणं ॥३७१७
॥८७२॥ दव्वादित्ते तुल्ले जीवनभाणं सभावओ भेदो। जीवाजीवादिगओ जह तह भव्वेतरविसेसो॥३७१८॥ एवंपि भब्वभावो जीवत्तंपिव सभावजातीउ । पावति नियओतंमि य तदवत्थे नत्थि नेव्वाणं ॥३७१९॥ जह घडपुब्वाभावोऽणादिसभावो विसणिहणो एवं । जदि भव्वत्ताभावो हवेज किरियाऍ को दोसो ॥३७२०॥ ४ अणुदाहरणमभावो खरसंगंपिव मती ण तं जम्हा । भावोच्चिय स विसिट्ठो कुंभाणुप्पत्तिमेत्तेणं ॥३७२१॥ एवं भव्वुच्छेदो कोहागारस्स वाऽवचयतोत्ति । तण्णाऽणंतत्तणओऽणागयकालंबराणं व्व ॥३७२२॥ जं वाऽतीताऽणागयकाला तुल्ला जतो य सिं सिद्धो। एको अणंतभागो भब्वाण य तीयकालेणं ॥३७२३॥ एस्सेण तत्तिओच्चिय सिज्झेज्जाऽतोऽवि सव्वभव्वाणं। ण समुच्छेदो जुत्तो जिणागमाओ य सद्धेयं ॥३७२४॥ भव्वावि न सिन्झिस्संति केइ कालेण जदिवि सब्वेण। एवं तेऽवि अभव्वा को व विसेसो भवे तेसिं? ॥३७२५॥
भण्णइ भव्वो जोग्गोण य जोग्गो तेण सिज्झती सव्वो। जह जोग्गंमिवि दलिए सव्वत्थ न कीरए पडिमा ।। जह वा स एव पासाणकणगजोगोवियोगजोगोत्ति। ण विजुज्जइ सव्वोच्चियस विजुज्जइ जस्स संपत्ती ॥३७२७॥
SAHAKARISAKisa
Page #381
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
वृत्ती
॥८७३॥
BREAXXSALALACES
किं पुण जा संपत्ती सा जोगस्सेव ण उ अजोगस्स । तह जो मोक्खो नियमा सो भव्वाणं न इयरेसिं ॥३७२८॥
युगपदुपयोसव्वाओ लद्धीओ जं सागारोवओगलाभाओ। तेणेह सिद्धिलद्धी उप्पजइ तदुवउत्तस्स ॥३७२९॥
४ागनिरास: एवं च गम्मइ धुवं तरतमजोगोवओगया तस्स । जुगवोवओगभावे सागारविसेसणमजुत्तं ॥३७३०॥ अहव मई सव्वं चिय सागारं से तओ अदोसोत्ति । नाणंति दसणंति व न विसेसोतंच नोजम्हा॥३७३१॥
॥८७३॥ सागारमणागारं लक्षणमेयंति भणियमिह चेव । तह नाणदंसणाई वीसुं समए पसिद्धाइं ॥३७३२॥ पत्तेयावरणत्तं इहरा बारसविहोवओगो य । नाणं पंचविकप्पं चउन्विहं दसणं कत्तो? ॥३७३३।। भणियमिहेव य केवलनाणुवउत्ता मुणंति सव्वंति । पासंति सव्वउत्ति य केवलदिट्ठीहिऽणंताहिं ॥३७३४॥ आहपिहन्भावम्मिवि उवउत्ता सणे य णाणे य । भणियं तो जुगवं सो नणु जं भणियंपितं सुणसु॥३७३५॥ नाणम्मि सम्मि य एत्तो एगतरयम्मि उवउत्ता। सव्वस्स केवलिस्सवि जुगवं दो नत्थि उवओगा ॥३७३६॥
अह सव्वस्सेव न केवलिस्सदोकिंतु कस्सह हवेज । सोय जिणो सिद्धो वा तं च न सिद्धाहिगाराओ॥३७३७॥ अहवा पुव्वद्धेणेव सिद्धमिक्कोत्ति किंथ बिइएण। एत्तो चिय पच्छद्धेऽवि गम्मए सव्वपडिसेहो ॥३७३८॥ तो कहमिहेव भणियं उवउत्ता दसणेय नाणे य? । समुदायवयणमेयं उभयनिसेहो य पत्तेयं ॥३७३९॥ जमपज्जंताई केवलाई तेणोभओवओगोत्ति । भण्णइ नायं नियमो संतं तेणोवओगोत्ति ॥३७४०॥ नियठिइकालं जह सेसदसणनाणाणमणुवओगेवि। दिट्ठमवत्थाणं तह न होइ कि केवलाणंपि॥३७४१।।
HABARG
Page #382
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचार्य
॥८७४॥
नणु सनिहणत्तमेवं मिच्छावरणक्खओत्ति व जिणस्स । इयरेयरावरणया अहवा निकारणावरणं ॥३७४२॥
युगपदुपयोएगयराणुवउत्ते तदसव्वन्नुदरिसणत्तणं न तं च । भण्णइ छउमत्थस्सवि समाणमेगंतरे सव्वं ॥३७४३॥ ★ गनिरास: सव्वक्खीणावरणो अह मन्नसि केवली न छउमत्थो। उभओवओगविग्यो तो छउमत्थस्स न जिणस्स ॥३७४४॥ देसक्खए अजुत्तं जुगवं कसिणोभओवओगित्तं । देसोभओवओगो पुणाइ पडिसिज्झए कि से॥३७४५॥
॥८७४॥ अह जम्मि नोवउत्तोतं नत्थितओन दंसणाइतिगे। अत्थि जुगवोचओगोत्ति होउ साहकहं विगलो? ॥३७४६॥ ठिइकालविसंवाओ नाणाणं नवि यते चउन्नाणी। एवं सइ छउमत्थो अत्थि न यतिदसणी समए॥३७४७॥ आह भणियं नणु सुए केवलिणो केवलोवओगेण । पढमत्ति तेण गम्मइ सओवओगोभयं तेसिं ॥३७४८॥ उवओगग्गहणाओ इह केवलनाणदसणग्गहणं । जइ तदणत्यंतरया हवेज सुत्तम्मि को दोसो?॥३७४९॥ तग्गहणे किमिह फलं नणु तदणत्यंतरोवएसत्थं । तह वत्थुविसेसत्थं सयसो सुत्ताई समयम्मि ॥३७५०॥ सिद्धाकाइयनोसंजयाइपजायओ स एवेगो। सुत्तेसु विसेसिजइ जहेह तह सव्ववत्थूणि ॥३७५१॥ भणियपि य पन्नत्तीपन्नवणाईसुजइ जिणो समयं । जं जाणइ नवि पासइतं अणुरयणप्पभाईणि॥३७५२।।द इवसहमतुप्पञ्चयलोवा तं ति केइ छउमत्थो । अन्ने पुण परतित्थियवत्तव्वमिणंति जंपंति ॥३७५३॥ जं छउमत्थोऽहोहियपरमावहिणो विसेसिङ कमसो। निहिसइ केवली तेण तस्स छउमत्थया नत्थि ॥३७५४॥ न य पासइ अणुमन्नो छउमत्थो मोत्तुमोहिसंपन्नं । तत्थवि जो परमावहिनाणी तत्तो य किंचूणो॥३७५५॥
Page #383
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥ ८७५ ॥
दोsa विसेसे अन्नो छउमत्थकेवली को सो। जो पासइ परमाणुं गहणमिणं जस्स होजाहि ॥ ३७५६ ॥ तेसिं चिय छउमत्थाइयाण मग्गिज्जए जहिं सुत्ते । केवलसंजमसंवरबं भाईएहिं नेव्वाणं ॥ ३७५७॥ तिण्णिऽवि पडिसेहेउं तीसुवि कालेसु केवली तत्थ । सिज्झिसु सिज्झइत्ति य सिज्झिस्सइ वा विनिद्दिट्ठो ॥ ३७५८ ॥ एवं विसेसियम परमयमेगंतरोवओगोत्ति । न पुणरुभओवओगो परवत्तव्वंति का बुद्धी १ ॥ ३७५९ ॥ ओगो एयरोपणुवीसइमे सए सिणायस्स । भणिओ वियडत्थोचिय छुट्टदेसे विसेसे || ३७६० ।। एवं फुडवियडम्मिवि सुत्ते सव्वन्नु भासिए सिद्धे । किह तीरइ परतित्थियवत्तव्वमिति वोत्तुं जे १ ॥ ३७६१ ॥ सव्वत्थ सुत्तमत्थिय फुडमेगयरोवउत्तसत्ताणं । उभओवउत्तसत्ता सुत्ते वृत्ता न कत्थइवि ॥ ३७६२।। कस्सइवि नाम कत्थइ काले जइ होज दोऽवि उवओगा। उभओवउत्तसत्ताण सुत्तमेकंपि तो होज्जा ॥३७६३ ॥ दुविहाणं चि जीवाण भणिअमप्पा बहुं च समयम्मि । सागारऽणगाराण य न भणियमुभओवउत्ताणं ॥ ३७६४|| जइ केवलीण जुगवं उवओगो होज होज तो एवं । सागारऽणगाराण य मीसाण य तिण्हमप्पबहुं ॥ ३७६५|| अहव मई छउमत्थे पडुच्च सुत्तमिणं तो न केवलिणो । तंपि न जुज्जइ जं. सव्वसत्तसंखाहिगारोऽयं ||३७६६।। काउं सिद्धग्गहणं बहुवत्तव्वयपदेसु सव्वेसु । इह केवलमग्गहणं जइ तो तंकारणं वच्चं १ ॥३७६७॥ अहवा विसेसियं चिय जीवाभिगमम्मि एयमप्पबहुं । दुविहत्ति सव्वजीवा सिद्धासिद्धाइआ जत्थ ।। ३७६८ ।। सिद्ध सइंदिय काए जोए वेए कसाय लेसाय । नाणुवओगाहारयभासयससरीरचरिमे य ॥ ३७६९ ॥
युगपदुपयोगनिरासः
॥ ८७५॥
Page #384
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचार्य
वृत्ती
युगपदुपयोगनिरास:
॥८७६॥
॥८७६॥
अन्तोमुहत्तमेव य कालो भणिओ तहोवओगस्स। साईअपजवसिउत्ति नत्थि कत्थइ विणिहिट्ठो ॥३७७०।। जह सिद्धाईयाणं भणियं साईअपज्जवसियत्तं। तह जइ उवओगाणं हवेज तोहोज ते जुगवं ॥३७७१॥ कस्स व नाणुमयमिणं जिणस्स जइ हुन्ज दोवि उवओगा। नूणं न हुन्ति जुगवं जओ निसिद्धासुए बहुसो॥ नवि अभिनिवेसबुद्धी अम्हं एगंतरोवओगम्मि। तहवि भणिमो न तीरइ जं जिणमयमन्नहा काउं॥३७७३॥ जइ नन्नुन्नावरणं नाकारणया कहं तदावरणं । एगंतरोवओगे जिणस्स? तं भण्णइ सहावो ॥३७७४॥ परिणामियभावाओ जीवत्तंपिव सहाव एवायं। एगंतरोवओगो जीवाणमणण्णहेउत्ति ॥३७७५॥
'रिजु' इत्यादि ॥ योगनिरोधप्रामयत्नकृतोत्पन्ननिविडात्मप्रदेशधनः 'ऋजुश्रेणीप्रतिपन्नः' ऋजुश्रेण्यभिमुखः एकेनैव समयेन सिद्धयति, अत एवाह-'समयपदेसंतरं अफुसमाणो'त्ति कालतः समयान्तरमस्पृशन क्षेत्रतस्तु प्रदेशान्तरमस्पृशन्, अस्पृशद्गत्याचिन्त्ययेति भावना, किंविशिष्ट इत्याह-साकारोपयोगयुक्तः, कुत एतदित्यत आह, यतः-'सव्वाओं' इत्यादि स्पष्टा । अस्मा. चार्यश्यामप्रणीतात् साकारोपयोगविशेषणादन्याऽपि विप्रतिपत्तिर्नेति, आह च-'एवं चे' त्यादि ॥ एवं च साकारोपयोगविशेषणाद् गम्यते, किमिव ?, आह-'ध्रुवं' निश्चितं 'तस्य' सिद्धस्य तरतमयोगोपयोगता, अन्यस्मिन् काले साकारोपयोगोऽन्यत्र कालेऽनाकारोपयोग इति, विपक्षे बाधामाह-युगपद्-एकस्मिन् काले साकारानाकारोपयोगद्वयभावे साकारविशेषणमयुक्तं भवेत् श्यामाचार्यस्य, न च प्रलयेऽपि तद्वचोऽन्यथा, तस्य सातिशयत्वात् गणधरवाक्यवत् ॥ 'अहं' इत्यादि । अथैतत्परिजिहीर्षोर्भवतो | मतिः-सर्वमेव ज्ञानं 'से' तस्य साकारमतोऽदोष इति, इष्यत एवास्माभिः साकार इति विशेषणं, अस्माकं तदनुसारित्वात् , तथा च
Page #385
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचाये
वृत्तौ
॥८७७||
ज्ञानं दशनमित्येवं न विशेषस्तदीयज्ञानस्य तच्च न, अनादेशाद्, अनादेशश्च जम्हा-सागारमणागारं लक्षणं सिद्धाणमेत
युगपदुपयो| मिह चेव भणियं, तथा ज्ञानदर्शने पृथक् २ 'समये' सिद्धान्ते प्रसिद्ध तेषु२ स्थानेष्वतो गम्यते एव-तरतमयोगोपयोगता तस्येति |
गनिरासः प्रक्रमः । इत्थं चैतत्-'पत्तेया' इत्यादि । इतरथा-ज्ञानदर्शनविशेषाभावे, उक्तश्च-"एकं कल्पितभेदमप्रतिहतं सर्वज्ञतालाञ्छनं, सर्वेषां तमसां निहन्त जगतामालोकनं शाश्वतम् । नित्यं पश्यति बुध्यते च युगपन्नानाविधानि प्रभो!, स्थित्युत्पत्तिविनाशवन्ति विमलं 5
॥८७७॥ | द्रव्याणि ते केवलम् ॥१॥" किमत आह-पत्तेयावरणत्तं कुतः ?, यदुच्यते-केवलज्ञानावरणं केवलदर्शनावरणं चेति, ननु यत्रावरणभेद
स्तत्रावरणीयस्यापीति व्यक्तो भेदः, तद्यथा ज्ञानचतुष्कस्य, तथा बारसविहोवयोगो य कओ?, नन्वेकविध एव स्यात् , स चाष्ट| विधो ज्ञानोपयोगः-पञ्च ज्ञानानि त्रीण्यज्ञानानि मत्यादीनि, चतुर्विधश्च दर्शनोपयोगः-चक्षुरचक्षुरवधिकेवललक्षणः। तथा चाह'नाण' मित्यादि गतार्थम् । अपिच-'भणिय' मित्यादि ॥ 'भणितं' उक्तं, व्यापारभेदेनेति शेषः 'इहैव' नमस्कारनियुक्तौडू 'केवले'त्यादि स्पष्टं,भिन्ने ते मिन्नव्यापारत्वाच्चक्षुर्मनोवत् तस्य तरतमयोगेनासाविति गम्यते । एवमुक्ते सति-'आहे'त्यादि । आह चोदकः-नन्वपृथग्भावेऽपि-एकत्वेऽपि ज्ञानदर्शनयोर्न कश्चिदोष इति शेषः, कुत इत्याह-'उवउत्ता दंसणे य नाणे यत्ति भणितत्वात् , निगमयन्नाह-तस्माद् युगपदसौ ज्ञानदर्शनोपयोगस्तस्येति, उच्यते, यदि भणितत्वेनार्थसिद्धिर्भवति ततो ननु भणितमिदमपि | तच्छृणु । किं भणितमित्याह-'नाणम्मी'त्यादि । ज्ञाने तथा दर्शने च, च विकल्पार्थः, एत्तो द्वयोरेकतरस्मिन् कस्मिंश्चिदुपयुक्ताः, न द्वयोरित्ययं नियुक्तिगाथापूर्वार्द्धार्थः, पश्चाद्धं च ज्ञापकमाह-सर्वस्य जन्तोः केवलिनोऽपि द्वावुपयोगौ न स्तः, किमुताकेवलिनः, | इत्यसौ क्रमेणेति । अथात्रैव व्याख्यान्तरमुपकल्प्यते 'नस्थिति धुरि संबध्यते, ततश्च नस्थि चेव सबस्स केवलिनः सदा द्वौ
RAPE
Page #386
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
||८७८ ॥
उपयोगौ, किन्तु कस्यचित्, एतदुक्तं भवति - कस्यचिद् द्वौ कस्यचिदेक एवेति, आह- 'अहे' त्यादि ॥ अह न सव्वस्स केवलिस्स दो उपयोगा, किंतु काक्वा कासर हवेज, कस्यचिच्वेक एव, स च केवली जिनो भवस्थकेवली स्यात् सिद्धो वेति, द्विगतिकत्वात्केवलिनः, अत्रोच्यते- 'तं चे' त्यादि तच्च निर्युक्तिगाथापश्रार्द्धद्वितीयव्याख्यानं न घटां प्राञ्चति, कुतः इत्याह- तस्य सिद्धाधिकारात्, एतदुक्तं भवति-न सिद्धानामेवं होढो दातुं न्याय्यो यदुत एकस्य द्वावपरस्य चैक इति, तस्मात्पचाद्धे मद्व्याख्यानमेव श्रेयः ॥ तदेवं निर्युक्तिगाथां विषयविभागे व्यवस्थाप्य स्वार्थमेव पुष्णन्निदमाह सूरि : - ' अहवे' त्यादि । अथवा पूर्वार्द्धनैव 'नाणंमि दंसणंमि य एतो एगतरंमि उवउत्ता' इत्यनेन एकोपयोगः सिद्ध इति तस्मात्किमत्र द्वितीयेन पश्चार्थोक्तेन ?, उक्तञ्च श्रीमद्भद्रबाहुस्वामिना, अतः 'एत्तोचिय'त्ति अस्मादपि कारणात् पश्चाद्वैऽपि - 'सव्वस्से' त्यादिलक्षणे सर्वप्रतिषेधो गम्यते - अनुमीयते, यथा सर्वस्य केवलिनोऽपि द्वावुपयोगौ न स्तः, किमुताकेवलिनामिति । अथैवं निरुत्तरीकृत आत्मीयमप्यास्पदबन्धमुन्मूलयन् पर आह'तो किहे 'त्यादि । तो किथ 'असरीरा जीवघणा उवउत्ता दंसणे य नाणे य'त्ति उक्तं, सिद्धान्तवाद्याह- 'समुदायवचनमेतत्' समुदायविषयमेतत्, अनन्तानां केचन ज्ञाने केचन तु दर्शने विषमसमयसिद्धत्वात्, प्रत्येकविवक्षायां तूभयनिषेधः, अन्यदा ज्ञाने उपयुक्तोऽन्यदा च दर्शन इति । आह परो- नाभिप्रायं वेत्सि त्वं, तथाहि - 'जम' इत्यादि । 'यत्' यस्माद केवलज्ञानदर्शने सत्यपर्यन्ते तेन कारणेनोभयोपयोगः, इतिशब्द उपप्रदर्शनार्थः तथाहि - उभयोरप्यनयोर्द्वाराप्रवृत्याऽव्यवच्छेदः अपर्यवसितत्वेनोक्तत्वात्सि|द्धत्ववत् ॥ अथैतदपि प्रज्ञाधनो विषयविभागे व्यवस्थापयन् सार्द्धा गाथामाह सूरिः - 'भण्णती' त्यादि 'ठिती' त्यादि, भण्यते| उच्यये- 'नायं नियमो' नायं नियोगः 'संत'त्ति यत् सदस्ति लब्धिभावेन 'तेन' तस्मात् 'उपयोगो'ति तेनोपयोगेन समकं
युगपदुपयोगनिरासः
॥ ८७८ ॥
Page #387
--------------------------------------------------------------------------
________________
विशेषाव०
कोव्याचार्य
वृत्ती
॥८७९॥
HARSAHASRK
भवितव्यं, एतदुक्तं भवति-लब्धियथा विवक्षितकालभाविनी उपयोगस्तु यथास्वं भाषितकालभावीति, अत्रार्थे दृष्टान्तमाह-'निय
युगपदुपयोठिती' त्यादि । 'जहा सेसदसणनाणाणं' चक्षुअचक्खुअवधिमतिसुतओहीण अणुवयोगे ठितिकालं छावट्ठीसमहियसागरोव
गनिरास: मलक्खणमवत्थाणं अविच्छेदेन वर्तनं दृष्ट-उपलब्धं समये, अपिशब्दादुपयोगस्त्वन्तर्मुहू दन्तर्मुहूर्तात् क्रमेण, तथा किमित्यत आहतथा कस्मान केवलयोरपि लब्धितोऽपर्यवसितत्वमिष्यते, उपयोगस्तु समयात् समयादिति, त्यज्यतामसदभिमान इति । तस्मात्तरतम-||
|८७९॥ योगः श्रेयानिति । पुनरप्याह-'नणु' इत्यादि ।। ननु एवं क्रमोपयोगित्वे सनिधनत्वं च तयोः स्यादिति एतदपि निभाल्यताम् । अथवा मिथ्या आवरणक्षय इति जिनस्य, न ह्यपनीतावरणौ द्वौ प्रदीपौ क्रमेण प्रकाश्य प्रकाशयतः, तथेतरेतरावरणता वा स्वावरणे चल क्षीणेऽप्यन्यतमभावेऽन्यतमाभावात् , अथवा निष्कारणावरणमित्यकारणमेव अन्यतरोपपयोगकालेऽन्यतरस्यावरणं स्यात् , तथा च
सति सर्वदेवाभावप्रसङ्ग इति, उक्तश्च-'नित्यं सत्त्व' मित्येवमादि । तथा-'एग' इत्यादि पुब्बद्धं कंठं, अत्रोच्यते-'भण्णती'& त्यादि, छमस्थस्याप्यनुत्तरसुरादेरेकान्तरे मतिज्ञानाधुपयोगे इष्यमाणे सर्व समानं, तथाहि-'णणु सनिधणतं' न पट्पष्टिसागरोप| माणि समधिकानि प्रबन्धः प्राप्नोति, मिथ्या आवरणक्षय इति, तथा इतरेतरावरणता निष्कारणावरण वा, यश्चोभयोर्दोषो न स एकस्य | चोद्यो भवति, न चासर्वज्ञासर्वदर्शित्वदोषः समविषमतयाऽभ्यन्तरबहिवृत्त्या समस्तलोकालोकावभासित्वात् , छद्मस्थत्वे तनिमील्यते असाधारणत्वात् । अथ छद्मस्थविषयमात्मदोषं परिजिहीर्षोर्मतमारेकते-'सव्व' इत्यादि ।। अह मनसि केवली सव्वखीणावरणो वट्टइ, छउमत्थो पुणाणुत्तरसुराती ण, प्रकृतमुपदर्शयन्नाह-तो छउमत्थस्स उभयोवयोगविग्यो, अत्थित्ति वक्कसेसो, न तु जिनस्यासौ अस्ति, क्षीणावरणत्वात् सूर्यप्रकाशनप्रतापनवत् ॥ उच्यते-'देस' इत्यादि ॥ इह तावच्छमस्थस्य देसक्खए अजुत्तं जुगवं एककाले कसिणो.
Page #388
--------------------------------------------------------------------------
________________
विशेषाव: कोट्याचार्य
वृत्ती
युगपदुपयोगनिरासः
॥८८०॥
॥८८०॥
भयोवयोगित्तं, काममेतत् , उपालम्भमाह-'से' तस्य देशतः पुनरुभयोपयोगः किं प्रतिषिध्यते ?, यदि सत्यमुभयावरणक्षये समकमुभयोपयोगो भवति, न च तन्नूनं, किं तेऽप्ययमेव न्यायः इति । कदाचिद् युगपद्वादी क्रमवादिनमतिशयेन ब्रूयाद् अतस्तन्मतमाविष्कृत्य तस्याप्यनिष्टापत्तिप्रसङ्गमाह-'अहे त्यादि ॥ अथ मन्येथाः स मद्विवक्षितः केवली यस्मिन् ज्ञानेदर्शने वा नोपयुक्तस्तन्नास्ति | तदानीमनुपलभ्यमानत्वात् खरविषाणवदिति, उच्यते-यद्येवं 'तो' ततः दर्शनादित्रये न कस्यचिद् युगपदुपयोगः अतः कथं तैर्विक| लस्ते साधुरिति ॥ अपिच-यदि यत्रानुपयुक्तस्तदसत् ततः-'ठिती' त्यादि ॥ ज्ञानानां-मतिश्रुतावध्यादीनां यः स्थितिकालः
षट्पष्टिकालादिसज्ञितस्तस्य विसंवादः स्यात् , नापि च ते एवं कश्चित् छद्मस्थश्चतुर्ज्ञान्यस्ति एकज्ञानोपयोगत्वात् , न य तिदसणो ५ नाम छउमत्थो ते, उक्तश्च सिद्धान्त इति तस्मात्क्रमोपयोग एव श्रेयानिति ॥ अथ युगपदुपयोगवादी किल सिद्धान्तमादायाह-'आह
भणित'मित्यादि ॥ आह-ननु भणितं 'श्रुते' श्रुतैकदेशे 'केवलिणो केवलोवयोगेण पढमा नो अपढमा' तथाहि-यो येन भावेन पूर्व | नासीदिदानी च जातः स तेन भावेन प्रथमः, तत्परिणामस्य प्रस्थापकत्वात् , समासश्च केवलयोनिदर्शनयोरुपयोगः केवलोपयोगस्तेन प्रथमाः, नापान्तराले ध्वंसतस्ते, अव्यवधानभाज इति भावना, तेन कारणेन प्रथमप्रवृत्तेः 'गम्यते'अनुमीयते 'सदा' साद्यपर्यवसितं कालं 'उपयोगोभयं उपयोगद्वयं 'तेषां सिद्धानामिति ॥ अथैतत् सातिरेकेण गाथाशकलेनानुभाषति तावत्-'उव'इत्यादि ॥ | जाव 'जइ'त्ति यदीह काले उपयोगग्रहणात्सकाशात् केवलज्ञानदर्शनग्रहणमभिप्रेतं भवतः, अस्य दूषणमाह-ततः सूत्रे 'केवलिणो | | इत्यादि, अत्र तयोः-ज्ञानदर्शनयोस्तस्मात्-उपयोगादनान्तरता स्यात् । चोदक आह-यदि नामैवं ततः को दोषः १, आचार्य आह'तग्ग'इत्यादि । तयोरनर्थान्तरत्वेन ग्रहणं तद्ग्रहणं तस्मिंस्तद्ग्रहणे किमिह फलं भवतः, ननु स्थानेर तयोर्मेद उक्तः 'उवउत्ता
CARRORA
Page #389
--------------------------------------------------------------------------
________________
युगपदुपयो| गनिरास
॥८८१॥
दंसणे येत्यादिना, चोदक आह-ननु तस्मादुपयोगात् ज्ञानदर्शनयोरनर्थान्तरोपदेशार्थमिदमेव फलं, न चेदमेवैकं फलं तथा नो विशेषाव० कोट्याचार्य
च्यत इत्याह चोदक एव, तथा 'वस्तुविशेषार्थ' वस्तुपर्यायभणनाथ शतशःसूत्राणि समये । दृष्टान्तमाह-'सिद्धा इत्यादि । 'जहे'. वृत्ती त्यादि दृष्टान्तः सुखोन्नेयः, नवरं भव्यत्वविगमात्सिद्धः, एवमादि तह सन्धवत्थूणि पर्यायनिरूप्यन्ते, एवमेवोपयोगो ज्ञानदर्शनपर्या
याभ्यां विशेष्य इति । यच्च भवता सूत्रानुसारित्वेनात्यन्तभेदवादिना ज्ञापकं लब्धं यदुत 'भणितंपि य' ॥३७५२॥ सर्वा वाच्याः। ॥८८१॥
एतदपि तदन्यप्रमातृविषयं, परमाणुरत्नप्रभादिश्रवणात् , तथा च 'इव'इत्यादि तं बेंति केइ (३७५३) जो अणुमादि जं समयं पासइति सो छउमत्थो, न च जिनग्रहणमपि विरुध्यते, जिन इव जिन इतिकृत्वा मतुब्लोपाद्वा जिनः शासिता अस्येति जिनवान् जिन इति, परमार्थ केवली तु युगपदिति भावना, अण्णे पुण जंपति-परतित्थियवत्तव्यमिणं-प्रज्ञप्तिसूत्रं प्रसङ्गापतितत्वाच्च भेदुने)| यमिति । अथवा आह भणियं णणु सुत्तेत्यादि चोद्यं पूर्ववत् , परिहारमाह-उवयोगग्गहणाओ इह केवलनाणदंसणग्गहणं, ततश्च | | यदि तयणत्तरता तयोः क्रमभाविनोः सूत्रे ततः को दोषो येनोच्यते ते इत्यादि पच्छद्धं दुषितं, चोदक आह-तद्ग्रहणे-उपयोगग्ररहणे किं फलं?, उच्यते-नणु तयोरुपयोगानान्तरोपदेशः फलं तवेत्याद्याचार्यवचनमेवार्थतस्तु प्राग्वत् ।। अपिच-'भणियंपी'|त्यादि स्पष्टा । अत्र परमतमाशते-'इवे'त्याधुक्तार्था ।। क्रमोपयोगवाद्याह तच्च न, कुत इत्याह-'जमि'त्यादि । 'यत्' यस्माद् भगवतीप्रणेता 'निर्दिशति' विवक्षयति 'केवलिनं' सर्वज्ञ सर्वदर्शिनं साधुं 'जं समयं जाणइ णो तं समयं पासइ जिगो अण्वादिकान्', परिहत्येत्याह-छद्मस्थान्-प्राकृतनरान् आधोऽवधिकान् परमावध्यधोवर्तिनः परमावधीन् विशेष्य-निराकृत्य तेन 'तस्य जिनस्य | छबस्थता नास्ति अतः कथं तस्मिनित्थंभूते भगवति इवमतुब्लोपादयो विवक्षितभाषिणः प्रवर्तेरन् । अपिच सुनिरूपितव्याख्यातः!
RSHASRECIPE
RECORDAROGRAMMARCk
Page #390
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
वृत्तौ
||८८२||
'न ये'त्यादि । 'ते दोsवी'त्यादि सुगमा, तौ द्वावपि विशेष्य कोऽसावन्यश्छद्मस्थकेवली यः परमाणुं पश्यति ?, इवमतुब्विषयो, नैवेत्यर्थः यस्य ग्रहणं भवेद्, विशिष्टपरमाण्वादिज्ञापकश्रवणात्कुतो १, नैवेति भावना | 'तेसिं चियेत्यादि । केवल संजम संवरबंभादियेहिं को नेव्वाणं गच्छ किं छउमत्थो आहोधी परमावधी ?, तत्र निर्वचनमुक्तम्- 'तिष्णिवी' त्यादि ॥ त्रीनपि प्रतिषिध्य त्रिष्वषि कालेसु संसिध्यतीति निर्दिष्टः 'केवली' सर्वज्ञः सर्वदर्शी ॥ ततः किमित्यत आह- 'एवमित्यादि स्पष्टा । अपि च- 'उव' इत्यादि, 'एव' मित्यादि विस्मयः स्वष्टः । यतः - 'सम्वत्थे'त्यादि, उपयोगचिन्तायां सर्वत्र । तथा - 'कस्सवी' त्यादि स्पष्टा ॥ 'दुविहाण'भित्यादि स्पष्टा । तथाहि - 'जई' त्यादि स्पष्टा || 'अहव' इत्यादि । स्यान्मतिः - छद्मस्थानङ्गीकृत्येदं सूत्रं - 'एतेसि णं भंते! सागारोवउत्ताणं अणागारोवउत्ताण येत्येवमादि, न तु केवलिनः, तदपि न, सर्वसत्वसंख्याऽधिकारानुवृत्तेः, तन्मध्ये च सिद्धसद्भावाद्, अन्यथा हि - 'काउ' मित्यादि ॥ काउं सिद्धग्गहणं बहुवत्तव्वतपदेसु सच्वेसु, अविशेषेणेति शेषः, इह सूत्रे साकारानाकारपदे केवलमग्रहणं यदि करोति सर्वजीवाधिकारे चानुवर्त्तमाने ततस्तत्कारणं वाच्यं वचनमन्तरेणाशक्यप्रतिपत्तेः ॥ अथवैतदप्याशङ्कापदमागमान्तरतो व्यावर्त्यत इत्याह- 'अहवा' इत्यादि स्पष्टा, नवरं जत्थ सुत्ते चिंतिता तच्चेदं गाथयोपबध्नन्नाह - 'सिद्ध' इत्यादि । सिद्धा असिद्धा एवं सर्वत्र 'उवयोग' त्ति सागारोवउत्ता अणागारोवउत्ता येत्येवं निर्विकल्पमुक्तम् । इतश्च (नोभयो) पयोग इत्याह- 'अंतो' इत्यादि स्पष्टा । प्रयोगो नास्ति युगपदुपयोगः सूत्रेऽनुक्तत्वात्सप्तमद्रव्यवत् । तथा च- ' जहे 'त्यादि स्पष्टा ॥ 'कस्स वे' त्यादि स्पष्टा ॥ यदागमे प्रतिषिद्धं तत्तस्थ नास्ति हसितललित कटाक्षनिरीक्षणादिवद् || 'नवी 'त्यादि सुचर्चा । तदेवं युगपदुपयोगोपपत्तिष्वधिकृतासु | पृच्छति - ' जती' त्यादि । जति णं अन्नोन्नावरणं केवलनाणदंसणाणं विशुद्धत्वात् प्रदीपद्वयवत्, नाकारणता वाऽऽवरणं प्रति तत्कथमेका
युगपदुपयो गनिरासः
॥८८२॥
Page #391
--------------------------------------------------------------------------
________________
गतिः
विशेषावकर न्तरोपयोगे जिनस्य तदावरणं येन नोपयोगद्वयं स्यात् , भण्यते-स्वभाव एषः, न च स्वभावः पर्यनुयोगमर्हति । तथाहि-'परी'त्यादि
सिद्धस्य कोट्याचार्य
स्पष्टा, नवरं अणण्णहेउत्ति स्वभावं मुक्त्वा । उक्तः प्रपश्चः । यच्च "इह बोदि चइत्ताणं तत्थ गंतूणे"ति, आह चवृत्ती
गंतूण सिज्झइत्ति य भणिए सुत्तम्मि कहमकम्मस्स । आह गमणंति? भण्णइ सकम्मगमणेऽवि को हेऊ ? ॥८८३॥ कम्म पुग्गलमइयं निजीवं तस्स नयणसामत्थे । को हेऊ पडिवण्णो ? जद्द व सहावो इह स एव ॥३७७७॥ 2
||८८३॥ सकिरियं किमरूवं? भण्णइ भुवि चेयणं च किमरूवं? । जह से विसेसधम्मो चेयण्णं तह मया किरिया ॥ जं वेह जेण किरियाकारणमन्भुवगयं तहिंऽपेसो । तुल्लोवालंभोच्चिय जइ न सहावो सरणमिको ॥३७७९॥ अविय असंगत्तणओ बंधच्छेयपरिणामभावाओ। पुवप्पओगओविय तस्स गई तत्थ दिटुंता ॥३७८०॥ लाउय एरंडफले अग्गी धूमे य उसु धणुविमुक्के । गइ पुव्वपओगेणं एवं सिद्धाणवि गईओ॥३७८१॥ जह मिल्लेवावगमादलावुणोऽवस्समेव गइभावो। उद्धं च नियमओ नण्णहा नवा जलतलादुद्धं ॥३७८२॥ तह कम्मलेवविगमे गइभावोऽवस्समेव सिद्धस्स | उद्धं च नियमओ नण्णहा न वा लोगपरउत्ति ॥३७८३।। एरंडाइफलं जह बंधच्छेएरियं दुयं जाइ । तह कम्मबंधणच्छेयणेरिओ जाइ सिद्धोऽवि ॥३७८४॥ उड्डूंगइपरिणामो जह जलणस्स जह वेह धूमस्स । उड्डगइपरिणामो सहावओ तह विमुक्कस्स ॥३७८५॥ जह ते सलाभकाले चेव तहा गइसभावयागेति। परिणमइ तग्गई वा लेवावगमे जहाऽलाबू ॥३७८६॥ तह तग्गइपरिणामं परिणमइ सरूवलाभ एवेह । सिद्धो सिद्धत्तपिव सकम्मपरिणामनिरवेक्ख ॥३७८७॥
ROGAMANARCORRUAE
Page #392
--------------------------------------------------------------------------
________________
विशेषाव कोव्वाचार्य वृत्ती
॥८८४॥
जह धणुपुरिसपयत्तेरियेसुणो भिण्णदेसगमणं तु । गइकारणविगमम्मिवि सिद्धं पुव्वप्पओगाओ॥३७८८॥
सिद्धस्य बंधच्छेयणकिरियाविरमेऽवि तहा विमुच्चमाणस्स । तस्साऽऽलोगंताओ गमणं पुव्वप्पओगाओ॥३७८९॥ गतिः जह वा कुलालचक्कं किरियाहेउविरमेवि सकिरियं । पुवप्पओगओच्चिय तह किरिया मुच्चमाणस्स ॥३७९०॥5 नालाबुगादिसाहममत्थि सिद्धस्स मुत्तिमत्ताओ । तन्नो तग्गइपरिणामदेससाहम्मओ तेसिं ॥३७९१॥
॥८८४|| जइव न देसोवणओ दिटुंतोतो न सव्वहा जुत्तो। [सिद्धो जं नत्थि वत्थुणो वत्थुणाजए सव्वसाहम्मं ॥३७९२॥ उड्डगइहेउओच्चिय नाहो तिरिय गमणं नवाऽचलया। सविसेसपच्चयाभावओ य सव्वन्नुमयओ य ॥३७९३॥ गतिमत्तओ विणासी केसी गच्चागमी य मणुओव्व । होइ गइपज्जयाओ णासी ण उसव्वहाऽणुव्व ॥३७९४।। केसनिमित्तं कम्मं न गई तदभावओ तो कत्तो? अह गइ चेव निमित्तं किमजीवाणं तओ नस्थि ॥३७९५।। केसोत्ति जीवधम्मो होज मइ होउकहमजीवस्स। किह वा भवत्थधम्मो होउ भवाओ विमुक्कस्स॥३७९६।।
ज गइमओ विधाओऽवस्सं तकारणं च जदवस्सं। वियस्सावत्थाणं जओ य गमणं तओ पुच्छा ॥३७९७॥
'गंतूण'मित्यादि ॥ आह चोदकः-कथमकर्मकस्य गमनं ?, उच्यते, सकर्मकस्यापि गमने को हेतुर्येनैवं चोद्यते ?। तथाहि'कम्म'मित्यादि स्पष्टं, चोदक आह-स्वभावः, उच्यते-'इह' अकर्मकगमनपक्षे स एव ॥ आह-'सकी'त्यादि प्रख्याता ॥'जं - | त्यादि, अथवा यद् येन क्रियाकारणं तदतः स्वभावात् एवमत्रापीति । शेषं प्रायः सुचिन्त्यं, यावत् 'नालाबुगादि' इत्यादि । न | सिद्धस्स लाबुकादिसाधयं तेषां मूर्तत्वाद् , उच्यते, गत्वोधग(तन्न, तद्ग)तिमात्रसामान्यविवक्षगाद् । 'जती'त्यादि ॥ यदि च न
SSSSSSSSSS
Page #393
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य वृत्ती
सिद्धस्य गतिः
॥८८५॥
८८५॥
OSSAGRICURRRRRR
देशोपनयो दृष्टान्त इष्यते ततो न तद्भावः । 'उड्डइत्यादि ॥ जीव ऊर्ध्व याति ऊर्ध्वगतिहेतुत्वात्स्वभावादेवेत्यर्थः विशेषप्रत्ययाभावाच्च । आह-सवी'त्यादि 'गती'त्यादि स विणासी गतिमत्वात् , क्लेशी गत्यागामी सकलपुरुषवत् , उच्यते-भवतु कथञ्चिद्विनाशी गतिपर्यायात् अणुवन्न सर्वथा ।। यतः-'केस'इत्यादि ॥ क्लेशित्वाख्यपर्यायस्य कारणं कर्म, न तु गतिः, अतः 'तदभावात् कर्माभावादसौ-क्लेशः कुतः?, अथ गतिरेव निमित्तं क्लेशस्य ततो गतिमन्चात्क्लेशस्य साधनं, उच्यते-किमजीवानामपि अण्वादीनामसौ नास्ति ?, गतिमच्चात् । 'केसो'इत्यादि । क्लेशो जीवधर्मो वर्तते तेन कथमसावस्य भवेत् क्लेशः?, कथं वा भवस्थधर्मः क्लेशो भव(ती)| ति मुक्तस्य पर्यायो भवत्वतिप्रसङ्गप्राप्त्या बहुदोषसद्भावात् । उत्तरस्थं नियुक्तिग्रंथं संबंधनार्थमाह-'ज'मित्यादि ॥ 'यत्' यस्माद्
गतिमतोऽवश्यं प्रतिघातो भवेत् , ततो पुच्छा, तथा तत्कारणं विघातः कार्य गतिसहितस्य सतो यस्मात्क्वचिदवस्थानं भवेदतः पृच्छा, | यसाच्च तस्य तत्र गमनम् ॥ | कहिं पडिहया सिद्धा?, कहिं सिद्धा पइट्ठिया ? । कहिं बोंदि चइत्ताणं, कत्थ गंतूण सिज्झई ? ॥९५८॥ अलोगे पडिहया सिद्धा, लोगग्गे य पइट्ठिया । इहं बोंदि चइत्ताणं, तत्थ गंतूण सिज्झइ ॥९५९॥
जमिहं बोंदिचाओ तदेव सिद्धत्तणं च ज चेह । तस्साहणंति तो पुवभावनयओ इहं सिद्धी ॥३८००॥ जेण उन बोंदिकाले सिद्धो चायसमए य ज गमणं । पच्चुप्पण्णनयमयं सिज्झइ गंतूण तेणेह ।।३८०१।। किं सिद्धालयपरतोण गती धम्मत्थिकायविरहाओ।सोगतिउवग्गहकरो लोगंमि जमत्थि नालोगे ॥३८०२॥
Page #394
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्तौ
॥८८६॥
लोगस्स तिथ विवक्खो सुद्धत्तणओ घडोव्व अघडस्स । स घडाइओचिय मई न निसेहाओ तदणुरूवो ॥३८०३॥ तम्हा धमाधम्मा लोगपरिच्छेदकारिणो जुत्ता । इहराऽऽगासे तुल्ले लोगोऽलोगोत्ति को भेदो ? ॥३८०४|| लोगविभागाभावे पडिघायाभावओऽणवत्थाउ । संववहाराभावो संबंधाभावओ होज्जा ।। ३८०५।। निरणुग्गहत्तणाओ परतो न गती जलादि व झसस्स । जो गमणाणुग्गहिया सो धम्मो लोगपरिमाणो ||३८०६ ॥ अत्थि परिमाणकारी लोगस्स पमेयभावओऽवस्सं । नाणंपिव नेयस्सा लोगत्थित्ते य सोऽवस्सं ॥ ३८०७ || पण पसत्तमेवं ठाणाओ तं च णो जओ छट्ठी । इह कत्तिसाहणेयं कत्तुरणत्थंतरं ठाणं ॥ ३८०८॥
भणिचत्तणतो वा ठाणविणासपतणं ण जुत्तं से । तह कम्माभावाओ पुणक्कियाsभावओ यावि ॥ ३८०९ ॥ नित्थाणाओ वा वोमाईण पयणं पसज्जेज्जा । अध ण मयमणेगंतो ठाणाओऽवस्तपयति ॥ ३८१० ॥ कयगाइ मत्तणाओ मोक्खो निच्चो ण होइ कुंभो व्व । नो पद्धंसाभावो भुवि तद्धम्मावि जं निचो ॥ ३८११॥ अणुदाहरणमभावो एसोत्ति मती न तं जतो णियओ । कुंभविणासविसिट्ठो भावोच्चिय पोग्गलमओ सो ॥ ३८१२ ।। किं वेगंतेण कथं पोग्गलमेत्तविलयंमि जीवस्स ? । किं निव्वत्तियमहियं णभसो घडमेत्तविलयंमि १ ॥ ३८१३ ।। सोsवराहो व्व ण ण बज्झते बंधकारणाभावा । जोगो य बंधहेतू ण य सो तस्सासरीरिति ॥ ३८१४॥
पुणो तस्स पसूती बीयाभावादिहंकरस्सेवा बीयं च तीऍ कम्मं ण य तस्स तयं ततो निच्चो ॥ ३८१५ ॥ दव्यामुत्तत्तणओ नभं व निच्चो मतो स दव्वतया । नणु विभुतादिपसंगो एवं सति नाणुमाणाओ || ३८१६ ॥
*
सिद्धस्य गतिः
||८८६ ॥
Page #395
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचाये|
वृत्तौ
सिद्धानां स्थानं
CROCOCAL
॥८८७॥
॥८८७॥
REASONG
णाणा जीवा कुंभादयो व्व भुवि लक्खणादिभेदाओ।सुहदुक्खबंधमोक्खाऽभावो यजतो तदेगत्ते ।।३८१७॥ को वा निचग्गाहो सब्वं चिय भवणभंगठितिमतियं । पजायंतरमेत्तप्पणा हि निचादिववदेसो ॥३८१८॥ भवतो सिद्धोत्ति मती तेणादिमसिद्धसंभवो जुत्तो। कालाणादित्तणओ आदिसरीरं व तदजुत्तं ॥३८१९॥ 'कहिं मित्यादि गतार्था । उच्यते-'अलो'इत्यादि स्पष्टा ॥ पश्चाई नयद्वारेण व्याचष्टे-'ज'मित्यादि ॥ यस्मादिह जन्तोः बोन्दीत्यागो भवति तदेव च बोन्दीत्यागरूपं यतः सिद्धत्वं, यमाचेह मोक्षसाधनानि ज्ञानादीनि, ततः पूर्वभावप्रज्ञापनीयापेक्षया इहैव सा गतिरस्तु, बन्धच्छेदात् । 'जेण' इत्यादि ।। यतो न बोन्दित्यागवेलायां-उपान्त्यसमये सिद्धः, संसारित्वात् , त्यागसमये च यस्माद् गमनं, क्रियाकालनिष्ठाकालयोरभेदात् , पच्छदं स्पष्टं, शेषं भावितार्थ यावत्
अस्थीसिपन्भारोवलक्वियं मणुयलोगपरिमाणं । लोगग्गनभोभागो सिद्धिक्खेत्तं जिणक्खायं ॥३८२०॥ ईसीपब्भाराए सीयाए जोयणमि लोगंतो । बारसहिं जोयणेहिं सिद्धी सव्वट्ठसिद्धाउ ॥नि. ९६०॥ निम्मलदगरयवण्णा तुसारगोखीरहारसरिवण्णा । उत्ताणयछत्तयसंठिया उ भणिया जिणवरेहिं ॥९६१॥ एगा जोयणकोडी बायालीसं भवे सयसहस्सा । तीसं चेव सहस्सा दो य सयाअउणपण्णासा ॥९६२॥ गाउय धणूसहस्से सत्तेव सया हवंति छावट्ठा। एगत्तीसं अंगुल अद्धंगुलमेव परिहरियं ॥नि.९६३॥ बहुमज्झदेसभाए अट्टेव य जोयणाई बाहल्लं । चरमंतेसु य तणुई अंगुलसंखेजईभागं ॥नि.९६४॥
E
NDARK
Page #396
--------------------------------------------------------------------------
________________
॥८८८॥
विशेषाव० || गंतूण जोयणं जोयणं तु परिहाइ अंगुलपुहुत्तं । तीसेऽविय पेरंता मच्छियपत्ताउ तणुयतरा ॥९६५॥
सिद्धानां कोट्याचार्य
ईसीपब्भाराए उवरिं खलु जोयणस्स जो कोसो । कोसस्स य छब्भाए सिद्धाणोगाहणा भणिया ॥ स्थानं वृत्ती
'ईसी' त्यादि, ईषत्प्राग्भारकल्पायाः सीताभिधायाः पृथिव्या बहुसमरमणिज्जाओ भूमिभागाओ योजनप्रमाणे क्षेत्रे उपरिष्टाद-|* ॥८८८॥ लोकः, सर्वार्थसिद्धात्त्रयोदशभिरिति ।। 'निम्मले'त्यादि वर्णः ।। 'एगा' इत्यादि स्पष्टा ।। 'गाउ' इत्यादि ॥ गाउयं एक्कं धणु
६ सहस्सं, अर्द्धगव्यूतमित्यर्थः, द्वाभ्यां धनुःसहस्राभ्यां गव्यूतमितिकृत्वा, सत्तेव सया छावट्ठा, अर्द्धगव्यूतं न्यूनमित्यर्थः ॥ (अत्र | "बहुमज्झ" इत्यादि ३८२४ "गंतूण" इत्यादि ३८२५ एतद्गाथाद्वयं नैव व्याख्यातं ) ईसी' त्यादि । ईसीपब्भाराए पुढवीए जोयणस्स जो उवरिमो कोसो तस्सऽवि कोसस्स उवरिमे छम्भागे आधारभृते वक्ष्यमाणप्रमाणे सिद्धानां उच्छ्याङ्गुलनिष्पन्नशरीरत्रिभागपतितात्मप्रदेशभृतां 'अवगाहना' अवस्थानं भणिता, न चात्र क्षेत्रस्य बहुत्वादवगाहना नितरां न्यूनेति चोदनीयं, अवगाहनामात्रप्रक्रमाद् , यच्चास्येदं प्रमाणम्तिन्नि सया तेत्तीसा धणुत्तिभागो य कोसछब्भाओ। जं परमोगाहोऽयं तो ते कोसस्स छब्भाए॥९६७॥ | उत्ताणओ व पासल्लिओ व अहवा निसण्णओ चेव । जो जह करेड कालं सो तह उववज्जए सिद्धो॥९६८॥ इह भवभिण्णागारो कम्मवसाओ भवंतरे होइ । न यतं सिद्धस्स जओ तम्मिवि तोसो तदागारो॥९६९॥ दीहं वा हस्तं वाजं चरिमभवे हवेज्ज संठाणं। तत्तो तिभागहीणा सिद्धाणागाहणाभणिया ॥नि. ९७०॥
ACCORDINGRESS
Page #397
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥१८८९ ॥
तिणि सया तेत्तीसा धणुत्तिभागो य होंति बोद्धव्वो । एसा खलु सिद्धाणं उक्को सोगाहणा भणिया ॥ चत्तारि य रयणीओ रयणिं तिभागूणिया य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिमोगाहणा भणिया ॥ गाय होइ रयणी साहीया अंगुलाणि अट्ठेव । एसा खलु सिद्धाणं जहण्ण ओगाहणा भणिया ॥ नि. ९७३ ॥ ओगाहणाए सिद्धा भवत्तिभागेण होंति परिहीणा । संठाणमणित्थंत्थं जराणरण विप्पमुक्काणं ॥ नि. ९७४ ॥ देहति भागो सुसिरं तप्पूरणओ तिभागहीणोत्ति । सो जोगनिरोहे च्चिय जाओ सिद्धोऽवि तदवत्थो ||३८३६ ॥ संहारसंभवाओ पएसमेत्तम्मि किं न संठाइ १ । सामत्थाभावाओ सकम्मयाओ सहावाओ ॥ ३८३७॥ सिद्धोऽवि देहरहिओ सपयत्ताभावओ न संहरइ । अपयत्तस्स किह गई ? नणु भणियाऽसंगयाईहिं ॥ ३८३८|| जेट्ठा उ पंचसयधणुतणुस्स मज्झा य सत्तहत्थस्स । देहत्तिभागहीणा जहन्निया जा बिहत्थस्स || ३८३९ ॥ किह मरुदेवीमाणं ? नाभीओ जेण किंचिदूणा सा । तो किर पंचसयच्चिय अहवा संकोयओ सिद्धा ॥ ३८४० ॥ सत्तूसिएस सिद्धी जहन्नओ कहमिहं बिहत्थेसु ? । सा किर तित्थयरेतुं सेसाणं सिज्झमाणानं ॥ ३८४१॥ पुण हो बिहत्था कुम्मापुत्तादओ जहन्नेणं । अन्ने संवट्टियसत्तहत्थसिद्धस्स हीणत्ति ||३८४२|| बाहुलओ य सुत्तम्भि सत्त पंच य जहन्नमुकोसं । इहरा हीणन्भहियं होज्जंगुलधणुपुहुत्तेहिं ॥३८४३॥ अच्छेरयाइ किंचिवि सामन्नसुए न देसियं सव्वं । होज व अणिबद्धं चिय पंचसयाएसवयणं व ॥ ३८४४॥
I
**%%%%
सिद्धानामवगाहना
॥८८९ ॥
Page #398
--------------------------------------------------------------------------
________________
सिद्धानामरगाहना
वृत्ती
॥८९०॥
विशेषाव०
'तिन्नी' त्यादि पूर्वाद्ध स्पष्टं, यस्मात्परमोऽयमवगाहस्तस्मात्ते सिद्धाः कोसच्छन्भागमापूर्यावतिष्ठन्ते । 'उत्ता' इत्यादि गाथात्रयं | कोट्याचार्य
स्पष्टम् ॥ अधुना त्रिविधाऽवगाहनामाह-'तिन्नी'त्यादि । स्पष्टा, भावार्थस्त्वयं-पञ्चभ्यः शतेभ्यस्त्रिभागपातनात् ॥ विमध्यमामाह'चत्तारी' त्यादि स्पष्टा ॥ भावार्थस्तु सप्तभ्यो हस्तेभ्यस्त्रिभागपातनात् । जघन्यामाह-'एगा'इत्यादि स्पष्टा । भावार्थस्तु हस्तद्वयत्रि
भागपातनात् । तथा चाह-'ओगा' इत्यादि सुप्रसिद्धा ॥ एतद्गाथाचतुष्टयं भाष्यकारः प्रपञ्चयति-'देह' इत्यादि स्पष्टा ॥ आह ॥८९०॥ | लब्धावसरः-'संहार'इत्यादि स्पष्टा ॥ 'सिद्धोऽवी'त्यादि ॥ सिद्धोऽवि सो ण संहरति, देहाभावेन प्रयत्नाभावात्, त्यक्तमल्पवक्तव्यं
1 | 'तिण्णि सते' त्यादि । अधुनैतदाह-'जेट्ठा उ' इत्यादि गतार्था, नवरं देहविभागहीनेति विशेषणमात्रमिति न पौनरुत्यम् । आये | चोद्यमाह-'किह' इत्यादि । किह मरुदेवीमाणं ?, मरुदेव्यवगाहना त्रिभागपतितत्वे सत्यपि कथं परिभाषितक्रोशषड्भागेऽवगाढेत्यर्थः, है नाभिपत्नीत्वेन सपादपञ्चधनुःशतप्रमाणत्वात्तस्याः, न, अभिप्रायापरिज्ञानात् , तथाहि-सा नामेः पञ्चसपादधनुःशतप्रमाणात् |
किश्चिन्यूना, न भगवदवगाहनामाना इत्यर्थः, तस्मात्किल पञ्चशतैव ज्येष्ठाऽवगाहनेति न दोषः, यच्चोक्तं 'कुलकरहिं समंति, तत्र शब्दोऽनुरूपवादी, धनुष इव ज्या, अथवाऽन्ये व्याचक्षते-संकुचितसिद्धा हस्तिस्कन्धारूढत्वात् । जघन्यायां चोद्यमाह-'सत्तू' इत्यादि । ननु सप्तहस्तोच्छ्रितेषु जघन्यतः सिद्धिः, यदा चैवं तदा कथमिह द्विहस्तेषु नियुक्तिकृता जघन्योक्ता ?, उच्यते-सा सत्तूसितेसु | सिद्धी तित्थगराणं, वीरवर्द्धमानस्वाम्यादिषु जघन्योक्ता, उक्तजघन्या तु सेसाणमतित्थगराणं सिज्झमाणाणं-सिद्धिं गच्छतामुक्ता नियुक्तिकृता, ते च कूर्मीसुतादय इति, आह च-'ते पुणे' त्यादि पुव्वद्धं गतार्थम् , अण्णे जहण्णमवगाहणं भणंति, कस्येत्याहसंवट्टिओ सत्तहत्थो जो सिद्धो, इतरंमि मज्झिमा, वीरवत् । प्रकारान्तरमप्यस्तीत्याह-'बाहुल्ल' इत्यादि, प्रायशः सूत्रे 'सत्तंति सत्त.
