SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥९५३॥ कतिपया साधुणो वसंति, तत्राचार्यसमीपे पडिक्कमिउँ पाउसियकालग्रहणोत्तरकालं सूत्रार्थपौरुषीं कृत्वाऽन्यस्यां गच्छन्ति, अथान्तरा श्वापदादिभयं ततोऽर्थपौरुपीं हापयन्ति, ततः सूत्रपौरुषीमपि, कालमपि, तथा चरमं कायोत्सर्गं द्वितीयमाद्यं यावतिष्ठत्यपि सहस्रर| श्मौ तत्र यान्तीति । एवं चिये' त्यादि पुग्वद्धं स्पष्टं, 'सामे' त्यादि, तेनासौ भदन्तशब्दः सर्वेषु मुखवस्त्रिकाद्यावश्यकेष्वनुवर्त्तते । किं कारणमित्याह - 'किथा' इत्यादि । आपृच्छय सर्व कर्त्तव्यं, गुरुप्रामाण्यात्, गुरोरभावे निर्विषयोऽयमिति चेदुच्यते- 'गुरु' इत्यादि। स्पष्टा, एवमामन्त्रणं सफलं ॥ 'रन्नो' इत्यादि, यथा सेवा सिंहासनस्य । 'अथवे' त्यादि, इह विणयमूलधम्मोवदेसणत्थं गुरुगुणनाणोवयोगेण भावगुरुसमादेशो हृदये सुगुरोरनुस्मरणं क्रियते भदन्तोच्चारणात् । 'आता' इत्यादि || 'वा' अथवा आत्मामन्त्रणमेतद् भदन्त इति, कथं ?, अवशेषप्रत्युपेक्षणादिक्रियाविसर्गतो- विरामेण तच्चात्मामन्त्रणं सामायिकैकक्रियानियामकं, तस्यां वेलायां तन्मात्रोपयोगात् । ' एवं चे' त्यादि स्पष्टा ॥ ' अहवे' त्यादि सयुक्तिका स्पष्टा । तथाहि - 'गहिय' मित्यादि स्पष्टा || 'अह' |इत्यादि । अथवा भंते सामायिकमित्यत्र समानाधिकरणः समासस्तथाहि भन्तं च तं सामायिकं चेति भन्तसामायिकं एत्वस्यालाक्षणिकत्वात् कल्याणप्रापकत्वाच्च भन्तं च तं चैवमभिधीयते, कुत इत्याह- नामादिसामायिकव्युदासार्थं, तेषामेवं कल्याणप्रापकत्वासंभवात्, चोदक आह- 'नणु' इत्यादि, नन्वसौ नामादिव्युदासः सावद्ययोगविरतेरेव गम्यते, भण्यते गुरुणा - ण, यस्मात्तत्रापि सावद्ययोगविरतौ नामादिनिक्षेपसद्भावोऽस्तीति न तया नामादिव्युदासो गम्यत इत्यवस्थितमेतत्-तं च नामादिव्युदासत्थन्ति ॥ | 'भंते' त्यादि । अथवा भान्तस्य सम्बन्धि यत् सामायिकं करोमि, तस्य जिनाभिहितत्वात्, न कुतीर्थ्यादिप्रणीतं करोमि, अयमर्थो | गम्यते भदन्तविशेषणात् एतदेवं पदद्वयमाख्यातमिति । दारं । अथ सामायिकसूत्रस्पर्शनम् - 'रागे' त्यादि, प्रायः प्रागेव चर्चितत्वा आमंत्रण फलं सामाविकार्थश्च ॥९५३॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy