________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥५२२||
नय सव्वदेव खणिअं माणं पुग्वोवलद्धसरणाओ । खणिओ न सरइ भूयं जह जम्माणंतरविनट्ठो ॥ २१५२ ॥ जस्सेगमेगबंधण मेगंतेण खणियं च विष्णाणं । सव्वखणियविण्णाणं तस्साजुत्तं कदाचिदवि ॥ २१५३ ॥ जं सविसयनिययं चिय जम्माणंतरहयं च तं किहणु । नाहिति सुबहुयविष्णाणविसयखणभंगयाईणि १ ॥ २१५४ || गेहेज सव्वभंगं जइ य मई सविसयाणुमाणाओ । तंपि न जओऽणुमाणं जुत्तं सत्ताइसिद्धीओ ॥ २१५५ ॥ जाणे वासणाओ साऽविहु वासित्तवासणिजाणं । जुत्ता समेच दोन्हं नउ जम्माणंतरहयस्स ॥ २१५६ ॥ बहुविष्णाणप्पभवो जुगवमणेगत्थयाऽहवेगस्स । विष्णाणावस्था वा पडुच्चवित्तीविद्याओ वा ॥ २१५७॥ विष्णाण खणविणासे दोसा इच्चादयो पसज्जंति । न उ ठियसंभूयच्चुयविष्णाणमयम्मि जीवम्मि ।। २१५८ ।। तस्स विचित्तावरणक्खओवसमजाई चित्तरूवाइं । खणियाणि य कालंतरवित्तीणि य मविहाणाई २१५९॥ निचो संताणो सिं सव्वावरणपरिसंखए जं च । केवलमुदियं केवल भावेणाणतमविकप्पं ॥ २१६० ॥
सो जइ देहादन्नो तो पविसंतो व नीसरंतो वा । कीस न दीसइ १ गोयम ! दुविहाऽणुवलद्धिओ सायः ॥ २१६१।। असओ खरसंगस्स व सओऽवि दूराइभावओऽभिहिया । सुहुमामुत्तत्तणओ कम्माणुगयस्स जीवस्स ॥ २१६२॥ देहाणपणे व जिए जमग्गिहोत्ताइ सग्गकामस्स । वेयविहियं विहण्णइ दाणाइफलं च लोयम्मि || २१६३ ॥ विष्णाणघणाई वेयपयाणं तमत्थमविदंतो । देहाऽणण्णं मन्नसि ताणं च पयाणमयमत्थो || २१६४ || छिन्नमि संसयम्मी, जिणेण जरामरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं (नि. १५६)
क्षणिकवाद
निरासः
॥५२२॥