RASRAECARRCRROk
AR-२005RKAR
Page #399
--------------------------------------------------------------------------
________________
विशेषाव. कोट्याचार्य
वृत्ती
संस्थान
१८९१॥
हत्था 'पंच यत्ति पंचधणुसत्ता, जहासंखं जहणं उक्कोसं ओगाहणा, इधरा हीणं वा अन्भहियं वा ताओ होजा, कियतेत्याह-यथा-15
सिद्धानां संख्यं अंगुलपुहुत्तेणं तथा धणुपुहुत्तेणं ॥ 'अच्छे' इत्यादि स्पष्टा ॥ अथ किमिति अनित्थंस्थसंस्थानभाज इति, अत्रोच्यते
सुसिरपरिपूरणाओ पुव्वागारऽनहाववत्थाओ। संठाणमणित्थंथं जं भणियं अणिययागारं ॥३८४५॥ एत्तो च्चिय पडिसेहो सिद्धाइगुणेसु दीहयाईणं । जमणित्थंथं पुव्वागारावेक्खाए नाभावो ॥३८४६।। नामुत्तस्सागारो विन्नाणस्सव न कुंभनभसो व्व । दिट्ठो परिणामवओ नेयागारंच विनाणं ॥३८४७॥
॥८९१॥ जीवाणन्नं च जओ देहागारोय सो नहा तंपि । परिमियवत्थुत्तणओ जुत्तं कुंभो व्व सागारं ॥३८४८।।
'सुसी' त्यादि ॥ यस्मात् शुषिरपरिपूरणात् पूर्वाकारमन्यथा व्यवस्थापयति तस्मात् 'संठाण' मित्यादि स्पष्टम् । 'एत्तों' इत्यादि । अत एवोक्तं-'से ण दीहे' इत्येवमादि, यस्माचानित्थंस्थं पूर्वाकारवशादुच्यते नाभाव इतिकृत्वा तस्मान्न तदमुतः शब्दादभाव इत्यतोऽनियताकारसिद्धिः॥ एवं स्थापिते सत्याह-'ना'इत्यादि ।। सिद्धस्याकारो नास्ति, अमृतत्वाद्विज्ञानस्येव, 'न' नैतदेवं, अमूर्त्तस्याप्याकारसद्भावाद् घटाकाशस्येव, तथा च दृष्टः परिमाणवत आकारः, तथा विज्ञानमपि ज्ञेयाकारत्वेन साकारं, अनाकारत्वे च बहुदोषप्रसङ्गात् , अतो न तनिराकारम् । 'जीवा'इत्यादि । यतश्च जीवाणण्णं विण्णाणं, सो य जीवो देहागारो तस्मात्तदपि विज्ञानं | | देहाकार, अतो तं सागारमुत्तं-प्रतिपादितं, परिमितवस्तुत्वात्कुम्भवत् ।
जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नोऽन्नसमोगाढा पुट्ठा सव्वेऽवि लोगते ॥३८४९॥ फुसइ अणते सिद्धे सब्बपएसेहिं नियमओ सिद्धो । तेऽवि असंखेजगुणा देसपएसेहिं जे पुट्ठा ॥३८५०॥
Page #400
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्ती
॥८९२॥
4%ANNOCENSECHNOL
न जरामरणविमुक्का जीवत्तणओ मई मणुस्सव । न हि जीवणविरहाओ न जीवणं कम्मविरहाओ॥३८५१॥
सिद्धानां वयसो हाणीह जरा पाणच्चाओ य मरणमाइडे । सइ देहम्मि तदुभयं तदभावे तं न खस्सेव ॥३८५२॥
स्पर्शः एगक्खेत्तऽणंता पएसपरिवुढिहाणिओ तत्तो। होति असंखेनगुणाऽसंखपएसो जमवगाहो ॥३८५३॥
सुखं च एगक्खेत्तेऽणंता किह माया मुत्तिविरहियत्ताओ। नेयम्मि व नाणाई दिट्ठीओ वेगरूवम्मि ।।३८५४॥
||८९२॥ मुत्तिमयामवि य समाणदेसया दीसए पईवाणं । गम्मइ परमाणूण य मुत्तिविमुकेसु का संका ? ॥३८५५।।
तेसिं सिद्धत्तंपि व सोक्खमसाहारणं तओऽणुवमं । देसोवणयाओ पुण पुरिसोदाहरणमक्खायं ॥३८५६॥ जइ वा संसारे चिय होज तयं किं त्थ मोक्खचिंताए । तविहमच्चंतसुहं जत्थ व सो केण संसारो?॥३८५७॥ ___ अतुलं अनन्नसरिसं निव्वाणं निव्वुइ परं सोक्खं । अण्णेसिं निव्वाणं दीवस्स व सव्वहा नासो ॥३८५८॥ असरीरा जीवघणा उवउत्ता दंसणे य णाणे य । सागारमणागारं लक्खणमेयं तु सिद्धाणं ॥नि.९७५॥ 8 केवलणाणुवउत्ता जाणंती सव्वभावगुणभावे । पासंति सव्वओ खलु केवलदिट्ठीहिंऽणताहि ॥नि.९७६॥ णाणमि दंसणंमी एत्तो एगतरगंमि उवउत्ता । सव्वस्स केवलिस्सवि जुगवं दो नत्थि उवओगा ॥ मुत्तो करणाभावादण्णाणी खंव णणु विरुद्धोऽयं । जमजीवयाइ पावइ एत्तोच्चिय भणति तन्नाम ॥३८६२॥ दव्वामुत्तत्तसभावजातितो तस्सहावविवरीयं । णहि जच्चतरगमणं जुत्तं नभसोव्व जीवत्तं ॥३८६।।
ACROSOCIALORESCUES
Page #401
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्तौ
॥८९३॥
मुत्तादिभावओ णोवलद्धिमन्तिदियाई कुंभोव्व । उवलंभद्दाराणि उ ताइं जीवो तदुवलद्धा ||३८६४॥ तदुबरमेऽवि सरणतो तव्वाबारेऽवि णोवलंभाउ । इंदियभिण्णो णाया पंचगवक्खोवलद्धा व ।। ३८६५ ॥ णाणरहितो न जीवो सभावतोऽणुव्व मुत्तिभावेण । जं तेण विरुद्धमिदं अत्थि य सो नाणरहिओ य ॥ ३८६६ ॥ किह सोनाणसरूवो णणु पञ्चक्खाणुभूतियो नियये । परदेहंमिवि गम्मति स पवित्तिनिवित्तिलिंगाउ ॥ ३८६७॥ सव्वावरणावगमे सो सुद्धतरो हवेज्ज सूरोव्व । तम्मय भावाभावादण्णाणित्तं ण जुत्तं से ||३८६८|| एवं पयासमतिओ जीवो छिद्दावभासयत्ताओ। किंचिम्मत्तं भासह छि (ड्डा) वरणप्पदीवोव्व ॥ ३८६९॥ बहुयतरं वियाई मुत्तो सव्वप्पिहाणविगमाउ । अवणीयघरो व्व णरो विगयावरणोऽहवा दीवो ॥ ३८७० ॥ अस्थि माणुसणं तं सोक्खं नवि य सव्वदेवाणं । जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं ॥ ९७८॥ सुरगणसुहं संमत्तं सव्वद्धापिंडियं जइ हवेज्जा । नवि पावइ मुत्तिसुहं णंतेहिवि वग्गवग्गेहिं ॥ ९७९।। सिद्धस्स सुहो रासी सव्वद्धापिंडिओ जइ हवेज्जा | सोऽणंतभागभइओ सव्वागासे ण माएज्जा ॥ ९८० ॥ जह नाम कोइ मेच्छो जगरगुणे बहुविहे विताणंतो। ण चइए परिकहेउं उवमाऍ तहिं असंती ॥ ९८९ ॥ | इय सिद्धाणं सोक्खं अणोवमं नत्थि तस्स ओवम्मं । किंचि विसेसेणेत्तो सारिक्खमिणं सुणह वोच्छं ॥ ९८२ ॥ |जह सव्वकामगुणियं पुरिसो भोत्तूण भोयणं कोई । तण्हाछुहाविमुको अच्छेज्ज जहा अमततित्तो ॥ ९८३ ॥
I
सिद्धानां सौख्यं
॥८९३॥
Page #402
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥८९४॥
| इय सव्वकालतित्ता अतुलं नेव्वाणभुवगया सिद्धा । सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता ॥ ९८४ ॥ ६ निर्वाणस्याजं च तणुकम्मसंतइनासो बीयंकुराण वा मोक्खो । अन्नो न य संताणी संताणाओ तओ नासो ॥३८७८ ॥
जं नारगाइभावो भवो व न य नारगाइओ भिन्नो। कोई जीवो तो नारगाइनासम्मि तन्नासो ॥ ३८७९ ॥
भावता
निरासः
जह तंतुमओ पडओ तंतुविणासम्म सव्वहा नत्थि । तह नारगाइमइओ जीवो तदद्भावओ नत्थि ॥ ३८८०॥ ४ ॥८९४ ॥ नहि नारगाइपज्जायमेत्तणासंमि सव्वहा नासो । जीवद्दव्वस्स मओ मुद्दाणासे व्व हेमस्स || ३८८१|| कम्मकओ संसारो तन्नासे तस्स जुजए नासो । जीवत्तमकम्मकयं तण्णासे तस्स को नासो १ || ३८८२|| जुत्तं जं तंतुमयस्स तंतुणासे पडस्स नासोत्ति । अपडमयतंतुणो ण तु नासो पडमेत्तनासम्मि ||३८८३॥ तह जीवकम्मसंजोगओ भवो तव्विओगओ तस्स । जुत्तो णासो णातम्मयस्स जीवस्स तंणासे ||३८८४|| गम्मइ देहादीणं परोप्परं करणकज्ज भावाउ । कत्ता संताणऽहिओ दंडघडाणं कुलालो व्व ॥ ३८८५|| ण य सव्वहा विणासोऽणलस्स परिणामतो पयस्सेव । कुंभस्स कवालाण य तहाविका रोवलं भाउ || ३८८६ ।। जइ सव्वहान नासोऽणलस्स किं दीसएन सो सक्खं ? । परिणामसुहुमताओ जलदविकारंजणरउव्व ॥ ३८८७ ॥ होऊण मंदियंतरगज्झा पुणरिंदियंतरग्गहणं । खंधा एंति न एंति य पोग्गल परिणामवेचित्ता ॥ ३८८८। एगेगिंदियगज्झा जह वायव्वादओ तहग्गेया । होउं चक्खुग्गज्झा घाणाईगिज्झयामेति ॥ ३८८९ ॥ असतो खरसंगस्सव सतोवि दूराइभावओ जं च । अग्गहणमतो नियमो न यपत्ते तेण णत्थित्ति ।। ३८९० ।।
Page #403
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचाये वृत्ती
॥८९५॥
ण विकाराणुवलंभादागासंपिव विणासधम्मा सो । इह नासिणो विकारो दीसह कुंभस्स वावयवा ॥३८९१॥ असतो नत्थि पसूती होज व जइ होउ खरविसाणस्स । न य सब्वहा विणासो सव्वुच्छेयप्पसंगाउ॥३८९२॥ | भावतातोऽवत्थितस्स केणइ नासो धम्मेण भवणमन्नेण । वत्थुच्छेदो न मतो संववहारावरोहाओ ॥३८९३॥
निरास: कालंतरणासी वा घडोव्व कयगादितो मती होजा । नो पद्धंसाभावो भुवि तद्धम्मावि जं निच्चो ॥३८९४॥
॥८९५॥ जह दीवो नेव्वाणो परिणामंतरमिओ तहा जीवो। भण्णइ परिनेव्वाणो पत्तोऽणायाधपरिणामं ॥३८९५।। मुत्तस्स परं सोक्खं णाणाऽणाबाहओ जहा मुणिणो। तद्धम्मा पुण विरहादावरणाबाहहेऊणं ॥३८९६।। पुन्नापुन्नकयाई जं सुहदुक्खाइं तेण तन्नासे । तण्णासो तोऽमुत्तो निस्सुहदुक्खो जहाऽऽगासं ॥३८९७॥ अहवा निस्सुहदुक्खो णभंव देहिंदियादभावाउ। आहारो देहोच्चिय जं सुहदुक्खोवलद्धीणं ॥३८९८॥ पुण्णफलं दुक्वं चिय कम्मोदययो फलंव पावस्स । नणु पावफलेवि समं पञ्चक्खविरोहया चेवं ॥३८९९।। जत्तोच्चिय (पञ्चक्ख) सोम! सुहं नत्थि दुक्खमेवेदं । तप्पडिगारविसिटुं तो पुण्णफलंपि दुक्खंति ॥३९००। विसयसुहं दुक्खंचिय दुक्खप्पडियारओ तिगिच्छव्व । तं सुहमुवयाराओण योवयारोविणा तचं ॥३९०१॥ तम्हा जं मुत्तसुहं तं तच्चं दुक्खसंखएऽवस्सं । मुणिणोऽनाबाहस्सव णिप्पडिगारप्पसूतीउ ॥३९०२।। जह वा नाणमयोऽयं जीवो नाणोवघाइ चावरणं । करणमणुग्गहकारि सव्वावरणक्खए सुद्धी ॥३९०३॥ तह सोक्खमयो जीवो पावं तस्सोवघायणं नेयं । पुन्नमणुग्गहकारिं सोक्वं सव्वक्खये सयलं ॥३९०४॥
SAMACHAR
Page #404
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्ती
निर्वाणस्याभावतानिरासः
॥८९६॥
।।८९६॥
AURANGARH
जह वा कम्मक्खययो सो सिद्धत्ताइपरिणइं लहइ । तह संसारातीतं पावइ तत्तोच्चिय सुहंपि ॥३९०५॥ सायासायं दुक्खं तश्विरहंमि य सुहं जओ तेण । देहिदिएसु दुक्खं सोक्खं देहिंदियाभावे ॥३९०६।। जो वा देहिंदियजं सुहमिच्छइ तं पडुच्च दोसोऽयं । संसारातीतमिदं धम्मंतरमेव सिद्धिसुहं ॥३९०७॥ कहमणुमेयंति मती णाणाणाबाहओत्ति नणु भणियं । तदणिच्चं नाणंपिय चेयणधम्मोवि रागोव्य ॥३९०८॥ कयकायिऽभावओ वा णावरणाबाहकारणाभावा । उप्पायद्वितिभंगस्सभावओ वा न दोसोऽयं ॥३९.९॥
'जत्थ'इत्यादि ॥ तथा-'फुसती'त्यादि चर्चितमन्यत्र । आह–'न जरेत्यादि । सिद्धा जरामरणविप्रमुक्ता न भवन्ति जीवत्वात् मनुष्यवत् , उच्यते, नद्येतत् , हेतोरसिद्धत्वात् , असिद्धत्वं च जीवनविरहात , जीवनं च कथं नेत्यत आह-कर्मविरहात् । तथाहि-'वय'इत्यादि ।। देहे सति जरामरणे, 'तदभावे तु देहाभावे तु तत्तेषां नाकाशस्येवातः किमुच्यते-'ण जरेत्येवमादि, शेष | सुगमम् ॥ स्यात् संसार एव तदित्युच्यते-'जइवे'त्यादि स्पष्टा ॥ अपरः काश्चदाह-'जं चे'त्यादि ।। च मोक्षस्तनुकर्मसन्ततिनाशः, तन्नाशमात्र इत्यर्थः, तृतीयवस्त्वन्तरासंवेदनाद्बीजाङ्कुरसन्ततिवत् , न चासिद्धो हेतुरित्याह-ण य अन्नो ततिओ संताणाओ-कम्मदेहपरंपराओ संताणी, तओ णासोत्ति ततो नाशो मोक्षस्तदुच्छेदे न किश्चिद्भावाद् अनलवत् , तथाहि-'ज'मित्यादि । यस्मात् संसारो नारकादिभावो भवो वा, न च नारगादिभ्यो भिन्नः कश्चिजीवः, अतस्तन्निवृत्तेस्तन्निवृत्तिः, तदनन्तरत्वात् , तत्वात्मवत् । |'जहे'त्यादि गतार्था, नवरं तव सन्तानिनः । आचार्य आह-'नहीं'त्यादि स्पष्टा ॥ अपि च-'कम्मे'त्यादि ॥ 'तन्नासे' कर्मनाशे 'तस्य' जीवस्य को नाशः। पटदृष्टान्तमधिकृत्याह-'जुत्त'मित्यादि । जुत्तं जं तंतुनासे तत्तंतुमयस्स पडस्स नासो, कारणनिवृत्ते
Page #405
--------------------------------------------------------------------------
________________
आचार्यनमस्कार
॥८९७॥
स्तदविनाभाविकार्यनिवृत्तः, अस्मत्पक्षे कर्मनिवृत्ताविव भवनिवृत्तिः, ननु किं न युक्तमित्याह-न तु पडमेत्तनासंमि अपडमततंतुणो विशेषाव कोव्याचार्य
६ णासो जुत्तो, यथा त्वत्पक्षे कर्मभवनाशे आत्मनो नाश इति । तथा चाह-तहेंत्यादि॥ तथा जीवकर्मसंयोगाद्भवो भवति ततश्च तद्वियोवृत्तौ
गात्' जीवकर्मवियोगात्तस्य युक्तो नाशो भवस्य, नतु कस्सेत्याह-नोऽकर्मात्मकस्य जीवस्य 'तन्नाशे' कर्मनाशे विनाशो युक्तः,
| अपि तु भवस्य । अपि च-'गम्मती'त्यादि ॥देहकम्मसंताणब्भहिओकत्ता गम्मति, परोप्परं करणकजभावातो दंडघडाणं कुलालो व्व । ॥८९७॥
६ सिद्धत्ति य बुद्धत्तिय पारगयत्ति य परंपरगयत्ति। उम्मुक्ककम्मकवया अजरा अमरा असंगा यानि.९८५॥ 8 निच्छिण्णसव्वदुक्खा जाइजरामरणबंधणविमुक्का। अव्वाबाहं सोक्खं अणुहुँती सासयं सिद्धा ॥९८६॥ || सिद्धाण नमुक्कारो जीवं मोएतिः ॥९८७॥ सिद्धाण० धन्नाण०॥९८८॥
| सिद्धाण एवं खलु० ॥९८९॥ सिद्धाण सव्व० मंग० बितियं०॥९९०॥ है णाम ठवणा दविए भावंमि य चउव्विहो य आयरिओ । दव्वमि एगभवियाई लोइए सिप्पसत्थाई ॥९९१॥ पंचविहं आयारं आयरमाणा तहा पयासेंता।आयारंदसेन्ता आयरिया तेण वुच्चंति ॥९९२॥ आगमदव्वायरिओ आयारवियाणओ अणुवउत्तो। नोआगमओजाणय भव्वसरीराइरित्तो य॥नि.९९३॥ भविओ बद्धाऊ अभिमुहोय मूलाइनिम्मिओवावि।अहवा दव्वब्भृओ दव्वनिमित्तायरणओवा ॥९९४॥
DHAROHSSESEGA%
%E5CD0004545445C
Page #406
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य वृत्ती
॥८९८॥
आ मजायावयणो चरणं चारोत्ति तीऍ आयारो। सो होइ नाणदंसणचरित्ततववीरियवियप्पो ॥३९२०॥
उपाध्यायतस्सायरणपभासणदेसणओ देसिया विमोक्वत्थं । जे ते भावायरिया भावायारोवउत्ता य ॥३९२१॥ नमस्कारः आयरियनमोक्कारो जीवं मोएइ भवसहस्साओ। भावेण करिमाणो होइ पुणोबोहिलाभाए॥नि.९९५॥ आयरियणमोक्कारोधण्णाणभवक्खयं करेंताणं । हिययं अणुम्मोएंतो विसोत्तियावारओहोइ॥नि.९९६॥3 ॥८९८॥ आयरियनमोक्कारो एवं खलु वन्निओ महत्थोत्ति। जो मरणम्मि उवग्गे अभिक्खण कीरई बहुसो॥ आयरियनमोक्कारो, सव्वपावप्पणासणो। मंगलाणं च सव्वेसि, ततियं होइ मंगलं॥नि.९९८॥ नाम ठवणा दविए भावे य चउब्विहो उवज्झाओ। दव्वे लोइयसिप्पा धम्मे तह अन्नतित्थीया ॥९९९॥ बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहेहिं । जम्हातं उवइसंति, उज्झाया तेण वुच्चति ॥१०००॥ उत्ति उवओगकरणे झत्तिय झाणस्स होइ निद्देसे। एएण होइ उज्झा एसो अण्णोऽवि पजाओ॥१००१॥
उवगम्म जोऽहीयइ जं चोवगयमज्झयाविति । जं चोवायज्झाया हियस्स तो ते उवज्झाया ॥३९२९
आयारदेसणाओ आयरिया विणयणादुवज्झाया । अत्थप्पदायगा वा गुरवो सुत्तस्सुवज्झाया ॥३९३०॥ उज्झायनमोक्कारोजीवं मोएइ भवसहस्साओ। भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥१००२॥
Page #407
--------------------------------------------------------------------------
________________
GRA
साधुनमस्कार:
॥८९९॥
विशेषाव | उज्झायनमोक्कारोधण्णाण भवक्खयं करेंताणं । हिययं अणुम्मुएंतो विसोत्तियावारओहोइ ॥१००३।। कोट्याचार्य
उज्झायनमोक्कारो एवं खलु वन्निओ महत्थोत्ति । जो मरणम्मि उवग्गे अभिक्खणं करिई बहुसो॥ वृत्ती
उज्झायनमोक्कारो सव्वपावप्पणासणो। मंगलाणं च सव्वेसिं, चउत्थं होइ मंगलं॥नि.१००५॥ ॥८९९॥
नामं ठवणा साहू दव्वसाहू य भावसाहू य । दव्वम्मि लोइयाई भावम्मि य संजओ साहू ।।नि.१००६॥ घडपडरहमादीणिं साहेंता होंति दव्वसाहुत्ति। अहवावि दव्वभूया णायव्वा दव्वसाहुत्ति ॥नि.१००७॥ निव्वाणसाहए जोए, जम्हा साहंति साहुणो। समा य सव्वभूएसु, तम्हा ते भावसाहुणो ॥नि.१००८॥ | किं पेच्छसि साहूणं तवं व णियमंच संजमगुणं वा । तो वंदसि साहूणं ? एयं मे पुच्छिओसाह ।।१००९॥ असहाए सहायत्तं करेंतिमे संजमं करेंतस्त । एएण कारणेणं णमामिऽहं सव्वसाहूणं ॥नि.१०१०॥
साहण नमोक्कारो जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो होइ पुणोबोहिलाभाए ॥नि.१०११॥ 13 साहूण णमोक्कारो एवं खलु वन्निओ महत्थोत्ति ।जो मरणम्मि उवग्गे अभिक्खणं कीरई बहुसो॥
साहूण नमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसि, पंचमं होइ मंगलं ॥नि.१०१३॥
-HORSERICA
SARKARREARSES
Page #408
--------------------------------------------------------------------------
________________
विशेषाव० 14 एसोपंच नमोक्कारो, सव्वपावप्पणासणो। मंगलाणं च सव्वेसिं, पंच(पढ)मं होइ मंगलं । दारं ॥१०१४॥ संक्षेपविस्तकोट्याचार्य आचार्यनमस्काराधिकारे द्रव्ये एकभविकादिस्टेधा पूर्ववत् , भावतो द्वेधा-लौकिको लोकोत्तरश्च, तत्र शिल्पशाखाद्याचार्यो लौकिकः
| राभाव: वृत्ती
अन्ये त्वेनमपि द्रव्याचार्य ब्रुवते, इतरमाह-पंचे'त्यादि पुन्बद्धं, एवं 'आयार'मित्यादि पच्छदं । व्याख्या-आगम इत्यादि गता॥९००॥ र्थम् । शब्दार्थमाह-'आ मइत्यादि । अयमाङ् मर्यादायां चरणं चारस्तया मर्यादया चार आचारः, स च पञ्चधा । 'तस्स'इत्यादि ।। ॥१०॥
| तस्य आयरणतो पभासणतो देसणतोऽन्येषां क्रियया, देशना किमर्थ ? य एवं ते, शेषं सुखोन्नेयं यावत्समाप्तं वस्तु ॥ अधुना ऽऽक्षेपस्तत्राहनवि संखेवो न वित्थारो संखेवो दुविहोऽह सिद्धसाहूणं । वित्थरओऽणेगविहो पंचविहो न जुज्जए तम्हा॥ अरहंताई नियमासाहू साहू य तेसु भइयव्वा। तम्हा पंचविहोखलु हे उनिमित्तं हवइ सिद्धो ॥नि.१०१६॥ निव्वुअसंसारिकयाकयस्थलक्खणविहाणओ जुत्तो । संखेवनमोकारो दुविहोऽयं सिद्धसाहूणं ॥३९४६॥ उसभाईणमणंतरसिद्धाईणं जिणाइयाणं च । वित्थरओ पंचविहो नवि संखेवो न वित्थारो ॥३९४७॥ जइवि जइग्गहणाओ होइ कयं गहणमरुहयाईणं । तहवि न तग्गुणपूया जइगुणसामण्णपूयाओ॥३९४८॥ परिणामसुद्धिहेउं व पयत्तो सा य बज्झवत्थूओ। पाय गुणाहिआओ जा सा न तऊणगुणलंभा ॥३९४९।। जह मणुआइग्गहणे होइ कयं गहणमरुहयाईणं । न य तव्विसेसबुद्धी तह जइ सामण्णगहणम्मि ॥३९५०॥
CARROR
Page #409
--------------------------------------------------------------------------
________________
विशेषात्र० कोट्याचार्य वृत्तौ
॥९०९ ॥
जइ एवं वित्थरओ जुत्तो तदणंतगुणविहाणाओ । भवणइ तदसज्झमओ पंचविहो हेउभेयाओ ।। ३९५१ ।। मग्गोवएसणाई सोऽभिहिओ तप्पभेअओ भेओ । जह लावगाइभेओ दिट्ठो लवणाइकिरियाओ || ३९५२।। 'नवी' त्यादि || 'णवि संखेवो'त्ति, अह ण संखेवोत्ति वत्तव्यं, नेह विकारः कर्त्तव्यो विकटत्वात्, तथाविधान्याक्षरवत् न, एतदनुपादानेन प्रथमांशकपञ्चमात्र प्रसङ्गात्, तस्मात्कर्त्तव्योऽयं ?, विद्यमानत्वेनापिशब्दार्थत्वात्, तदयमत्रापक्षेपो - ननु संक्षेपण्यासद्व्यवंति शास्त्राणि भवन्ति, तद्यथा - सामायिकं चतुर्दश पूर्वाणि, इह तु नमस्काराधिकारे न संक्षेपो नापि विस्तर इति, अपिशब्दस्य व्यवहितत्वात्, तथाहि - संक्षेपो द्विविधो भवति, एतदुक्तं भवति-यदि संक्षेपः स्यात्ततः संक्षेपे द्विविधो नमस्कारो भवेत् 'सिद्धसा धूणं' ति सिद्धसाधुभ्यां व्याप्तत्वात्, निर्वाणार्हदाचार्योपाध्यायानां सिद्धेष्वन्तर्भावात्, इतरेषां साधुध्वन्तर्भावात् । तथा 'बित्थरओ | णेगविधो'त्ति अथायं विस्तरेण स्यात् ततोऽनेकविधः स्यात्, नमो ऋषभाय - महावीरवर्द्धमानस्वामिने इत्येवमादि, एवं सिद्धेभ्यः प्रथम समयसिद्धेभ्य इत्येवमादि, तस्मान्न पञ्चविधो युज्यते, उभयभ्रष्टत्वादित्याक्षेपः । अथ प्रसिद्धिस्तत्र, द्विविधस्तावन भवति एकपदव्यभिचारित्वेन वैशेषिकगुणपूजापरिहारप्रसङ्गात्, एकविधोऽपि न भवति, कर्त्तुमशक्यत्वाद्, आह च- 'अर' इत्यादि ॥ इहाईदा - चार्योपाध्याया नियमात्साधव एव, निर्वाणप्रापकयोग साधकत्वेन निर्विकल्पत्वात्, साधवस्तु तेषु - उपाध्यायाचार्यार्हत्सु भक्तव्याः, सविक| ल्पकत्वात्, सविकल्पकत्वं तु केषाञ्चित्साधूनां भिक्षुकमात्राणां साधुत्वात् केषाञ्चित्सूत्रविदामुपाध्यायत्वात् केषाञ्चिदर्थव्याख्यातॄणा|माचार्यत्वात् केषाञ्चित्समुपजात केवलत्वेनार्हश्वाद्, अतः साधुपदे व्यभिचारिणि गृह्यमाणे न वैशेषिका गुणाः पूजिता भवन्ति, अपि तु सामान्यगुणा इति, प्रयोगः - साधुमात्र नमस्कारो विशिष्टाई द। दिगुणनमस्कृतिफल प्रापणायालं न भवति, तत्सामान्याभिधाननमस्कार
संक्षेपविस्तराभावः
।।९०१ ॥
Page #410
--------------------------------------------------------------------------
________________
विशेषावर कोव्याचार्य
वृत्ती
॥९०२॥
त्वात् मनुष्यमात्रनमस्कारवत् जीवमात्रनमस्कारवद्वेप्ति, यस्मादेवं द्विविधो न युज्यते 'तम्हा' इत्यादि पच्छद्धं, 'तम्हा पंचविधो|संक्षेपविस्त
भवति सिद्धोति 'तस्मात् वैशेषिकगुणपूजाफलान्यथाऽनुपपत्तेः पञ्चविध एव नमस्कारः सिद्धो भवति, तथा 'हेउ'त्ति यो हेतुर- राभावः | हंदादीनां नमस्कारार्हत्वे उक्तो 'मग्गे अविप्पणासो' इत्येवमादि तन्निमित्तं चोपाधिभेदात्पश्चविध एव नमस्कारः सिद्धो भवति, तथा |3 विस्तरेण च कर्तुमशक्यत्वादिति । आक्षेपव्याख्यानमाह-'नी'त्यादि । ननु 'नमो अरहंताणं' इत्यत्र जुत्तो संखेवनमोकारोत्ति
॥९०२॥ प्रतिज्ञा, स च दुविहो चिय सिद्धसाधूनां, हेतुमाह-'णिव्वुतसंसारिकयाकतत्थलक्षणविहाणओत्ति जे णिबुता ते सिद्धा,
संसारिणस्तु साधवः, यथासंख्यं कृतार्थत्वसामान्यसंग्रहात् अकृतार्थत्वसामान्यसंग्रहाच्च, तथा लक्षणविधानतो निवृतानिवृतलक्षणट्र भेदसामान्याच्च । न चेदेवं रोचते ततः-'उसभा' इत्यादि । उसभादीणं सर्वेषां कर्त्तव्यः महाविदेहानां च, तत्राप्यनन्तरादिसिद्धानां जिणाइयाणं च सामान्यकेवलिसिद्धानां चशब्दादाचार्यादीनां चेत्येवं विस्तरः कार्य इति शेषः, पश्चविधस्तस्मान युज्यत इति शेषः, किं कारणमित्याह-यतो जंण वित्थरो, उभयभ्रष्टत्वाद् , उच्यते-'जती'त्यादि ॥ सत्यमेतद् , यद्यपि 'यतिग्रहणात्' साधूपादान| मात्रादहदादीनां ग्रहणं कृतं भवति, अनिर्वृत्तानामिति वाक्यशेषः, तथापि यतिसामान्यगुणपूजनात् साधुनमस्कारकरणात् न तद्गुणपूजा-नाईन्नमस्कारफलं लभ्यते तेन, एतदुक्तं भवति-अर्हदादिनमस्कारे उभयलाभः साधुनमस्कारे त्वेकलाभस्तेषामर्हदादित्वे व्यभिचारात , एवं 'यतिवि य सिद्धग्गहणा होति कयं गधगमरुहयादीगं । तहवि ण तग्गुणपूजा सिद्धगुणमेत्तपूजातो ॥१॥ तस्मान | तावद् द्विविधो युज्यत इति भावना । अपि च-'परी'त्यादि । इह धीमतो नमस्कारकर्तुः परिणामशुद्धिनिमित्तं प्रयत्नो-नमस्कारज्ञान| शब्दक्रियालक्षणो भवति, सा य पायं जायए बज्झवत्थूओ संपुनाओ गुणाहियाओ, सा किमित्यत आह-सा परिणामविशुद्धिन
AASARAM
Page #411
--------------------------------------------------------------------------
________________
अर्हदादिक्रमः
॥९०३॥
विशेषावर
तदूनगुणलभ्येति, अहंदादिभ्यो न्यूनौ सिद्धसाधू तदनौ तल्लभ्याऽसौ न भवतीत्यर्थः, ननु च साधुग्रहणेऽर्हदादिप्रतीतिर्भवति ततश्च कोव्याचार्य
न कश्चिद्दोषः, नैतदेवं, महदन्तरत्वात् , तथाहि-'जह' इत्यादि ॥ यथा मनुष्यग्रहणे, आदिशब्दः स्वभेदे, भवति कृतं ग्रहणंवृत्ती
ग्रहणमात्रमहदादेः, किं तर्हि न कृतमित्याह-न च तद्विशेषः अर्हदादिविशेषबुद्धिः, मनुष्यादिग्रहणे ग्रहणं कृतं भवतीति वर्तते, तह
किमित्यत आह-तथा साधुसामान्यग्रहणेऽर्हदादिग्रहणमात्रे सत्यपि नाहदादिविशेषबुद्धिर्भवतीत्यतोन द्विविधो युक्तः।। 'जती'त्यादि । १९०३॥
'मग्गो' इत्यादि ।। आह-यद्येवं ततो विस्तरतस्तर्हि युक्तोऽनन्तगुणत्वादर्हदादेः, नैवं, तस्यासाध्यत्वाद् , अतः पञ्चविधः सिद्धः, कुत इत्यत आह-हेतुभेदात, स च मार्गोपदेशनादिरभिहितोऽधस्ताद्, अतस्तद्भेदात्-पञ्चविधोपाधिमेदाद् भेदोऽस्य पञ्चधा, दृष्टान्तमाहयथा लावकप्लवकपाचकपाठकयाचकभेदो दृष्टो लवनक्रियातः प्लवनक्रियात इत्येवमादि, एवं पञ्चविधहेतुबशादयमपि पश्चविध
एवेति ।। क्रमद्वारमाह* पुव्वाणुपुटिव न कमो नेव य पच्छाणुपुटिव एस भवे । सिद्धाईया पढमा बीयाए साहुणो आई ॥१०१७॥
जेण कयत्था सिद्धा नजिणा सिद्धाइओ कमो जुत्तो। पच्छक्कमो व जइ संजयाइ सिद्धावसाणो तो॥३९५४॥
जंच जिणाणवि पुज्जा सिद्धाजं तेसिं निक्कमणकाले। कयसिद्धनमोकारा करेंति सामाइयं सब्वे ॥३९५६॥ अरहंतुवएसेणं सिद्धा नजंति तेण अरहाई । नवि कोइ य परिसाए पणामत्ता पणमई रन्नो॥नि.१०१८॥
जइ एवं आयरिओवएसओ जं जिणाइपडिवत्ती। तेणायरियाइकमो जुत्तो नो चेदणेगंतो ॥३९५७॥
AMORORSHANGANAGAR
Page #412
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्तौ
॥९०४॥
जुत्तो व गणहराणं जिणाइओ जं जिणोवएसेणं जाणंति तेवि सेसे सेसा उ गुरूवएसेणं ।। ३९५८ ।। अहवाssयरिउचिय सो तेसिंपि जओ तओ पसत्तो भे । आयरियाईउच्चिय एवं सइ सव्वसाहूणं ।। ३९५९ ।। पढमोवएस गहणं तं चारुहओ न सेसएहिंतो । गुरवोऽवि तदुवइट्ठस्स चेव अणुभासया नवरं ॥ ३९६० अरहंतगुरूवज्झाय भावओ तस्स गणहराणंपि । जुत्तो तयाइउच्चिय न गुरुत्ति तओ जिणो न भवे ।। ३९६१ ।। सजिणो जिणाइसयओ सो चेव गुरू गुरूवएसाओ । करणाइविणायणाओ सो चेव मओ उवज्झाओ ।। ३९६२ ।। जई सिद्धनमोक्कारं छउमत्थो कुणइ न य तदाईओ । तं पइ तया न दोसो नहि सो तकालमरुहंतो ॥ ३९६३ ।। एवमकत्थकाले सिद्धाई होउ भण्णइ तयावि । अण्णे संतरुहंतो तओ तयाई तओ निच्चं ॥ ३९६४ ॥ 'पुवा' इत्यादि । इह 'नमो अरहंताण' मित्याद्ययं पूर्वानुपूर्वी क्रमो न भवति, सिद्धानां कृतार्थत्वेन प्राधान्यतः पूर्वनिपातात्: नापि च पश्चानुपूर्वी एष क्रमो भवेत्, साध्याद्यनभिधानात्, अनानुपूर्वी तु क्रम एव न भवति, असमञ्जसत्वात् तथाहि - सिद्धा दीया पढमा पुव्वाणुपुच्ची, बितियाए य पच्छाणुपुब्बीए साहुणो आदी । आह च भाष्यकारः - ' जेण' इत्यादि । येन कारणेन कृतार्थाः सिद्धा नार्हन्तस्ततः क्रमः सिद्धादिर्युक्तः, यदि चेत् पश्चात्क्रमोऽभिप्रेतः ततः तस्मात्साध्वाद्याः सिद्धान्ता युक्ताः ॥ 'जं चे'त्यादि स्पष्टा । तस्मात्सिद्धादिः क्रमः । उच्यते-अरहंतुवएसेणं सिद्धाणज्जंति जेण तेणारिहादिकमो, तथा च- 'नवी 'त्यादि, स्पष्टम् || अनिष्टापत्तिमाह - ' जती' त्यादि । यद्येवं यदुतार्हदुपदेशेन ते ज्ञायन्ते तन्नत्यादिः क्रमो युक्तः, (तदाचार्यादिक्रमः) तदुपदेशेन अर्हदादिपरिज्ञानात्, न चेदेवमनेकान्तोऽयं यदुपदेशेन यो ज्ञायते तस्य प्राधान्यमिरतस्य च गुणभाव इति । पर एवाह - 'जुत्तो' इत्यादि
1664 1966 %
अर्हदादि
क्रमः
॥९०४॥
Page #413
--------------------------------------------------------------------------
________________
विशेषावक कोट्याचार्य
वृत्ती
॥९०५॥
SAHARASHRE
कास्वा, युक्तो वाऽयं क्रमः 'गणधराणं' गौतमस्वामिप्रमुखानामर्हदादिक्रमः, किं कारणमित्याह-'यत्' यस्मात् 'ते' गणधरा 'अव
नमस्कार शेषान् सिद्धाचार्योपाध्यायसाधून 'जिनोपदेशेन' तीर्थकरोपदेशेन जानन्ति, 'शेषास्तु' साधवोऽस्मद्विधा 'गुरूपदेशेन' आचा
