________________
विशेषावक कोट्याचार्य
वृत्ती ॥९५४॥
LARIS
सर्वसावधयोगपत्या
ख्यानशब्दार्थः
॥९५४॥
दिहापि तथैव भावनीयम् । किम् ?-'अहवेत्यादि । अथवा निरुक्तं सामं जं तस्य सानः, इकं क्वापि देश्यादिके गृहमाहुः, अथवा सम्यग् यत्क्षीरशर्करयोरिव तस्य इकं, तथा च समं च यत् तुलादण्डकवत् तस्य इकं सामायिकं, एतदुक्तं भवति-अप्पये पवेसणं. आत्मके ज्ञानादिरत्नप्रोतनं सामायिक, यद्यल्लक्षणेनानुपपन्न तत्सर्व निपातनात्सिद्धं, एवं सामायिक ज्ञेयं, बहुधेति वाक्यशेषः, इह च प्रभूतविकल्पोपादानं सामायिकवत् सर्वसूत्राणि बहुपर्यायाणीति ज्ञापनार्थ, अनन्तगमपर्यायत्वात् । दारं । पञ्चमं सूत्रस्पर्शनमाह पृच्छा
किं पुणतं सामइयं सव्वसावजजोगविरइत्ति । सियए स तेण सव्वो तं सव्वं कइविहं सव्वं ॥४२२७।। नाम ठवणा दविए आएसे चेव निरवसेसं च । तह सवधत्तसव्वं च भावसव्वं च सत्तमयं ॥४२२८॥ कसिणं दव्वं सव्वं तद्देसो वा विवक्खयाभिमओ । दवे तद्देसम्मि य सव्वासवे य चउभंगो॥४२२९॥ सव्वासब्वे दव्वे देसम्मि य नायमंगुलिद्दव्वं । संपुण्णं देसोणं पव्वं पव्वेगदेसो य ॥४२३०॥ आदेसो उवयारो सो बहुतरए पहाणतरए वा । देसेवि जहा सव्वं भत्तं भुत्तं गओ गामो॥४२३१॥ दुविहं तु निरवसेसं सव्वासेसं तदेकदेसो य । सव्वासेसं सब्वे अणिमिसनयणा जहा देवा ॥४२३२॥ तद्देसापरिसेसं सब्वे असुरा जहा असियवण्णा । जह जोइसालया वा सव्वे किर तेउलेस्सागा ॥४२३३॥ जीवाजीवा सव्वं तं धत्ते तेण सव्वधत्तत्ति । सव्वेऽवि सव्वधत्तासव्वं जमओ परं णन्नं ॥४२३४॥ अह दव्वसव्वमेगहव्वाधारंति भिन्नमन्नेहिं । एगाणेगाधारोवयारभेएण चादेसं ॥४२३५॥
ANSEMESSAM0
२
०