पूजाभ्यां योपदेशेनार्हत्सिद्धोपाध्यायसाधून जानन्ति, अतः केषाश्चिदर्हदादिः केषाश्चिचाचार्यादिः क्रम इति । चोदक एवाह-'अहवेत्यादि ।।
फलसिद्धिः | अहवा सो-तित्थकरो तेसिं-गणहराणं आयरिओ च्चिय, जओ एवं ततो एवं सति पसत्तो मे आयरियाइओ चिय, क्रम
॥९०५॥ | इति शेषः, केषामित्याह-सव्वसाहूणं गणहराणामस्मद्विधानां चेति प्रक्रम इत्ययं पूर्वपक्षः। यदुक्तं 'यदी'त्यादि तत्सर्व परिजिहीर्षराह| 'पढमोइत्यादि । इह गणभृतामवाप्तप्रव्रज्यानां प्रथममुपदेशग्रहणं यत्तदर्हत एव सकाशात् , अनभिमतपतिषेधमाह-न'शेषेभ्यः ' | सिद्धाचार्योपाध्यायसाधुभ्यः, अतो 'गुरवोऽपि' आचार्यास्तृतीयस्थानभाविनः 'तदुपदिष्टस्यैव' अर्हदुपदिष्टस्यैव केवलमनुभाषकाः।
ततः प्रकृते किमित्यत आह-'अर' इत्यादि ॥ तस्य तीर्थकरस्याईद्गुरूपाध्यायभावतः, किमत आह-गणधराणां युक्तः, 'तदादिरेव' | अहंदादिरेव क्रमः, अपिशब्दादस्मद्विधानां च, तथा च न गुरुरितिकृत्वाऽसौ जिनो न भवेत् । भवेदेव, यतः-'स'इत्यादि स्पष्टा । यच्चोक्तं-"जं च जिणाणवि पुजा" इत्यादि, अत्रोच्यते-'जती'त्यादि । (यद्यपीत्यादि) पुबद्धं स्पष्टं तथापि न सिद्धादिः क्रमः, यतः-'तं पइ न दोसो' किं कारणमित्याह-नहि सो तत्कालमरुहन् । आह-'एव'मित्यादि स्पष्टा, नवरमन्ये महाविदेहादिषु । दारं । अधुना प्रयोजनफलदर्शनायाहएत्थ य पओयणमिणं कम्मक्खयमंगलागमो चेव । इहलोयपारलोइय दुविहफल तत्थ दिटुंता ॥१०१९॥ इहलोए अत्थकामा आरोग्गं अभिरई य निष्फत्ती। सिद्धी य सग्ग सुकुले पञ्चायाई य परलोए ॥१०२०॥3
Page #414
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
नमस्कारपूजाभ्यां फलसिद्धिः
॥९०६॥
॥९०६॥
इहलोगम्मि तिदंडी सादिव्वंमाउलंगवणमेव । परलोए चंडपिंगल हुंडियजक्खो य दिटुंता ॥नि.१०२१॥
सयओवओगकिरियागुणलाभोतप्पओयणमिहेव । कालंतरनिप्फत्ती फलमिह परलोगमोक्खेसु॥३९६८॥ कम्मक्खओऽणुसमयं तल्लाभे चेव तदुवओगाओ। सव्वत्थेसु य मंगलमविग्घहेऊ नमोकारो ॥३९६९।। सुयमागमोत्ति य तओ सुओवओगप्पओयणो तं च। आयहियपरिणाभावसंवराई बहुविगप्पं ॥३९७०॥ पूया फलप्पया नहि नहं व कोवप्पसायविरहाओ। जिणसिद्धा दिटुंतो वेधम्मेणं निवाईया ।।३९७१।। पूयाणुवगाराओऽपरिग्गहाओ विमुत्तिभावाओ । दूराइभावओवि य विफला सिद्धाइपूयत्ति ॥३९७२॥ जिणसिद्धा दिति फलं पूयाए केण वा पवण्णमिण? | धम्माधम्म निमित्तं फलमिह ज सव्वजीवाणं ॥३९७३।। ते य जओ जीवगुणा तओ नदेया नवा समादेया । कयनासाकयसंभोगसंकरेगत्तदोसाओ ॥३९७४॥ नाणाणाबाहसुहं मोक्खो पूयाफलं जओऽभिमयं । तं नायपज्जयाओ देयं जीवाइभावो व्व ॥३९७५॥ भत्ताइ होज देयं न तदत्थो पूयणप्पयत्तोऽयं । तंपि सकओदयं चिय बज्झनिमित्तं परो नवरं ॥३९७६।। कम्मं सुहाइहेउं बज्झयरं कारणं जओ देहो । सद्दाइबज्झनरयं जइ दायारे कहा का णु ? ॥३९७७।। तम्हा सकारणंचिय सुहाइ बज्झं निमित्तिमेत्तायं । को कस्स देइ हर व निच्छयओ? का कहा सिद्धेः॥३९७८॥ जइ सव्वं सकयं चिय न दाणहरणाइ फलभिहावन्नं । नणु जत्तो च्चिय सकयं तत्तो चिय तप्फलं जुत्तं ॥३९७९॥ दाणाइ पराणुग्गहपरिणामविसेसओ सओ चेव । पुण्णं हरणाइ परोवधायपरिणामओ पावं ॥३९८०॥
RS२०5AILAS
Page #415
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य वृत्ती
नमस्कार पूजाभ्यां फलसिद्धिः
॥९०७॥
॥९०७॥
तं पुण्णं पावं वा ठियमत्तणि बज्झपच्चयावेक्खं । कालंतरपागाओ देइ फलं न परओ लम्भं ॥३९८१॥ जइ वा पडिलहियव्वं तत्तोचिय जेण तं परिग्गहियं । तो तम्मि सिवं पत्ते कुगइगए वा कुओ लब्भ?॥३९८२॥ लहइ अदेतो व कओ साहू ज देज पुवदाइस्स। कत्तोऽवहारिणो तंज पडिहीरेज से धणिणो ?॥३९८३।। अहव मई जं तेणवि दिण्णं अण्णस्स तं तओ लद्धं । पडिदेह तहा हारी हारीओ अण्णओ लद्धं ॥३९८४।। एवं होउऽणवत्था दाणग्गहणाणमपरिभोगो य । जइ परओलद्धव्वं देयं वा तस्स तं चेव ॥३९८५॥ तम्हा सपराणुग्गहपरिणामाओ सुपत्तविणिओगा। दाया पुण्णं पावइ जं तत्तो से फलं होइ ॥३९८६॥ जह सो पत्ताणुग्गहपरिणामाओ फलं सओ लहइ । तह गेण्हंतोऽवि फलं तदणुग्गहओ सोलहइ ॥३९८७॥ हारीवि हरणपरिणामदूसिओ बज्झपच्चयाविक्खं । पावो पावं पावइ जं तत्तो से फलं होइ ।।३९८८॥ जह सायत्तं दाणे परिणामाओ फलं तहेहावि । निययपरिणामउचिय सिद्ध जिणसिद्धपूयाए ॥३९८९।। कजा जिणाइपूया परिणामविसुद्धिहेउओ निच्च । दाणादउ व्व मग्गप्पभावणाओ य कहणं व ॥३९९०॥ कोवप्पसायरहियपि दीसए फलदमण्णपाणाई। कोवप्पसायरहियंति निष्फलं तो अणेगंतो ॥३९९१।। कोवाइविरहियं चिय सव्वं जमणुग्गहोवघायाय । दीसइ तेण विरुद्धं फलमिह कोवप्पसायाओ ॥३९९२॥ हरणप्पयाणहेऊ हवेज़ कोवादओ मई तंपि । नणु सकयं चिय भणियं निभित्तमेत्तं परोनवरं ।।३९९३।। जइ वा न सकयं हेउं तं तो कोवप्पसायवं राया। सो सव्यसेवयाणं समाणफलदो कहं न भवे ॥३९९४॥
AAAAAAER
Page #416
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्ती
॥९०८॥
ALSARSACROE
दीसह य विसमफलदो विफलोय समाणसेवयाणंपि। भण्णइ य सुकयपुण्णो तो से रायप्पसाउत्ति॥३९९५॥
४ नमस्कारकोवप्पसायहेउं च जं फलं नहि तदत्थमारंभो।न परप्पसायणत्थं च किंतु निययप्पसायत्थं ॥३९९६॥
पूजाभ्यां धम्माधम्मान परप्पसायकोवाणुवत्तिणोजम्हा । तो न परोत्ति पसण्णोधम्मो कुविउत्ति वाऽधम्मो?॥३९९७॥31 फलसिद्धिः तस्साहणसुण्णस्सवि जइवा धम्मो परप्पसायाओ। तो जो जस्स पसन्नो स तस्स देजा जगद्धम्मं ॥३९९८॥
॥९०८॥ कुविओ हरेज सव्वं देजा धम्म व तहय पावति । अकयागमकयनासा मोक्खगयाणपि वा पडणं ॥३९९९॥ जइ वीयरागदोसं मुणिमकोसिज्ज कोइ दुट्ठप्पा । कोवप्पसायरहिओ मुणित्ति किं तस्स नाधम्मो?॥४०००। सवओ तस्साधम्मो जइ वंदंतस्स तो धुवं धम्मो। कोवप्पसायरहिए तह जिणसिद्धेऽवि को दोसो? ॥४००१॥ हिंसामि मुसं भासे हरामि परदारमाविसामित्ति । चिंतेज्ज कोइ न य चिंतियाण कोवाइसंभूई ॥४००२॥ तहवि अधम्मो धम्मो दयाइसंकप्पओ तहेहावि । वीयकसाए सवओऽधम्मो धम्मो य संथुणओ॥४००३।। तम्हा धम्माऽधम्मा जुत्ता निययप्पसायकोवाओ। धम्मत्थिणा पयत्तो कज्जो तो सप्पसायम्मि ॥४००४॥ सो य निययप्पसाओवरसंजिणसिद्धपूयणाउत्ति । जम्स फलमप्पमेयं तेण तयत्यो पयत्तोऽयं ॥४००५।। नाणाइमयत्ते सइ पुजा कोवप्पसायविरहाओ । निययप्पसायहेउं नाणाइतियं व जिणसिंद्धा ॥४००६॥ पुज्जा जिणाइवजा नहि मोक्वत्थं सरागदोसत्ति । अकयत्थभावोऽवि य दब्वट्ठाए दरिद्दव्व ॥४००७॥ . कलुसफलेण न जुजइ किं चित्तं तत्थ जं विगयरागो। संतेवि जो कसाए निगिण्हई सोवि तत्तुल्लो॥४००८॥
ARORASEX
Page #417
--------------------------------------------------------------------------
________________
विशेषात्र० कोट्याचार्य वृचौ
॥९०९ ॥
न परोवयारओ चिय धम्मो न परोवयारहेउं च । पूयारंभो नणु सपरिणामसुद्धत्थमक्खाओ ||४००९ ॥ पूया परोवाराभावेऽवि सिवाय जिणवराईणं । परिणामसुद्धिहेडं सुभकिरियाओ य बंभं व ॥ दारं ॥ ४०१०॥ परहिययगया मेत्ती करेड़ भूयाण कमुवयारं सा ? । अवयारं दूरस्थो कं वा हिंसाइसकप्पो १ ||४०११ ॥ धम्माधम्मनिमित्तं तहावि तह चैव निरुवगारोऽवि । पूयासुहसंकप्पो धम्मनिमित्तं जिणाईनं ॥४०१२॥ arosa पराणुग्गलक्खणसंकप्पमेत्तओ चेव । फलमिह नउ पच्छा तक्क ओवगारावगाराओ ||४०१३॥ इहरोवउत्तभत्ताजिन्नाहवहम्मि दक्खिणेयस्स । देतस्स वहावत्ती तेणादाणप्पसंगो य ॥४०१४॥ न परपरिग्गहउ च्चिय धम्मो किंतु परिणामसुद्धीओ । पूयाऽपरिग्गहम्मिवि सा य धुवा तो तदारंभो ॥ इह चोयगमणुमोपगमणिसेहगमेव संपयाणंति । बहुमुणिपडिमाइ जओ न दाणमपरिग्गहं तेणं ॥ ४०१६ ॥ दाणपरिग्गहणम्मिवि धम्मो निययपरिणामसुद्धीओ। अपरिग हे वि जइस्सा को नाम परिग्गहग्गा हो ॥४०१७।। किं च परयियनियया मेत्ती भूएहिं संपरिग्गहिया । हिंसासंकप्पो वा जं धम्माधम्महे उत्ति || ४०१८ || एवं जिणाइपूया सद्वासंवेगसुद्धिहेऊओ। अपरिग्गहावि धम्माय होइ सीलव्वयाई व्व ॥ ४०१९ ॥ जं चि मुत्तिविमुक्का मुत्ता गुणराओं तो विसेसेणं । तेणं चिय ते पुज्जा नाणाइतियं व मोक्खत्थं ॥ ४०२० ॥ मुत्तिमओवि न मुत्ती इज्जइ किंतु जे गुणा तस्स । ते मुत्तिविमुत्तच्चिय नणु सिद्धगुणा विसेसेणं ॥ ४०२१ ॥ अहब मई मुत्तिमओ गुणपूया होह मुत्तिपूयाओ । तग्गुणसंबंधाओ सिद्धगुणाणं तु सा नत्थि ॥ ४०२२ ॥
6
অ
नमस्कारपूजाभ्यां फलसिद्धिः
।।९०९ ॥
Page #418
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्तौ
॥९१०॥
xxxx
पूया मुत्तिगुणाणं संबंधे फलमितीह को हेऊ ? । अन्नो परिणामाओ तस्स य को केण संबंधो १ ॥४०२३॥ forest परिणामो बज्झालंबणनिमित्तमेत्तागो। देइ फलं सव्वो च्चिय सिद्धगुणालंबणो चेवं ॥ ४०२४ || जह दूत्थेsafa धुम्मि सरीरपुट्ठिबलहेऊ । तणुदोव्बल्लाहफलो कत्थइ सोगाइसकप्पो ||४०२५|| तह परिणामो सुद्धो सद्धम्मफलो हि दूरसंथेऽवि । अविसुद्धो पावफलो दूरासन्नंति को भेओ ? ||४०२६ ॥ अहवाऽयसभावोऽयं परिणामो तेण सव्वमेवेह । दूरमहालंबणओ तस्सासन्नं तओ सव्वं ॥ ४०२७|| जड़ सपरिणामउच्चिय धम्मोऽधम्मो व किंत्थ बज्झेण? । जं बज्झालंबणओ सो होइ तओ तदत्थं तं ॥ ४०२८|| परिणामो बज्झालंबणो सया चेव चित्तधम्मोत्ति । विष्णाणंपिव तम्हा सुहबज्झालंबणपयत्तो ॥ ४०२९॥ जत्तो तत्तो व सुभो होइ किमालंबणप्प भेएण १ । जह नाणालंबणओ विवरीयाओवि सो न तहा ||४०३०॥ किंतु भालंबणओ पाएण सुभो विधम्मओ इयरो । जं होइ तं पयत्तो सुभासु भादाणवोसग्गे ॥ ४०३१ ॥ अन्नाणिणो मुणिम्मिवि न सुभो दिट्ठो सुभो य निस्सीले । जइ परिणामउच्चिय फलमिह किं ता पतचिताए ? ॥ सुहपरिणामनिमित्तं होज्ज सुहं जइ तओ सुहो होज । उम्मत्तस्स व न उ सो सुहो विवज्जास भावाओ || ४०३३ ॥ न मुणिवेच्छन्ने निस्सीलेऽवि मुणिबुद्धीए देतो । पावइ मुणिदाणफलं तह किं न कुलिंगिदायावि ॥ ४०३४ || था मुणिलिंग गुणाण सुन्नंपि तेण पडिमव्व । पुजं थाणमईए न कुलिंग सव्वहा जुत्तं ॥ ४०३५|| न केवलं कुलिंगेsवि होइ तं भावलिंगओ न तओ । मुणिलिंगमंगभावं जाइ जओ तेण तं पुचं ॥ ४०३६ ॥
-
नमस्कारपूजाभ्यां फलसिद्धिः
॥९१०॥
Page #419
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥९११ ॥
तेण सुहालवणओ परिणामविसुद्धिमिच्छया निच्चं । कज्जा जिणाइपूया भव्वाणं बोहणत्थं च ||४०३७|| कयपंचनमोकारो करेइ सामाइयं तु (ति) सोऽभिहिओ । सामइयंगमेव य जं सो सेसं अओ वोच्छं ॥ ४०३८ ॥ 'एत्थ' इत्यादि ।। अत्र च पञ्चविधनमस्कार करणे प्रयोजनमिदं यदुत करणकाल एवाक्षेपेण कर्मक्षयः ज्ञानावरणीयादिकर्म मलापगमः, अन्तः कर्ममलापगमः, अन्तःकर्म पुद्गलापगमाभावे नकारस्याप्यभावात् तथा मङ्गलागमश्चैव यः स्वात्मनि तदैव मङ्गलपरिणामो, नवनवसंवेगश्रद्धेत्यर्थः । दारं । फलं तु कालान्तरभावि द्विविधं - ऐहिकं पारलौकिकं चेति । तत्र दृष्टान्ता वक्ष्यमाणाः - 'इहे'त्यादि ॥ इह लोके अर्थकामौ फलं भवतः, तथा 'आरोग्यं' नीरुक्त्वं भवति, एते चार्थादयोऽवश्यं शुभविपाकिनो भवन्ति, यत आह- 'अभिरतिश्च' आभिमुख्येन रतिरिह लोकेऽर्थादिभ्यो भवति, परलोके च तेभ्य एव शुभानुबन्धित्वान्निष्पत्तिः, पुण्यस्येति गम्यते, अथवाऽभिरतेर्निष्पत्तिरित्येकवाक्यतैवेति । तथा परलोके च फलं सिद्धिः - निर्वाणं तथा स्वर्गः तथा सुकुल प्रत्यायातिश्च, सिद्धिग्रहणं प्राधान्यख्यापनार्थ, अन्यथा प्रविरलाः सिद्ध्यन्ति एकभवेन, असिद्ध्यमानास्तु स्वर्गादिष्वेव यान्तीति ॥ साम्प्रतं यथाक्रममे - वार्थादीनधिकृत्योदाहरणान्याह - 'इहलोगम्मी' त्यादि मूलटीकातो ज्ञेयानि । अथ भाष्यकारः प्रयोजनं फलं चाह - 'सत' इत्यादि । इहेवत्तीदानीमेव तत्प्रयोजनं, किमत आह- सततोपयोगक्रियया नमस्कारविषयो यो गुणलाभः, याः कर्मक्षयक्षयोपशमोद्भवा लब्धय | इत्यर्थः । नियुक्तिकारार्द्धतृतीय गाथान्याचिख्यासुराह पच्छद्धं फलं तु 'कालान्तरनिष्पत्तिः कालान्तराविर्भावि, क्वेत्याह-' इह'त्ति इहलोकेऽर्थकामारोग्याभिरतिनिवृत्यादीनि, 'परलोके' स्वर्गादौ 'मोक्षे च' निर्वाणेऽत्यन्तसुखावाप्तिरिति ॥ अथवेदं प्रयोजनमित्याह- 'कम्मे' त्यादि || 'तल्लाभ एव' नमस्कारलाभ एव यः कर्मक्षयोऽनुसमयं तदुपयोगात् स प्रयोजनं तत्प्रयुक्तमयोगात्,
नमस्कारपूजाभ्यां फलसिद्धिः
।।९११॥
Page #420
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥९९२॥
तथा नमस्कारः सर्वार्थेष्वविघ्न हेतुर्मङ्गलमेवमयं मङ्गलागमथ, स च प्रयोजनम् ॥ अथ सामान्येनाईदादिनमस्कारस्वरूपाद्याह- 'सुत' इत्यादि ॥ तको - नमस्कारः श्रुतं, आगम इत्यर्थः, स च श्रुतोपयोगप्रयोजनः श्रुतोपयोगः फलमस्येति श्रुतोपयोगप्रयोजनः, तच्च श्रुतोपयोगफलमस्य नमस्कर्तुर्बहुत्रिकल्पं, किंविशिष्टमित्याह-आत्महित परिज्ञानं विषयपरिणामनिवृत्तिः भावसंवरः णवणवसंवेगात् श्रद्धा, आदिशब्दादचिन्त्यचरितानुष्ठानादि गृह्यते, एतत्प्रभावोऽयं पञ्चनमस्कारः । एवमुक्ते सत्याह- 'पूया' इत्यादि ॥ नहि जिनसिद्धौ नमःपूजाफलप्रदौ कोपरहितत्वेन प्रसादरहितत्वेन च, वैधर्म्येण नृपादयः । तथा- 'पूया' इत्यादि । विफला सिद्धादिपूजेति, न सिद्धाः पूजायां कृतायामपि फलं ददतीत्यर्थः, इयं प्रतिज्ञा, हेतूनाह - 'पूयाणुवगारओ' त्ति पूजयाऽनुपक्रियमाणत्वात्, तदपरिग्राहित्वादमूर्त्तत्वात् दूरत्वात् दूरदूरत्वादाकाशवत् । द्वारगाथे । अत्राचार्योऽनभ्युपगतोपालम्भतया प्रतिज्ञाया निर्विषयत्वं दर्शयन् सिद्धसाध्यतामाह- 'जिण' इत्यादि ॥ जिनसिद्धौ पूजायां नमस्कारकर्तुः फलं यच्छत इति केन चेदं प्रतिज्ञातं ?, आह- नमस्कार| फलमिहामुष्मिकमुक्तमुदाहरणप्रयोगात्, न तस्यान्यथासिद्धत्वात्, अन्यथासिद्धत्वं च - 'धम्मे' त्यादि पच्छद्धं कंठं । ततः किमित्यत आह- 'ते य' इत्यादि ॥ तौ च धर्माधर्मौ अनुग्राहकगतौ 'यतः' यस्माज्जीवगुणाः तस्यैव धर्मास्तेनान्यस्मै कस्मैचिदनुग्राह्याय न देयाः, न वा तेनानुग्राह्येण ततः समादेयाः, किं कारणमित्याह- 'कते' त्यादि भावितार्थम् । अपिच - 'ना' इत्यादि ॥ यतश्च'पूजाफलं ' नमस्कारफलमभिमतं ज्ञानानाबाधसुखं मोक्षः, ततः किमित्यत आह-तन देयं नमस्कारकर्त्रे ताभ्यां जिनसिद्धाभ्यां आत्मपर्यायत्वात् जीवादिभाववत्, आदिशब्दाच्चैतन्यभावः, अतो निर्विषयः प्राक्प्रतिषेध इति सिद्धसाधनात् । एवं तावद्धर्माधर्मौ न परप्रदेयाविदं तु परप्रदेयमित्याह - 'भत्ता' इत्यादि । इह भक्तं- शाल्योदनादि देयं भवेत् प्रकृतिसिद्धत्वात् उभयसङ्गतवस्तुवत्,
नमस्कारपूजाभ्यां
फलसिद्धिः
॥९१२ ॥
Page #421
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
वृत्ती
पूजाभ्यां
॥९१३॥
PRAHARIOR
तत्रैतत्स्याद्-इदमेव तर्हि दास्यन्तीति नः सिद्धसाधनमिति, उच्यते-न 'तदर्थ भक्तार्थ नमस्कारकर्तुः पूजनप्रयास इति येन सिद्ध
| नमस्कार| साध्यता स्यात् , अपि च-तदपि भक्तादि प्रापणमन्यतः स्वकृतोदयमेव आत्मपरिणामस्तथास्वाभाव्यलभ्यत्वात् , परस्तु दाता |निमित्तमात्रं, एतदुक्तं भवति-निश्चयत आन्तरं कारणं व्यवहारतस्तु बाह्यमपि । तथा च-'कम्म' इत्यादि । निश्चयतः सुखादिहेतुः फलसिद्धिः कर्म 'यतः' यस्मात्तस्माद्देहस्तु बाह्य, शब्दादि तु बाह्यतरं 'जई'त्ति यद्येवं ततो दातरि तु का कथा ?, उपसंजिहीर्षुराह-'तम्हा'
है ॥९१३॥ इत्यादि । तस्मात्स्वकारणमेव सुखादि, बाह्यस्य निमित्तमात्रत्वात् , अतः कः कस्मै ददाति हरति वा निश्चयतः?, अतः का कथा | | नमस्कारफलदातृत्वं प्रति ।। एवं स्थिते सत्याह-'जती'त्यादि । यदि सर्व फलं स्वकृतमेव, कः कस्मै ददातीति वचनात् , अपि च | हरणफलं 'कः कस्यापहरतीति वचनात् , तर्हि न दानहरणादिफलमिहापन्न, उच्यते, ननु यत एव च तत्स्वकृतं तत एव तत्फलं दातुहर्तुश्च युक्तमध्यवसायविशेषात, तथा हि ततः-'दाणादी'त्यादि ।। दानादिपरिणामविशेषतः खत एव पुण्यं, तथा हरणादिपरोप. घातपरिणामतो पावं हर्तुः, इतरस्य त्वानुषङ्गिकमिति भावः । तस्मात्-'त' मित्यादि स्पष्टा, नवरं न परतः सकाशाल्लभ्यं, तस्मादनभ्युपगतोपालम्भोऽसाविति । 'जइवे' त्यादि । स्यान्मति:-कस्यचिद् येन यद्वस्तु प्रयुक्तं सत् परिगृहीतं तत्तत एवं प्रतिलब्धव्यं दृष्टत्वात्सौस्नातिकवत् , प्रयुक्तश्च जिननमस्कारस्तस्मात्तत्फलं लभ्यमिति, उच्यते-'तो' तस्मिन् प्रतिग्राहके साध्यादौ शिवं प्राप्ते धिग्वर्णादौ च कुगतिं गते कुतस्तस्य तल्लभ्यं भवतु ?, येन तत एव प्रतिलब्धव्यमित्युच्यते, यद् येन दत्तं तस्मै तद्देयं सौस्नातिकवत् , यस्य च हृतमसावपि तस्यापहरति । ततः-'लभती'त्यादि । 'साधुः' निःसङ्गो मुनिः जं पुत्रदायिस्स देज तं अतो कुतो लभतु ?, एतदुक्तं भवति-यदि यद् येन यस्मै अनुग्राह्याय दत्तं स तस्मै पुनर्ददाति ततो दानग्रहणातीत ऋषिः कथं भिक्षां लभते ? तस्मै
AMROGRAMONEERUARCANE
Page #422
--------------------------------------------------------------------------
________________
वृत्ती
विशेषावाद अददत् , कुतो वा पूर्वभवहारिणः । इदानीं च निर्गच्छतामापन्नस्य तदिदानीं यत्प्रतिहियेत 'से' तस्य धनिना जन्मान्तरसम्बन्धिना ।
नमस्कारकोट्याचार्य 'अहव' इत्यादि । स्यान्मतिः यत्तेन ऋषिणाऽन्यस्मै अन्यस्मिन् जन्मनि दत्तं तत्ततः स्वसम्बन्धिनो लब्ध्वा प्रतिददाति पूर्वदातु
पूजाभ्यां रिति, तथा हारी इदानीं साधुः सन्नन्यस्माद्धारिणो लब्ध्वा प्रतिददाति स्वसम्बन्धिन इति, उच्यते-'एव'मित्यादि ।। एवं यदि परतो फलसिद्धिः ॥९१४॥ लब्धव्यं तदैव च तस्य यदि प्रदातव्यं ततो दाणगहणाण होतऽणवस्था अपरिभोगो य, स्वयं सदैवान्यस्मै दीयमानत्वात् आयव्ययवि
18॥९१४॥ शुद्धत्वात् , तस्मात्सौस्नातिकदृष्टान्तो न साधुरिति । 'तम्हा' इत्यादि ॥ तम्हा दाता सुपत्तविणियोगात् यत्पुण्यमवाप्नोति तत् | स्वपरानुग्रहपरिणामाओ ॥ तहा जह सो स्वत एव फलं लभते दाता पात्रानुग्रहपरिणामात् , तथा यतिरपि स्वकर्मक्षयोपशमादेव
खत आहारादि प्राप्नोति, एतदुक्तं भवति-दाता तमुपाधिं कृत्वा स्वपरिणामात्पुण्यं लभते, ग्राहकोऽपि तमुपाधिं कृत्वा तदानं स्वत एव | लभते, शेष स्पष्टमिति साध्यसाधनता ॥ अथ हेतोरनैकान्तिकत्वमाह-कोवे' त्यादि पुव्वद्धं कंठं, यतः 'तो' ततः अनेकान्तस्तस्मात् है। 'कोपप्रसादरहित'त्ति यदुक्तं साधनं तनिष्फलम् । अथ विरुद्धत्वमाह-कोवादी' त्यादि । यस्मात्कोपप्रसादरहितमपि सर्वमाकाशाद्या. हारादि अनुग्रहोपघाताय फलप्रदानाय दृश्यते, तथा च व्रणे आकाशमुपघाताख्यफलं, उदररन्धे चाहारोऽनुग्रहकृदिति । तेणे' त्यादि | पच्छद्रं, अस्यायमर्थः-तेन कोपप्रसादरहितं चाफलं चेति विरुद्धं, विपक्ष एव फलदातृत्वेन भावाविरुद्धो हेतुरित्यर्थः । अथ प्रसङ्गतो
धर्माधौं स्वकृतावेव, नान्यतरावित्याह-हरणे त्यादि ।। स्यान्मतिर्भवतः कोपप्रसादौ हरणप्रदानहेतू , ननु तदपि हरणप्रदान ४स्वकृतमेव, यतो 'भणित' मित्यादि ॥ स्पष्टम् ।। 'जई' त्यादि ।। यदि च तम स्वकृतं ततः कोपप्रसादवति राजनि विशेषो न8 है स्याद् , यो रुष्टो विविधफलाधायी तुष्टश्च ॥ 'दीसती' त्यादि स्पष्टम् ।। तथा-'को।' त्यादि ॥ कोपप्रसादहेतुश्च यत्फलमैहिकं नहि है
Page #423
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥९१५॥
तदर्थमस्माकमयं नमस्कारारम्भः, नापि परप्रसादार्थ, अन्यत्रात्मप्रसादाराधनात् । अपिच- 'धम्मे' त्यादि । न च धर्माधर्मौ परप्रसाद कोपभावभाविनौ यस्मात् तम्हा ण परो पसण्णोत्तिकट्टु धम्मो, कुविओत्ति वाऽधम्मो । अत्रानिष्टमाह-'तस्से'त्यादि । यदिवा धम्मो परप्पसायाओ तो तस्साधणरहितस्सवि जो जस्स पसण्णो स तस्मै जगद्धमै दद्यात् । 'कुवी' त्यादि ॥ कुपितस्तु सर्व धर्म हरेत् अधर्म वा दद्यात्, तथा चैकस्याकृतागमः सर्वजगद्धर्मलाभात्, शेषस्य तु धर्मनाशात्कृतनाशो, मोक्षगतस्यापि सिद्धस्य पतनं भवेत्, तद्धर्मस्यान्येनान्यत्र तुष्टेन संचारितत्वात् धर्मस्वभावेऽपि । अथ प्रकृतप्रसिद्धयर्थं दृष्टान्तः - 'जती' त्यादि पुग्वद्धं कंठ, स च मुणित्तिकृत्वा किं तस्य आक्रोशयितुः १, अधर्म एव, दुष्टपरिणामाद् अतस्तं मुणिं । 'सवतो' इत्यादि पुग्वद्धं कंठं । दार्शन्तिकः- तथा जिनसिद्धौ स्तूयमानौ फलदौ कोपप्रसाद रहितत्वाद्वीतरागमुनिवदिति को दोषो येन न ते हेतुरनैकान्तिकः । उदाहरणम् -'हिंसामी'त्यादि ॥ नास्मिन् भूतानां चिन्ताविषयाणां 'कोपादिसंभूतिः' संप्राप्तिः कोपादेः । तथाऽप्यधर्मो दुष्टपरिणामाद्, एवं धर्मो दया|दिभ्यः । ' तम्हा' इत्यादि । तस्माद्धर्मो निजमनः प्रसादाद् विपर्ययेण अधर्मः, यदा चैवं ततो धर्मार्थिना स्वप्रसादे प्रयत्न कार्यः । ' सो ये'| त्यादि । स च निजात्मप्रसादस्तत्पूजनाद्, यः किंविशिष्टः ? अप्रमेयफल:, तेन निजात्मपरिणामार्थोऽयमारम्भो - 'नमो अरहंताणं' इत्यादि || प्रमाणं लोष्टादिव्युदासेन, आह- 'नाणादि' स्पष्टम् ॥ एवमुक्ते त्रीनङ्गीकृत्याह - 'पुज्जा' इत्यादि ॥ णायरियादओ पुजा मोक्खत्थिणा सरागदोषत्वात् अकृतार्थत्वात्, उपकारक्षमद्रव्यार्थ द्रमकवत् । उच्यते- 'ने' त्यादि, न परोपकारं करिष्यन्तीति धर्मों, नापि चाचार्यादीनामुपकारो भविष्यतीति, किं तहिं ?, 'ननु' स्पष्टम् । 'पूया' इत्यादि, पञ्चानामपि । दारं । 'परे' त्यादि ॥ साधुहृदयगता मैत्री साधुन मस्कर्तृसंस्थानीया भूतानाम् । 'धम्मा' इत्यादि ॥ धर्माधर्मनिमित्तं तथाऽपि तौ यथासंख्यम् एवम्- 'दाणे' इत्यादि ॥
नमस्कारपूजाभ्यां फलसिद्धिः
॥९१५ ॥
Page #424
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य वृत्तौ
॥९९६ ॥
उवगारो सुखं, अवगारो विसूयिगाई || 'इहरे' त्यादि ॥ इहरा यथाऽवस्थितग्राहे । दारं ॥ 'न परे' त्यादि । तैः पूजाया अपरिग्रहेऽपि सा परिणामविशुद्धिर्ध्रुवेति तदारम्भः । अपिच - 'इहे' त्यादि । इह जगति 'संपयाणं' ति सत्कृत्य प्रदानं तच्च संभवतस्त्रेधा, तद्यथा - 'चोदगं' ति स्वयं प्रार्थना चोदना - दीयतां मे इति, अप्रार्थितप्रदाने तु स्वयमनुमते तत्परिभोगादनुमोदकं, 'अनिषेधकं' अप्रतिषेधमात्रं यथासंख्यमुदाहरणानि - बदुः- बंभणो मुणी-साधू पडिमा पुप्फादि ण निसेहेइ, यत एवमतो न दानमपरिग्रहः, अतोऽपरिग्रहत्वादित्यसिद्धो हेतुः । तथाहि - 'दाण' इत्यादि काक्वा । इह पात्रेण दाने परिगृहीतेऽपि धर्मो दातुर्निजपरिणामशुद्धेः, तथाहि - नासौ मन्दपरिणामः, ततश्च तेन अपरिगृहीतेऽपि यदि सा, को नाम परिग्रहो १ येनोच्यते अपरिग्रहादिति । 'किं चे' त्यादि गतार्था । 'एव' मित्यादि । तैरपि गृहीताऽपि सा धर्माय शीलवद्देशेन । दारं । 'जं चिये' त्यादि स्पष्टा । अपि च- 'मुक्ती' त्यादि स्पष्टा ॥ 'अहवे' त्यादि पुव्वद्धं कंठं, सप्रतिमपूजनात्, मूर्तिपूजा च तद्गुणसम्बन्धात्, सिद्धगुणानां तु पूज्यमानानां सा मूर्त्तिर्नास्ति, आकाशगुणानामिव । अत्रोच्यते- 'पूया' इत्यादि । इह मुत्तिगुणाणं - मूर्तिप्रतिबद्धानां गुणानां पूजासम्बन्धे फलमित्यत्र भवतः कोऽन्यो हेतुः परिणामं मुक्त्वा ? तस्य च परिणामस्य फलं ददत इदं चोद्यं किं केन संबध्यते । अपि च- 'नी' त्यादि कण्ठथम् । हेत्वन्तरमधिकृत्याह - ' जहे' त्यादि पुत्रद्धं कण्ठयं, जहा यतः - 'तणु' इत्यादि पच्छद्धं । तथा किमत आह- 'तह' इत्यादि ॥ तथाऽपि दूरसंस्थेऽपि जिनादौ परिणामो धर्मफलः, अविशुद्धस्तु शोकादिप्रख्यः पापफलः अतो दुरमासण्णमिति का वाचोयुक्ति ? रिति । 'अहवा' इत्यादि । अथवा 'यत्' यस्मात् 'आत्मस्वभावः' आत्मधर्मः परिणामस्तेन सर्वमेवास्य वस्तु दूरं, अथ मन्यसे "आलम्बनतः' आलम्बन विवक्षया दूरासन्नादिभेद इति चेदुच्यते तथाऽपि सर्वमेवास्यासन्नमेवालम्बनम् । चोदकः - 'जती' त्यादि चोद्य परिहारः क्षुण्णो,
नमस्कारपूजाभ्यां फलसिद्धिः
।।९१६ ॥
Page #425
--------------------------------------------------------------------------
________________
विशेषाव
नवरं पर्यन्ते तदत्थं 'त'ति बाह्य, इष्यत इति वाक्यशेषः । तथा च-'परी'त्यादि स्पष्टा ॥ पर्यन्ते कर्तव्य इति शेषः। आहकोव्याचार्य || 'जत्तो'इत्यादि चोचं कण्ठयं, किं पञ्चविधेनालम्बनेनेत्यर्थः । उच्यते-यथाऽसौ न अनालम्बनः, एवं विपरीतालम्बनोऽपि न, 'कि-दू
नमस्कार
पूजाभ्यां वृत्ती न्त्वि'त्यादि । किन्तु सो सुहालंबनतो पाएण सुभोज होइ, प्रायोग्रहणमभव्यस्थाहतोऽप्यशुभपरिणामभावसंभवात् विपर्ययाद् , इतरः
फलसिद्धिः अशुभः, ततः प्रयत्नः कर्तव्यः शुभाशुभादानव्युत्सर्गे। तथाहि-'अन्ना इत्यादि पुन्बद्धं, शुभो य णिस्सीले, अण्णागिणो दिहोत्ति ॥९१७॥ अनुवृत्तिः । 'जती'त्यादि चोचं स्पष्टम् । उच्यते-'सुहे'त्यादि । इह मिथ्यादृष्टेः शुभपरिणामनिमित्तं शुभपरिणामकार्य भवेत
॥९१७॥ शुभफलं यदि तओ-असौ निःशीलविषयः प्रत्ययः शुभो भवेत् , यावता नासौ शुभो, विपरीतप्रत्ययाद्, अशीलेऽपि सुशीलप्रत्ययात् , उम्मत्तस्स व, उक्तश्च-'सदसदि'त्येवमादिविपर्यासभावात् , विपर्यासभावश्च निःशीलेऽपिशीलसमारोपात् । पुनरप्याह-'नणु' इत्यादि । नणु मुणिवेसच्छण्णे निःशीलेऽपि पात्रे मुणिबुद्धीए दाता ददत् पावति मुणिदाणफलं, अध्यवसायात , तथा किन कुलिङ्गे दातावि पावति मुणिदाणफलं तब्बुद्धीए देंतो ? । उच्यते-'ज'इत्यादि पादत्रयं स्पष्टं, न कुलिङ्गं सर्वथा युक्तं पूजयितुम् । 'नणु'इत्यादि ।। ननु केवलं कुलिङ्गेऽपि सरजस्कादौ भवति किं तत्प्रतिक्षिप्यते ?, उच्यते-तद्भावलिङ्गात् , न तु द्रव्यलिङ्गात् , इह च मुणिलिङ्गमुभ| यात्मकसङ्गभावं जाति ततो तेण तद्दव्वलिङ्गं पूज्यम् । नमोकारनिज्जुत्तिभाष्यम् ।। 'तेणे'त्यादि भावितार्था ।। एवम्-'क'.
इत्यादि । कृतपञ्चनमस्कारः करोति सामायिकमित्येवमागममनुसरता स नमस्कार उत्पत्यादिविधानतोऽभिहितः सामायिकाङ्गत्वात् । | अथोत्तरगाथाऽभिसम्बन्धनार्थमाह-शेष यनोदितं तद्वक्ष्ये, तत्रापि तावत् शास्त्रस्थितिमाह भाष्यकार:
एत्थ य सुत्ताणुगमो सुत्तालावयकओ य निक्खेवो। सुत्तप्फासियनिजुत्ति नया य पइसुत्तमाउज्जा ।।४०३९॥
MARA
DHAARAANERALASEX
Page #426
--------------------------------------------------------------------------
________________
विशेषांव कोव्याचार्य
सूत्रस्पर्शि
वृत्ती
॥९१८॥
CARREARSA
अणुगंतव्वं सुत्तं सुत्ताणुगमाणुसारओ तं च । सुत्तं करेमि भंते ! सामाइयमेवमाईयं ॥४०४०॥ तस्स कयपयन्नासो सुत्तफासं भणामि तत्थेव । सुत्तालावगनासं नए य वोच्छामि संभवओ॥४०४१॥ कादिकरकरणे भए य अते सामाइय सव्वए य वजे य । जोगे पञ्चक्रवाणे जावजीवाए तिविहेणं ॥४०४२॥
|णविचार: सुत्तं करेमि भणिए धाऊ विहिओजओ डुकिय करणे। तेण करेमि वयणओ गम्मइ करणं तदत्थोत्ति ॥ करणं किरिया भावो संभवओ वेह छविहं तं च । नाम ठवणा दविए खेत्ते काले य भावे य ॥४०४४॥
॥९१८॥ नाम नामस्स व नामओ व करणंति नामकरणंति। ठवणा करणन्नासो करणागारो व जो जस्स॥४०४५॥ तंतेण तस्स तम्मि व संभवओव किरिया मया करणं। दव्वस्स व दवेण वदव्वम्मि व दव्वकरणंति॥४०४६॥ दव्वकरणं तु सण्णाकरणं वेलुकरणाइयं बहुहा । सण्णा नामंति मई तं नो नामं जमभिहाणं ॥४०४७॥ जं वा तदत्थविगले कीरइ दव्वं तु दवणपरिणामं । वेलुकरणाइ नहि तं तदत्थसुन्नं न वा सद्दो ॥४०४८॥ जइ न तदत्त्वविहीणं तो किह दव्वकरणं ? जओ तेणं । दव्वं कीरइ सण्णा करणंति य करणरूढीओ ॥४.४९॥ ४ नोसन्नाकरणं पुण दव्वस्सारूढकरणसणंपि । तकिरियाभावाओ पओगओ वीससाओ य॥४०५०॥ साइयमणाइयं वा अजीवदव्वाण वीससाकरणं । धम्माधम्मनहाणं अणाइसंघायणाकरणं ॥४०५१॥ नणु करणमणाईयं च विरुद्धं भण्णए न दोसोऽयं । अन्नोऽन्नसमाहाणं जमिहं करणं न निव्वत्ती ॥४०५२।। अहव परपचयाओ संजोगाइकरणं नभाईणं । साती उवयाराओ पज्जायादेसओ वावि ॥४०५३॥
RRENCE
Page #427
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचाये
वृत्ती
HRUGAR
॥९१९॥
चक्खुसमचक्खुसंपिय साईअं रूविवीससाकरणं । अम्भाणुप्पभिईणं बहुहा संघायभेयकयं ॥४०५४॥ होइ पओगो जीववावारो तेण जं विणिम्माणं । सज्जीवमजीवं वा पओगकरणं तयं बहुहा ।।8०५५।।
सूत्रस्पर्शि
कादिकरसज्जीवं मूलुत्तरकरणं मूलकरणं जमाईयं । पंचण्हं देहाणं उत्तरमाइत्तियस्सेव ॥४०५६॥
दाणविचारः मूलकरणं सिरोरसपट्ठीवाहोदरोरुनिम्माणं । उत्तरमवसेसाणं करणं केसाइकम्मं च ॥४०५७।। संठवणमणेगविह दोण्हं पढमस्स भेसजेहिंपि । वण्णाईणं करणं परिकम्मं तइयए नत्थि ॥४०५८॥
॥९१९॥ संघायण परिसाडणमुभयं करणमहवा सरीराणं । आदाणमुयणसमओ तदंतरालं च कालो सिं॥४०५९॥ खुड्डागभवग्गहणं तिसमयहीणं जहन्नमुभयस्स । पल्लतियं समओणं उक्कोसोऽन्तरालकालोऽयं ॥४०६०॥ दो विग्गहम्मि समया समओ संघायणाइ तेहणं । खुडागभवग्गहणं सव्वजहण्णढिईकालो ॥४०६१॥ उक्कोसो समऊणो जो सोसंघायणासमयहीणो। किह न दुसमयविहीणो साडणसमएऽवणीयम्मि १॥४०६२।। भण्णइ भवचरिमम्मिवि समए संघायसाडणे चेव। परभवपढमे साडणमओ तणो न कालोत्ति॥४०६३॥ जइ परपढमे साडो निम्विग्गहओ य तम्मि संघाओ। नणु सव्वसाडसंघायणाऑसमए विरुद्धाओ॥४०६४॥ जम्हा विगच्छमाणं विगयं उप्पजमाणमुप्पण्णं । तो परभवाइसमए मोक्खादाणाण न विरोहो ॥४०६५।। चुइसमए नेहभवो इहदेहविमोक्खओ जहाऽतीए। जइन परभवोऽवितहिं तो सोकोहोउ संसारी? ॥४०६६॥ नणु जह विग्गहकाले देहाभावेऽवि परभवग्गहणं । तह देहाभावम्मिवि होनेहभवोऽविको दोसो? ॥४०६७॥
C ARREE
Page #428
--------------------------------------------------------------------------
________________
का
विशेषाव कोट्याचार्य वृत्ती
॥९२०॥
जं चिय विग्गहकालो देहाभावेवि तो परभवोसो।चुइसमए उ न देहो न विग्गहो जइस को होउ ?॥४०६८॥
सूत्रस्पर्शिसंघायंतरकालो जहन्नओ खुडुयं तिसमऊणं । दो विग्गहम्मि समया तइओ संघायणासमओ ॥४०६९॥ * कादिकरतेहणं खुड्भवं धरिउ परभवमविग्गहेणेव । गंतूण पढमसमए संघाययओ स विण्णेओ ॥४०७०॥ . णविचारः उक्कोसं तेत्तीसं समयाहियपुब्बकोडिअहियाई ।सो सागरोवमाइं अविग्गहेणेह संघायं ॥४०७१॥
॥९२०॥ काऊण पुव्वकोडिं धरिउं सुरजेट्ठमाउयं तत्तो । मोत्तूण इहं तइए समए संघाययंतस्स ॥४०७२।। उभयंतरं जहण्णं समओ निविग्गहेण संघाए । परमं सतिसमयाई तेत्तीसं उयहिनामाइं ॥४०७३॥ अणुभविउं देवाइसु तेत्तीसमिहागयस्स तइयंमि । समए संघातयओ दुविहं साडंतरं वोच्छं ॥४०७४॥ खुड्डागभवग्गहणं जहन्नमुक्कोसयं च तेत्तीसं । तं सागरोवमाई संपुण्णा पुव्वकोडी य॥४०७५॥ वेउब्वियसंघाओ समओ सो पुण विउवणाईए । ओरालियाणमहवा देवाईणाइगहणम्मि ॥४०७६।। उक्कोसो समयदुर्ग जो समय विउव्विउं मओ बिइए। समए सुरेसु वच्चइ निव्विग्गहओ तयं तस्स ॥४०७७॥ उभय जहन्नं समओसो पुण दुसमयविउब्वियमयस्स । परमयराई संघायसमयहीणाई तेत्तीसं ॥४०७८॥ संघायंतरसमओ समयविउविमयस्स तइयम्मि । सो दिवि संघाययओ तइए व मयस्स तइयम्मि ॥४०७९॥2 उभयस्स चिरविउब्वियमयस्स देवेसु विग्गहगयस्स । साडस्संतमुहत्तं तिण्हवि तरुकालमुक्कोसं ॥४०८०॥ आहारोभयकालो दुविहो अंतरतियं जहन्नति । अंतोमुहुत्तमुक्कोसमद्धपरियमूणं च ॥४०८१॥
RADAR
Page #429
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
सूत्रस्पर्शिकादिकरणविचारः ॥९२१॥
॥९२१॥
तेयाकम्माणं पुण संताणोऽणाइओन संघाओ। भव्वाण होज साडो सेलेसीचरिमसमयम्मि ॥४०८२॥ उभयं अणाइनिहणं संत भव्बाण होज केसिंचि । अंतरमणाइभावा अञ्चतविओगओ णेसिं॥४०८३॥ अज्जीवाणं करणं नेय पडसंखसगडथूणाणं । संघायणपरिसाडणमुभयं तह नोभयं चेव ॥४०८।। जं जं निजीवाणं कीरइ जीवप्पओगओ तं तं । बन्नाह रूवकम्माइ वावि तदजीवकरणंति ॥४०८५॥
'एत्थ य' इत्यादि ।। अत्र गणभृदृब्धसूत्रव्याख्यानविधौ सूत्रानुगमोऽनुगमद्वितीयभेदः, तथा सूत्रालापककृतश्च |निक्षेपो निक्षेपतृतीयभेदः, तथा सूत्रस्पर्शनियुक्त्यनुगमो नियुक्त्यनुगमचरमभेदः, तथा नयाश्च चरममूलद्वारभाविनः प्रति
सूत्रमायोज्याः श्रोतारमपेक्ष्येति । तत्र सूत्रानुगमे सूत्रमुच्चारणीयं, तद्यथा-अहीणक्खरं अणचक्खरं अवाइद्धक्खरं अक्खलितमित्यादि, | आह च-'अणु' इत्यादि, गतार्था ॥ तच्चेदं सूत्रं-'करेमि भंते ! सामाइय' मित्येवमादि सर्वमुच्चारणीयम्, एवं स्थिते सतीदमपरमाह'तस्से' त्यादि ॥ तस्य सूत्रस्य सूत्रस्पर्श भणामि, किंविशिष्टः सन्नित्यत उच्यते-'कतपदण्णासो' कृतपदन्यासः, पदन्यासपूर्वकमित्यर्थः, तथा तत्रैव सूत्रस्पर्श सूत्रालापकन्यासं 'नाम करण'मित्यादिना तथा नयांश्च संभवतो वक्ष्ये, पुनः क्रियाऽभिधानं नयानुयोगप्राधान्यख्यापनार्थ, तत्र पदानि विच्छिद्य दर्शयन्नाह नियुक्तिकारः-करणे' इत्यादि ॥ 'सुत्त'मित्यादि । सुत्तमिति सूत्रं यदुच्चा|रितं तत्रादौ करोमीति भणिते सोपपत्तिकं यद् गम्यते तदाह-धाऊ विहितो यतो डुकृञ् करणे तेन करोमिवचनतः-तेन क्रिया
करणवचनसकाशात् किमत आह-करणं गम्यते 'तदत्थोत्ति धात्वर्थो गम्यते । 'करण'मित्यादि । अथवेहेदं सूत्रखण्डं संभवतो | मा यथासभवं पर्यायध्वनिभिर्व्याख्येयं, तद्यथा-'करणं किरिया भावो ति करणं-कृतिः क्रिया-कृतिः भावः करणं, अथवा करणं क्रिया
Page #430
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
वृत्ती
॥९२२॥
भाव इत्यर्थः, 'संभवतो वेहात्ति अथवेह संभवतो यथापरिज्ञानं करणव्युत्पत्तयः कार्याः । भेदैराह-तं च करणं छब्धिहं-'नाम
सूत्रस्पर्शि| मित्यादि षड्विधो निक्षेपः । क्रमेण व्याख्या-'नाम' मित्यादि, नामकरणंति तावदाद्यद्वारपरामर्शः, किंविशिष्टमत आह-'नाम'- कादिकरति नामैव करणं (नाम्नो वा) पञ्चमीतत्पुरुषो, मयूरव्यंसकादिप्रक्षेपात्, तथा 'ठवणा' स्थापनाकरणं, किमत आह-करणस्य न्यासः-काष्ठा- जाणविचारः दौ विन्यासमात्रं यस्य वा करणस्य-दात्रादेयों य आकारोऽभिमतः। 'तं तेणे' त्यादि । तदिति क्रियत इति करणं द्रव्यं च तत्करणं
॥९२२॥ चेति द्रव्यकरणमिति पूर्व, करणसाधनः क्रियते अनेनेति २, 'तस्स'त्ति कृतिः करणं क्रियाया निष्पादनमिति भावसाधनः, क्रियते तस्मिन्निति वेतीत्यधिकरणसाधनः, संभवेत्यादि, 'वा' अथवा संभवतो क्रिया करणं मता, सर्वकारकनिष्पाद्यत्वाद्धात्वर्थस्य, तद्यथा'दव्यस्स दम्वेण दव्य' मित्यादि, द्रव्यकरणव्युत्पत्तयः । एतच्च आगमतो नोआगमतश्च, नोआगमतो व्यतिरिक्तं द्रव्यकरणं द्वेधासंज्ञाकरणं नोसंज्ञाकरणं चेत्याह-'दव्य' इत्यादि ॥ द्रव्यकरणं निरूपितशब्दार्थ, तुशब्दो द्वैविध्यविशेषणार्थ, संज्ञाकरणं नोसंज्ञाकरणं चेत्यर्थः, प्रथममधिकृत्याह-'सन्नाकरणं बहुह'त्ति सञ्ज्ञाविशिष्टं च तत्करणं च सज्ञाकरणं तद् बहुधा-सहस्राग्रशः, किं तदित्याह'पेलुकरणाई' इह लाटदेशे रूतपोणिका या सेव महाराष्ट्रकविषये पेलुरित्युच्यते तस्याः करण काष्ठमयी शलाका पेलुकरणं आदिशब्दात्काण्डकरणं लेखिन्यादि परिगृह्यते । मूरिः पराभिप्रायमाशङ्कते, स्यान्मतिर्भवतः-सझेति नाम भण्यते इत्येवंकृत्वा नामकरणमेवैतत् पर्यायशब्दमात्रभेदात् , किं द्रव्यमध्य इदं ?, तल्लक्षणत्वाद् , उच्यते, तन्न, कुत इत्याह-यत्-यस्मानामाभिधानं अभिधानमात्रं, इदं तु न तथा, अन्वर्थयुक्तत्वात्, तथाहि-क्रियतेऽनेनेति करणमित्यर्थोऽस्यास्तीति ॥ अथ नामद्रव्यकरणयोरेव विशेषसिद्धयर्थमाह|'जं वेत्यादि । यद्वाऽभिधानं 'तदर्थविकले' भावेन्द्रार्थशून्ये क्वचिद् गोपालदारकादौ क्रियते तन्नाम, अन्वर्थत्यक्तत्वात् , 'दव्वं तु
MR-4-NENEUROLX
Page #431
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥ ९२३॥
| पेलुकरणादि' त्ति पेलुकरणादि पुनर्द्रव्यं, द्रव्यार्थता चात्र साध्या, किंविशिष्टमित्याह- 'दवणपरिणामं 'ति पेलुद्रव्यं तथापरिणतिकारि, अत एवाह - नैव तत्तदर्थान्वर्थशून्य करणार्थत्वात्, तथा नापि च शब्दः - शब्दमात्रमेव तद्, अपि तु द्रव्यार्थोऽपि तदिति । तदेवमस्याधस्त्याद् व्यवच्छेद उक्तः, उपरिमादभेदमुत्पश्यन् पर आह- 'जती' त्यादि । यद्येतत् पेलुकरणं 'तदर्थविहीनं' अन्वर्थशून्यं न भवति ततः किं - कस्मात् इदं द्रव्यकरणमिति प्रज्ञाप्यते १, ननु भावनिक्षेप एवास्य क्षेपो भवतु, उच्यते यतो- यस्मात्कारणात् तेन काष्ठविशेषेण द्रव्यं क्रियते प्रविततं सद् भूतं तथा वर्त्यते, ततः सञ्ज्ञाकरणं किमित्युच्यते चेदुच्यते, सञ्ज्ञाकरणमिति च तत्करणरूढेः, एतदुक्तं भवति-सञ्ज्ञा च सा करणं चेति सञ्ज्ञाकरणमिति नैव विशेषणसमासोऽङ्गीक्रियते, अपि तु सञ्ज्ञाविशिष्टं करणं सञ्ज्ञाकरणमिति ॥ द्वितीयमाह - 'नो' इत्यादि । अक्षरघटना - कस्यचित्पुनर्द्रव्यस्यापि सतः नोसंज्ञाकरणमिति व्यपदेशः पङ्कजस्याप्यपङ्कजव्यपदेशवत् । युक्तिमाह तत्क्रियाभावात् तस्य द्रव्यस्य तथाऽधिकारक्रियासद्भावात्, तच्च द्वेधा 'णोसन्नावीससपयोगे त्ति वचनात् तथा चाह भाष्यकारः - पयोगतो वीससाओ य, तत्र प्रयोगो - जीवव्यापारस्तेन निर्वृत्तं प्रायोगिक, तथा विश्रसा स्वभावोऽभिधीयते तेन निर्वृत्तं वैश्रमं, अथ विश्रसाकरणं येषां येषां यद्विधं च भवति तदाह - 'सादी' त्यादि ॥ तथा विस्रसाकरणं| स्वाभाविककरणं केषां भवतीत्याह - अजीवाथ ते द्रव्याणि चाजीवद्रव्याणि तेषामजीवद्रव्याणां मूर्त्तामूर्त्तानामिति सामर्थ्यलभ्यं, किंविशिष्टं १ - सादिकमनादिकं, वाशब्दः समुच्चयार्थः, तत्रारूप्यजीवद्रव्याणामनादि भवतीत्यत आह-धर्माधर्म नभसामनादिसङ्घातना करणं वैश्रसिकमिति, 'कृत्यलुटो बहुलमिति वचनेन करणशब्दस्यानेकार्थत्वात् । तथा च चोद्यम्- 'नणु' इत्यादि । ननु च करणमनादि चेति विरुद्धं, 'डुकृञ् करणे' इति करणस्याभूतप्रादुर्भावार्थत्वाद्, भण्यते, न दोषोऽयं, किं कारणमित्याह - 'यत्' यस्मादिह-अरूपि
सूत्रस्पर्शिकादिकरणविचारः
॥ ९२३ ॥
Page #432
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥९२४॥
द्रव्यकरणप्रस्तावे ऽन्योऽन्यसमाधानं - अन्योऽन्यावगाहः करणमभिप्रेतं न निवृत्तिः - नाभूतप्रादुर्भावः, करणशब्दस्यानेकार्थत्वादपि । एवं तावन्निरुपचरितं, अथोपचारतः परिहारमाह-'अहवे' त्यादि || अहवा नभाईणं सादीयं, उवयाराओ, किं तदित्याह - 'संजोगादिकरणं' ति सङ्घातकरणं, आदिशब्दो द्विप्रदेशादिसंयोगाख्यस्वभेदप्रख्यापकः, किमुपचारस्य निबन्धनमित्याह - 'परपच्चयाउ'ति तेषां | परः तदवगाही घटस्तद्विनाशप्रत्ययात् तेभ्यस्तदपगमेन, तत्सङ्घातना करणं सादीति भावार्थ:, अथवा नयान्तरमास्थाय निरुपचरितमेव परिहारमाह-पर्यायादेशतो वा धर्मादीनां संघातनाकरणं सादि, न च बह्नभ्युपगमविरोधं तस्य समापादयन्ति, वस्तुनोऽनन्तधर्मात्मकत्वाद्, धर्मे धर्मे च नयमतान्तराश्रयणात् । उक्तमरूप्यजीवानादिविश्रसाकरणं, अथ रूप्यजीवसादिविस्रसाकरणमाह-'चक्खु' | इत्यादि ॥ इह सादीयं रूविवीससाकरणमपि द्वेधा, तद्यथा चाक्षुषं चक्षुर्ग्राह्यं तथा अचाक्षुषं अतद्ग्राह्यं, उदाहरणं - अभ्रन्द्रधनुरादि चाक्षुषं, स्थूलबहलाकारपरिणामपरिणतत्वात्, अणुद्वयणुकादीनां त्वितरत् एवमेतद् बहुधा संघातभेदकृतत्वात् करणता चास्य कृतिः करणं, अन्यथा वा स्वधिया वक्तव्यं, 'वीससातो य'त्ति गतम् । 'होई'त्यादि । होइ पयोगो जीववावारो तेण जं विणिम्माणं तयं बहुधा पओगकरणं भण्णति, तच्च मूलभेदतो द्विविधं कथमित्याह -- सजीवमजीवं च, सजीवं देहादि अजीवं कुसुम्भरागादि प्रतिमादि वा करणम् । अथ सजीवप्रयोगकरणं भेदेनोच्यते- 'सजीव 'मित्यादि ॥ सजीवंति - सजीवप्रयोगकरणं | द्वेधा, कथमित्याह-मूलकरणं उत्तरकरणं च तत्र पञ्चानामौदारिकादीनां 'जमादीय'ति यदादौ संघातनाकरणं तन्मृलकरणमुच्यते, 'उत्तर'त्ति उत्तरसङ्घातकरणं त्वादित्रितयस्यैव औदारिकवैक्रियाहारकस्य, तस्यैवाङ्गोपाङ्गादि, नेतरयोः । तानि चामूनि, तत्र'मूल' इत्यादि । मूलकरण मष्टानां शिरःप्रभृतीनां निर्मापनं, शरीराणां च यथासंभवं योजना, तथाऽवशेषाणां - हस्तपादाङ्गुल्यादीनां
सूत्र स्पर्शिकादिकर
णविचारः
॥९२४॥
Page #433
--------------------------------------------------------------------------
________________
विशेषाव. कोट्याचार्य वृत्तौ
॥९२५॥
OURSEXX SALA
निर्माणं, किमत आह-उत्तरकरण, उत्तरप्रयोगेणैव यन्निष्पाद्यते तदुत्तरकरणमित्यर्थः, तथा केशादिकर्म च-केशनखरदनानुर
सूत्रस्पर्शिअनादि चोत्तरकरणम् । इह च-'संठ'इत्यादि । द्वयोराद्ययोः शरीरयोः संस्करणमनेकविधं, अपि च-प्रथमस्यौदारिकस्य भेषजैरपि
कादिकर| वर्णकर्णपाल्याधिव्याधीनां करणं, तथा 'परिकर्म' सम्बन्धनालक्षणं औदारिकवैक्रिययोरेवोक्तेन प्रकारेण, किमत आह-व्यतिरेकेण है णविचारः तृतीये-आहारके नास्ति, स्वरसत एव तथाभूतविशिष्टोत्पत्तेः प्रयोजनाभावाच्च, 'पयोगे यत्ती'त्यपि व्याख्यातम् ॥ अथवा प्रकारा-15
॥९२५॥ न्तरेण जीवप्रयोगकरणं व्याचिख्यासुराह-'संघाते'त्यादि ।। अहवा शरीराणां पंचण्हवि पयोगकरणं तमण्णधा भणतीति वरकसेसो, | तद्यथा संघातकरणं परिसाडकरणं उभयकरणं चेति, करणध्वनेः प्रत्येकाभिसम्बन्धात् , इह चैकैकस्य करणस्य कालान्तरं च वक्तव्यं, अत आह-'आइत्यादि, 'सिन्ति' अमीषां त्रयाणां करणानां 'कालो त्ति कालो वक्तव्यः, तत्र 'आयाणमुयण'त्ति सर्वसंघातसर्वपरिशाटयोः समयः कालो दृष्टः, तयोरपान्तरालकालं मिश्रलक्षणं वक्ष्यति, चशब्दोऽनुक्तसमुच्चयार्थः, तेनैतदुक्तं भवति-मिश्रकालं जघन्यमध्यमोत्कृष्टभेदात् , तथा सङ्घातपरिशाटानामन्तरं जघन्यादि । तत्र तावदौदारिकविषयस्य सङ्घातपरिशाटोभयकरणस्य कालतोऽन्तरतश्चानुगम इत्याह-'खुडाग'इत्यादि ।। इहोभयस्यौदारिकविषयस्य संघातपरिशाटनस्य जघन्यः कियान् काल इति, आह-खुडाग| भवग्गहणं तिसमयहीणं, तिसमयहीणमेव, ण चउसमयहीणं, साटसमयस्सेहभवपरकीयत्वेनान्यभवसम्बन्धित्वाद् , वक्ष्यति च, इह
च विच्छप्पण्णगसदावलियकालो खुड्डागभवग्गहणं, खुड्डागभवग्गहणा सत्तरस भवंति आणपाणुंमि, एतच्च निगोदादेः, तथा उक्कोसो| रालियविसयस्स संघातपरीसाडकालो अयं यदुत-पल्लतियं समऊणं, उक्तोपपत्तेः । अमु मेवार्थ भावयन्नाह-'दोवी'त्यादि ।। द्वौ विग्र| हेऽनाहारकसमयौ तथा समय आहारकसमयः संघातनायां भाविनि क्षुल्लकभवग्रहणे, अतस्तैत्रिभिः समपैरूनं क्षुल्लकभवग्रहणं सर्व
Page #434
--------------------------------------------------------------------------
________________
वृत्तौ |
विशेषाद जघन्यस्थितिकाल औदारिकस्योभयविषयीति । पुनः सर्वपरिशाटवर्जमुत्कृष्टमुभयकालं भावयन्नाह, तथा-'उक्को' इत्यादि । योऽसावु- मत्रस्पशिकोव्याचार्यत्कृष्टो देवोत्तरकुर्वोरौदारिकस्योभयकालः संघातनासमयहीनः अविग्रहोत्पत्तेः, अविग्रहोत्पादनप्रयोजनं तु अस्योत्कृष्टकरणार्थ, अन्यथा कादिकर
| विमध्यमः स्यात् । अत्र सिद्धान्तस्थितिमनवगच्छन्नाह-'कथं' केन प्रकारेण न द्विसमयविहीनोऽसावुत्कृष्ट औदारिकोभयकालः ?, जाणविचारः ॥९२६॥ पर्यन्तशाटसमयस्यापि ततोऽपनीयमानत्वात्-ततः पात्यमानत्वात् प्रथमसमयेनेव, एवं त्रिसमयहीनोऽपि न, करमाच्चतुःसमयविहीन ||
॥९२६॥ | इति, उच्यते-न, अभिप्रायापरिज्ञानात् । तथाहि-'भन्न'इत्यादि । भावना-भवचरमेऽपि समये जीवस्य, किमत आह-'संघातसा| डणा चेव' संघातश्चासौ शाटना चेति संघातशाटना, मिश्रकाल इति भावना । स्वपक्षसिद्धौ भावार्थमाह-यसाच्च परभवप्रथमसमये
शाटनं, काक्वा नेह भवचरमे, ततः किमित्यत आह-अतस्तेनाग्रभवभाविचरमसमयेन नासौ जघन्य उत्कृष्टो वा क्षुल्लकोत्तरकुरुसम्बन्ध्यु| भयकालः क्रियत इति, नासौ ततः पात्यत इति भावना, अतिप्रसङ्गादिदोषतः । तदेवमुक्त लब्धावसर आह-'जती'त्यादि ॥ यदि
परभवप्रथमसमयेऽसमये प्रागायुषः साट:-सर्वथा त्यागः यदि च निर्विग्रहतस्तस्मिन्नेव समये तत्र सर्वसङ्घातस्तन्ननु सर्वसंघातपरि४ साटने समये एकस्मिन् विरुद्धे, उच्यते-'जम्हा' इत्यादि ॥ यस्माद् ॥ ऋजुसूत्रनयादेशाद् विगच्छद्विगतं सात्यमानं सातितं उत्पद्य
मान-संघात्यमानं उत्पन्न-संघातितं 'तो' ततः क्रियाकालनिष्ठाकालयोरभेदात् परभवस्यादिसमये 'मोक्षादानयोः' सर्वपरिशाटसंघात| योरविरोध इति । तथा च-'चुती'त्यादि । 'च्युतिसमये' प्राग्भवायुष्कसर्वपरिशाटसमये न इहभवः, किं तहिं ?, परभव इत्यभिप्रायः, इह देहस्य विमुक्तत्वात् , तद्यथा-अतीते, इत एकनवतादौ आधस्त्य इत्यर्थः, अपि च-जति तहिं-च्युतिसमये नैव परभवो भवन्मत्या ततोऽसौ संसारी को भवतु ?,किमिह भवसंसार्याहोश्वित् परभवसंसारीति, निर्व्यपदेश्योऽसौ ॥ ननु च च्युतिसमये इहभवसम्ब
SARAKAR
Page #435
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥९२७॥
न्धित्वेनासौ व्यपदेश्यः इह शरीररहित्वात् भवदभ्युपगतविग्रहकालवत्, परभवशरीरसम्बन्धाभावेऽपि परभवव्यपदेशवत्, तथाहि'नणु' इत्यादि ॥ ननु यथा भवत्पक्षे 'विग्रहकाले' वक्रगतिसमये 'देहाभावेऽपि भाविशरीराप्राप्तावपि परभवग्रहणं परभवस्स उच्यते, तथा किमित्यत आह- तथेहापि मत्पक्षे सर्वपरिशाटकाले, अपिशब्दो भिन्नक्रमः, 'देहाभावमि' प्राग्देहत्यागेऽपि होज्जेहभवोऽ वित्तीहभवोऽपि भवेत्, को दोषो १, येनोच्यते च्युतीत्येवमाद्यत इह भवसंसार्थसाविति प्रक्रमः । अत्राचार्यो दृष्टान्तदार्शन्तिकयोर्वैधुर्यमापादयन्नाह - 'जं चियेत्यादि । यत एव देहाभावेऽपि विग्रहकालोऽसौ समयः 'तो' त्ति अत एवासौ विग्रहः परभवस्तदायुष्कदेशत्वात्, च्युतिसमये तु भवतो न देहस्तस्य त्यक्तत्वात् नापि च विग्रहो वक्राभावाद्, वक्रे च स्वयमपि परभवाभ्युपगमात्, 'यति'त्ति यदि | चेदेवं उभयतः पाशारज्जुः स्थितमेतद्, यदुत कोऽसौ भवतु संसारीत्येवमादि ॥ एवं काल उक्तोऽथान्तरमाह - 'संघात ' इत्यादि ॥ | इह संघातस्य संघातस्य चान्तरकालो - व्यवधानकालो जघन्यः सर्वस्तोकं क्षुल्लकभवग्रहणं, किंविशिष्टं ? - त्रिभिः समयैरुक्तैर्न्यनं, तथा चाह - 'दोsवी 'त्यादि । 'तेहू' इत्यादि प्रथमं खुड्डागं पुनश्च परभवमन्नं खुड्डागं चेत्राविग्रहेण गत्वा तत्प्रथमे समये संघातयतः सर्वसंघातं कुर्वतो जीवस्य सः - औदारिकसङ्घातविषयोऽपान्तरालकालो विज्ञेय इति । एवं संघातस्स जहण्णोऽपान्तरालका लो गतो । ( " तेहूणं " इत्यादि गाथा ४०७० तमा नैव व्याख्याता) । 'उक्को' इत्यादि । उक्कोसं औदारिकसंघातान्तरं तेत्तीसं समयाहियपुव्वकोडिअधियाई सो सागरोवमाई, अस्यैव भावनामाह-इह पुव्यभवाओ ऋजुगईए संघातं काऊग तत्प्रथमतया पुनश्चैकसमयन्यूनां पूर्वकोटिं धृत्वा त्रयस्त्रिंशत्सागरोपमाणि धृत्वेह तृतीये समये सर्वसंघातं कुर्वतस्त्रयाणां समयानामेकः पूर्वकोटयां प्रक्षिप्यते, ततः संपूर्णा जाता, शेष एकस्तेनाधिका सा त्रयस्त्रिंशद्भिश्व सागरैः, एष औदारिकस्य सर्वसंघातस्यान्तरकाल
सूत्र स्पर्शि कादिकरणविचार:
| ॥९२७॥
Page #436
--------------------------------------------------------------------------
________________
सूत्रस्पर्शिकादिकरणविचार:
वृत्तौ
AUR
॥०२८॥
विशेषाव
| उत्कृष्टः ॥ अथोभयस्य जघन्यमन्तरकालमाह-'उभय' इत्यादि ॥ इहौदारिकविषयस्योभयस्यान्तरं-व्यवधानं 'जघन्यं सर्वस्तोकं कोट्याचार्य है समय एकः, परत्र निर्विग्रहसंघातत्वात्, तथा 'परमं ति उत्कृष्टोऽस्यान्तरकालः 'सतिसमया' इत्यादि स्पष्टम् । स्थापना । अथ
| साडस्स दुविहं अंतरं वोच्छं, तत्र-अत्र ('अणुभविउ'इत्यादि गाथा ४०७४ तमा नैव व्याख्याता)। 'खुड्डाग'इत्यादि । क्षुल्लकभव
ग्रहणं जघन्यं, शाटस्य शाटस्यान्तरं प्राधान्यख्यापनार्थमयं संघातसमयोत्र गण्यत इति, एतदुक्तं भवति-यत्सर्वशाटयोरभ्यन्तरे तत्सर्व ॥९२८॥
भाष्यकारेण विवक्ष्यते तद्यथोभयसमयाः, तथा च सर्वसंघातक्रिया तन्मध्य इति तामप्यत्र बृमः, न च परिशाटसंघातक्रियायाः कालभेदः अथवा सङ्घातक्रिया प्राक्-शाटक्रियाया अभ्यन्तर इति, एतदुक्तं भवति-न निष्ठा विवक्ष्यते, किन्तु क्रिया, अत एवाधस्त्यसमयत्रयोनं क्षुल्लकं संघातयोजघन्यमन्तरमुक्तं सूत्रकारेण तु ऋज्वेवोक्तं तिसमयहीणं खुई होइ, क्षुल्लकभवं सव्वबंधसाडाणं तिसमयहीणं च यथासंख्यं, इह जघन्यं शाटस्य शाटस्य चान्तरं क्षुल्लकभवग्रहणं संपूर्णमाहातोऽवसीयते-अतीतभवचरमसमये शाट इति, एतत्संपूर्णान्तरा
न्यथानुपपत्तेः, अन्यथा दोछप्पंचासावलियसयपढमावलिं तत्प्रथमसर्वसंघाताख्यसमयपातादेकसमयन्यूनप्राप्तिप्रसङ्गः । अत्रैवाचार्यदेशीय ६ आह-प्राप्नोतु, जघन्यतरान्तरगुणलाभात् , नैतदेवं, अतीतभवचरमसमये आयुष्कानुभववैशिष्टयेन तत्र परिशाटस्य विरुध्यमानत्वतो
युक्त्यनुभवबाधितत्वात् , अत एवोक्तं 'भण्णति भवचरिमंमि वेत्येवमादि, न चेदितश्चेतश्च परिशाटसंघातक्रियाकारिणः समयस्य पौर| स्त्याद्राशेः पातप्रसङ्गस्तद्भावभावित्वादन्तरस्य, तथाहि-संघात उभयं च शाटयोरन्तरमिति, उक्कोसं स्पष्टम् । गतमौदारिककरणम्,
| अथैवमेव वैक्रियमाह-'वेउ'इत्यादि । इह ओरालियाणं तिरियमणुयाणं वेउब्वियसंघातो होति, सो पुण विकुर्वाणस्यादौ-तत्प्रथमसमये, - ततो मिश्र इति, अथवा देवादीनामादिग्रहणे-आदौ संघातने ॥ उत्कृष्टकालमाह-'उक्को' इत्यादि । जो ओरालिओ समयं विउब्धि
SSCANDALXXX
ASKAR
Page #437
--------------------------------------------------------------------------
________________
समयमाह-संघात मित्यानपान त्रयस्त्रिंशत्सागराणि,
बितिए निविग्गहेण सुरेसु संघाएइ सो उक्कोसो संघातकालः 'तयं तस्सत्ति तत्समयद्वयं तस्य भवति ।। अथोभयस्य स्थितिकाविशेषाव*
सूत्रस्पर्शिकोव्याचार्य लमाह-'उभेत्यादि ।। उभयस्य वैक्रियविषयस्य सर्वजघन्यमवस्थानं समयः, स पुनर्द्विसमयविकुर्विणस्तृतीयसमये स (यो) म्रियते
कादिकरहै परं तूभयकालः संघातसमयेन न्यूनानि त्रयस्त्रिंशत्सागराणि, शाटकालस्त्वेकसामायिक इति ॥ तथैतद्विषयस्यैव त्रिविधकरणस्य है णविचारः
| द्विविधमन्तरमाह-संघात मित्यादि ॥ वैक्रियविषयस्य संघातस्य संघातस्य चान्तरं समयो, विरहकालः समयमेकं, कथमित्याह॥९२९॥ समयविउव्वियेत्त्यनेन प्रथमसङ्घातसमयमाह, 'मतस्से'त्यनेन तु विग्रहसमयं, 'तइयमित्यनेन तु प्राक्तनात् तृतीयसमयभाविनंटू
॥९२९॥ | सुरलोके सर्वसंघातमाह, अथवा तृतीये मृतस्य तृतीये संघातं कुर्वतः संघातान्तरसमयोत्ति वर्त्तते॥ अथोभयस्य जघन्यमन्तरमाह| 'उ'इत्यादि । उभयस्य वैक्रियविषयस्य, अन्तरमेकः समय इति वाक्यशेषः, कस्य ?, प्राक चिरं विकुर्वितमृतस्य, प्रभूतं कालमुभय| कारिणो मृतस्येत्यर्थः, देवेषु चाविग्रहोत्पत्तिमतः, तथा शाटस्य चान्तर्मुहूर्त-मणुओरालसरीरी साडं काउं विउन्धिदेहस्स । ठाऊणंतमु
हुत्तं, सव्वलहुं कजसिद्धीए ॥१॥ जं पुणरवि वेउव्वी, अंतमुहुत्तेण परिसमाणेउं। साडं करेति तम्हा अंतमुहुत्तरं दिढें ॥२॥ समय | इत्येके। पढमे साडं बितिए बंधं साडं च सव्वसाडं च । ततिए साडस्सेवं अन्तरमेगं समयमाहू ॥३।। द्वावाद्यावौदारिकविषयौ । अथ | वैक्रियविषयाणां प्रयाणामपि करणानामन्तरमाह-त्रयाणामपि वैक्रियविषयाणां संघातादीनामुत्कृष्टं व्यवधानकालो वनस्पतिकालः ॥ अथाहारकशरीरस्य संघातोभयशाटानां तदन्तराणां च कालोऽभिधेय इति गाथा-'आहारोभयकाल'इत्यादि । तत्राहारकस्य सङ्घा-1 तकालः शाटकालश्च समय एक एवेति सिद्धं, उभयस्य तु सङ्घातशाटस्य द्विविधो जघन्य उत्कृष्टश्च वक्तव्यः, अन्तराणि च त्रीणि त्रयाणामपि जघन्यानि संक्षेपेणांतर्मुहूर्त्तकालः, तस्य स्थानान्तराणि बहूनि, त्रयाणामप्युत्कृष्टमन्तरमर्द्धपुद्गलपरिवत्तों देशोनः । तेया'
SRIGANGACAC%
RECRUAR OLOGICALX
Page #438
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥९३०॥
इत्यादि । तैजसकार्मणयोस्तु न सङ्घातः सन्तानानादित्वात् इह च सर्वसंघातो निरूप्यते, तथा भव्यानां केषाञ्चित् सर्वपरिशाटोऽपि भवेत् शैलेश्यवस्थाचरमसमये ।। उभयमधिकृत्याह - ' उभय मित्यादि । उभयं तत्संघातपरिशाटोभयं अनादिनिधनं तच्च केषाञ्चित् सान्तं भवेत् तथाऽन्तरं त्रयाणामपि नास्ति सदा बन्धात् यदा भवतस्तदाऽत्यन्तं न भवत इतिकृत्वा । गतं सजीव प्रयोगप्रकरणमथा जीवप्रयोगकरणमाह- 'अज्जीवेत्यादि ॥ यथासंख्यं भावना । अथवा 'जं ज' मित्यादि स्पष्टा ॥ दारं । क्षेत्रकरणमाह
इह दव्वं चेव निवासमेत्तपज्जायभावओ खेत्तं । भन्नइ नभं न तस्स य करणं निव्वत्तिओऽभिहियं ॥ ४०८६ ॥ होज व पज्जायाओ पज्जाओ जेण दव्वओऽणन्नो । उवयारमेत्तओ वा जह लो? सालिकरणाई ||४०८७।। खेत्ते व जत्थ करणंति खेत्तकरणं तयं जहा सिद्धं । खेत्तं पुण्णमिणं पुण्णकरणसंबंधमेत्तणं ॥ ४०८८ ||
'इहे 'त्यादि । इह णभदव्वं चैव खेत्तं भष्णइ उपचारात् तथा चाह-निबन्धनं निवासमात्रपर्यायभावात् एतदुक्तं भवति'क्षि निवासगत्यो 'रिति मूर्त्तद्रव्यवसतिभावप्रतिपत्तेः क्षेत्रं, तस्य च परस्य निर्वृच्या न करणत्वं मतं अमृर्त्तत्वात्, यदि तु तत्स्थेषु द्रव्येषु क्रियमाणेषु तत्क्रियत इति व्यपदिश्येत, कामं, आह च- 'होज्जा' इत्यादि ॥ स्याद्वाऽस्य करणता । अथवा 'खेत्ते 'त्यादि । क्षेत्रे करणमित्येवं व्युत्पत्तिः, न तु षष्ठीसमासः, यथा सिद्धमेतत् पुण्यमिदं क्षेत्रमुज्जयन्तादि, पुण्यकृतेः सम्बन्धमात्रेण । दारं ।
जं वत्तणाहरूवो कालो दव्वस्स चैव पज्जाओ । तो तेण तस्स तम्मि व न विरुद्धं सव्वहा करणं ॥ ४०८९ || अहवेह कालकरणं बवाइ जोइसियगइविसेसेणं । सत्तविहं तत्थ चरं चउव्विहं थि(थवि) र मक्खायं ॥ ४०९० ।। बवं च बालवं चेव, कोलवं थिविलोयणं । गरादि वणियं चेव, विट्ठी हवइ सत्तमा ॥ ४०९१॥
%%%**
क्षेत्रकरणं
॥ ९३०॥
Page #439
--------------------------------------------------------------------------
________________
कालकरण
विशेषाव कोट्याचार्य
॥९३१॥
॥९३१॥
NAGARAGAR
पक्खतिहओ दुगुणिया दुरूवरहिया य सुक्लपक्खम्मि । सत्तहिए देवसियं तं चिय रूवाहियं रत्ति ॥४०९२॥5 सउणि चउप्पय नागं किंथुग्धं च करणं थिरं चउहा । बहुलचउद्दसिरत्तिं सउणी सेसं तियं कमसो॥४०९३॥
'ज'मित्यादि गतार्था, नवरं कालत्वेन ॥ 'अहवेत्यादि । अथवा कालकरणं सत्तविहं बवादि, तच्च ज्योतिष्कगतिविशेषेण, * तत्र सप्तविधं चरं, स्थिरं तु चतुर्विधं, तद्यथा-'बव'मित्याहि सप्तविधं स्पष्टम् । इह चैतद्विधिः-'पक्ख'इत्यादि गाथाई स्पष्ट, प्रति| पक्षण भावना-कृष्णचतुर्दशी द्विगुणिता २८ सप्तभिर्भागे हृते न किञ्चिदास्त इति सप्तमं करणं भवति विट्ठी, एवं शुक्लपक्षेपि, यदि ४ | नाम रूपद्वयं द्विगुणराशेः पात्यते, तथा 'तं चिय रूवाहियं रत्तिति तदेव सप्तभागहृतलब्धं रूपाधिकं सद्रात्रौ करणं भवति, बब| मित्यर्थः ।। स्थिरमाह-'सउणी'त्यादि । इह च मासान्मासादहुलचउद्दसिरतिं सउणि पंचदसीए दिवसतो चतुष्पदं रयणीए णागं पडिवदिवसे किंथुग्धं, तओ चलाणि सत्त कमेण हुंति, एतदुक्तं भवति-अहोरत्तमहोरत्तं दोहिं२ गच्छद, मासच्छेदे सोलसपहरा सउणीयादीहिं ॥ अथ भावकरणमाह
भावस्स व भावेण व भावे करणं च भावकरणंति । तं जीवाजीवाणं पज्जायविसेसओ बहुहा ॥४०९४॥ अपरप्पओगजं जं अजीवरूवाइपज्जयावत्थं । तमजीवभावकरण तप्पजायप्पणावेक्वं ॥४०९५॥ को दव्ववीससाकरणओ विसेसो इमस्स? नणु भणियं । इह पज्जायावेक्खा दव्वट्ठियनयमयं तं च ॥४०९६॥ इह जीवभावकरणं सुयकरणं नोसुयाभिहाणं च । सुयकरणं दुवियप्पं लोइयलोउत्तरं चेव ॥४०९७। बद्धमबद्धं च पुणो सत्यासत्थोवएसभेयाओ। एकेक सद्दनिसीहकरणभेयं मुणेयव्वं ॥४०९८॥
SARAMMARRORAK
Page #440
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचार्य
॥९३२॥
उत्ती उ सद्दकरणं पगासपाढो व सरविसेसो वा । गूढत्थं तु निसीहं रहस्ससुत्तत्थमहवा जं ॥४०९९॥
भावकरणं लोए अणिबद्धाई अडियपञ्चडियाई करणाई। पंचादेससयाई मरुदेवाईणि उत्तरिए ॥४१००॥ दारं । भावकरणाहिगारे किमिहं सहाइदब्वकरणेणं । भण्णई तत्थवि भावो विवक्खिओ तग्विसिहो उ ॥४१०१॥ 51 नोसुयकरणं दुविहं गुणकरणं जुजणाभिहाणं च । गुणकरणं तवसंजमकरणं मूलुत्तरगुणा वा ॥४१०२।।
॥९३२॥ मणवयणकायकिरिया पन्चरसविहा उ झुंजणाकरणं । सामाइयकरणमिणं किं नामाईण होजाहि ? ॥४१०३॥ || सव्वंपि जहाजोग्गं नेयं भावकरणं विसेसेणं | सुयबद्धसद्दकरणं सुयसामइयं न चारित्तं ॥४१०४॥ गुणकरणं चारित्तं तवसंजमगुणमयंतिकाऊणं । संभवओसुयकरणं सुपसत्थं जुजणाकरणं ॥४१०५॥
'भावेत्यादि । 'भावस्य' जीवभावस्य क्रोधादेः करणं भावकरणं वर्णादेर्वा, एवं सर्वत्र, तथा चाह–पश्चाद्धं तद्-भावकरणं 'जीवाजीवाणं' ति जीवपर्यायाजीवपर्यायभेदतो बहुधा, षष्ठीलोपेन समासपदान्तता, चतुष्पदं, जीवभावकरणमजीवभावकरणं चेत्येवं द्वयं, तत्राजीवभावकरणं तावदाह-'अपरे' त्यादि ॥ यदपरप्रयोगजं तत्स्वाभाविकं अजीवानां रूपादीनां पर्यायावस्थं, ६ अभ्रादीनां वा नानावर्णगमनं यत्तदजीवभावकरणं, किंविशिष्टमित्याह-अजीवपर्यायार्पणापेक्षं अजीवपर्यायविशेषितमितियावत् । उक्तमप्यजानानः पूर्वापरविशेषं पृच्छति 'को' इत्यादि । इमस्साजीवभावकरणस्स दबवीससाकरणस्स दव्ववीससाकरणओ को विसेसो ?, उच्यते, नन्विह पर्यायविशिष्टं तत्, तत्र निष्पर्यायमिति विशेषः । दारं । द्वितीयमाह-'इहे'त्यादि । इह जीवतीति | जीवस्तस्य भावो जीवभावस्तस्य तेन क्रियत इति वा जीवभावकरणं, तच द्वेधा-श्रुतभावकरणं नोश्रुतभावकरणं चेति, तत्र श्रुतभाव
Page #441
--------------------------------------------------------------------------
________________
*
विशेषाव. कोट्याचार्य
वृत्ती
॥९३३॥
करणं द्विविकल्पं-लौकिकं लोकोत्तरं चेति । 'बर्द्ध' इत्यादि ॥ पुणो एक्वेकं लोइयलोउत्तरसुयभावकरणं दुविहं, कथमित्याह-बद्ध
भावकरणं अबद्धं च, कथमित्याह-शास्त्रोपदेशमेदाद, गद्यपद्यबन्धनाद् बद्धमिति भावना, तथा 'असत्थोवएसभेदाओं' मुक्तकण्ठश्रवणादबद्धमित्यर्थः । एकेक' मित्यादि , पुण एकेकं बद्धं अबद्धं च दुधा, सद्दकरणं निसीहकरणं च, तत्र शब्दबद्धलौकिकभावश्रुतकरणं | प्रकाशपाठं प्रकाशोपदेशं च, इतरत्तु विपर्ययः । तथा चाह-'उत्ती' त्यादि गतार्था प्रायः, एवं सर्वत्र भावना ।। आह-लोके लोकोत्तरे
IA॥९३३॥ च मुक्तकण्ठं श्रुतभावकरणमस्तीति का प्रत्ययः १, इत्याह-'लोए' इत्यादि स्पष्टार्था, श्रुतं चैतदिति भावनीयम् । 'भाव' इत्यादि।। | आह-भावकरणाधिकारे षष्ठे द्वारे प्रस्तुते किमिह श्रुतभावकरणे शब्दादिविषयेण द्रव्यकरणेन ? , अनधिकृतत्वात् द्रव्यस्य, दुव्यं है शब्दो, भण्यते-'तत्रापि शब्दकरणे भवच्चोद्यालम्बने 'भावो विवक्षितो' भाव एवाभिप्रेतः, किंविशिष्ट इत्याह-'तद्विशिष्ट शब्दविशिष्टः, शब्दस्य यः कार्यः कारणं चेति न दोषः । अथ द्वितीयं भेदमाह-'नो' इत्यादि ॥ नोश्रुतकरणमिति द्वेधा-गुण-18 करणं' गुणानां कृतिः, तथा युञ्जनाकरणं युज्यन्त इति योगा:-मनोवा कायादयस्तेषां कृतियुञ्जनाकरणं, अस्य द्वयस्य क्रमेण ते व्याख्या-'गुणकरणं तपःसंयमनिष्पादन मूलोत्तरगुणनिष्पत्तिर्वा गुणकरणम् । द्वारम् । युञ्जनाकरणमाह-'मणे त्यादि । मनः क्रिया चतुर्विधा-सत्यासत्योभयानुभयभेदात् , एवं भाषाक्रियापीत्यष्टौ, कायक्रिया सप्तधा-ओरालियसरीरकायप्पओगे एवं ओरालियमीस २ वेउब्धिय ३ वेउब्बियमीस ४ आहारक ५ आहारकमीसे ६ कम्मणकायप्पओगे यत्ति ७, पञ्चदश, एवं तावत्पौर्वापर्यंणोक्ते पृच्छति-इदं सामाइयकरणं नामादीनां कतमत्करणं स्यादिति, अत्रोच्यते-सव्वपी'त्यादि ।सर्वमपीति चतुर्विधं सामायिक 'यथायोगं यथासंभवं 'ज्ञेयं बोद्धव्यं द्रव्यादिषु, द्रव्यादेर्भावस्यानर्थान्तरत्वात्, भावकरणं विदं सामायिकं, विशेषेण भावरूपत्वात् ।
CONTROCRECRPANA
Page #442
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्तौ
॥९३४॥
-
अथान्यत्र भावाङ्गे यत्रैतत्स्यात्तत्रावतारयन्नाह - 'सुत'त्ति श्रुतभावकरणमिदं, तत्रापि बद्धे, तत्रापि शब्दकरणमेतत्, तथा चतुर्णां सामायिकानां श्रुतसामायिकमेतद् । नतु चरित्रचरित्राचरित्र सम्यक्त्वमेतद्, यतः - 'गुण' इत्यादि ॥ इह चारित्रं गुणकरणं वर्त्तते, नोश्रुतभावकरणप्रथमभेद इत्यर्थः तपःसंयमगुणात्मकत्वात्, अत्रास्य सामायिकस्य नावतारः श्रुतरूपत्वात् तस्य च चरित्ररूपत्वात् इति भावार्थ:, तथा सुपसत्थं जुंजणाकरणं तं नोश्रुतकरणस्य द्वितीयभेदो यस्तत्सामायिकं तु लभते यथासंभवं, 'सुतं' ति श्रुतकरणं, प्रशस्तवाग्रूपत्वाद् अपि चरणंति चारित्रसामायिक, जुंजणाकरणस्य काय क्रियारूपत्वाद् अपि केषुचित् पुस्तकेषु सुतकरणंतिपाठः, तदपि चिन्त्यं ॥ तदेवं करणशब्दो निरूपितः । करोमि भदन्त ! सामायिकमित्यत्र क्रियां श्रुत्वा चोदक आक्षिपन्नाह
कयाकयं केण कथं ? केसु व दव्वेसु कीरइ बावि ? । काहे व कारओ नयओ करणं कइविह कहं व १ ॥ ४१०६ ॥ किं कथमयं कीरइ ? किं चातो ? भणइ सव्वहा दोसो । कयमिह सम्भावाओ न कीरए चिरकयघड व्व ॥ ४१०७॥ freeरियापसंगो किरियावेफल्लमपरिणिट्ठा वा । अकयकयकज्ज माणव्ववएसाभावया निचे ॥ ४१०८ ॥ अकiपि नेय कीरइ अचंताभावओ खपुष्पं व । निश्चकिरियाइदोसा सविसेसयरा य सुन्नम्मि ||४१०९ ॥ सदसदुभय दोसाओ सव्वं कीरइ न कज्जमाणंपि । इइ सव्वहा न कीरइ सामइयमओ कओ करणं १ ॥ ४११०॥ नणु सव्वहा न कीरइ पडिसेहम्मिवि समाणमेवेदं । पडिसेहस्साभावे पडिसिद्धं केण सामइयं ? ॥४१११ ॥ अह कयमकथं न कथं न कज्जमाणं कथं तहावि कथं । पडिसेहवयणमेयं तह सामइयंपि को दोसो १ ॥४११२ ।। अकयमसुद्धनयाणं निचत्तणओ नभं व सामइयं । सुद्धाण कथं घड इव कयाकयं समयसग्भावो ॥४११३॥
भावकरणे कृताकृतादि विचार:
॥ ९३४ ॥
Page #443
--------------------------------------------------------------------------
________________
विशेषावक कोट्याचार्य
वृत्ती
॥९३५॥
AMRESORRHEARCHLORS
कीरइ कयमकयं वा कयाकयं वेह कन्जमाणं वा । कजमिह विवक्खाए न कीरए सव्वहा किंचि ॥४११४॥
| भावकरणे रूवित्ति कीरइ कओ कुभो संठाणसत्तिओ अकओ। दोहिवि कयाकओ सो तम्समयं कन्जमाणोत्ति॥४११॥
२४ कृताकृतादि पुब्बकओ उ घडतया परपज्जाएहिं तदुभएहिं च । कज्जतो य पडतया न कीरए सव्वहा कुंभो ॥४११६॥
विचारः वोमाइ निच्चयाओ न कीरई दव्वयाइ वा सव्वं । कीरइ य कन्जमाणं समए सव्वं सपज्जयओ॥४११७॥
॥९३॥ उप्पायट्टिइभंगस्स भावओ इय कयाकयं सव्वं । सामाइयंपि एवं उप्पायाईसहावंति ॥४११८॥ दब्वमणत्यंतरपज्जायंतरविसेसणेहिं जुज्जेज । उप्पायाइसहावं न उ सामइयं गुणो जम्हा ॥४११९॥ सो उप्पण्णो उप्पण्ण एव विगओ य विगय एवेह । किं सेसमस्स जेणिह कयाकयादेसया होज्जा ? ॥४१२०॥ जंचिय दवाणन्नो पज्जाओतं च तिविहसम्भावं। तोसोऽवि तिरूवो चिय तत्तो य कयाकयसहावो॥४१२१॥ जह वा रूवंतरओ विगमुप्पाएवि रूवसामण्णं । निच्चं कयाकयमओ रूवं परपज्जयाओ वा।।४१२२॥ तह परिणामंतरओ वयविभवेवि परिणामसामण्णं | निच्चं कयाकयमओसामइयं परगुणाओवा॥४१२३॥ दवाइचउक्कं वा पडुच्च कयमकयमहव सामइयं । एगपुरिसाइओ कयमकयं नाणानराईहिं ॥४१२४॥ केण कयंतिय ववहारओ जिणिदेहिं गणहरेहिं च । तस्सामिणा उ निच्छयनयस्स तत्तोजओऽणनं ॥४१२५॥ नणु निग्गमे गयं चिय केण कयं तंति का पुणो पुच्छा ?। भण्णइ स बज्झकत्ता इहंतरंगो विसेसोऽयं ॥४१२६॥ अहवा सततकत्ता तत्थेह पउज्जकारगोऽभिमओ। अहवेह सव्वकारगपरिणामाणन्नरूवोत्ति ॥४१२७॥
Page #444
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥९३६॥
'कयाकय' मित्यादि ॥ व्याख्या- 'कि' मित्यादि ॥ किमिति प्रश्नार्थः, तद् यदेतत्सामायिकं तत्किं कृतं क्रियते उत अकृतमिति द्वयीगतिः १, किश्वातो, भण्यते - सर्वथाऽपि दोषः, तथाहि कतमिहण कीरए, सद्भावओ, कृतत्वादित्यर्थः, चिरकृत घटवत् । अपिच कृतमपि कारयतः 'निच्चे' त्यादि ॥ नित्यं क्रियाप्रसङ्गोऽसौ स्याद् यदि कृतं क्रियते, अत एवाह-क्रियावैफल्यं मुहुर्मुहुस्तत्करणात्, अथच कृतं कारयतोऽनिष्ठा ॥ अपि च-नित्ये वस्तुन्याश्रीयमाणे सतीदमकृतमितिव्यपदेशाभावः स्यात्, तथेदं कृतं इदं क्रियमाणमित्यस्याप्यभावः, न चेदं, लोकादिप्रसिद्धत्वात् । द्वितीयमधिकृत्योच्यते- 'अकय मित्यादि गतार्था । क्रियमाणं तर्हि क्रियत इति चेत्तत्राप्युच्यते 'सद' इत्यादि ॥ सव्वंण कज्ज माणंपि कीरइ, सदसदुभयदोषात् समुच्चयदोषप्रसङ्गात् । उपसंहरन्नाह - इति सर्वथा विकल्पत्रयेण न क्रियते सामायिकं यतो तः कुतः करणं?, येनोच्यते - करोमीत्यादि, अत्रोच्यते - इदं विकल्पत्रयवचनं 'किं कृतं क्रियत' इत्यादि तुल्य एव दोष इति । आह- 'नणु' इत्यादि पुव्वद्धं गतार्थ, तस्मात् 'पडी' त्यादि स्पष्टम् । 'अहे 'त्यादि । अह'कतं ण कतं अकयं ण कयं शेषं स्पष्टम् । सिद्धान्तस्थितिमाह - 'अकय' मित्यादि पादत्रयं स्पष्टं, तस्मात्कृताकृतं, अत उच्यते- ' कताकतं' ति । अपि च- 'कीरईत्यादि स्पष्टा ॥ उदा| हरणम् -'रूवी' त्यादि गतार्था । चतुर्थपादोदाहरणम् - 'पुव्व' इत्यादि ॥ पूर्वकृतो घटतया न क्रियते, एवं सर्वथा न क्रियते कृतः, तथा परपर्यायैरुभयैश्च पूर्वकृतो न क्रियते, सर्वथा न क्रियत इत्याह- 'कअंतो येत्यादि स्पष्टं, अतोऽयं न सर्वथैव क्रियत इति, | एवं वा सर्व न क्रियत इत्याह- 'वोमादी' त्यादि गतार्था । 'उप्पा' इत्यादि || सामायिकमप्युत्पादविगमस्थितिखभावमिति कृताकृतं ।। अत्राह - 'दव्व' मित्यादि । द्रव्यं युज्येत उत्पादादिस्वभावं, कुत इत्याह- अणत्थंतरपज्जायंतरविसेसणाहिन्ति - अनर्थान्तरभूतप्रभूतपर्यायविशेषणाद्, यस्मात्तस्थौ साधुत्पद्यते चेत्यर्थः, न तु सामायिकमुत्पादविगमस्थितिस्वभावं युक्तं, गुणत्वात्तस्य । 'सो'
भावकरणे कृताकृतादि विचार:
॥९३६॥
Page #445
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचार्य वृत्तौ
भावकरणे ॐ कृताकृतादि
| विचारः
॥९३७||
॥९३७॥
NARCOACAAAAAAA
इत्यादि । स च यद्युत्पन्नः उत्पन्न एव, विगतश्चेद्विगत एव, किं शेषमस्याऽऽस्ते जेणेह तस्स कताकतव्यपदेशो भवेद् । उच्यते'जं चियेत्यादि॥ यत एव द्रव्यादनन्यः पर्यायोऽत एव न चोद्यमेतत् , तच्च द्रव्यं त्रिविधसद्भावं, तो सोऽवि पर्यायः त्रिरूप एव, ततश्च कृताकृतस्वभावः सामायिकाख्योऽपि गुण इति ॥ दृष्टान्तान्तरमत्रैवाह-'जह वा इत्यादि ॥ यथा वा द्रव्यस्य रूपान्तरेण विगमोत्पादेऽपि, यथा वा श्यामताविरामे शुक्लतोत्पत्तावपीत्यर्थः, रूपसामान्यं द्रव्यसामान्यं नित्यं अनपायि, अतश्च कृताकृतरूपं द्रव्यं सामान्येनाकृतं विशेषतश्च कृतं, यथा वा परपर्यायतोऽतत्वात् स्वपर्यायैश्च कृतत्वात्कृताकृतं, एवमयमपि गुण इति । आह च-'तहेत्यादि ।तथा परिणामान्तरतः परिणामान्तरेण वयविभवेऽपि-विगम उत्पादेऽपि परिणामसामान्यं यत्सामायिकगुणात् कथञ्चिदनन्यत् नित्यं अनपायि, अतश्च कृताकृतं सामायिकं, परगुणद्वारेण वा कृताकृतं, भावितवत् । 'दवादी'त्यादि ।। वाशब्दः पूरणार्थः, अथवा दव्वादिचउर्फ पडुच्च कयाकयं सामाइयं, तथाहि-दबओ एगपुरिसं पडुच्च कतं, सादिसपयवसितत्वात् , ण णाणापुरिसे, भरहेरखए पडुच्च कतं, ण विदेहे, ओसप्पुस्सप्पिणिकालं पडुच्च कयं, (ण इतरं) मावओ उपयोगादित्रयं पडुच्च कृतं, प्रवाहतोऽकृतं । दारं । 'केणे'त्यादि । केन कृतमिति प्रश्ने गुरुराह-व्यवहारतो जिनेन्द्रैर्गणधरैश्च, निश्चयनयतस्तु तत्स्वामिना, ततोऽनन्यत्वादस्य । 'नण्वि'त्यादि पुब्बद्धं कंठं, भण्यते स तत्र बाह्यकर्ता भगवान् भणितः, इह न्वन्तरङ्गः कर्लोच्यत इति विशेषः सूत्रस्पर्श । | 'अहवा' इत्यादि ॥ अथवा तत्रोपोद्घाते स्वतत्रः कर्ताऽभिहितः स्वयंबुद्धत्वात्, इह तु तस्यैव प्रयोक्तुर्भगवतः प्रयोज्यकारकोऽभिहित | इति, प्रयोज्यश्चासौ कारकश्चेति जीव इत्यर्थः, अथवेहासौ कर्ता सर्वकारकपरिणामापनरूपो गृह्यते, जीवः सामायिकं अध्यवसायेनाध्यव| सायादिभ्यो भावात् करोतीति । दारं ।
CALAAAAAACROGRUC4%%
Page #446
--------------------------------------------------------------------------
________________
द्रव्येषु
विशेषाव० कोट्याचार्य
वृत्ती
॥९३८॥
CSSRO
दब्वेसु केसु कीरइ सामइयं ? नेगमो मणुण्णेसु । सयणाइएसु भासइ मणुण्णपरिणामकारणओ॥४१२८॥ नेगतेण मणुन्नं मणुन्नपरिणामकारणं दव्यं । वभिचाराओ सेसा बेंति तओ सव्वदब्वेसु ॥४१२९॥
करणं नणु भणियमुवग्घाए केसुत्तीहं कओ पुणो पुच्छा । केसुत्ति तत्थ विसओ इह केसु ठिअस्स तल्लाभो॥४१३०॥ तो किह सव्वद्दव्वावत्थाणं जाइमेत्तवयणाओ। धम्माइसव्वदव्वाधारो सव्वोजओऽवस्सं ॥४१३१॥ .
॥९३८॥ विसओ व उवग्याए केसुत्ति इहं स एव हेउत्ति । सद्धेयनेयकिरियानिबंधणं जेण सामइयं ॥४१३२॥ अहवा कयाकयाइसु कज्ज केणं कयं व कत्तत्ति । केसुत्ति करणभावो तइयत्थे सत्तमि काउं ॥४१३३॥
'दव्वें'इत्यादि । केषु द्रव्येषु सामायिकं क्रियते ? इति प्रश्नः, तत्र नैगमो भाषते-मनोज्ञेषु शयनासनादिषु, तेषां मनोज्ञ-|४|| परिणामकारणत्वात् , उक्तश्च-"मणुण्णं भोयणं भोचा" इत्येवमादि, शेषास्त्वस्य हेतोरसिद्धत्वमापादयन्त आहुः-'नेगमित्यादि स्पष्टा, नवरं परिणामाधीनत्वान्मनोज्ञतायाः। 'नणु'इत्याद्याक्षेपपरिहारौ स्फुटौ, नवरमुक्तञ्च-'सव्वगय'मित्येवमादि, तस्मास्थितमेतत्सर्वद्रव्येष्विति । एवमुक्ते सत्याह-'तो किहे'त्यादि ॥ यदि न पौनरुक्त्यं ततोऽन्यच्चोय-ननु कथं सर्वद्रव्यावस्थानं येनोच्यते-सव्वदव्वेसु, एतदुक्तं भवति-न हि समस्तेऽप्याकाशे स्थितस्तत्परिणामं लभते, उच्यते-जातिमात्रवचनात् , तदेकदेशवचनात् , कुत एतदित्याह-'धम्मादी'त्यादि । परिहारान्तरमाह-'विस'इत्यादि ।। अथवोपोद्घाते सामायिकस्य विषय उक्तः, इह तु सूत्रस्पर्श केषु । हेतुभूतेषु 'स एव'त्ति स एव सामायिकलाभो लभ्यत इति चिन्त्यते, कुत इत्याह-यस्मात् श्रद्धेयज्ञेयक्रियाद्रव्यहेतुजन्यं तदिति ॥ 'अथवेत्यादि । अथवा कृताकृतादिषु द्वारेषु 'कार्य' फलं सामायिकमुक्तं, 'केण व कतं वे'त्यत्र तु द्वितीयद्वारे कर्जा निर्दिष्टः,
Page #447
--------------------------------------------------------------------------
________________
विशेषावक कोव्याचार्य
॥९३९॥
| तथा 'केसुत्ति तृतीयद्वारे कारणभावो निर्दिष्टः, कथमित्यत आह-सप्तमी तृतीयार्थे कृत्वा, केसु कीरति-कैः करणभृतैः सामा-2
कारककाल यिकं फलरूपमात्मना क्रियत इति, ततश्च केष्विति न मूलद्वारं पुनरुक्ततामावहतीत्यभिप्रायः । दारं । 'काधे व कारओ णयओ'त्ति प्रश्नोत्तरमाहउद्दिढे च्चिय नेगमनयस्स कत्ताऽणहिज्जमाणोऽवि । जं कारणमुद्देसो तम्मि य कज्जोवयारोत्ति ॥४१३४॥
॥९३९॥ संगहववहाराणं पचासन्नयरकारणत्तणओ। उद्दिटुंमि तदत्थं गुरुपामूले समासीणो॥४१३५॥ उज्जुसुयस्स पढंतोतं कुणमाणो व निरुवओगोवि । आसन्नासाहारणकारणओ सहकिरियाणं ॥४१३६॥ सामाइओवउत्तो कत्ता सद्दकिरियाविउत्तोऽवि । सद्दाईण मणुन्नो परिणामो जेण सामइयं ॥४१३७॥ कत्ता नयओभिहिओ अहवा नयओत्ति नीइओ नेओ।सामाइयहेउपाउन्जकारओ सो नओ य इमो॥४१३८॥
'उद्दी'त्यादि । इहोद्दिष्ट एव सामायिके नैगमनयस्यानधीयानोऽपि च कर्ता भवति 'यत्' यस्मादुद्देशस्तस्य कारणं वर्त्तते, तत्र | चोद्देशे यस्मात्कार्योपचार इति । 'संगहे'त्यादि पुब्बद्धं कंठं । 'तदर्थ सामायिका) गुरुपादमूले निविष्टोऽपठन्नपि ततः कर्ता । | 'उज्जु'इत्यादि ॥ ऋजुसूत्रस्य निरुपयोगोऽपि पठन् तद्वा कुर्वन् क्रियया तत्क" भवति, पश्चार्दैन युक्तिः-'सामाइए'त्यादि । सद्दादीण-'सामाइए'त्यादि सयुक्तिकं स्पष्टम् । 'कत्ते'त्यादि ॥ एवं कर्ता नयतोऽभिहितः सामायिकस्य, तत्र 'काहे व कारओ णयओत्ति व्याख्यातार्थमाभिमुख्येन, अथवा 'णय'त्ति पृथग्द्वारं, तथा चाह-अथवा नयतो-नीतितो मर्यादया, कः? इत्यत आह-सामाइयहेउकारओ सामायिकहेतुक , सामायिकस्य प्रयोज्यकर्त्ता इत्यर्थः, स च नयोऽयं-सा चेयं व्यवस्था ययाऽसौ
Page #448
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
वृत्ती
सामायिके | दानव्य
वस्था ||९४०॥
॥९४०॥
जीवः सामायिकस्य कर्ता भवतीति ॥
आलोयणा य विणए खेत्तदिसाऽभिग्गहे य काले य । रिक्वगुणसंपदा विय अभिवाहारे य अट्ठमए।४१३९|| सामाइयत्थमुवसंपया गिहत्थस्स होज जइणो वा । उभयस्स पउत्तालोइयस्स सामाइयं देजा ॥४१४०॥ आलोइयम्मि दिक्खारिहस्स गिहिणो चरित्तसामइयं । बालाइदोसरहियस्स देज नियमो न सेसाणं ॥४१४१॥ सामाइत्थसमणोवसंपया साहुणो हवेजाहि । वाघायमेसकालं व पइ सुयत्थंपि होजाहि ॥४१४२॥ सव्वं व बारसंग सुयसामइयंति तदुभयत्थंपि । होजाऽऽलोइयभावस्स देज सुत्तं तदत्थं वा ॥४१४३॥ आलोयणसुद्धस्सवि देज विणीयस्स नाविणीयस्स । नहि दिजड आहरणं पलियत्तियकन्नहत्थस्स ॥४१४४॥ अणुरत्तो भत्तिगओ अमुई अणुअत्तओ विसेसन्नू । उज्जुत्तोऽपरितंतो इच्छियमत्थं लहइ साहू ॥४१४५॥ विणयवओवि य कयमंगलस्स तदविग्धपारगमणाए । देज सुकओवओगो खित्ताइसु सुपसत्थेसु ॥४१४६॥ उच्छुवणे सालिवणे पउमसरे कुसुमिए व वणसंडे । गंभीरसाणुणाए पयाहिणजले जिणघरे वा ॥४१४७॥ देज न उ भग्गझामियमसाणसुन्नामणुन्नगेहेसु । छारंगारकयवरामेझाईदव्वदुढेसु॥४१४८॥ पुव्वाभिमुहो उत्तरमुहो व दिजाऽहवा पडिच्छेजा। जाए जिणादओ वा दिसाइ जिणचेइयाई वा॥४१४९॥ चाउद्दसिं पण्णरसिं वज्जेज्जा अट्टमिंच नवमि च । छहिं च चउत्थि बारसिं च सेसासु देजाहि ॥४१५०॥ मियसिर अद्दा पुस्सो तिनि य पुवाई मूलमस्सेसा । हत्थो चित्ता यतहा दस विद्धिकराइंनाणस्स ॥४१५१॥
Page #449
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
सामायिके दानव्यवस्था
॥९४१॥
॥९४१॥
MACRECAUCRACa
संझागयं रविगयं विडेरं सग्गहं विलंवं च । राहुहयं गहभिण्णं च बजए सत्त नक्खत्ते ॥४१५२॥ पियधम्मो दढधम्मो संविग्गोऽवजभीरु असढो य। खंतो दंतो गुत्तो थिरब्वयजिइंदिओ उज्जू ॥४१५३॥ असढो तुलासमाणो समिओ तह साहु संगहरओ य । गुणसंपओववेओ जुग्गो सेसो अजुग्गो य ॥४१५४॥ नेओऽभिब्वाहारोऽभिव्बाहरणमहमस्स साहुस्स। इयमुद्दिस्सामि सुत्तत्थोभयओ कालियसुयम्मि॥४१५५।। दव्वगुणपज्जवेहिय भूयावायम्मि गुरुसमाइहे । बेउद्दिद्यमियं मे इच्छामऽणुसासणं सीसो॥४१५६॥
'आलो' इत्यादि द्वारगाथा, तबालोचना-आभिमुख्येन 'लोचू दर्शने' गुरोरात्मभावदर्शनमालोचना, तामाह-'सामा'इत्यादि । सामायिकार्थमुपसम्पद् भवेत् गृहस्थस्य यतेर्वा, तत्र चोभयाय प्रदत्तालोचनाय सामायिकं दद्यात् , चारित्रसामायिकं श्रुतसामायिक च । तत्र गृहस्थे-'आलोइय'मित्यादि ॥ आलोइए दब्बओ ण णपुंसगाइ, खेत्तओ णाणारिओ, कालओ उण्हेणावि ण किलम्मति, भावतो नीरुक् अमंदो, शेषं स्पष्टम् । कयं तावद् गृहस्थस्य ॥ अथ साधोराह-'सामाइय'मित्यादि ॥ इह साधोरपि सामायिकाथग्रहणार्थमुपसंपद्भवेत् यदा स्वगुरुस्तसूत्रमात्रविदिति, तथा सूत्रमात्रार्थमपि भवेद् व्याघातं प्रतीत्य, मन्दग्लानादिना विस्मरणसद्भावात्, खगुर्वादीनां अवाग्भावीभवनसंभवात् , एसकालं वा पडुच्च, तथा ष्यत्काले एवंभृता अपि साधवो भविष्यन्ति ये सामायिकसूत्रमप्यखण्डं न ज्ञास्यन्तीति ॥ 'सव्वं वे'त्यादि । अथवा नेदंमात्रं-एतत्प्रमाणमेव श्रुतसामायिकं, किं तर्हि ?, सर्व द्वादशाङ्गं श्रुतसामा| यिकमिति, अत आह-तदुभयार्थमपि भवेत् साधोरुपसम्पत् , अत उच्यते-आदर्शितभावाय दद्यात् सूत्रं१ अर्थ वार । दारं । विणयद्वारे गाथाद्वयं गतम् । खेत्तदारे तिण्णि ॥ दिगभिग्रहे एका ॥ काले एका । रिक्खदारे एका कंठा। द्वितीयोच्यते-'संझागय'मित्यादि ।
AREAK***
*
Page #450
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्त
॥९४२॥
सन्ध्यागतं-यत्र रविः स्थास्यति 'रविगतं' यत्र स्थितः विड़ेरं पूर्वद्वारिकेषु पूर्वदिशा गन्तव्येऽपरया गच्छतः, सग्रहं च ग्रहाधिष्ठितं, पूसामायिके विलंबि-यद् भास्वता परिभुज्य मुक्तं राहुहतं यत्र ग्रहणमासीत् ग्रहभिन्नं तद्विदारितम् , एतानि वया॑नि । दारं । गुणदारे दोणि ते उद्देशादिकंठा । दारं । 'ने'इत्यादि ।। अभिच्याहरणमभिव्याहारो ज्ञेयः सामायिकविधौ, गुरुशिष्योक्तिप्रत्युक्तियथा-अहमस्स साहुस्स इदमुद्दि-12 करणं | स्सामि-वाचयामि, कथमित्यत आह-सुत्तेणं अत्थेणं तदुभएणं, खमासमणाणं हत्थेणं उद्दिढें, जोग करेहित्ति शेषः, आप्तोपदेशपारम्प
॥९४२॥ . यख्यापनार्थ च क्षमाश्रमणहस्तग्रहणं, समुद्देशानुज्ञयोस्तु यथासंख्यं स्थिरपरिचितं कुरु सम्यग् धारयान्येषां चानुप्रवाचयेरिति गुर्वभिव्याहारः, क्वार्य विधिरित्याह-कालियसुयम्मि। 'दव्वेत्यादि ।। भूतावादे तु दव्वगुणपज्जवेहि य इत्यादिविधिः, एवं गुरुस-14 | मादिष्टे सीसो बेउद्दिडमिणमो इच्छामणुसासणं पूज्यैर्विधिना विधीयमानम् । दारं । अथ करणं कतिविधमित्येतदाह--
करणं तब्वावारो गुरुसिस्साणं चउब्विहं तं च। उद्देसो वायणिआ तहा समुद्देसणमणुना ॥४१५७।। नणु भणियमणेगविहं पुव्वं करणमिह किं पुणो गहणं । तं पुव्वगहियकरणं इदमिह दाणग्गहणकाले ॥४१५८॥
पुब्वमविसेसियं वा इह गुरुसीसकिरियाविसेसाओ । करणावसरो वाऽयं गंतत्थं तु वच्चासो॥४१५९॥ लब्भइ कहंति भणिए सुयसामइयं जहा नमोकारो । सेसाई तदावरणक्खओवसमओऽहवोभयओ ॥४१६०॥ नणु भणियमुवक्कमया खओवसमओ पुणो उवग्घाए। लब्भइ कहंति भणिय इहं कहं का पुणो पुच्छा ?।।४१६१॥४ भणिए खओवसमओ स एव लब्भइ कहं उवग्याए । सोचेव खओवसमोइह केसिं होज कम्माण ?॥४१६२॥ 'करण'मित्यादि । करणंति कृतिः, करणं तत्किमुच्यते ? इत्याह-गुरुसिस्साणं तद्व्यापारः सासायिकव्यापारः, तच्च चतुर्विधं,
R-२04RA%CEDEX
Page #451
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥ ९४३ ॥
तद्यथा - उद्देसो वायणा समुद्देसो अणुन्ना इति, चोदक आह- 'ननु' इत्यादि ॥ ननु पूर्वमनेकधा करणं भणितमिहैव तत इह-अस्यां गाथायां किं पुनर्ग्रहणं करणस्य १, उच्यते- तत्पूर्वगृहीतस्य सामायिकस्य करणमुक्तं, इदं तु चतुर्विधं करणं शिष्याचार्ययोर्दानग्रहण कालविषयमिति विशेषः । विशेषान्तरमाह - 'पुच्च' मित्यादि । अथवा पूर्वमविशेषितं करणमुक्तं, शिष्याचार्यसंबन्धानानाश्रयणात्, इह तु गुरुशिष्यक्रियाविशेषात्, न पौनरुक्त्यमिति शेषः, अथवाऽयमेवोद्देश करणस्यावसरः, यद्येवं कथं तत्रोक्तमिति चेदुच्यते - अनेकान्तार्थं तु व्यत्यासः, तथाहि - नायं नियमोऽन्यत्र नियतमन्यत्र नैवोच्यत इति । दारं । विचित्रा च सूत्रकृतिरिति । कथमित्येतदाह - 'लभती' त्यादि स्पष्टा, शेषाणि त्रीणि सामायिकानि । 'नण्वि' त्यादि चोद्यं - पूर्वमुपक्रमतेदमुक्त १ पुनश्चोपोद्घाते२, तत इह तृतीये स्थाने कथं लभ्यत इति केयं पृच्छा ?, उच्यते- 'भणिते' त्यादि ॥ इहोपक्रमे खयोवसमयो भणिते उवाघाते स एव कथं लभइत्ति भणितं, इह तु स एव केषां कर्मणामिति तृतीयमभिधानीयम् । एवं तावदधिकृतगाथा व्याख्याता, तद्वयाख्यानात्सूत्रचालनाप्रसिद्धिः कृतेति भावार्थः । अथेदानीमेतस्यामेव कृताकृतादिद्वारगाथायां केन कृतमिति द्वितीयद्वारे येयं तृतीया, मा भूत् सन्देहः स्यात् किमियं कर्तृलक्षणा उत करणलक्षणा 'कर्तृकरणयोस्तृतीये 'ति वचनाद् अतो नेयं करणलक्षणा, अपि तु कर्तृलक्षणा, एतस्यार्थस्य प्रकाशनार्थं प्रश्रोत्तरगर्भमिदमारभ्यते, एतदुक्तं भवति - करोमीत्यत्र कर्तृकरणव्यवहारं घट इवापश्यन्नाह -
को कारओ करतो किं कम्मं १ जं तु कीरए तेणं । किं कारओ य करणं च होइ अन्नं अणन्नं ते १ ॥ ४१६३ ॥ को कारओत्ति भणिए होइ करेंतोति भण्णए गुरुणा । किं कम्मंति य भणिए भण्णइ जं कीरए तेणं ॥ ४१६४ ॥ hor कयंतिय कत्ता नणु भणिओ तत्थ का पुणो पुच्छा । तव्विवरणं चिय इमं केणंति व होल मा करणं । । ४१६५ । ।
कर्तृक्रियाकारकाः
॥ ९४३ ॥
Page #452
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
कर्तृक्रियाकारकाः
AMOLEU
॥९४४॥
॥९४४॥
MSAROLORADALS
अहवा कयाकयाइसु कत्तारं कम्मकरणभावं च। सामाइयस्स सोउं कुलालघडदंडगाणं व ॥४१६६॥ पविभागमपेच्छंतो पुच्छइ को कारओ ? करतोऽयं । किं कम्मं? कीरह तेण तुसद्देण करणं च ॥४१६७॥ किं कारओ य करणं च होइ कम्मं च ते चसहाओ। अन्नमणन्न भण्णइ किंचाहन सव्वहा जुत्तं॥४१६८॥
अन्नत्ते समभावाभावाओ तप्पओयणाभावो । पावइ मिच्छस्स व से सम्मामिच्छाऽविसेसो य ॥४१६९॥ अहव मई भिन्नेण वि धणेण सधणोऽधणोत्ति ववएसो।सधणोय धणाभागी जह तह सामाइयस्सामी ॥४१७०॥ तं न जओ जीवगुणो सामइयं तेण विफलया तस्स । अन्नत्तणओ जुत्ता परसामइयस्स वाऽफलया ॥४१७१॥ जइ भिन्नं तब्भावेऽवि तो तओ तस्स भावरहिउत्ति । अन्नाणि चिय निचं अंधो व्व समं पईवेणं ॥४१७२॥ एगत्ते तन्नासे नासो जीवस्स संभवे भवणं । कारगसंकरदोसो तदिक्कयाकप्पणा वावि ॥४१७३॥ आया हु कारओ मे सामाइयकम्म करणमाया य । तम्हा आया सामाइयं च परिणामओ एकं ॥४१७४॥ जं नाणाइसभावं सामइयं जोगमाह करणं च । उभयं च सपरिणामो परिणामाणन्नया जं च ॥४१७५॥ तेणाया सामइयं करणं च चसद्दओ न भिन्नाई। नणु भणियमणण्णत्ते तन्नासे जीवनासोत्ति ॥४१७६।। जइ तप्पजयनासो को दोसो होइ ? सव्वहा नत्थि । जं सो उप्पायव्वयधुवधम्माऽणंतपज्जाओ॥४१७७॥ सव्वं चिय पइसमयं उप्पज्जइ नासए य निच्चं च । एवं चेव य सुहदुक्खबंधमोक्खाइसम्भावो॥४१७८॥ एगं चेव य वत्थु परिणामवसेण कारगंतरयं । पावइ तेणादोसो विवक्खया कारगं जं च ॥४१७९॥
RA.OROSSAHARSA
Page #453
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
वृत्ती
॥९४५॥
KRRRRRRRRRA
कुंभोवि सिज्जमाणो कत्ता कम्मं स एव करणं च । नाणाकारयभावं लहइ जहेगो विवक्खाए ॥४१८०॥ कर्तृक्रियाजह वा नाणाणन्नो नाणी नियओवओगकालम्मि । एगोवि तिस्सहावो सामाइयकारओ एवं ॥४१८१॥ कारकाः
'को कारओ इत्यादि । पृच्छति कः कारकः ?, सामायिकस्य कर्ता किमयमुतायमिति प्रश्नकर्तुरभिप्रायः, उच्यते-कुर्वन्, स्वतन्त्रत्वात् तस्य, तथा कि कर्म ?, उच्यते-'क्रियते' निर्वय॑ते तेन का, तुशब्दात किं करणं ? उच्यते-मनआदि, एवं 12
॥९४५॥ प्रविभाग उक्ते सत्याह-'ते' तव सूरेः किं कारकः करणं चशब्दात्कर्म, यकारोपात्तश्चकारो भिन्नक्रमत्वे सति समुच्चयार्थः, ततश्च किं | कारकः करणं कर्म च एतत्त्रयं किमेकं भवति नाना वा ? । अयं तावदक्षरमात्रार्थः, भावार्थ त्वाह भाष्यकारः-'को का' इत्यादि, | प्रश्नोत्तरमुक्तार्थम् । एवं तावत्तुशब्दं विहाय मूलगाथापूर्वार्द्ध व्याख्यातं, अस्मिन् व्याख्याने एतदनुत्थानवादी आचार्यदेशीयः प्रश्नो-5 त्तरकारावाक्षिपन्नाह-'केण' इत्यादि । केन कृतमित्यत्र कर्ता ननु भणितोऽनन्तरातीतगाथायां, तत्रैवं स्थिते का पुनः पृच्छा प्रश्नकर्तः १, किं चोत्तरक रिति, ननु न चीणे चरितव्यं निष्फलन्वाद्, उच्यते, तदित्यनेन सर्वनाम्ना आद्यगाथाद्वितीयद्वारपरामर्शः, तस्य | 'विवरणं' व्याख्यानमिदं यदुत-को कारओ करतोत्ति, एतदुक्तं भवति-ग्रन्थकारस्याचं द्वारं सुज्ञानमाभातीति न विवृतं, द्वितीयं विवर्षः प्रश्नपूर्वकमाह-को कारतो करेंतोत्ति, केणेत्यादि । अथवा केणं द्वितीयद्वार उक्ते होज मा करणंति मा भृत्केन करणेन कृतमाशङ्का स्यात् , करणेऽपि तृतीयेतिकृत्वा, अत उच्यते कर्तरीयं तृतीया, तदुच्यते-'को कारओ ? करेंतो'त्ति ॥ 'अहवा'इत्यादि।। | 'पवी' इत्यादि । अथवा किमनेन स्थूरेण चोदितेन ?, अन्य एव तु द्वितीयगाथोपन्यासं कुर्वतोऽभिप्रायः, तथाहि-'कता' इत्यादि, कृताकृतादिषु द्वारेषु सामायिकस्य कर्तारं श्रुत्वा 'केणं ति वचनात् , तथा कर्म श्रुत्वा 'कताकय' मिति वचनात् , तथा करणभावं
KARE-
EXAMS
व्य
त-'को कारओ ? करतो
चोदितेन ?, अन्य
ए
छताकृतादिषु द्वारेषु सामाणि
Page #454
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
कर्तृक्रियाकारकाः
॥९४६॥
|॥९४६॥
RECIRRE-RE-RAIGRAA%
च श्रुत्वा 'कैर्द्रव्य' रितिवचनात कुलालदण्डघटानामिव प्रविभागमपश्यन् पृच्छति शिष्यो द्वितीयगाथायां-को कारओ?, गुरुरुत्तरमाहकरतोऽयं, शेषमुक्तार्थमतो युज्यते गाथापूर्वार्दोत्थानमिति कोऽत्रातिशयवाचोयुक्तेः प्रस्ताव इति ॥ अथ पश्चाद्धं प्रति चोदक आह'कि' मित्यादि पूर्ववदक्षरघटना, भण्यते गुरुणा, किं चात आह चोदको-न सर्वथा युक्तं, तथाहि- 'अन्न' इत्यादि । 'से' सामा|यिकक यदि सामायिकमन्यत्ततोऽन्यत्वे सामायिकफलाभावः स्यात् , समभावाभावात् , किं, मिथ्यादृष्टेरिव, तथा च सति सम्यग्मिथ्यादृष्टयोरविशेषः । पर एवाचार्यमाशङ्कते-'अहवे' त्यादि ।। स्यान्मतिः- अर्थान्तरेणापि धनेन सधनः अधन इति वा विवेकेन | व्यपदेशो दृष्टो यथा, यथा च सधनो धनाभागी दृष्टः, तथा किमित्यत आह-तथा सामायिकस्वाम्यपि तेन भिन्नेनापि तद्वान् फलभोगी च भविष्यतीति । 'तन्न इत्यादि ॥ तन्न, यतो जीवगुणः सामायिक, तेन दृष्टान्तदार्शन्तिकयोवैषम्यात् , सामायिकस्याफलता युक्ताऽन्यत्वाद् ,यथा परसामायिकस्याफलता एवं तस्यापि, अन्यत्वाविशेषादित्यर्थः । अपिच-'जती'त्यादि गाथा गतार्था ॥ द्वितीयं | विकल्पमधिकृत्याह-'एग' इत्यादि पूर्वार्द्ध गतार्थ, तथा कारकाणां-कर्तृकर्मकरणानां संकरः स्यात् , एकता वा, कल्पना वा स्यात् | कर्तृकरणकर्मविषये, एकत्वात्, आचार्य आह-अत्र कश्चिदनभ्युपगतोपालम्भः, कश्चित्तु भावार्थापरिज्ञानदोषाद् , यतः-'आया' इत्या दि । आत्मैव कारको मम सामायिकस्य, इह च युष्मच्छब्देन साक्षादिव चोदितत्वान्मे इत्याह, सामायिकं च तत्कर्म च सामायिककर्म तदप्यात्मैवेति वर्तते, सम्बन्धो वा, तथा करणमप्यात्मैव, तस्मादात्मा सामायिक चशब्दात्करणं च, 'परिणामतोत्ति आत्म| परिणामाद्धेतोरेकमेवेदं वस्तु, परमार्थतोऽभिन्नत्वाञ्चन्द्रज्योत्स्नावत् । अत्रैवोपपत्तिमाह भाष्यकार:-'ज'मित्यादि ॥ यस्मात्सामा|यिक सामान्यरूपं ज्ञानदर्शनचारित्रस्वभावं, सामायिककरणं च योगमाह, उभयं च सामायिकयोगलक्षणं कर्मकरणं, यस्माच्चात्मनः
Page #455
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य |
वृत्तौ
॥९४७॥
परिणामोऽनन्यः । पश्चार्द्धव्याचिख्यासयाऽऽह- 'तेणे' त्यादि ॥ 'तेण' यस्मात् 'आता' आत्मा तथा सामायिकं चशब्दात्करणं च एतानि त्रीण्यपि वस्तूनि न भिन्नानि न युतायुतानि, विवक्षयेति शेषः । 'नग्वि'त्यादि स्पष्टम् || 'जती' त्यादि गतार्थम् । अपिच'सव्वं चिये' त्यादि गतार्था । अपिच - 'एग 'मित्यादि पुव्वद्धं स्पष्टं तद्यथा - धनुर्विध्यति धनुषा विध्यति धनुषो विध्यति धनुषि | विध्यति, तेन कारणेनादोषोऽयं यदेकं नाना स्यात्, विवक्षया च कारकप्रवृत्तेः । तथा च - 'कुंभोऽवी त्यादि ॥ कुम्भोऽपि घटोsपि | सृज्यमानः - उत्पाद्यमानः कर्माभिधीयते, निर्वर्त्यत्वात्, तथा कर्त्ता स एवत्ति स एव कुम्भः कर्त्ता भवति, तेनात्मना स्वयं भवने स्वतन्त्रत्वात्, तथा 'करणं चत्ति स एव करणमिति व्यपदिश्यते, पृथुबुध्नोदरादिनिष्पादने साधकतमत्वात् एवं 'नाणे' त्यादि स्पष्टम् । 'जह वा' इत्यादि । यथा वा श्रुतज्ञानादनन्यो ज्ञानी चतुर्दशपूर्वरादिर्निजोपयोगकाले एकोऽपि त्रिखभावो भवति, तथा ह्यहमात्मेति कर्तृत्वं, तस्यात्मा ज्ञायमानत्वेन विषयत्वात्तत्कर्म, श्रुतज्ञानं करणं, एवं सामायिकं करोमि त्रिस्वभाव इति, करणं व्याख्यातम् । दारं । भदंत इति सूत्रस्पर्शनं, तत्राह
भदि कल्लाणसुहत्थो घाऊ तस्स य भदंतसद्दोऽयं । स भदंतो कल्लाणो सुहो य कल्लं किलारुग्गं ॥ ४१८२ ॥ तं तच निव्वाणं कारणकज्जोवयारओ वावि । तस्साहणमणसद्दो सद्दत्थो अहव गच्चत्थो ||४१८३॥ कलमणइत्ति गच्छइ गमयइ व बुज्झइ व बोहयइ वत्ति । भणइ भणावेह व जं तो कल्लाणो स चायरिओ ॥ ४१८४॥ अहवा कलसद्दत्थो संखाणत्थो य तस्स कल्लेति । सद्दं संखाणं वा जमणइ तेणं च कल्लाणो ॥४१८५ ॥ सुपसंसत्थो वाणिंदियाणि सुर्द्धिदिओ सुहोऽभिमओ । वस्सिदिओ जमुत्तं असुहो अजिइंदिओऽभिमओ ॥
भंतेशब्दार्थः
॥९४७॥
Page #456
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥ ९४८॥
सुहमहवा नेव्वाणं तच्च सेसमुवयार ओऽभिमयं । तस्साहणं गुरुत्ति य सुहभन्ने पाणसण्णव्व ॥ ४१८७॥ जं च सियं खेहितोऽणुग्गहवं तं तओ सुहं तं च । अभयाइ तप्पयाया सुहमिह तन्भत्तिभावाओ ॥ ४१८८ ॥ अहवा भय सेवाए तस्स भयंतोत्ति सेवए जम्हा । सिवगइणो सिवमग्गं सेन्वो य जओ तदत्थीणं ॥ ४१८९॥ अहवा भा भाजो वा दित्तीए तस्स होइ अंतोत्ति । भाजतो वाऽऽयरिओ सो नाणतवोगुणजुईए ॥ ४१९९० ॥ अहवा तोsवेओ जं मिच्छत्ताइबंधहेऊओ । अहवेसरियाइ भगो विज्जइ से तेण भगवंतो ॥ ४१९१ ॥ नेरइयाइभवस्स व अंतो जं तेण सो भवतोत्ति । अहवा भयस्स अंतो होइ भयंतो भयं तासो ॥ ४१९२॥ नामाइ छविहं तं भावभयं सत्तहेहलोगाइ । इहलोगजं सभवओ परलोगभयं परभवाओ ||४१९३ ॥ किंचणमादाणं तब्भयं तु नासहरणाइओ णेयं । बज्झनिमित्ताभावे जं भयमाकम्हिअं तंति ॥ ४१९४॥ असिलोगभयमजसओ दुज्जीवमजीवियाभयं नाम । पाणपरिचायभयं मरणभयं नाम सत्तमयं ॥ ४१९५॥ अम गवाइस तस्सेह अमणमंतोऽवसाणमेगत्थं । अमइ व जं तेणंतो भयस्स अतो भयतोति ॥४१९६ ॥ अमरोगे वा अंतो रोगो भंगो विणासपज्जाओ । जं भवभयभंगो सो तओ भवंतो भयंतो य ॥ ४१९७॥ एत्थ भयंताणं पागयवागरणलक्खणगईए। संभवओ पत्तेयं द-ज-ग-बगाराइलोवाओ ॥४१९८ ॥ हस्सेकारंतादेसओ य भंतेत्ति सव्वसामण्णं । गुरुआमंतणवयणं विहियं सामाइयाईए ॥ ४१९९ ।। 'भदी'त्यादि ॥ भदिरयं धातुदर्थर्थः, कथमित्यत आह-कल्याणार्थः सुखार्थश्च तस्य च धातोर्भदन्तशब्दोऽयं निष्पन्नः, तत
भंतेशब्दार्थः
।। ९४८ ।।
Page #457
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥ ९४९ ॥
स भदन्तो यः किंविशिष्ट इत्याह-यः कल्याणः सुखश्च तत्र कल्याणपदमाह- कल्यं किल 'आरोग्यं' नीरुक्त्वम् । उच्यते- 'त'मित्यादि । तच्चारोग्यं पारमार्थिकं निर्वाणं, तमाणयतीति तो कल्लाणो, स चायरिओ संबन्धः, वाशब्दोऽथवार्थः, अथवा कारणे कार्योपचारात् ज्ञानदर्शनचारित्रत्रयानयनात् कल्याण इत्यर्थः । अपिच- 'तस्साहण' इत्यादि पच्छद्धं, अस्य व्याख्या - अथवेति पश्चानुपूर्व्या अणरणधातुसमूहः सद्दत्थो - भणनार्थः, ततश्च 'तत्साधनं' कल्यसाधनं अणतीति कल्याणः, कल्यभणक इत्यर्थः, 'अथवा गच्चत्थो' ति अथवा गत्यर्थोऽणशब्दस्ततश्च कल्यमणति - गमयतीति कल्याणः । तथा च पश्चानुपूर्व्या भावयन्नाह - 'कल' मित्यादि पूर्वाद्धं गत्यर्थधातुविषयत्वात् गतार्थम् । यथा कल्यं भणति भाणयति वा जं । 'अह' इत्यादि ॥ अहवा कल्यशब्दो व्युत्पाद्यते, तत्र 'कल' त्ति द्वयर्थो धातुः शब्दार्थः संख्यानार्थश्व, कल शब्दसंख्यानयोरिति धातुपाठात् तस्य कल्यमिति रूपं भवति । पश्चार्द्धेन शब्दमाह - ततश्च 'यत्' यस्माच्छब्दं अणति संख्यानं वा - गणितादि तेनैव कल्याणः । 'सुपेत्यादि ॥ 'सुह' इत्यादि ॥ सुशब्दः प्रशंसार्थो निपातः, खानीन्द्रियाणि, ततश्च 'सुखोऽभिमतः' सुखोऽभिप्रेतः शुद्धेन्द्रियो, वश्येन्द्रिय इत्यर्थः, विपर्ययेण तु विपर्ययः, अथवा सुखहेतुत्वात्सुख इति, आह च - ' अहवा' इत्यादि, सुखं संसारातीतं तथ्यं, सांसारिकं तूपचारतः, तस्योभयस्यापि सुखस्य गुरुः साधनमिति सुखमसौ, सुखोऽसावित्यर्थः किमिवेत्याह- 'अन्ने' आहारे प्राणसज्ञावत् प्राणहेतुत्वाद्, यथा प्राणा ओदनः, एवमसावपि सुखहेतुत्वात्सुख इति भावना । अन्यथाऽपि सुखशब्दार्थमाह- 'जं चेत्यादि । यस्माद्वा सुखमिति कोऽर्थोऽक्षरद्वयस्य?, सुष्ठु इतं स्वितं खेभ्यः - इन्द्रियेभ्यो यदुत्पन्नं सुहं पाययसेलीए, तं च अणुग्गहरूवं अभयादि, आदिशब्दाच्छ्रोत्रसुखादि गृह्यते, तस्यैवंविधस्य सुखस्य प्रदाता गुरुः सुहं भण्णइ, किं कारणमित्याह - सुख भक्तिभावात् सर्वे जीवा न हन्तव्या इति वचनाद् अयं भदन्तः । 'अहवा' इत्यादि । अथवा
भंतेशब्दार्थः
॥ ९४९ ॥
Page #458
--------------------------------------------------------------------------
________________
भवेशब्दा
***%AA-
॥९५०॥
विशेषाव०६ भज सेवायां एतस्य धातोर्भजन्त इति रूपं भवति, को भावार्थ इत्यत आह-यस्माच्छिवगतीन् सिद्धान् 'सेवते' भजते शिवमार्ग कोट्याचार्य वा, वा लुप्तः, ततो भजन्त इति वाक्यशेषः, प्राकृताक्षराणां तुल्यत्वात् । 'सेव्वो य'इत्यादि यस्माच्च भज्यत इति भजन्तः 'अहं'
वृत्ती | इत्यादि । अथवा भा दित्तीए 'भा दीप्ता विति धातुस्तस्य भवति भान्त इति रूपं, 'वा' अथवा 'भाजो दित्तीए' 'भ्रातृ दीप्ता॥९५०॥
विति धातुस्तस्य भवति भ्राजन्तः, वाशब्दो निपातः, स चाचार्यः कया भाति भ्राजते वेत्याह-ज्ञानतपोगुणात्या ।। 'अहवे'त्यादि । अथवा भ्रान्तः 'भ्रम अनवस्थान' इति मिथ्यात्वादिबन्धहेतुभ्यः खल्वपेतत्वात् , ऐश्वर्यादिभगयोगाद्वा भगवन्तः। 'नेर'इत्यादि । नारकादिभवान्तकृत्याद्वा भवान्तः, अथवा भयस्स अंतो होइ भयंतो-भण्यते भयान्तः, भयं च त्रास उच्यते । 'नामादी'त्यादि । तंच नामादि छविहं, भावभयं सत्तहा-'इहपरलोगादाणमकम्हादाजीवमरणमसिलोए' उपन्यासस्त्वन्यथा गाथानुलोम्यात् । | भयशब्दो व्याख्यातोऽधुना तु अन्तशब्दं व्युत्पादयत्राह-'अम'इत्यादि ।। अम गत्यादिषु पठ्यते, तस्येहान्त इति रूपं भवति, अमनमन्तोऽवमानमेकार्थ, पुनर्भयस्यान्तो भयान्त इत्यत्राभिसम्बन्धः, 'अमति व जं तेण अंतोत्ति' 'वा' अथवा अमति यस्मात् अतोऽन्तः, अयमर्थोऽमीषामक्षराणामिति भावना, शेषं प्राग्वत् ॥ 'अम' इत्यादि । 'वा' अथवा अन्यथा अन्तशब्दो व्युत्पाद्यते, 'अम रोगे' 'रुजो भङ्गे ततश्च अन्तो रोगो विनाश इति पर्यायोऽयं वर्तते, ततश्चासौ. मूरिर्यद्-यस्माद् भवभङ्गो भयभङ्गो वा वर्त्तते | ततो भवान्तो भयान्तश्चोच्यते । अथोक्तेषु पदेषु यथा 'भंते'त्ति भवति तथाऽऽह-एत्यमित्यादि स्पष्टा ॥ तथा-'हस्से' त्यादि ।। | कोऽस्यार्थः-भशब्दस्य इस्वादेशात् इस्वपदस्य चेकारान्तादेशात् किमत आह-'भंते'त्ति भवति, सर्वसामान्यत्वात् । एतच्च
___आमंतेइ करेभी भंते सामाइयंति सीसोऽयं । आहामंतणवयणं गुरुणो किं कारणमिणंति ? ॥४२००॥ .
RecordNAG
KAR
Page #459
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
वृत्ती
॥९५१॥
KAROAkexkARCH
भण्णइ गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । निच्चं गुरुकुलवासी हवेज सीसो जओऽभिहियं ॥४२०१।। आमंत्रण नाणस्स होइ भागी थिरतरओ सणे चरित्ते य । धन्ना गुरुकुलवासं आवकहाए न मुंचंति ॥४२०२॥
फलं सामागीयावासो रई धम्मे, अणाययणवजणं । निग्गहो य कसायाणं, एयं धीराण सासणं ॥४२०३।।
यिकाश्च आवस्सयंपि निच्च गुरुपामूलम्मि देसियं होइ । वीसुपि हु संवसओ कारणओ जदभिसेज्जाए ॥४२०४।।
| ॥९५१॥ एवं चिय सव्वावस्सयाइं आपुच्छिऊण कज्जाइं । जाणावियमामंतणवयणाओ जेण सब्वेसिं ॥४२०५।। सामाइयमाइमयं भदंतसहो य ज तदाईए । तेणाणुवत्तइ तओ करेमि भंतेत्ति सब्वेसु ॥४२०६॥ किच्चाकिच्चं गुरवो विदंति विणयपडिवत्तिहेउं च । उस्सासाइ पमोत्तुं तदणापुच्छाइ पडिसिद्धं ॥४२०७॥ गुरुविरहमि य ठवणा गुरूवएसोवदंसणत्थं च । जिणविरहम्मिवि जिणबिंबसेवणामंतणं सफलं ॥४२०८॥ रन्नो व परोक्खस्सऽवि जह सेवा मंतदेवयाए वा । तह चेव परोक्खस्सवि गुरुणो सेवा विणयहेउं॥४२०९॥ ८ अहवा गुरुगुणनाणोवओगओ भावगुरुसमाएसो । इह विणयमूलधम्मोवएसणत्थं जओऽभिहियं ॥४२१०॥ विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाओ विप्पमुक्कस्स, कओ धम्मो? कओ तवो? ॥४२११।। विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । तित्थयराण य आणा सुयधम्माराहणाऽकिरिया।।४२१२॥ आयामंतणमहवाऽवसेसकिरियाविसग्गओ तं च । सामाइएगकिरियानियामगं तदुवओगाओ ॥४२१३॥ एवं च सव्वकिरियाऽसवन्नया तदुवउत्तकरणं च । वक्खायं होइ निसीहियादिकिरियोवओगुव्व ॥४२१४॥
NAAMKARAULANAKI
Page #460
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥९५२॥
4
अहवा जहसंभवओ भदंतसद्दो जिणाइसक्खीणं । आमंतणाभिधाई तस्स क्खिज्जे थिरव्वयया ॥ ४२१५ ॥ गहियं जिणाइसक्खं मएत्ति तल्लज्जगोरव भयाओ । सामाइयाइयारे परिहरओ तं थिरं होइ ॥ ४२१६ ॥ अहवा भतं च तयं सामइयं चेइ भंतसामइयं । पत्तमलक्खणमेवं भंतेसामाइयं तं च ॥४२१७॥ नामाइवुदासत्थं नणु सो सावज्जजोगविरईओ । गम्मइ भण्णइ न जओ तत्थवि नामाइसन्भावो ॥४२१८॥ अंतस्स व सामइयं भंते सामाइयं जिणाभिहियं । न परप्पणीयसामाइयंति भंतेविसेसणओ ॥४२१९॥ रागद्दोसविरहिओ समोति अयणं अयोत्ति गमणंति । समगमणंति समाओ स एव सामाइयं नाम ।। ४२२० ॥ अहवा भवं समाए निव्वत्तं तेण तम्मयं वावि । जं तप्पओयणं वा तेण व सामाइयं नेयं ॥ ४२२९ ॥ अहवा समाई सम्मत्तनाणचरणाई तेसु तेहिं वा । अयणं अओ समाओ स एव सामाइयं नाम ||४२२२ || अहवा समस्स आओ गुणाण लाभोत्ति जो समाओ सो । अहवा समाणमाओ नेओ सामाइयं नाम ||४२२३|| अहवा सामं मित्ती तत्थ अओ (गमणं) तेण होइ सामाओ । अहवा सामस्साओ लाभो सामाइयं णेयं ॥४२२४|| सम्ममओ वा समओ सामाइयमुभयविद्धिभावाओ । अहवा सम्मस्स आओ लाभो सामाइयं होइ ॥ ४२२५||
अहवा निरुत्तविहिणा सामं सम्मं समं च जं तस्स । इकमप्पए पवेसणमेयं सामाइयं नेयं ॥४२२६ ॥ 'गुरु इत्यादि स्पष्टं यावदा वस्सयंपी' त्यादि, भदन्तशब्दं कुर्वता नित्यं गुरुपादमूले (बसनं) दर्शितं भवतीत्यतस्तद्ग्रहणं, तथा प्रत्येकमपि कारणतो व्याघातेन संवसतो यदभिशय्या निवास उक्तः कल्पे, अत्र भावार्थ:- जति खुड्डुलगा वसधी तो अन्नत्थ गंतूण
आमंत्रण
फलं सामा
यिकार्थश्व
॥९५२॥
Page #461
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥९५३॥
कतिपया साधुणो वसंति, तत्राचार्यसमीपे पडिक्कमिउँ पाउसियकालग्रहणोत्तरकालं सूत्रार्थपौरुषीं कृत्वाऽन्यस्यां गच्छन्ति, अथान्तरा श्वापदादिभयं ततोऽर्थपौरुपीं हापयन्ति, ततः सूत्रपौरुषीमपि, कालमपि, तथा चरमं कायोत्सर्गं द्वितीयमाद्यं यावतिष्ठत्यपि सहस्रर| श्मौ तत्र यान्तीति । एवं चिये' त्यादि पुग्वद्धं स्पष्टं, 'सामे' त्यादि, तेनासौ भदन्तशब्दः सर्वेषु मुखवस्त्रिकाद्यावश्यकेष्वनुवर्त्तते । किं कारणमित्याह - 'किथा' इत्यादि । आपृच्छय सर्व कर्त्तव्यं, गुरुप्रामाण्यात्, गुरोरभावे निर्विषयोऽयमिति चेदुच्यते- 'गुरु' इत्यादि। स्पष्टा, एवमामन्त्रणं सफलं ॥ 'रन्नो' इत्यादि, यथा सेवा सिंहासनस्य । 'अथवे' त्यादि, इह विणयमूलधम्मोवदेसणत्थं गुरुगुणनाणोवयोगेण भावगुरुसमादेशो हृदये सुगुरोरनुस्मरणं क्रियते भदन्तोच्चारणात् । 'आता' इत्यादि || 'वा' अथवा आत्मामन्त्रणमेतद् भदन्त इति, कथं ?, अवशेषप्रत्युपेक्षणादिक्रियाविसर्गतो- विरामेण तच्चात्मामन्त्रणं सामायिकैकक्रियानियामकं, तस्यां वेलायां तन्मात्रोपयोगात् । ' एवं चे' त्यादि स्पष्टा ॥ ' अहवे' त्यादि सयुक्तिका स्पष्टा । तथाहि - 'गहिय' मित्यादि स्पष्टा || 'अह' |इत्यादि । अथवा भंते सामायिकमित्यत्र समानाधिकरणः समासस्तथाहि भन्तं च तं सामायिकं चेति भन्तसामायिकं एत्वस्यालाक्षणिकत्वात् कल्याणप्रापकत्वाच्च भन्तं च तं चैवमभिधीयते, कुत इत्याह- नामादिसामायिकव्युदासार्थं, तेषामेवं कल्याणप्रापकत्वासंभवात्, चोदक आह- 'नणु' इत्यादि, नन्वसौ नामादिव्युदासः सावद्ययोगविरतेरेव गम्यते, भण्यते गुरुणा - ण, यस्मात्तत्रापि सावद्ययोगविरतौ नामादिनिक्षेपसद्भावोऽस्तीति न तया नामादिव्युदासो गम्यत इत्यवस्थितमेतत्-तं च नामादिव्युदासत्थन्ति ॥ | 'भंते' त्यादि । अथवा भान्तस्य सम्बन्धि यत् सामायिकं करोमि, तस्य जिनाभिहितत्वात्, न कुतीर्थ्यादिप्रणीतं करोमि, अयमर्थो | गम्यते भदन्तविशेषणात् एतदेवं पदद्वयमाख्यातमिति । दारं । अथ सामायिकसूत्रस्पर्शनम् - 'रागे' त्यादि, प्रायः प्रागेव चर्चितत्वा
आमंत्रण
फलं सामाविकार्थश्च
॥९५३॥
Page #462
--------------------------------------------------------------------------
________________
विशेषावक कोट्याचार्य
वृत्ती ॥९५४॥
LARIS
सर्वसावधयोगपत्या
ख्यानशब्दार्थः
॥९५४॥
दिहापि तथैव भावनीयम् । किम् ?-'अहवेत्यादि । अथवा निरुक्तं सामं जं तस्य सानः, इकं क्वापि देश्यादिके गृहमाहुः, अथवा सम्यग् यत्क्षीरशर्करयोरिव तस्य इकं, तथा च समं च यत् तुलादण्डकवत् तस्य इकं सामायिकं, एतदुक्तं भवति-अप्पये पवेसणं. आत्मके ज्ञानादिरत्नप्रोतनं सामायिक, यद्यल्लक्षणेनानुपपन्न तत्सर्व निपातनात्सिद्धं, एवं सामायिक ज्ञेयं, बहुधेति वाक्यशेषः, इह च प्रभूतविकल्पोपादानं सामायिकवत् सर्वसूत्राणि बहुपर्यायाणीति ज्ञापनार्थ, अनन्तगमपर्यायत्वात् । दारं । पञ्चमं सूत्रस्पर्शनमाह पृच्छा
किं पुणतं सामइयं सव्वसावजजोगविरइत्ति । सियए स तेण सव्वो तं सव्वं कइविहं सव्वं ॥४२२७।। नाम ठवणा दविए आएसे चेव निरवसेसं च । तह सवधत्तसव्वं च भावसव्वं च सत्तमयं ॥४२२८॥ कसिणं दव्वं सव्वं तद्देसो वा विवक्खयाभिमओ । दवे तद्देसम्मि य सव्वासवे य चउभंगो॥४२२९॥ सव्वासब्वे दव्वे देसम्मि य नायमंगुलिद्दव्वं । संपुण्णं देसोणं पव्वं पव्वेगदेसो य ॥४२३०॥ आदेसो उवयारो सो बहुतरए पहाणतरए वा । देसेवि जहा सव्वं भत्तं भुत्तं गओ गामो॥४२३१॥ दुविहं तु निरवसेसं सव्वासेसं तदेकदेसो य । सव्वासेसं सब्वे अणिमिसनयणा जहा देवा ॥४२३२॥ तद्देसापरिसेसं सब्वे असुरा जहा असियवण्णा । जह जोइसालया वा सव्वे किर तेउलेस्सागा ॥४२३३॥ जीवाजीवा सव्वं तं धत्ते तेण सव्वधत्तत्ति । सव्वेऽवि सव्वधत्तासव्वं जमओ परं णन्नं ॥४२३४॥ अह दव्वसव्वमेगहव्वाधारंति भिन्नमन्नेहिं । एगाणेगाधारोवयारभेएण चादेसं ॥४२३५॥
ANSEMESSAM0
२
०
Page #463
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥९५५॥
भिन्नमसेसं जमिहेगजाइ विसयंति सव्वधत्ताओ । भिन्नाय सव्वधत्ता सव्वाधारोत्ति सव्वैहिं ॥ ४२३५॥
कम्मोदयस्सहावो सव्वो असुहो सुहो य ओदइओ । मोहोवसमसहावो सब्वो उवसामिओ भावो ॥४२३७॥ कम्मक्त्वयस्सहावो खइओ सव्वो य मीसओ मीसो । अह सव्वदव्वपरिणइरूवो परिणामिओ सब्वो ॥४२३८ ॥ अहिगयम सेससव्वं विसेसओ सेसयं जहाजोगं । गरहियमवज्जमुत्तं पावं सह तेण सावज्जं ॥ ४२३९ ॥ अहवेह वज्जणिज्जं वज्जं पावंति सहसकारस्स । दिग्धत्तादेसाओ सह वज्जेणंति सावज्जं ||४२४० | जोगो जोयणमायकिरियासमाघाणमायवावारो। जीवेंण जुज्जए वा जओ स साहिज्जए सोति ॥ ४२४१॥ जं तेण जुञ्जए वा सकम्मुणा जं च जुज्जए तम्मि । तो जोगो सोऽयमओ तिविहो कायाइवावारो ||४२४२ ॥ सव्वो सावज्जोत्ति य जोगो संबज्झए तयं सव्वं । सावज्जं जोगंति य पञ्चकखामित्ति वज्जेमि ॥४२४३ ॥ पइसो पडिसेहे अक्खाणं खावणाऽभिहाणं वा । पडिसेहस्सऽक्खाणं पञ्चक्खाणं निवित्तित्ति ॥ ४२४४ ॥ नामं ठवणा दविए अइत्थपडिसेहभावओ तं च । नामाभिहाणमुत्तं ठेवणाऽऽगारक्खनिक्खेवो ॥४२४५ ॥ दव्वस्स व दव्वाण व दव्वभूयस्स दव्व हेउं वा । दव्वष्पचक्खाणं निण्हाईणं व सव्वंपि ॥ ४२४६ ॥ भिक्खयराणमइच्छा पडिसेहो रोगिणो व किरियाए । सिद्धं पञ्चक्खाओ जह रोगी सब्ववेज्जेहिं ॥४२४७॥ भावस्स भावओ भावहेउमह भाव एव वाऽभिमयं । पञ्चक्खाणं दुविहं तं सुयमिह नोसुयं चेव ॥४२४८॥ पुव्वं नोपुच्वसुयं पञ्चक्खाणंति पुच्वसुयमुत्तं । आउरपञ्चक्खाणाइयं च नोपुत्र्वसुयमुत्तं ॥४२४९॥
सर्वसावद्ययोगप्रत्या
ख्यान
शब्दार्थ
॥९५५॥
Page #464
--------------------------------------------------------------------------
________________
वृत्ती
मिति, अत आ
विवक्ष्यते तदा भिमतः-अभ
विशेषाव नोसुयपच्चक्खाणं मूलुत्तरगुणविहाणओ दुविहं । सब्वे देसे य मयं इह सव्वं सव्वसदाओ॥४२५०॥
सर्वसापद्यकोट्याचार्य 'किं पुणे' त्यादि ॥ न च पृच्छानुत्थानं, भाष्यकाराद्युक्तेरनभिप्रेतत्वात् पृच्छोत्तरं, उच्यते-सर्वसावधयोगविरतिः सामायिक, योगपत्या| अथ सर्वशब्दस्य कोऽर्थः ? इत्येतदाशङ्कयाह-'सियते स तेण सव्वोत्ति 'सृ गतौ तस्यौणादिको वन्प्रत्ययः, सर्वशब्दो वा नि
ख्यान| पात्यते, स्रियते स इति सर्वः, स्रियते वाऽनेनेति सर्वः, सर्वेति तत्सर्व निरवशेष, योगमिति हृदयाकूतं, एवं तावत्सर्वस्य तत्वमुक्तं, शब्दार्थः ॥९५६॥ सर्व संपूर्णमखण्डं निरवशेष कृत्स्नमिति तु पर्यायाः, भेदान व्याचिख्यासुः प्रश्न कारयन्नाह-'कतिविधं सव्वं ति कियत्प्रकारं सर्व
द॥९५६॥ मिति, अत आह-'नाम'मित्यादि । नामठवणाओ गयाओ, व्यतिरिक्तद्रव्यसर्वमाह-'कसी'त्यादि ।। 'दव्वं ति इह यदाऽङ्गुल्यादि द्रव्यं स्वावयवैः संपूर्ण विवक्ष्यते तदा तत् कसिणं दव्वंति कृत्स्नं द्रव्यसर्वमुच्यते, सकलमित्यर्थः, तथा 'तद्देशो वा' अङ्गुलीद्रव्य| देशो वा 'विवक्षया' विवक्षामङ्गीकृत्य अभिमतः-अभीष्टः कृत्स्नद्रव्यसर्वतया, स्वावयवसंपूर्णतयाऽभिप्रेतत्वात् सकलाङ्गुलीद्रव्यवत् , एवमनयोद्वयोः पदयोश्चतुर्भङ्गी, सा चैवं, तथा चाह-दब्वे तद्देसंमि य अनेन प्रथम भङ्ग उक्तः, तथा सब्य असव्वे एवं चतुर्भङ्गो,
भावनीय इति वाक्यशेषः । एतदेव भावयन्नाह-सव्वा इत्यादि ॥ सर्वासर्वद्रव्ये ज्ञातम्-उदाहरणमङ्गुलीद्रव्यं, अनेन प्रथमतृतीयभङ्गहै कयोरर्द्धमर्द्धमागृहीतं, एवं पुनरपि वाच्यं, ततो द्वितीयचतुर्थयोरर्द्धार्द्धमागृहीतं, किंविशिष्टमङ्गुलीद्रव्यमित्याह-उक्तक्रमेण सम्पूर्ण देसूर्ण |
तथा, सम्पूर्णदेसूर्णति उत्तरार्द्धमङ्गीकृत्याह, 'देसम्मि यत्ति देसम्मि य सव्वासव्वे शब्दा असब्वे णातमंगुलीदव्वं, किंविशिष्टमित्याह| पव्वं पव्वेगदेसो य २ इदं द्रव्यसर्वम् । आदेशसर्वमाह-'आदेसों इत्यादि ॥ आदिश्यत इत्यादेशो-व्यवहारः, उपचार इत्यर्थः, स बहुतरे देशे गते स्तोके च देशे तिष्ठति सति प्रवर्त्तते, तथा प्रधानतरे गते अप्रधाने च देशे तिष्ठति सति प्रवर्तते, यथाक्रममुदाहरण
ARREARREAR
ALLSCRECORRHEARLOCAL
Page #465
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
सर्वादिपदव्याख्या
॥९५७॥
॥९५७||
NAGAKARCHANA
माह-यथा देशेऽपि पात्रीचतुर्भागे ओदनस्य तिष्ठति सति सर्व भक्तं भुक्तमिति आदिश्यते, तथा गतः सर्वो ग्रामः प्रधानस्य गतत्वादिति, उपचारसर्वमेतत् । अथ निरवशेषमाह-'दुवी'त्यादि । निरवशेषसर्व द्विविधं भवति-सर्वापरिशेषसर्व तद्देशापरिशेषसर्व चेति, | तत्र सर्वापरिशेषसर्वोदाहरणं यथा 'सर्वे' अशेषा देवाः खल्वनिमिषनयना इति । 'तद्दे' इत्यादि । देवदेशापरिशेषसर्व तु स्पष्टार्थम् ।। | सर्वधत्तासर्वमाह-'जीवा इत्यादि । इह सर्वजीवलोकवस्तु जीवाजीवमात्रं तद्धत्ते-धारयति येन कारणेन तेन कारणेन सा सर्वधत्तोच्यते विवक्षा, ननु दधातेर्हिरित्यादेशाद्धितमिति भवितव्यं, कथं धत्तमिति ?, उच्यते, प्राकृते देशीपदस्याविरुद्धत्वात् , अतः सैव सर्वधत्तोच्यते, जीवाजीवयोः परतोऽन्यस्याभावात् ॥ अथेदानीं द्रव्यसादीनां मिथो विशेषमाह-'अहे त्यादि । अथेत्यानन्तर्यार्थः, द्रव्यसर्व | भिन्नमितरेभ्य इति संटङ्कः, एकालिद्रव्याधारमितिकृत्वा, 'आदेश'त्ति आदेशसर्वमपीतरेभ्यो भिद्यते, कथमित्यत आह-एकप्रधानपुरुषाधारोपचारभेदेन तथाऽनेकभागाधारोपचारभेदेन च। तथा-'भिन्न मित्यादि । भिन्नमशेषसर्व सर्वधत्तातः, कस्मात्तदित्याहयस्मादिहैकदेवजातिविषयं तदिति, इतराऽपि सर्वेभ्यो भिन्ना जीवाजीवाधारत्वात् । दारं । भावसर्वमाह-कम्म' इत्यादि॥ सव्वोऽवि शुभाशुभो औदयिको कम्मोदयसभावो । 'कम्मे त्यादि स्पष्टम् ।। इह च- 'अहीं' त्यादि । दारं । षष्ठं सूत्रस्पर्शनमाह-'गरहितमित्यादि, गर्हितं वस्तु अवद्यमुक्तं भगवद्भिः , पापमित्यर्थः, सह तेनावद्येन वर्तत इति सावद्यः। 'अहं' इत्यादि ॥ अहवेह मोक्षाधिकारे वर्जनीयं वज्यं 'वृजी वर्जने पापमेव, 'सह'त्ति सह वर्जनीयेन वर्त्तत इति सवयः, इत्येवं स्थिते प्राकृतशैल्या सकारस्य दीर्घत्वादेशात्सह वज्र्येनेति सावयः, कोऽसौः ?-योगः इत्यभिप्रायः पुल्लिङ्गाभिधानात् । अथ योगव्याचिख्यासयाऽऽह-'योग'इत्यादि। 'युजिरुयोगे' 'युज समाधौ वा तस्य भावे कारके घञ्, योजनं योगः, आत्मकर्मसम्बन्ध इत्यर्थः, अथवाऽऽत्मक्रियासमाधानं आत्म
MANASI
Page #466
--------------------------------------------------------------------------
________________
यावजीवव्याख्या
nouail
विशेषाव०६ क्रियासम्बन्धो योगः, एतदुक्तं भवति ?-सकर्मकात्मव्यापारो योगः, यतो वा जीवेन युज्यते ततो योगः, किमुक्तं भवति ?-समा-
धीयते सोत्ति आत्मना आत्मनि संबध्यते यः स योग इति भावना । 'ज'मित्यादि ॥ अथवा युज्यतेऽसावनेन कर्मणा सहेति योगः, वृत्ती
तस्मिन् वा सति यतो जीवो युज्यते तो सो योगो भण्णइ, स च त्रिविधः कायादिव्यापारः, कायवाङ्मनोयोग इत्यर्थः । औत्तराधयेण ॥९५८॥ 8| योजयन्नाह-सव्वो' इत्यादि, सव्वो सावज्जोति य योगो संबध्यते तयं सव्वं सावजं जोगति य, किमत आह-'पच्चक्खाभित्ति
| सूत्रावयवः, अस्य व्याख्या-प्रत्याचक्षेऽहं, अतोऽयं कर्म, प्रत्याख्येयत्वात् । तथाहि प्रत्याचक्षेऽहमित्यत्र शब्दार्थः-'पती' त्यादि ॥
प्रतीत्ययं शब्दः प्रतिषेधे अकरणे, अक्खाणं किमुच्यते ? इत्याह-ख्यापना अभिधानं वा, कस्येत्यत आह-प्रतिषेधस्याख्यानं-ख्या४/पनमभिधानमिति प्रत्याख्यानं, निवृत्तिरित्यर्थः। नामेत्यादि भेदव्याख्यानम्-'नाम' मित्यादि स्पष्टं, दारं ॥ जावज्जीवाएत्ति ।
जीवोत्ति जीवणं पाणधारणं जीवियंति पज्जाया। गहियं न जीवदव्वं गहियं वा पजवविसिटुं ॥४२५१।।। इहरा जावज्जीवंति जीवदव्वगहणे मयस्सावि । पञ्चक्खाणं पावइ गहियमओ जीवियं तं च ॥४२५२॥ नामं ठवणा दविए ओहे भव तब्भवे य भोगे य । संजमजसमसंजमजीवियमिइ तविभागोऽयं ॥४२५३॥ दव्वे हिरण्णभेसजभत्तपुत्ताइ जीवियनिमित्तं । जं दवजीवियं तं दध्वस्स व जीवियमवत्था ॥४२५४॥ आउस्सद्दव्वतया सामन्नं पाणधारणमिहोहो । भवजीवियं चउद्धा नेरइयाईण जाऽवत्था ॥४२५५।। तम्भवजीवियमोरालियाण जंतम्भवोववन्नाणं । चक्कहराईणं भोगजीवियं सुरवराणं च ॥४२५६।। संजमजीवियमिसिणं अस्संजमजीवियं अविरयाणं । जसजीवियं जसोनामओ जिणाईण लोगंमि ॥४२५७॥
RANSACREA4G
Page #467
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
HORSCIEN
यावजीवव्याख्या
वृत्ती
॥९५९॥
॥९५९॥
COURSESCOO
नरभवजीवियमहिगय विसेसओ सेसयं जहाजोगं । जावज्जीवामि तयं ता पञ्चक्खामि सावज्जं ॥४२५८॥ जावदयं परिमाणे मज्जायाएऽवधारणे चेइ । जावज्जीवं जीवणपरिमाणं जत्तियं मेत्ति ॥४२५९॥ जावज्जीवमिहारेण मरणमज्जायओम तकालं । अवधारणेवि जावज्जीवणमेवेह न उ परओ।।४२६०॥ जावज्जीवं पत्ते जावज्जीवाए लिंगवच्चासो । भावप्पचयओ वा जा जावज्जीवया ताए ॥४२६१॥ जावज्जीवतया इति जावज्जीवाएँ वण्णलोवाओ। जावज्जीवो जीसे जावज्जीवाऽहवा सा उ ॥४२६२॥ IG का पुण सा संबज्झइ पच्चक्खाणकिरिया तया सव्वं । जावज्जीवाएँ अहं पचक्खामित्ति सावज्जं ॥४२६३॥ जीवणमहवा जीवा जावज्जीवा पुरा व सा नेया। तीए पाययवयणे जावज्जीवाइ तइएयं ॥४२६४॥
'जीवोत्ती'त्यादि । इह जीवेत्यनेन शब्देन 'गृहीतं' उपात्तं सूत्रे सूत्रकारेण, किमत आह-'जीवन' जीवनक्रियामात्र, अत्र | च जीवनं प्राणधारणं जीवितमिति पर्यायाः, किन्नु न गृहीतमनेनेत्यत आह-'न जीवदव्य'त्ति न यावजीवद्रव्यं जीवति तावत्प्रत्याख्यानमभिप्रेतं गणभृतः, न चैकान्तेन जीवद्रव्यमपि नाभिप्रेतं, यत आह-'गृहीतं वा उपात्तं वा जीवद्रव्यं तेन, यदि नाम पर्यायविशिष्टम्, इहभवजीवितविशिष्टमिति भावना, अन्यथा तमन्तरेण तस्याध्यवसातुमशक्यत्वात् , इत्थं चैतदङ्गीकर्त्तव्यं यदुत न तु जीवदव्वं गहियति ॥ 'इहरा' इत्यादि । इहरा जीवदव्वगहणे मतस्सावि सुरलोगादौ भोगे भुंजतो पञ्चक्खाणं पावर, हेतुमाह-यावजीवंति कृतत्वाद् जावजीवितादविप्रमुक्तत्वाच्च जीवस्य, एतदुक्तं भवति-यावज्जीव यावज्जीवनं, न तु यावज्जीवो यावज्जीवं, शुद्धं कृत्वा निगमयबाह-गहितं 'अतो जीवितं' अतो जीवनक्रिया इहभववर्तिनी भगवता गृहीतेति । तच्च सामान्येन दशभेदमिति, आह च
Page #468
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्ती
॥९६०॥
GAGRICANCERICROCRICKS
'नाम' मित्यादि कण्ठं ॥ 'दव्व'मित्यादि पुब्बद्धं कण्ठं, तं दव्यजीवितं, अथवा द्रव्यस्य सचेतनाचेतनस्य जीवितम्-अवस्था तद्यथा
यावजीवअमृतं विपमित्येवमादि । दारं ॥ 'आउए' त्यादि ॥ तथा इहानादौ संसारे परिभ्रमतः सत्त्वस्य सामान्य प्राणधारणं-उदयानुदया- व्याख्या भ्यामविवक्षित प्राणधारणं 'ओहो'त्ति ओघजीवितमित्युच्यते, कथं सामान्यमित्याह-'आउस्सद्दव्वतया' आयुपः सद्भावमात्रद्रव्यतया आयुषः सम्बन्धीनि सन्ति च तानि द्रव्याणि चायुःसद्व्याणि तद्भावः तत्ता तया, नेहायुषः सामान्येन एकमपि समयमुच्यत
1 ॥१६॥ इति भावना, अनेन च सिद्धा एव मृता इति । द्वारं । तथा भूयतेऽस्मिन्निति भवो, भवोपलक्षितं जीवितं भवजीवितं, तच्चतुर्दा, किमुक्तं भवतीत्याह-नारकतियनरामराणां 'याऽवस्था' यदवस्थानं, प्रथमसमयादाचरमसमय इति वाक्यशेषः । दारं । 'तब्भवे'त्यादि ॥ तद्भवेनोफ्लक्षित जीवितं तद्भवजीवितं, यत् किंविशिष्टमित्याह-यत्तस्मिन्नेव तस्मिन्नेव च भवे उपपन्नानामौदारिकाणामेके|न्द्रियपञ्चेन्द्रियतियग्नराणां भवति, कायस्थितियोगात , एकेन्द्रियाणामनन्तानि भवग्रहणानि-तत्रैव तत्रवोत्पत्तेः, एतेषां तु सप्ताष्टौल | भवग्रहणानीति, परतो मुक्तिरवश्यं विजातीयभवनं वा, तिरश्चामिव, औदारिकग्रहणानारकादिव्युदासस्तेषां तत्रैवोत्पच्यभावात् , शेषाणि || | स्पष्टानि । इह च-'नर' इत्यादि । नरभवजीवितेनेहाधिकारः, मनुष्यस्यैव प्रव्रज्यासद्भावात् , एवं तावदत्र प्रक्रमे यद् ग्राह्यं यद्वा न ग्राह्यमित्यभिधाय प्रकृतमेवाह-अतो 'यावज्जीवामि' यावदिदमायुष्कं पालयामि तावत्सर्वं सावधं योगं प्रत्याचक्षेऽहमिति । अथेदानी यावच्छब्दार्थमाह-'जाव' इत्यादि ॥ यावदित्ययं ध्वनिस्विध्वर्थेषु, तद्यथा-परिमाणे मर्यादायामवधारणे चेति, प्रथममाह'जावज्जीवत्ति, किमुक्तं भवतीत्यत आह-जत्तियं मे जीवणपरिमाणं-आयुस्स परिमाणं तावन्तं कालं,परतो न विधिर्न प्रतिषेध इति । तथा-'जावज्जीव' मित्यादि ॥ इह यावजीवं, किमुक्तं भवतीत्याह-आरेण मरणमजायतो, न तत्कालं, न मरणादपि परतो, व्रत
Page #469
--------------------------------------------------------------------------
________________
योगकरणव्याख्या
| ॥९६१॥
विशेषावर
भङ्गभयात् , अवधारणेऽपि यावदेवेहजीवनं तावदेव प्रत्याचक्षेऽहं, न तु परतः ॥ तदेवं यावज्जीवमिति व्याख्याते पर आह-'जावे'कोट्याचार्य
त्यादि । तदेवमुक्तेन शब्दविधिना यावजीवं वक्तव्ये प्राप्ते कहं ? जावजीवाए, भणियं भगवता इत्येतावान् वाक्यशेषः, उच्यतेयावजीवाए भणतो भगवतो लिंगवचासोऽभिप्पेतो । भाव इत्यत्र वाशब्दः परिहारान्तराभिधानार्थः, अथवा तदेवं यावज्जीवं पत्ते
| यावजीवाए कस्मादभिहितमिति चेदुच्यते-भावप्रत्ययतः कारणात् 'यावज्जीवता' यावजीवनभावो यावज्जीवता तया यावज्जीवन॥९६१॥
तया, एतदुक्तं भवति-यावज्जीववक्तव्ये भावप्रत्ययद्वारायाततालाक्षणिकवर्णलोपं कृत्वा सूत्रमुक्तं भगवता यावज्जीवाए। तथा चैतदेव | व्याचिख्यासुराह-'जाव' इत्यादि ॥ यावज्जीवतया इति स्थिते वण्णलोवाओ, किमत आह-जावज्जीवाए, भगवया भणितमिति
शेषः, तथा 'जाव'इत्यादि । 'का पुणे' त्यादि । अथवा यावज्जीवं वक्तव्ये प्राप्ते यावज्जीवो यस्यां सा यावज्जीवेति बहुव्रीहिः, | 'तुः' पूरणार्थः, का पुनः साऽन्यपदार्थाभिधेया संबध्यते ?, प्रत्याख्यानक्रिया। प्रकृतं दर्शयन्नाह-'तया इत्यादि, अस्याक्षरघटना, हैं तया यावज्जीवाए पच्चक्खाणकिरियाए करणभूयाए अहं सव्वं सावज इतिशब्दोपप्रदर्शनाद् योगं पच्चक्खामि ॥ प्राकृतशैल्योपदर्श
नार्थमप्याह-'जीवण'मित्यादि ॥ अथवा यावज्जीवा, किमुक्तं भवतीत्यत आह-जीवणं जीवा, दशविधप्राणानुभूसिरित्यर्थः, सा च | पूर्ववत् विकल्पत्रयात् , ताए पाययवयणे जावज्जीवाए, सव्वं सावज्जं जोगं पच्चक्रवामीति वक्कसेसो, एवं यावज्जीवं पत्ते भगवता | ततिया इयं सूत्रे उपाति पौर्वापर्यं ॥ अथैतावति निरुत्सुकीभूतत्वादिदमपरमाह
पच्चक्खामित्ति मओ उत्तमपुरिसेगवयणओकत्ता। तिण्णि विहा जस्सतओतिविहो जोगोमओऽहिगओ॥ तंतिविहं विइयाए पञ्चक्खेयमिह कम्मभावाओ। तिणि विहा जस्स तयं तिविहं तिविहेण तेणंति । ४२६६॥
WAHARASHTRA
BEAUCRORECASSACRECOG
Page #470
--------------------------------------------------------------------------
________________
566
विशेषावक कोट्याचाये
वृत्ती
॥९६२॥
55ARLSO
तेणेति साधकतमं करणं तइयाभिहाणओऽभिमयं । केण तिविहेण भणिए मणेण वायाए कारणं ॥४२६७॥ योगकरणमणणं व मन्नए वाऽणेण मणो तेण दव्वओतं च । तज्जोग्गपोग्गलमयं भावमणो भण्णए मंता ॥४२६८।। व्याख्या वयणं वागुच्चए वाऽणएति वायत्ति दव्वओ सा य । तज्जोग्गपोग्गला जे गहिया तप्परिणया भावे ॥४२६९॥ जीवस्स निवासाओ पोग्गलचयओयसरणधम्माओ।काओऽवयवसमाहाणओय सो दव्व-भावमओ॥४२७०॥
॥९६२॥ तज्जोग्गपुग्गला जे मुक्काय पओगपरिणया जाव। सो होइ दव्वकाओ बद्धा पुण भावओकाओ॥४२७१॥ तेण तिविहेण मणसा वाया काएणं किं ? तयं तिविहं १ । पुवाहिगय जोगं न करेमिच्चाइ सावज्ज ॥४२७२॥ पुव्वं व जमुद्दिट्ट तिविह तिविहेण तत्थ करणस्स। तिविहत्तणं विवरियं मणेण वायाए कारणं ॥४२७३॥ तिविहमियाणि जोगं पञ्चक्खेयमणुभासए सुत्तं । किं पुणरुक्कमिऊणं जोगं करणस्स निद्देसो ? ॥१२७४।। तो न जहुद्देसं चिय निद्देसो भण्णए निसामेहि । जोगस्स करणतंतोवदरिसणत्थं विवजासो ॥४२७५॥ देसियमेवं जोगो करणवसो निययमप्पहाणोत्ति । तन्भावे भावाओ तदभावे वप्पभावाओ॥४२७६।। तस्स तदाधाराओ तकारणओ य तप्परिणईओ । परिणतुरणत्यंतरभावाओ करणमेव तओ॥४२७७॥ एत्तोच्चियजीवस्सवि तम्मयया करणजोगपरिणामा । गम्मइ नयंतराओकयाइ समए जओऽभिहियं ॥४२७८॥ आया चेव अहिंसा आया हिंसत्ति निच्छओ एस । जो होइ अप्पमत्तो अहिंसओ हिंसओ इयरो॥४२७९॥3 आहेगत्ते कत्ता कम्मं करणंति को विभागोऽयं? । भण्णइ पज्जायंतरविसेसणाओ न दोसोत्ति ॥४२८०॥ द
Page #471
--------------------------------------------------------------------------
________________
योगकरणव्याख्या
वृत्ती
॥९६३॥
विशेषाव०
एकपि सव्वकारगपरिणामाणन्नभावयामेइ ।नाया नाणाणन्नो जह विण्णेयाइपरिणामं ॥४२८१॥ कोट्याचार्य स यसावज्जो जोगो हिंसाईओ तयं सयं सव्वं । न करेमि न कारवेभि य न याणुजाणे करतम्पि ॥४२८२।।
___ 'पञ्चे'त्यादि ॥ पञ्चक्खामीति, अत्र कर्ता 'मतः' अभीष्टः, कथं ? उच्यते-उत्तमपुरुषैकवचनाद्, व्याकरणतन्त्रसिद्धत्वात् ,
| करोमीति वचनात् । दारं । अथ सूत्रोपात्तानां चतुणां विवक्षितपदानां व्याख्यानार्थमाह गाथापश्चाद्धेन-तिस्रो विधा यस्यासौ त्रिविधो ॥९६३॥
मतोऽधिकृत इति यावत् , कोऽसावन्यपदार्थाभिधेयः १ इत्यत आह-'योगः' कायवाङ्मनःप्रवृत्तिभाव इति भावः ॥ 'त'मित्यादि । तं योगं त्रिविधं इह सूत्रे प्रत्याख्येयत्वेन कर्मभावात् , द्वितीयया निर्दिशतीति शेषः, तदनेन तिविधंति व्याख्यातं, तिविहेणंति
व्याचिख्यासुराह-तिस्रो विधा यस्य तत्त्रिविधं, करणमित्यद्याप्यप्रकाश्याभिप्रायः तेण तिविहेणं, इह च-'तेणे'त्यादि पुब्बद्धं कंठं, ४ सम्यगजानानः पृच्छनि केन त्रिविधेन?, मणिते सिस्सेण गुरू भणइ-'मणेण' व्यापाररूपेण, एवं वाचा कायेन । अथ त्रिविधकरणप्रभे
दव्याख्यानार्थमाह-'मणण'मित्यादि ॥ मननं मन्यते वाऽनेनेति मनः, तच मनोद्रव्यतस्तावत् तद्योग्यलोकापन्नपुद्गलात्मकं, भावमनस्तु मन्ता जीवः ॥ 'वयण'मित्यादि स्पष्टा ॥ 'जीव'इत्यादि । 'चिञ् चयने' चयनं चीयते वाऽयमिति 'निवासचितिशरीरोपसमा| धानेष्वादेश्च क' इति कायः, जीवस्य निवासात् , तथा पुद्गलानां चयात् पुद्गलानामेव केषाश्चिच्छरणात् अवयवसमाधानात् , स च द्रव्यकायो, भाव कायश्च 'तज्जोग्ग' इत्यादि । पयोगपरिणता तदभिमुखाः, शेषं स्पष्टम् । अतस्तदेव प्रागुक्तं निगमयन्नाहतेणे' त्यादि ॥ तेन त्रिविधेन करणेन मनसा वाचा कायेन, किमत आह-तयं पुवाधिगयं तिविहं सावज जोगं न करोमिच्चादि संबज्झइ । व्याख्यान्तरमधिकृत्याह-'पुव्वं वे' त्यादि । अथवा यत्पूर्वोदिष्टमालापकद्वयं तिविहं तिविहेणंति सूत्रे, तत्रा
Page #472
--------------------------------------------------------------------------
________________
ॐ
विशेषाव कोव्याचार्य
वृत्ती
योगकरणव्याख्या
RECO
॥९६४॥
॥९६४॥
लापकद्वये करणस्य द्वितीयस्थानभाजस्त्रिविधत्वं विवृत्तं, कतमेन ग्रन्थेनेत्याह-मणेण वायाए काएणं, सूत्रगतेनैवेति वाक्यशेषः । 'तिवी'न्यादि । इदानीं सुत्तं तिविहं प्रत्याख्येयं प्रथमपदवतिनं योगमनुभाषते 'न करोमी'त्यादिनैव सूत्रावयवेन, अथ द्वितीयं पदं तृतीयेन व्याख्यातं प्रथमं चतुर्थेन व्याख्यायत इति प्रथमोत्थानं ज्ञात्वा चुचोदयिषुराह-किं पुणरुकमिऊणं जोगं तिविहंति तृतीये स्थाने करणस्य व्याख्यानं कृतं, ननु 'यथोद्देशं निर्देश' इति न्यायादेवमस्तु तिविहेणं न करेमि न कारवेमि करेंतपि अण्णं ण समणुजाणामि मणेणं वायाए कायेणं । न चेदेवम्-'तो न' इत्यादि ॥ ततो न यथोद्देशं तथोपन्यासनिर्देशो-व्याख्यानं, तृतीयस्थाने | करणविवरणात् , भण्यते-निशमय प्रयोजनं, तथाहि-योगस्य कार्यवाङ्मनःप्रवृत्तिलक्षणस्य करणतन्त्रोपदेशनार्थ 'व्यत्यासः कृत' | अन्यथा निर्देशः कृतः, करणाधीनत्वात्कर्मण इति भावार्थः । तथाहि-'देसिन' मित्यादि ॥ एवं व्यत्यासं कुर्वता सूत्रकारेण दर्शितं | यदुत स योगः करणवशानियतमप्रधान इति । किं कारणमित्याह-'तावे' करणभावे भावाद् योगस्य, तदभावे चाप्यभावात् , करणं कर्तुरनान्तरमितिकृत्वा । तथा च-'तस्से' त्यादि ॥ तस्य योगस्य 'तदाधारत्वात्' करणाधारत्वादसौ प्रधान इति, तानि | कारणमस्येति तत्कारणस्तस्माच्च, करणपरिणतेश्च योगस्याप्राधान्यं, तथा परिणन्तुः' कर्तुरनर्थान्तरभावात् करणानां, करणमेवासौ | योगः, आह-यद्येवमुद्देशोऽप्येवं कस्मान्न कृतः ? उच्यते, योगस्य प्रत्याख्येयत्वेन प्राधान्यख्यापनार्थम् । यत एव चैवं वस्य तदा
धारताऽतो सर्वा गाथां पठित्वा-'एत्तोचिये त्यादि । अत एव जीवस्यापि तन्मयता' करणात्मकता गम्यते, कुत इत्याह-करण| योगपरिणतिरूपत्वात् , सा च मन्यते नयान्तरात् कदाचित्कथश्चित्समये, यतोऽभिहितम्-'आया' इत्यादि । इहात्मैव परमार्थतोऽहिंसा, न बाह्या, शुभमनोयोगपरिणामादनन्यत्वाद्, विपर्यये विपर्ययतः, तथा च-'जोइत्यादि स्पष्टम् ॥ 'आहे' त्यादि ॥ आह
R
CAR0%
RECORDS
Page #473
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य वृत्ती
॥९६५॥
AC%ACROGRAA%ERS
एवं कर्ता कर्म करणमिति कोऽयममीषां विभागः१, उच्यते-भणितमसकृदेतत्, तथा हि तस्यैव पर्यायान्तरविशेषणाददोषः॥ अथ
प्रत्याख्यान (पर्यायान्तरतां दर्शयन् दृष्टान्तमाह-) एकंपी' त्यादि पूर्वाद्धं स्पष्टं, पच्छद्धे अहमिति कर्ता तदात्मविषयं ज्ञानं करणम् । अथ प्रथम
| भंगा: अव्याख्याननिगमनेन संबद्धया गाथया प्रक्रमते-'स ये' त्यादि ।। स च सावद्यो योगो हिंसादिकः, आदिशब्दान्मृषादि, तकं सर्व प्याद्यर्थश्च न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । इह च
॥९६५॥ करणतिगेणेकेक कालतिगे तिघण२७संखियमिसीणं । सव्वंतिजओ गहियं सीयालसयं पुण गिहीणं ॥४२८शाद सीयालं भंगसयं पञ्चक्खाणम्मि जस्स उवलद्धं । सो सामाइयकुसलो सेसा सव्वे अकुसला उ॥४२८४॥ केइ भणंति गिहिणो तिविहं तिविहेण णत्थि संवरणं । तं न जओ निद्दिढ़ पन्नत्तीए विसेसेउं ॥४२८५॥ तो कह निज्जुत्तीएऽणुमइनिसेहोत्ति सो सविसयम्मि । सामण्णेणान्नत्थ उ तिविहं तिविहेण को दोसो ? ॥ पुत्ताइसंतइनिमित्तमेत्तमेकारसी पवण्णस्स । जम्पंति केइ गिहिणो दिक्खाभिमुहस्स तिविहंति ॥४२८७॥ जुत्तं संपयमेस्सं संवरणं कहमतीयविसयं तु । कहमउणपत्रमेयं ? कए व न कहं मुसावाओ? ॥४२८८॥ निंदणमईयविसयं न करेमिच्चाइवयणओभिहियं । अणुमइसंवरणं वाऽतीतस्स करेमि जं भणियं ॥४२८९।। अहवा तयविरईओ विरमे संपयमईयविसयाओ। संपइसावजा इव पवज्जओ को मुसावाओ? ॥४२९०॥ न समणुजाणेति गए करेंतमण्णंपिज सुएऽभिहियं । संभावणेऽविसद्दो तदिहोभयसद्दमज्झत्थो ॥४२९१॥ न करेतंपित्ति न कारवेंतमवि नावि याणुजाणंतं । न समणुजाणेभि न कारयामि अवि नाणुजाणामि॥ ,
POORRECEREMOIRACTOR
Page #474
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्तौ
॥९६६॥
अपि अप्पयंपिव सहसाकार (इणा पयत्ततं । इह सम्वो संगहिओ कत्ताकिरिया परंपरओ ||४२९३॥ न करितं वा भणिए अविसद्दा न कयवंतभिचाई । समईयमागमेस्सं तह न करिस्सं तमिच्चाई ॥ ४२९४ ॥ सव्वं पचक्खामित्ति वा तिकालोवसंग होऽभिमओ । अविसद्दाओ तस्सेव कत्तकिरियाभिहाणंति ||४२९५॥ एवं सव्वस्सा से सविसयओतीयणागएसुंपि । पावइ सव्वनिसेहो भण्णइ तं नाववायाओ ॥४२९६ ॥ भूयस्स पडिक्कमणाभिहाणओऽणुमइ मेत्तमागहियं । जावज्जीवग्गहणा देसस्स य मरणमज्जाया ||४२९७ ॥ अहवा जावज्जीवग्गहणाओऽणागयावरोहोऽयं । संपइकालग्गहणं न करेमिच्चाइवयणाओ ।।४२९८ ।। भूयस्स पडिक्कमणाइणा य तेणेह सव्वसद्दोऽयं । नेओ विसेसविसओ जओ य सुत्तंतरेऽभिहियं ।। ४२९९ ।। समईयं पडिकमए पच्चुप्पण्णं च संवरेइत्ति । पञ्चक्खाइ अणागयमेवं इहइंपि विज्ञेयं ॥ ४३००॥
'करणे' त्यादि । इक्केक्कं न करेइ न कारवेइ करेंतं नाणुजाणाइ योगं प्राणातिपातादिपञ्चकविषयं करणत्रयेण करणभूतेन न करोति, एतदुक्तं भवति यत्तन करोति तन्मनसा वाचा कायेन, एवं न कारयत्यपि, अननुज्ञानमपि, एवं वर्त्तमाने काले नव भवन्ति, एवमतीतेऽपि नव, एस्सेऽवि णवत्ति सत्तावीसं, अत एवाह - ' तिघणसंखियं'ति त्रयाणां यो घनस्तत्संखियं - संख्याप्रमाणमृषीणांसाधूनां प्रत्याख्यानं भवति, एतत्संख्यायां युक्तिमाह - 'सर्वप्रत्याख्यानस्य' निर्विकल्प प्रत्याख्यानस्याधिकृतत्वात् गृहस्थानां पुनः सप्तचत्वारिंशदधिकं शतं भवति, प्रत्याख्यानस्येति शेषः, कथं ?, तदुच्यते यत्तन्न करोति तत्स्यान्मनसा करणभूतेन, स्याद्वाचा, स्यात्कायेन, स्यात्मनसा वाचा, स्यान्मनसा कायेन, स्याद्वाचा कायेन, स्यात् त्रिभिरपीति करणैर्न करोमीत्यत्र सप्त लब्धाः, एवमेतान्येवमेव न
प्रत्याख्यान भंगा: अ
प्याद्यर्थव
॥९६६॥
Page #475
--------------------------------------------------------------------------
________________
विशेषान ० कोट्याचार्य
वृत्तौ
॥९६७॥
| कारवेम्यत्रापि सप्त लभ्यन्ते १४, एवमेतान्येव करेंतं नाणुजाणतीत्यत्रापि सप्त लभ्यन्ते २१, एवमेतान्येव न करेइ न कारवेद द्वयममुञ्चता सप्त लभ्यन्ते २८ एवमेतान्येवमेव न करेइ करेंतं नाणुजाणतीत्येतदपि द्वयममुञ्चमानानि सप्त लभ्यन्ते ३५, एवमेतान्येवमेव न कारवेइ करेंतं नाणुजाणाईत्येतद्द्द्वयममुञ्चमानानि सप्त लभ्यन्ते ४२, सर्वेऽपि ४२ भङ्गाः, एवमेतान्येवमेव न करेति न कारवेति करेंतं नाणुजाणइति योगत्रयममुञ्चमानानि सप्तैव लभ्यन्त इति ४९, सर्वेऽप्येकोनपञ्चाशत् ४९, कालत्रयगुणनात्तु १४७, स्थापना | चेयं । तथा चाह - 'सीता' इत्यादि गतार्था । अत्र चोद्यम्- 'केई 'त्यादि पुव्वद्धं कंठं, अतोऽनुमतिनिषेधात्कथमेतद्गुण्यं पूर्यते इति न्यूनता शास्त्रस्य तन्न, यतस्तच्छेषं स्पष्टम् ॥ 'तो' इत्यादि । ततः कथं प्रत्याख्याननियुक्तावनुमतिनिषेध उक्तः ? " दुविहंति| विहेण पढमओ" त्ति वचनात् उच्यते स स्वविषयेऽनुमतिनिषेध उक्तस्तस्यां सामान्येन वा अन्यत्र तु विषयात्परतोऽनुमतिं निरुधानस्य को दोषो येन न पूर्यत इत्युच्यते । अपिच - 'पुत्तादी' त्यादि गतार्था, तस्माद् युक्तं गृहस्थस्येदम् ॥ अथ पुनरपि परस्तृतीयभागपातनार्थ चोदयति- 'जुत्त' मित्यादि ॥ 'युक्तं' घटमानकं श्रावकस्य साम्प्रतं संवरणमेकोनपञ्चाशद्विधं तस्य वर्त्तमानत्वात्, तथा एष्यमध्ये कोनपञ्चाशद्विधं संवरणमस्य युक्तं, तस्य निवारयिष्यमाणत्वात् किं न युक्तमित्यत आह-न त्वतीतविषयमप्येकोनपञ्चाशद्विधं संवरणं युक्तं, वृत्तत्वेन समाचरितत्वात्तस्य यत्कृतं तत्कृतमेवेत्यभिप्रायः, अतः कथं तदेकोनपञ्चा शद्भेदं ?, असंभवेन निर्मूलत्वात् कृते वा कार्ये न कथं मृषावादो ?, मृषावाद एव कृतत्वादिति ग्राहः, उच्यते, सत्यमेवमेतद्, यथाऽऽह भवान्, किन्तु - निंद इत्यादि ॥ न करेमिच्चादिवयणतो न करेमि न कारवेमि करेंतंपि अष्णं ण समणुजाणामि मणेणं वायाए कारणंति यदुक्तमे कोनपञ्चाशद्भेदं तेन निन्दनमतीतविषयमभिहितं एतदुक्तं भवति - अतीतकृता कार्यविषया या
प्रत्याख्यान भंगा: अ
प्याद्यर्थव
॥९६७॥
Page #476
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्तौ
॥९६८॥
SAHASRECORDCALOREOG
साम्पतमनुमतिः कर्मबन्धाय साऽनेन निषिध्यते, आह च पश्चान-'अण्वि'त्यादि, गतार्थम् ॥ 'अहवा'इत्यादि ॥ अथवैषैव
४ प्रत्याख्यान भावना-प्राञ्चोदितपरिहारः, तथाहि-तदविरतिओ अतीतविसयाओ 'संपयं-अहुणा विरमेऽहमिति प्रतिज्ञायां विपर्ययो मृषावादः भंगाः अ8|कः ?, नैवेत्यर्थः, शुद्धिहेतुत्वात् 'संपतसावज्जादिवत्ति साम्प्रतं सर्वसावद्ययोगविरमण इव, तस्याप्युक्ता सा संख्येति व्यवस्थितम् ।। प्याद्यर्थश्च | अथोत्तरत्रापि सूत्रावयवसाधनार्थमिदमाह, इह च 'न समणु'इत्यादि ॥ अयं पूर्वार्धाभिप्रायः-न करेमि न कारवेमि न समणुजा
॥९६८॥ णामि इत्येतावता विवक्षितार्थसिद्धेः करेंतंपि अण्णमित्येतन कर्त्तव्यं, निष्फलत्वात् , उच्यते, नैतदेवं, तदभावे विवक्षितार्थासिद्धः, जा'तत् तस्मादिह सूत्रे संभावनेऽपिशब्दो वर्तते, यः किंविशिष्ट इत्याह-उभयशब्दयोः 'करेंतं अण्ण'मित्यनयोर्मध्येऽवस्था यस्य सः,
तथाहि-'न क'इत्यादि ॥ 'अन्नंपी'त्यादि ॥ अस्य गाथाद्वयस्य यथासम्बन्धमक्षराणि नीयन्ते तथा सूत्रोपात्तादपिश(ब्दादन्यमिवात्मानमपि)ब्दादात्मानमिव परं सहसाकारादिना प्रवर्तमानं नानुजाने, एतदेवाहाऽऽद्यगाथाचरमाषयवेन-नाणुजाणे, अन्येन करणकारणे | अङ्गीकृत्याह-अपिशब्दात् करेंतं 'न' इति न समणुजाणे, एवं न कारतमपि । परंपरकमधिकृत्याह-अपि न कारयामीत्यस्यायमर्थःयथाऽहं न करोमि एवं करेंतमपि न कारयामि, तथा यथाऽहमेतं न कारयामि एवमेनमपि कारयंतं न कारयामि, अपि नाणुजाणा
वेत्ति जहा नाणुजाणामि एवमणुजाणतंपि नाणुजाणामि, अत एवाह-'उव'इत्यादि । एवं सम्बो संगहिओ कर्तृक्रियापरम्परकः, ततो | यथाऽहं न करोमि अन्यं न कारयामि, यश्च कारयति तमपि न कारयामि, एवं यावदेवमेव ब्रुवन् दिवं गतः एवमहं नाणुजाणामि, अन्यं ६ नाणुजाणावेमि, जोऽवियऽणुजाणावेति तंपि नाणुजाणामीत्यादि, कर्तृपरम्पराविनाभूतः क्रियापरम्परक इति भूतं सफलमपिशब्दोपादानमिति स्थितम् ॥'न क'इत्यादि ॥'वा' अथवाऽन्यथा सफलोऽपिशब्दः, तथाहि-न करेंत समणुजागामि, एवं वर्तमानकालापेक्षं भणिते
२०545
SCORECEM
Page #477
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य वृत्ती
ALS
तस्सेत्यादेरर्थः
॥९६९॥
॥९६९॥
%E5%
ALSARAL
अपिशब्दासमतीतं कालमाश्रित्य कृतवन्तं कारितवन्तमित्यादि, 'न' इति न समणुजाणामि, तथा आगमिस्सं पति, अपिशब्दात्क| रिष्यन्तमपि कारयिष्यन्तमपीत्यादि, न इति वर्तते । तथा-'सव्व'मित्यादि । वाशब्दादन्यथाऽप्यपिशब्दः सार्थकः, तथाहि-सर्व * सावा योगं प्रत्याचक्षेऽहमित्यनेनाधस्त्येनावयवेन ओघतस्विकालोपसंग्रहोऽभिमतः, अतीतानागतवर्तमानापेक्षित्वात, इह त्वपिशब्दा
त्तस्यैव त्रिविधस्य कालस्य कर्तक्रियाभिधानं, एतदुक्तं भवति-न करेमि न कारवेमि करेंतंपि अन्न न समणुजाणामीति वर्तमानः | कालः, अपिशब्दादतीतैष्यावुक्तेन विधिना विशिष्टौ गृहीती, पूर्व तु सामान्येन त्रिविध उक्त इति भावार्थः ॥ 'एव'मित्यादि ॥ एवमनन्तरोक्तगाथार्थपौर्वापर्यमालोच्याह चोदकः-नन्वतीतानागतेष्वपि कालेषु 'सव्वनिसेहो' सर्वथाऽकरणं भवतः प्राप्नोति, उपपत्तिमाह-सर्वशब्दस्याशेषविषयत्वात् , तच्च न, एकदा कृतत्वाद् , अन्यदा प्रभूतदोषसद्भावात् , भण्यते तन्न, अपवादेन बाधितत्वात् । | तथा च-'भूत'इत्यादि । भृतसावद्याचरणस्स प्रतिक्रमणाभिधानतो निवृत्यभिधानेन किमत आह-अनुमतिरित्येतच्छिद्यते, तथा 8 | जावजीवग्गहणा देसस्स य दोसस्स निवारकं, किमत आह-मरणमर्यादा, इहभवजीवितमित्यर्थः, अतोऽदोषः । 'अहे त्यादि ॥ अथवा त्रयमङ्गीकृत्य परिहारः, तथाहि-सूत्र एव यावजीवगहणातो अणागयावरोधोऽयं कृतः, तथा न करेमिच्चाइवयणाओ तु संपत्त-2 कालग्गहणं । तथा-'भूत'इत्यादि । भृतस्य प्रतिक्रमणनिन्दनादिना निवृत्तिः, परिहारकफलमाह-तेन कारणेन इह सूत्रे सर्वशब्दोऽयं विशेषविषयो विज्ञेयः, सर्वैकदेशत्वादङ्गुलीदेशपर्वसर्ववत् । यतश्च सूत्रान्तर उक्तम् । 'समतीत'मित्यादि स्पष्टा ।। अथ तस्येत्याह
तस्सत्ति ससंबज्झइ जोगोसावज एव जोहिगओ। तमिति बिइयाहिगाराभिधेए किमिह तस्सत्ति॥४३०१॥ संबंधलक्खणाए छट्ठीएऽवयवलक्खणाए वा। समतीयं सावजं संबज्झावेइ न उ सेसं ॥४३०२।।
SARKARMAte
Page #478
--------------------------------------------------------------------------
________________
%
तस्सेत्यादेरर्थः
ROCK
॥९७०॥
विशेषाव०
अविसिटुं सावजं संबज्झावेंति केइ छट्ठीए । तं ण प्पओयणाभावओ तहा गंथगुरुयाओ॥४३०३॥ कोट्याचार्य पच्छित्तस्स पडिक्कमणओय पायं च भूयविसयाओ । तीयपडिक्कमणाओ पुणरुत्ताइप्पसंगाओ ॥४३०४॥
तम्हा पडिक्कमामित्ति तस्सऽवस्सं कमामिसहस्स। भव्वमिह कम्मणा तं च भूअसावजओ णऽन्नं ॥४३०५॥
तिविहेणंति न जुत्तं पइपयविहिणा समाहिअंजेणं । सऽत्थविगप्पणयाए गुणभावणयत्ति को दोसो॥ ॥९७०||
अहवा मणसा वाया कारण य मा भवे जहासंखं । न करेमि न कारवेभि यन याणुजाणेण पत्तेयं ॥४३०७॥ तो तिविहंतिविहेणं भण्णइ पइपयसमाणणाहेउं । न करेमित्ति पतिपयं जोगविभागेण वा सझं ॥४३०८॥ अहवा करेंतमण्णं न समणुज्जाणेऽविसद्दओ नेयं । अत्थविगप्पणयाए विसेसओ तो समायोज्जं ॥४३०९॥ भंतेत्ति पुब्वभणियं तेणं चिय भणइ किं पुणो भणियं?। सब्वत्थ सोऽणुवत्तइ भणिय चादिप्पउत्तोत्ति॥४३१०॥ अणुवत्तणत्थमेव य तग्गहणं नाणुवत्तणादेव । अणुवत्तंते विधओ जमिह कया किं तु जत्तेणं ॥४३११॥ अहवा समत्तसामाइयकिरिओ तब्विसोहणत्थाए। तस्साईयारनियत्तणाइकिरियंतराभिमुहो॥४३१२॥ जं च पुरा निदिह गुरू जहाऽऽवासयाइं सव्वाइं। आपुच्छिउं करेजा तयणेण समत्थियं होइ ।।४३१॥ सामाइयपच्चप्पणवयणो वाऽयं भदंतसहोत्ति । सव्वकिरियावसाणे भणियं पञ्चप्पणमणेणं ॥४३१४॥
'तस्सत्ती'त्यादि पुब्बद्धं कण्ठं । चोदक आह-'त'मित्यादि स्पष्टं, एतदुक्तं मवति-तं प्रतिक्रामति वक्तव्यं, द्वितीयाधिकारात्, & उच्यते-विवक्षया षष्ठयुपन्यस्ता । तथाहि-'संबन्धेत्यादि ।। तस्य सावद्यस्य योगस्य सम्बन्धि प्रतिक्रमामीत्येवं सम्बन्धलक्षणया
XXX.
-452-%CE%%
RAL
Page #479
--------------------------------------------------------------------------
________________
विशेषाव
| तस्सेत्या
कोव्याचार्य
॥९७१॥
॥९७१॥
षष्ठया, तथा त्रिकालविषयस्य वा योगस्य योऽतीतकालसम्बन्धी सावधयोगावयवस्तस्येत्येवमवयवलक्षणया वा, यत आह-समतीत सावधं योग सम्बन्धयति सूत्रकारः, न तु किमित्यत आह-न तु शेषं वर्तमानमेष्यं वा, तस्य संब्रियमाणत्वात् प्रत्याख्यायमानत्वाच्च, प्रतिक्रमणस्य च भूतविषयत्वाद् , वक्ष्यति चैतदनन्तरगाथया ॥ केषांचिन्मतमुपन्यस्य षयन्नाह-'अवी'त्यादि । केचन वस्त्वविवेकिनोऽनया षष्ठया विशिष्टमेव त्रैकालिकं सावधं योगं सम्बन्धयन्ति, तच न, 'प्रयोजनाभावात्' प्रयोजनपरित्यागात् तथा ग्रन्थगुरुत्वप्रसङ्गाच, तथा हि पुनरपि विविच्यास्यैव प्रतिक्रान्तव्यमिति ॥ इतश्च तन्नेत्याह-'पच्छित्तस्से' त्यादि । पच्छाणुपुवीए पुव्वद्धभावना, इह प्रायः प्रायोग्रहणं मिथ्यादुष्कृतादेस्तत्कालत्वात् प्रायश्चित्तस्य भूतविषयत्वात् प्रतिक्रमणस्य च प्रायश्चित्तमध्ये का. योत्सर्गनियुक्तौ पठितत्वात् न सामान्येन, प्रत्याख्येययोगसंबद्धयोः कालयोः प्रतिक्रमणाविषयत्वात् , इतश्चेत्याह-अतीतस्य पडिक्कमणोक्तेः कथं सामान्येनोच्यते-तस्य पडिकमामित्ति?,तथा पुनरुक्तत्वप्रसङ्गाच्च, तथाहि 'सव्वं पञ्चक्खामी' त्युक्ते 'तस्येति पुनरुक्तम् । 'तम्हा' इत्यादि ॥ तस्मात् तस्य प्रतिक्रमामीत्यस्य शब्दस्येहावश्यं कर्मणा भाव्यं, ततः प्रकृते किमत आह-तं च कम्म प्रतिक्रमण| शब्दस्य भूतात्सावद्ययोगान्नान्यदिति, तस्माद् भूतस्यैव प्रतिक्रमामि, नेतरयोः, अवयवलक्षणत्वात् षष्ठयाः । 'तिवी'त्यादि ॥ चोदको ब्रूते-यदि पुनरुक्तपरिजिहीर्षुभवान् ततस्तवापि तिविहेणंति ण जुत्तं, तिविहंतिविहेणं इत्यस्य द्वयस्योदेशोन कार्य इत्यर्थः, कुतः?, प्रतिपदविधिना समापितत्वात् , मणेणं वायाए कारणं न करेमि न कारवेमि करेन्तं अण्णं ण समणुजाणामीत्युक्तत्वादित्यर्थः, उच्यते'तिविहंतिविहेणं' त्युपन्यासं कृत्वाऽर्थविकल्पनया कारकविषयया उद्देशनिर्देशविषयया वा गुणभावना भवति-सामान्यविशेषविशिष्टार्थवासनाऽऽत्मनि भवति, अतः कः पौनरुक्त्यदोषः, अतः कारणादुद्देश्यपदयोरुपन्यासः 'अहं'इत्यादि॥ अथवैवमनयोरुपन्यासः,
Page #480
--------------------------------------------------------------------------
________________
तस्सेत्यादेरर्थः
विशेषाव कोव्याचार्य
वृत्तौ ॥९७२।।
ॐ
॥९७२॥
SEX.
तथाहि-यथासंख्यं मनसा न करोमि वाचा न कारयामि कायेन नानुजानानि मा एवं प्राप्स्यतीति, कथं च मा न प्राप्स्यतीत्यत आहन पत्तेयं ति न प्रत्येकं, मा भवदिति वर्त्तते, एतदुक्तं भवति-एकैको योगस्त्रिभिः करणेविवक्ष्यत इत्येतच्च मा न प्रापद्, अतो तिविहं तिविहेणंति नियामक उच्यते ॥ तथा चाह-'तो' इत्यादि ॥ ततस्त्रिविधं त्रिविधेन भणन्ति गणभृतः सूत्रं, प्रतिपदममापनहेतोः । अथवैकैकयोगे करणत्रयं चार्यत इत्येतदनुवर्तमानेन तिविधतिविहेणेति चानिच्छता किमत उच्यते-'ण करेमि'त्ति न करेमि न कारवेमि करेंतंपि अण्णं ण समणुजाणामि, एवमत्र प्रतिपदं योगविभागेन साध्य करणत्रयं, एतदुक्तं भवति-एवं वक्तव्यं मणेणं वायाए | कारणं न करेमि१ मणेणं वायाए कारणं न कारवेमि२, मणेणं वायाए काएणं नसमणुजाणामि३, तथा च सति ग्रन्थगौरवमपि स्यात् । 'अथवा' इत्यादि । अस्या भावार्थोऽक्षरैरुच्यते-न करेमि न कारवेमि अण्णं ण समणुजाणामि, अत्रापिशब्दतो यज्ज्ञेयं-यद् द्रष्टव्यमुक्तं प्राक् तद्विसेसयो समायोज्यं, कथं ?, अर्थविकल्पनया, त्रिकालविषयकरणकारणानुमतिसंभवासंभवमार्गणयेत्यर्थः, तथाहिअतीते कृतस्य कारितस्यानुमतस्य च सम्बन्धिनी अनुमतिरिदानी व्यवच्छिद्यते, न तु करणकारणे, तयोः कृतकारितत्वात् , इतरकालद्वये तु करणकारणानुमतयो न निवार्यन्तेऽविरुद्धत्वात् , 'तो'त्ति ततः कर्त्तव्यमुपन्यासपदद्वयमिति तत्करणे सति मुक्तावलीन्यायेन करणयोगपाठसंभवात्तदसद्भावे चोक्ते च त्रैकालिकविशेषस्य कर्त्तमशक्यत्वात् । 'भंते' इत्यादि । भंतेत्ति पुव्वभणिय, एवमुक्ते चोदक आह-अत एव किं पुनस्तस्य ग्रहणं ?, सर्वत्रानुवृत्तेस्तस्य, भणित च भवता-आदिप्रयुक्तः सर्वत्रानुगत इति, उच्यते-'अण्वि'त्यादि। तदनुवृत्त्यर्थमेव स्मारणं, तथाहि न न्यायः अणुयत्तणादेव, किं तु यत्तेणं. स चायं यत्नः ॥'अहवा' इत्यादि ॥ अथवा साधुर्भदन्त इति भणति, शेष स्पष्टम् । तथा-'जं चे त्यादि स्पष्टा । तथा-'सामा' इत्यादि । 'वा' अथवाऽयं भदंतसद्दो सामाइयकिरियापञ्चप्पण
-
Page #481
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥ ९७३ ॥
वयणो, अणेण य सव्वकिरियावसाणे पञ्चप्पणं भणितं, एषा स्थितिरनेनोक्तेति ॥
नेयं पडिक्कमामित्ति भूयसावज्जओ निवत्तामि । तत्तो य का निवत्ती ? तदणुमईओ विरमणं जं ॥ ४३१५ ॥ निंदामित्ति दुछे गरिहामि तदेव तो कओ भेओ । भण्णइ सामण्णत्थाभेए दिट्ठो विसेसत्यो ।। ४३१६ ॥ जह गच्छइत्ति गो सप्पइत्ति सप्पो समेऽवि गचत्थे । गम्मइ विसेसगमणं तह निंदागरहणत्थाणं ॥ ४३१७॥ सप्पञ्चक्ख दुर्गुछा तह निंदामित्ति गम्मए समए । गुरुपञ्चक्ख दुगुञ्छा गम्मइ गरिहामिस देणं ॥ ४३१८॥ एगत्थोभयग्रहणं भिसादरत्थं च जमुदियं होइ । कुच्छामिं कुच्छामिं तदेव निंदामि गरिहामि ॥ ४३१९॥ भिसमायरओ व पुणो पुणो व कुच्छामि जमुदियं होइ । पुणरुत्तमणत्थं वेह नाणुवादादराईसु || ४३२० ॥ किं कुच्छामsप्पाणं अईयसावज्जकारिणमसग्धं । अत्ताणमयणमहवा सावज्जमईयजोगंति || ४३२१॥
'नेय' मित्यादि पुव्वद्धं स्पष्टं, आह - ततः का निवृत्तिः १, तस्य कृतत्वात् उत्तरं गतार्थम् । 'निन्दामी 'त्यादि । कोऽर्थः ?, जुगुप्से, तदेवं चोक्तं भवति गर्हामि, आह- ततोऽनयोरर्थतः को भेदो ?, भण्यते - सामान्यार्थाभेदेऽपि विशेषार्थ इष्टः । कथमित्यत्र दृष्टान्तमाह - ' जहे' त्यादि स्पष्टो दृष्टान्तः । तथाहि - 'सप्प' इत्यादि ॥ तथा स्वप्रत्यक्षा या जुगुप्सा सा समये निन्दोच्यते, गुरुप्रत्यक्षा तु गर्दा । अथवा 'एगत्थो' इत्यादि ॥ एकार्थ च तदुभयं च निन्दागर्हालक्षणं एकार्थोभयं तस्य ग्रहणं भृशादरार्थ, यदुक्तं भवतिकुच्छामि २, तदेवोक्तं भवति - निन्दामि गर्णामि || 'भिस' इत्यादि पुव्वद्धं उक्तार्थ, आह एवं पुनरुक्तमेतत् तस्यैव भगनात्, उच्यते - 'पुण' इत्यादि, उक्तञ्च - " अनुवादादरवीप्साभृशार्थविनियोग हेत्वसूयासु । ईषत्संभ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ॥१॥"
प्रतिक्रमा| म्यादेरर्थः
॥९७३ ॥
Page #482
--------------------------------------------------------------------------
________________
प्रतिक्रमाम्यादेरर्थः
॥९७४॥
विशेषाव०४
कं निन्दामि गर्हामीति, आह च-'कि' मित्यादि ॥ किंविशिष्टं ?-अतीतसावद्यकारिणमश्लाघ्यं, तथा 'अत्ताणं ति अत्ताण-अविकोट्याचार्यद्यमानत्राणं, तथा 'अतण'ति सततगमनशीलं, अथवा सावजं आत्मविशेषणमेव, तथा 'अतीतयोग्य' तथाऽतीतकल्पं, किं ?, वृत्ती वक्ष्यति क्रियां, अहवा सावजमतीतजोगति, किंविशिष्टं ?-पश्चानुपूर्व्याऽऽह-'अतणं सततभवनप्रवृत्तं, तथा आत्मत्राणं तद् यथा
शिरस्त्राणं तथा 'अश्लाघ्य' अश्लील, तथा सावजकारिणं, तथाऽतीतं, दुःखहेतुमित्यर्थः, किमतः क्रियामाह-कुत्सामि निन्दामि ॥९७४॥
गरहामि अप्पाणं, किंविशिष्टं ?-अतीतसावद्यकारिणं, अत एवाह-'अश्लाघ्यं' अश्लीलं तथाघ्राणं असतं-सततगमनशीलं, अथवा 'सावध' सपापमात्मानं, तथाऽतीतयोग्य-अतीतकल्याणं, अथवा 'सावजमतीतजोगति, एवं निन्दामि गरहामि, किंविशिष्टमित्याहपच्छाणुपुवीए अतणं सततभवनशीलं आत्मत्राणं शिरस्त्राणवत् अश्लाघ्यं सावजकारिणं सातातीतं दुःखमित्यर्थः ।
विविहं विसेसओ वा भिसं सिरामित्ति वोसिरामित्ति । छडेमित्ति जमुत्तं तमेव समईयसावज्जं ॥४३२२॥ मांसाइविरमणाओ जहेह भणियम्मि वोसिरामित्ति । तप्पडिवक्खच्चाओ गम्मइ सामाइएऽवेवं ॥४३२३॥ सम्मत्ताइमयं तं मिच्छत्ताईणि तम्विवक्खोऽयं । ताण विवक्खो गम्मइ पभासिए वोसिरामित्ति ॥४३२४॥ अहवाऽतिच्छियसावजजोग पच्छित्तसंगहत्थाय । संखेवओ विहाणं निंदामिचाइसुत्तम्मि ॥४३२५॥
निंदागरहग्गहणादालोयणपडिक्कमोभयग्गहणं । होइ विवेगाईणं छेयंताणं विसग्गाओ॥४३२६।। | 'विविह' मित्यादि स्पष्टा । तदेवं सतात्पर्य सूत्रं व्याख्यातं, इह च सर्वसावद्ययोगविरतेः प्रत्याचक्षेऽहं इति शाब्देन & न्यायेन वैपरीत्याशङ्कामाशङ्कयाह गुरुः-तन्नेत्यादि ।। 'मांसादी' त्यादि ।। यथा इह मांसादिविरमणे भणिते 'वोसिरामिति
SARKARI
Page #483
--------------------------------------------------------------------------
________________
विशेषाव कोव्याचार्य
नयविचारः
वृत्ती
॥९७५॥
॥९७५॥
परित्यजामि, एतदुक्तं भवति-यथेह मांसविरतेः प्रत्याचक्षेऽहमित्यत्र शाब्देन न्यायेन तद्भक्षणे प्राप्तेऽप्यार्थेन न्यायेन तत्प्रतिपक्षोमांसभक्षणप्रतिपक्षः तस्य त्यागस्तद्भक्षणविरमणलक्षणो 'गम्यते' अवसीयते, तथा संव्यवहारदर्शनाद् , एवं सामायिकेऽपि सर्वसावद्ययोगविरतेः प्रत्याचक्षेऽहमिति शब्दप्रापितेऽपि सर्वसावद्यकरणविधौ अर्थात्सावद्ययोगाकरणं गम्यते । एतदेव भावयन्नाह-'सम्म'मित्यादि । स्फुटार्था । अथैतद्देशमेवान्यविषयमिति व्याचिख्यासुराह-'अहवा' इत्यादि । अथवा निंदामिच्चादिसुत्तमि संखेवओ. ऽभिहाणं निन्दनादिपदानां, किमित्यत आह-अतिक्रान्तसर्वसावद्ययोगप्रायश्चित्तसंग्रहार्थ, तच्च दशधा । ततश्च यथासंभवमाह-'निंदा' इत्यादि स्पष्टा ।। अथ समस्तं । सूत्रस्पर्शिका व्याख्या उपसंजिहीर्षयेदमाह
एवं सुत्ताणुगमो सुत्तनासो सुयत्थजुत्ती य । भणिया नयाणुजोगद्दारावसरोऽधुणा ते य ॥४३२७।। अत्थाणुगमंग चिय तेण जहासंभवं तहिं चेव | भणिया तहावि पत्थुयदारासुन्नत्थमुण्णेहं ॥४२२८॥ सामन्नमह विसेसो पच्चुप्पण्णं च भावमेत्तं च । पइसदं च जहत्थं च वयणमिह संगहाईणं ॥४३२९॥ एयाण समोयारो दब्वट्ठियपज्जवडियदुगंमि । सेसेसु य संभवओ ताणं च परोप्परं कज्जो ॥४३३०॥ दव्वढिअस्स दव्वं वत्थु पन्जवनयस्स पज्जाओ। अप्पियमयं विसेसो सामन्नमणप्पियनयस्स ॥४३३१॥ लोगव्यवहारपरो ववहारो भणइ कालओ भमरो। परमत्थपरो मण्णइ नेच्छइओ पंचवण्णोत्ति ।।४३३२।। अहवेगनयमयं चिय ववहारो जं न सव्वहा सव्वं । सब्वनयसमूहमयं विणिच्छओ जं जहाभूयं ॥४३३३॥ 'एव'मित्यादि ।। 'एवं' उक्तेन ग्रन्थेन सूत्रानुगमः सूत्रालापकन्यासः सूत्रस्पर्शनियुक्तिश्च, किमत आह-'भणिता' व्याख्याता,
Page #484
--------------------------------------------------------------------------
________________
विशेषाव कोट्याचार्य
वृत्तौ
॥९७६॥
तद्वयाख्यानाच्च व्याख्यातमनुगमद्वारं । अधुना' साम्प्रतं 'णी प्रापणे नयन्ति-गमयन्ति अनन्तधर्मकलापालिङ्गितमूर्तेः पदार्था
नयविचारः त्मन एकमंशमिति नयाः, अनुयोजनमनुयोगो व्याख्यानं, नयानुयोगः, नयानुयोगश्चासौ द्वारं च, सामायिकार्थपुरप्रवेशहेतुत्वादिति नयानुयोगद्वारं तस्यावसरो-विभागः, प्रस्ताव इत्यर्थः॥ इह च नयाः-'अत्था' इत्यादि । अत्थाणुगमंगपिअ जेण तेण जहासंभवं तहिं चेव अणुगमे भणिता तथाऽपि प्रस्तुतद्वाराशून्यार्थमुन्नेष्ये नयान् ॥ इह संग्रहादीनां द्रव्यपर्यायास्तिकद्वये समवतारः कार्यः,
15॥९७६॥ तावन्तरेण तेपामभावात् "तित्थयरवयणसंगहविसेसपत्थारमूलवायरणी । दव्वढिओ य पज्जवणो य सेसा विय
प्पा सिं ॥१॥" तथा एतेषामेव शेषेषु चार्पितानर्पितादिषु वक्ष्यमाणेषु कार्यः-कर्त्तव्यः, एतेषां समवतार इति वक्तव्यं, तथा तेषामेव 5 परस्परसंभवतो यथासंभवं, तद्यथा ऋजुसूत्रः शब्दादिषु याति, तेऽपि तं बहु मन्यत इत्येवमादि । इह च-'दव्य'इत्यादि । द्रव्यार्थि-18
कस्य द्रव्यं वस्तु-द्रव्यमभिधेयं, द्रव्यार्थिकत्वात् , तथा पर्यायार्थिकस्य पर्यायो वस्तु, पर्यायार्थिकत्वात् । अथैते पडपि अर्पितानर्पितयोः समवतरन्ति, तन्मतं चेदं-अर्पितनयस्य-विवक्षितनयस्य मतं-अभिप्रायो विशेषो, न सामान्य इतरस्य न पर्यायः, अथवा षडपि व्यवहारनिश्चयौ, तन्मतमाह-'लोग' इत्यादि ॥ व्यवहारो भणति-भ्रमरः-शिलीमुखः कृष्णः कृष्णप्रघानत्वाद् अत्यासया:भिधानाच किंविशिष्टो यो व्यवहारः ? इत्याह-लोकव्यवहारपरो, लोकानुवृत्तिशील इत्यर्थः, णेच्छतिओ भण्णति पंचवण्णो, संनिहितापहवेऽतिप्रसङ्गात् , किंविशिष्टो यो निश्चयः १ इत्याह-परमार्थपरः, यथाऽवस्थितवस्तुवादीत्यर्थः । अथवा व्यवहारनिश्चय| योरन्यथा स्वरूपमाह-'अहवे' त्यादि । अथवा यावत्किश्चिदेकनयमतं स सर्वो व्यवहारः, असत्यत्वात् , विवक्षितैकहस्त्यवयवस्पर्शने | हस्तिव्यपदेशवत् , तथा चाह-यस्मात्कारणादसौ व्यवहारो न सर्वथा-सर्वात्मना सर्व वस्तु सर्वनयसमूहात्मकं प्रतिपद्यते विनिश्चय
CREGCARRACHAR
Page #485
--------------------------------------------------------------------------
________________
तस्त्वभिधीयते यद् यथाभूतं, सम्यक्त्वात् चक्षुष्मद्धस्तिदर्शनवत् , अथवा अनन्ता अपि नया द्विधा वृत्तिमासादयन्ति-ज्ञाननययाचा द्रश्चारित्रनयश्च, तत्र
नयविचार: वृत्तौ नाणाहीणं सव्वं नाणनओ भणइ किंथ किरियाए ?। किरियाए करणनओतदुभयगाहो य सम्मत्तं ॥४३३४॥ ॥९७७॥ नायम्मि गेण्हियव्वे अगेण्हियवम्मि चेव अत्थम्मि । जइयव्वमेव इइ जो उवएसो सो नओ नाम ।
९ि७७॥ सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणढिओ साहू ॥ नाओत्ति परिच्छिन्नो गेज्झो जो कज्जकारओ होइ । अग्गेज्झोऽणुवगारी अत्यो दव्वं गुणा वावि ॥४३३७॥3
जइयव्वंति पयत्तो कजो गेज्झम्मि गेण्डियन्वेत्ति । अग्गेज्झोऽणादेओऽवहारणे चेवसद्दोऽयं ॥४३३८॥ इति जोत्ति एवमिह जो उवएसो जाणणा नओसोत्ति । सो पुण सम्मइंसणसुयसामइयाई बोद्ध ब्वो॥४३३९॥
सव्वेत्ति मूलसाहप्पसाहभेयाविसद्दओ तेसिं । किं पुण मूलनयाणं ? अहवा किमुताविसुद्धाणं ? ॥४३४०॥ सामनविसेसोभयभेया वत्तव्वया बहुविहत्ति । अहवा नामाईणं इच्छइ को क णओ साहुं ? ॥४३४१।। सोउं सद्दहिऊण य नाऊण य तं जिणोवएसेणं । तं सब्वनयविसुद्धंति सव्वनयसम्मयं जंतु ॥४३४२॥ चरणगुणसुटिओ होइ साहू एस किरियानओ नाम । चरणगुणसुट्टियं जं चरणनया३ति साहुत्ति ॥४३४३॥ सो जेण भावसाहू सम्वनयाजं च भावमिच्छति । नाणकिरियानओभयजुत्तोय जओ सयासाह ॥४३४४॥
ARRORSCORE-%%ESAK
MORAMANAKAM
Page #486
--------------------------------------------------------------------------
________________
नयविचारः
विशेषाव० कोट्याचार्य
CROSOCIEN
वृत्ती
॥९७८॥
॥९७८॥
इयपरिसमापियमियं सामाइयमत्थओ समासेण । वित्थरओ केवलिणो पुव्वविओ वा पहासंति ॥४३४५॥ सव्वाणुओगमूलं भासं सामाइअस्स सोऊण । होइ परिकम्मिअमई जोग्गो सेसाणुओगस्स ॥४३४६।।
॥समाप्तमिदं विशेषावश्यक कृतिर्जिनभद्रगणिक्षमाश्रमणपूज्यपादानाम् ॥ _ 'नाणा इत्यादि स्पष्टा । इयं च सम्बन्धगाथा, यत आह नियुक्तिकारः-'णात'मित्यादि । तत्र 'णायंमित्ति ज्ञाते-सम्यक् परिच्छिन्ने 'गेण्हियब्वे'त्ति ग्रहीतव्ये-उपादेये 'अग्रहीतव्ये अनुपादेये, हेय इत्यर्थः, चशब्दः खलूभयोग्रहीतव्याग्रहीतव्ययो. |तित्वानुकर्षणार्थः उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थो भिन्नक्रमश्च, तेनैतदुक्त भवति-ज्ञात एव सति ग्रहीतव्येऽग्रही| तव्ये उभये उपेक्षणीये वा ज्ञात एव, नाज्ञाते, 'अत्थंमित्ति अर्यत इत्यर्थः, स च द्विविधो भवति-ऐहिक आमुष्मिकश्चेति, तौहिकोधा-ग्राह्योऽग्राह्य उपेक्षणीयश्च, तत्र ग्राह्यः-स्रक्चन्दनागरुकर्पूरधूपवासाङ्गनावस्त्रताम्बूलादिरिष्टत्वात् , तथा अग्राह्यः क्षारविषशस्त्रकण्टकानिष्टजलानलादिमनोऽननुकूलत्वात् , तथोपेक्षणीयः भूतृणपांशुशर्करादिर्माध्यस्थ्यहेतुत्वात् , एवमामुष्मिकोऽपि त्रेधा, तत्र ग्राह्यः सम्यग्दर्शनचारित्रादिः, अग्राह्यो मिथ्यात्वादिः, उपेक्षणीयो विषयादिरभ्युदयादिर्वा, तस्मिन्नर्थे किमत आह-'जइयव्वमेव हि' | ऐहिकामुष्किफलप्राप्यर्थिना सत्वेन यतितव्यं, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः, इत्थं चैतत् सम्यग्ज्ञाते प्रवर्त्तमानस्य फला विसंवाददर्शनात् , तथा चाहुरेके-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात्मवृत्तस्य, फलासंवाददर्शनात् ॥१॥" तथाऽऽमुष्मिकफलप्राप्त्यार्थिनाऽपि ज्ञात एव यतितव्यं, तथाऽऽगमादेशाद्, उक्तञ्च-"पढमं नाणं तओ दये"ति, इतश्चैतदेवं तीर्थकरगणधरैरगीतार्थानां केवलविहारप्रतिषेधाद् , यथोक्तं-'गीयत्थो य'इत्यादि, न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक् पन्थानं प्रतिप.
645CRECORDSUCCES
C 454
Page #487
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥ ९७९ ॥
| द्यत इत्यभिप्रायः, एवं तावत्क्षायोपशमिकभावमङ्गीकृत्य प्राधान्यमुदितं, अथ क्षायिकमपि भात्रमङ्गीकृत्य ज्ञानस्यैव प्राधान्यं यस्मादहतोऽपि दीक्षावत उत्कृष्टतपश्चरणवतः सकललोकालोकाष भासि केवलज्ञानोदयमन्तरेण मुक्तिप्राप्यभावो दृष्टः उक्तञ्च - "दीक्षामभ्युपगतस्याप्यर्हतः केवलादृते । यस्मान्न मोक्षसंप्राप्तिस्तस्माज्ज्ञानं विशिष्यते || १ ||" तस्माज्ज्ञानमेव प्रधानमिति स्थितं, 'जो उबएसो सो णओ णामं'ति इत्येवमुक्तेन न्यायेन य उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम, ज्ञाननय इत्यर्थः, अयं च चतुर्विधे सामायिके आद्यमेव सामायिकद्वयमिच्छति, नोत्तरं, तस्य कार्यत्वेन गुणीभूतत्वात् । उक्तो ज्ञाननयः, अधुना क्रियानयावसरः, तदर्शनं चेदं क्रियैव प्रधान मैहिकामुष्मिक फलप्राप्तिकारणं युक्तियुक्तत्वात् तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह'णायम्मी' त्यादि ॥ ज्ञाते ग्रहीतव्येऽग्रहीतव्ये चैवार्थे ऐहिकामुष्मिकफलप्रात्यर्थिना यतितव्यमेव प्रयत्नादिलक्षणक्रियाविरहेण ज्ञानवतोऽप्यभिलषितार्थ संप्राप्यदर्शनात्, तथा चाहुरेके - "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, | न ज्ञानात् सुखितो भवेत् ॥ १ ॥” तथाऽऽमुष्मिकफलमात्यर्थिनाऽपि क्रियैव कर्त्तव्या मौनीन्द्रवचनप्रामाण्यात्, उक्तञ्च - "चेतियकुलगण" इत्यादि, इतचैतदेवमभ्युपेयं, तीर्थकरगणधरैः क्रियाविकलानां ज्ञानवैफल्योक्तेः तथा चागमः - 'सुबहंपी' त्यादि, दृशिक्रियाविकलत्वात्तस्य, एवं तावत्क्षायोपशमिकं चारित्रमङ्गीकृत्य, क्षायिकमप्यङ्गीकृत्य चारित्रमेव विशिष्यते, यस्मादईतः समुत्पन्न केवलस्यापि न तावदपवर्गप्राप्तिः संजायते यावदखिलकर्मेन्धनानलभूतां ह्रस्वपञ्चाक्षरो गिरणमात्र कालावस्थायिनीं सर्वसंवररूपां चारित्रक्रियां नाप्नोति, तस्मात्क्रियैव प्रधानेति स्थितं, 'जो उवएसो सो णओ णामंति, इति य उपदेशः क्रियाप्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः अयं च चतुर्विधे सामायिके चरममेव द्वयमिच्छति, नेतरत्
नयविचारः
।।९७९ ॥
Page #488
--------------------------------------------------------------------------
________________
विशेषाव ० कोट्याचार्य
वृत्तौ 1186011
तस्य एतदर्थमुपादीयमानत्वेन गुणीभूतत्वात् उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन इत्याह-किमत्र तत्त्वं ?, उभयस्यापि युज्यमानत्वात् उच्यते- 'सब्वे' इत्यादि । अथवा ज्ञानक्रियानयमतमेकगाथया प्रत्येकमभिधायाधुना स्थितपक्षमाह - 'सव्वे' इत्यादि ॥ सर्वेषामिति (मपि ) मूलनयानां अपिशब्दात्तद्भेदानां च द्रव्यास्तिकादीनां बहुविधवक्तव्यतां - सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपां अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां 'निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, भावनिक्षेपस्य सर्वनयैरिष्टत्वात् । तदमेव गाथाद्वयार्थं प्रायो भाष्यकार आह- 'णातोत्ती' त्यादि गतार्था || 'जई' त्यादि गतार्था 'इतीत्यादि ॥ ' इति जोति मूलगाथाव यवस्पर्शनं, अस्य भावना इइ एवं जो उबएसो सो जाणणाणयोति 'सो पुण'त्ति स पुनर्ज्ञाननयः । 'सव' इत्यादि, 'सव्वे'ति मूलं सर्वेषां मूलनयानां नैगमादीनां साहेत्यादेरक्षरघटना, अविसद्दओ साहप्पसाहभेदाः, गृह्यन्त इति शेषः, अतः 'तेसि'न्ति तेषामपि किं पुनर्मूलनयानां १, अथवाऽपिशब्दात् किमुताविशुद्धानाम् १ । अथ 'बहुविधत्तव्त्रय' मित्येतद्वद्याचिख्यासुराह - 'सामन्नेत्यादि पुत्रद्धं | भावितार्थम् । अथवेति बहुविधवक्तव्यताप्रकारान्तरार्थः नामादीनां नयानां कः कं साधुनिक्षेपमिच्छतीत्येवं बहुविहवत्तब्वयं निसामेतेत्यादि व्याचिख्यासुराह - 'सोउ 'मित्यादि । 'तं' ति तां बहुविधवक्तव्यतां श्रुत्वा प्रथमं तावन्निशम्यानेनाधिगम उक्तः, तथा श्रद्धातुमनेन सम्यग्दर्शनमुक्तं, तथा ज्ञात्वाऽनेन तु ज्ञानं, केन श्रद्धातुं ज्ञात्वा वेत्याह- 'जिनोपदेशेन' अर्हच्छासनानुसारेण किमत आह-तदिति तद्वचनं 'सर्वनयविशुद्ध' मिति तदेतत्सर्वनयविशुद्धं वचनं यच्चरणगुणेषु - मूलोत्तरगुणलक्षणेषु सुस्थितः - शोभनेन | विधिना स्थितः, प्रतिज्ञावानित्यर्थः तथाहि - 'चरण' इत्यादि पुत्रद्धं कंठ, अयं तु सर्वाविरुद्धः कुतः इत्याह- 'चरणे'त्यादि पच्छ्द्ध
| नयविचारः
॥९८०॥
Page #489
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचार्य
नयविचार
वृत्ती
॥९८१॥
कंठं । किं कारणमित्याह-'सो'इत्यादि स्पष्टम् । सोतुमित्यादि प्रकृतम् ॥ अधुनाऽस्य शास्त्रस्य सर्वोपसंहाराय आत्मास्वातन्त्र्याविष्का रणाय चाह भाष्यकार:-'इय'इत्यादि । 'इय' एवं 'कतपवयणप्पणामों इत्यादिभाष्येण 'परिसमापितं' परिसमाप्तिमानीतमिदं-सामायिकमिति बुद्धिस्थं निर्दिशति, किं सूत्रतो ?, नेत्याह-अर्थतो, व्याख्यानमित्यर्थः, किं प्रपञ्चेन?, नेत्याह-समासेन' संक्षेपेण, एतावन्मात्रशक्तिकत्वान्मम, किं कारणमेतदेव ?, यतः 'विस्तरतः' अशेषपर्यायतः 'केवलिनः' सर्वज्ञाः सर्वदर्शिनः पूर्व| विदोवा प्रकर्षेणास्वार्थ भाषयन्त इति । अथेदानीमस्य सूत्राभ्यामधीतस्य सतो यद्विनेयेषु फलमुपजायते तदुपदिदर्शयिषुराह-सव्वा' इत्यादि ॥ तत्र 'भाष्यं सामायिकस्य श्रुत्वा' सामायिकस्यैनां वृत्तिं श्रुत्वा, किंविशिष्टामिमामित्याह-'सर्वानुयोगमूलं सर्वानुयोगस्य कारणं, किमत आह-भवति संपद्यते, कः ?-'योग्य' भव्यः, कुत इत्याह-'परिकम्नितमती' ति एतत्परिकर्मितमतित्वात् , एतत्प्रबोधितबुद्धित्वात् , कस्य योग्यो भवतीत्यत आह-'शेषानुयोगस्य' दशवैकालिकाचाराद्यनुयोगस्येति ॥
॥९८१॥
भाष्यं सामायिकस्य स्फुटविकटपदार्थोपगूढं यदेतत्, श्रीमत्पूज्यैरकारि क्षतकलुषधियां भूरिसंस्कारकारि । तस्य व्याख्यानमात्रं किमपि विदधता यन्मया पुण्यमाप्त, प्रेत्याहं दाग लभेयं परमपरिमिता प्रीतिमत्रैव तेन ॥१॥
॥ इति कोट्याचार्यकृता टीका समाप्तेति ॥ ॥ श्रीरस्तु ।। ग्रन्थाग्रमस्यां त्रयोदश सहस्राणि सप्तशताधिकानि ॥
॥ ग्रं. १३७००॥ मूलग्रन्थानम् ४८२२ ॥
4%AAAAA%२२
Page #490
--------------------------------------------------------------------------
________________
श्रीविशेषावश्यकभाष्ये उत्तरार्धानुक्रमः
| अनुक्रम
विशेषाव० कोट्याचार्य
वृत्तौ
RASKAUS R
णिका
॥९८२॥
॥९८२॥
आरंभपृष्ठांकः समाप्तिगाांकः | पृष्ठांक:
गाांकः ५०१ द्वितीये गणधरवादे कर्मणः अदृष्टफलता,
५८५ दशमे अन्यापितोत्पत्तिमत्त्वादि वैचित्र्यं, जीवेन बन्धः
२१२३ ५८९ एकादशे निर्वाणसिद्धिः शानानाबाधता सुखस्वा५१६ तृतीये भूतसमुदाये जीवत्वनिरासः, अतिरिक्त
भाविकता
२५०३ चेतना, बालविज्ञानं, क्षणिकतानिरासः
६०१ गणधराणां क्षेत्रकालजन्मादीनि
२५२१ ५२७ तुर्ये भूतसत्ता शून्यतानिरासः सामग्रीमयतानिरासः ६०३ कालस्वरूपमेदस्थितिसमयाद्याः, अध्यवसानाद्याः २५४७ भूतपंचकं अहिंसासिद्धिः
२२६८ ६०९ कर्मोपक्रमसिद्धिः देशकालकालौ प्रमाणकालः पौरु५४८ पंचमे भवसादृश्यनिरासः स्वभावनिरासः सादृश्या
षीमानं पर्यायकालस्तत्स्थिती प्रमाणकालाधिकारः २५८५ सादृश्ये
૨૨૮૦
६२२ पुरुषमेदाः कारणमेदाः (समवाय्याद्यानि) अप्रशस्त५५५ षष्ठे जीवकर्मानादित्वं भव्याभव्यत्वे सिद्धनित्यत्वं
प्रशस्ते शानादि, प्रत्ययाः, नामादिभेदं लक्षणं (अद्धादि) अकर्मगतिः लोकालोको पाताभावोऽनन्तता ૨૨૪ર
उत्पादव्ययौ
२६७५ ५६८ सप्तमे देवानां सिद्धिः
२३६२ ६४८ मूलनयाः द्रव्यपर्यायार्थों सामान्यावशेषाः नगमादि५७२ अष्टमे नारकाणां सिद्धिः
૨૨૮૨ __ स्वरूपं,देशादि,नयानां योजनं,व्यापकता अविभागार्थः २७७४ ५७४ नवमे पुण्यपापस्वातन्त्र्यं स्वभावनिरासः तत्पार्थक्यं २४२७ । ६७२ वज्रस्वामिवृत्तं
२७८९
X436 ANASTASI
Page #491
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
वृत्ती
अनुक्रमणिका
॥९८३॥
२९२३
॥९८३॥
SAHARSARKAR1-%CASS
६७४ आर्यरक्षितवृत्तं, अनुयोगपार्थक्यं, अनिह्नवता २७९९ ६७६ निवानां विषयनगरीकालाद्याः, जमाल्यधिकारः २८३२ ६८५ जीवप्रादेशिकाः
२८५५ ६९० अव्यक्तकाः ।
२८८७ ६९६ सामुच्छेदिकाः (क्षणभंगभंगः) ७०३ द्विक्रियाः
२९५० ७१० त्रैशशिकाः
३००८ ७२१ अवद्धिकाः अपरिमाणाश्च
३०१० ७२९ बोटिकाः
३११२ ७४२ निवदोषाः, आधाकर्मादिभजना
३१२२ ७४८ मोक्षमार्गे नयाः, आत्मनः सामायिकता, सामायिके द्रव्याणि, द्रव्यपर्यायाथिको
३१३४ ७५५ सामायिकमेदाः सामायिकवत्स्वरूपं अनुमत्य
प्रत्याख्यानं सामायिके क्षेत्रदिक्कालगत्यादयः ३१९८ ७६० दिग्मेदाः कालस्वरूपं उच्छ्बासयोगोपयोग
संस्थानलेश्यादि सम्यक्त्वस्य सर्वंगतता पर्यायादयः ३३१५ ७७९ मानुष्याद्याः चोल्लकाद्याः आलस्याद्याः दृष्टथुताद्याः
अनुकम्पाद्याः वैद्यादिदृष्टाताः अभ्युत्थानाद्याः ३२९२ ७८२ सम्यक्त्वादिस्थितिसंख्या, विरताविरतस्पर्शनाभागाः ३३१६ | ७२० सम्यक्त्वपर्यायाः, दमयन्ताद्या दृष्टान्ताः
३३५० ७९३ नमस्कारस्य नान्त्यमंगलता ७९३ नमस्कारे उत्पत्त्यादीनि (२२) उत्पन्नानुत्पन्ने नयाः, समुत्थानवाचनालन्धयः
३३८९ ८०५ नमस्कारे निक्षेपाः (भावे नयाः) ८१० किमादिप्ररूपणा जीवाजीवाद्या भेदाः देशोपधा
त्यादि जीवाजीवादिराधारः उपयोगलब्धी ३४६२ ८२२ पंचविधता सत्पदप्ररूपगाद्याः नव ८२५ आरोपणादापनाद्याः (१) प्रकृत्यकारनोकारोभयादिः जिनादीनां वस्तुता
३४९३ ८२८ मार्गाद्या हेतवः अटवी-उदधि-गोघटना ३५२६ ८३२ रागद्वेषकषायेन्द्रियपरिषद्दोपसर्गाः, कषायाणां रागद्वे
षतायां नयाः, कषायनिक्षेपाः इंद्रियमेदाः परिष
होपसर्गभेदाः (दृष्टान्ताः) ८४३ अर्हद्व्युत्पत्तिः नमनफलं च
३६०३
Eest ROSSRSRSRUSSAKAKE
३४७६
३५८१
Page #492
--------------------------------------------------------------------------
________________
विशेषाव० कोट्याचार्य
वृत्ती
३६४६
अनुक्रमः णिका
॥९८४॥
॥९८४॥
SARAAR
८५० कर्मसिदादिमेदाः
३६२४ | ९१७ करणनिरूपणं बवादीनि बद्धाबद्धथुतादीनि ४१०५ ८५२ सदृष्टान्तं बुद्धिचतुष्कं ।
९३४ कृताकृतं कर्ता अधिकरणं मनोशादिदव्यविचारः ८५७ समुद्घातादि सिद्धत्वं च २६७५ उद्देशाध्ययनादिकालः
४१३८ ८६५ अयोग्यवस्था
३७०६ ९४० आलोचनाविनयक्षेत्रदिगादयः उद्देशवाचनासमुहे८७१ ऋजुश्रेण्यादि अनादिसंयोगनाशः भव्यानुच्छेदः ३७२७
शानुशाः
४१६२ ८७३ युगपदुपयोगनिरास: ३७७५ ९४२ कारककर्मकरणानां मेदामेदविचारः
४१८१ ८८३ सिद्धानां गतिः
३७९७ ९४७ भंतेपदार्थः भवनिक्षेपाः गुरुकुलवासः स्थापनाकरणं ८८५ अलोकप्रतिघातादि
३८१९ सामायिकपदार्थः
४२२६ ८८७ ईषत्प्राग्भारास्वरूपं सिद्धावगाहनामेदाः ३८४८ ९५४ सर्वस्य निक्षेपादि प्रत्याख्याननिक्षेपाः
४२५० ८९१ परस्परसिद्धस्पर्शनादि सिद्धानां लक्षणं सिद्धसौख्यं ३९०९ ९५८ जीबनिक्षेपाः
४२६४ ८९७ सिद्धस्य पर्याया नतिफलं च, आचार्यनिक्षेपादि
९६१ त्रिविधत्रिविधविचारः
૪૨૮૨ उपाध्यायनिक्षेपादि साधुनिक्षेपादि नमस्कारफलं ३९४३
९६५ सप्तचत्वारिंशशतभंगविचारः अनुमतिनिषेधानिषेधौ ९०१ नमस्कारे संक्षेपविस्तारविचारः आनुपूर्वीविचारः ३९६४ अपिशब्दसार्थक्यं प्रतिक्रमणसंबंध:
४३०० ९०५ प्रयोजनफलयोर्विचारः पूजादानवीतरागविचाराः ४०३८
९७० तत्पदार्थः भंतेऽर्थः
४३१४ ९७३ प्रतिक्रमणनिन्दागर्हार्थाः व्युत्सर्गार्थः
४३२६ इति नमस्कारभाष्यं
९७६ सामान्यविशेषयोनिक्रिय यश्च विचारः ४३४६
MAS****ANIA
Page #493
--------------------------------------------------------------------------
________________
विशेषान ० कोट्याचार्य वृत्तौ
॥९८५॥
२ श्रेयांसि बहुविघ्नानि
न नाम किञ्चिदसाध्यं
39
३ तप्पुब्विया अरया " वयसमणधम्मसंजम
पिंडस जा विसोही ४. सर्वशकेवलज्ञान०
७ पंचविहे आयरिए
८ सा पुण दुविहा सिक्खा
निप्फाइया य सीसा - (४)
35
९ तवेण सुत्तेण सुत्तेण (३)
१२ नामङ्गलत्वं शास्त्रस्य २४ नत्थि पुढवीविसिट्टो अन्नोन्नागाणं
22
२५ भावो विवक्षितक्रिया०
३६ उज्जुसुयस्स एगे
35
भामुjदमद ४८ पशवश्चाप्यनिवृत्त०
५२ अयोगं योगमपरै० (३)
५३ सीया साडी दीहं च ५८ उक्करयोकइयार
६३ अनंतभागहीणे वा १२१ अस्ति ह्यालोचनाशानं १२६ जे एवं जाणइ से १२७ सम्यग्दर्शनशानचा० संजोगसिद्धी
"
१२८ जे जत्तिया य हेऊ (१२९) सम्मद्दिट्ठी उ न कुण शिवमस्तु कुशास्त्राणां मिच्छुण्डाभिहयाणं काले सिक्ख नाणं
"
33
वृत्तिसाक्षिणः
33
33
काले य भत्तपाणं एवं समायरंतो सयलसुरासुरपणमिय० सत्तट्ठभवग्गहण तत्थ य जरजम्मणम०
35
१२९ इथेयाइं चत्तारि भास.
23
33
39
35
१३५ नयणविसयमाणं० सीयाली मसहस्सा, जर जह समय समय एवं च सह नराणं, सह चैव य निद्दिट्टोο केसिंची सावित्तो लक्खदुगं छत्तीसं
R
उकोसे चिय दिवसे पंच सहस्सा दोलय पणयालीस सहस्सा तेत्तीस सहस्स तिन्नि य इयरस्स उ सव्वं चिय बयालीस लक्खा तावक्सेत्ता चउरो. १३६ जं जह सुत्ते भणियं
- এ6
सम्म० उ० आराहप
" बहुवयणेण दुवयणं १३२ जेणं जया मणूसा परमाणू तसरेणू १३३ उस्सेहंगुलमेगं आयंगुलेण वत्युं उस्सेहपमाणाओ. १३४ सीयालीस सदस्स पगवीसं खलु लक्खा
4:45.40% *%
वृत्तिसाक्षिणः
।।९८५ ।।
Page #494
--------------------------------------------------------------------------
________________
विशेषाव० कोव्याचाये वृत्ती
वृत्तिसाक्षिणः
॥९८६।।
॥९८६॥
SAGAR
१४२ संतरं निसरइ १४६ जणवयसंमयठवणा १४७ जाई भंते! अभिण्णाई १४९ दंडं प्रथमे समये १५५ आभिणिबोहियणाणी णं
भंते ! नेरइए १५८ सव्वाओ लद्धीओ। १५९ तित्थयरपवयण. १७१ जे अक्षराणुसारेण
उकोसयपुव्वधरोऽवि १९३ तद्यथेह प्रदीपस्य
एकपुंजी द्विपुंजी च वेदयन् पुद्गलान् शुद्धान्
यत्रिपुंजी स सम्यक्त्वं. २०२ तं समासओ चउन्विहं २२३ उक्कोसपएसियाणं २३७ रयणप्पभापुढवि
२५४ भवप्रत्ययो नारक० २६२ होऊण चक्कवट्टी २६६ महतोऽप्येकदे० २६८ अच्छंदा जेन २९५ नामंठवणा० सामा० २९६ पुवाणुपुब्वि हेट्ठा
जहियंमि उ निक्खित्ते ३०९ अलियमुवघाय-(४) ३२१ तित्थं भंते ! तित्थं ३२२ दाहोवसमे तण्हाए| ३२६ जह जरियस्स न रुच्चइ
विवरीयदिट्ठिपसरा पावट्ठाणेहितो लद्धं जं सामण्णं
इह माणुसजम्म चिय. ३२५ पंकदाहपिपासानां
पंकस्तावत् पापं
यः कालत्रयवत्तिभिः ३५२ पूर्वस्य लाभे भजनीय० ३५२ पल्ले महामहल्ले-(३) ३७१ आलोयण पडिक्कमणं ३८२ एवं खलु गोयमा ! मए ३८८ देवगतीअणुपुव्वी
चरमे नाणावरणं ३९५ आमे घडे निहत्तं ४०६ नाम० एसोऽणणु ४७७ साक्षाद् दृट्वेन्द्रभूतिः ४७८ किं करिष्यति पांडित्यं ,, देवागमनभोयानं ४८२ पतावानेव पुरुषो
विज्ञानधन पवैतेभ्यः नह वै सशरीरस्य
अग्निहोत्रं जुहुयात् ४९३ एक पव हि भूतात्मा
यथा विशुद्धमाकाश तथेदममलं ब्रह्म ऊर्ध्वमूलमधःशाखं
सवेदग्निं यद्भुतं ४९७ चक्राकं भज्यमानस्य ५०२ तत्थ य दळूण सुरा० ५१९ भगवन् ! यदि योग्योऽहं ५३३ हेतुप्रत्ययसामग्री
लोके यावत् संज्ञा
यावद् दृश्यं परस्तावत् ५७८ संरंभसमारंभारंभ० ५८० समास्वतुल्यं विषमा० ५८० इह दृष्टहेत्वसंभवि. ५८४ मिथ्यादर्शनाविरति.
, द्वीपो यथा निर्वृतिमभ्यु० ५९१ जीवस्तथा निर्वृतिमभ्यु० ५९३ स्थितः शीतांशुवज्जीयः
ACCURRECTOR
Page #495
--------------------------------------------------------------------------
________________
विशेषाव ०. कोट्याचार्य वृत्तौ
॥ ९८७॥
५९७ निर्जितमदमदनानां
५९८ नत्रयुक्तमिव युक्तं वा ६११ पुवि खलु भो कडाण ६११ चोपड पुरा भणियं तं पुवावर विद्दयं जं कहियं सामइयं ६२५ निर्वर्त्य वा विकार्य वा ६३६ संजमे अणण्यफले ६३८ सर्वशोऽसाविति तत् हृद्गताशेषसंशीति० ६४४ भवसिद्धिप णं
जीवइ णं भंते भवसिद्धिप जीवे णं भंते ! जीवे रूवी घडोघडो वा
जो चूय सो दुमच्चिय नीलं उप्पलमियरे. ६७७ सूत्रोक्तस्यैकस्या० ६७९ गर्दभीमपि यो दुह्यात् ६७७ एगे भंते! जीवपरसे ७०६ प्रतिक्षणमयं कायः ७१८ इह धम्माधम्मागास. ७१९ अविगप्पा सत्ता ७२५ बंधणसंकमणुव्वट्ट ७३४ जिणकप्पिया व दुविहा दुगतिगचकपण पत्तं पत्ताबंधो
39
39
७३७ हिंसानृतस्तेयविषय०
७३९ जारिसयं गुरुलिंगं ७४३ धारणया उवभोगो
७६२ अट्टपरसो रुयगो सगडुद्धिसंठिया दुपपसादिदुउत्तर
७६३ उभयाभावो पुढवा. णारगदेवोऽकम्म. तिविहो कालो भणिओ(१२)
७६४ कि जद्दोगाहपडि. ७८८ तिस्थर पवयण सुयं ८०२ न निहाणगया भग्गा ८१३ एगिंदिय सुहुमियरा ८५६ अन्यथानुपपन्नत्वं
यः साध्यस्योपमाभूतः
23
८७७ एकं कल्पितभेदमप्रतिहतं
८७९ नित्यं सत्त्वमसत्त्वं वा ८८० जं समयं जाणइ णो तं ९१७ सदसतो० ९२९ मणुओरालसरीरी जं पुणरवि वेउब्वी पढमे साडं बितिए ९३८ मणुष्णं भोयणं भुच्चा ९७३ अनुवादादरवीप्सा० ९७६ तित्थयरवयणसंगह० ९७८ विज्ञप्तिः फलदा पढमं नाणं
"
९७९ दीक्षामभ्युपते तस्या० क्रियैव फलदा पुंसां चेरयकुलगण
इति पत्रांकक्रमेण साक्षिणः
वृत्तिसाक्षिणः
॥ ९८७॥
Page #496
--------------------------------------------------------------------------
________________ इति सिद्धान्तपीयूषपाथोधिश्रीजिनभद्रगणिक्षमाश्रमणसभिलं. श्रीविशेषावश्यकभाष्यं पूज्यपादसूरिपुरन्दरश्रीकोट्याचार्यकृतविशेषविवरणयुतं तोमर