________________
विशेषाव० कोट्याचार्य
वृत्ती
॥५२३॥
. 'जाइस्सरों इत्यादि । जोऽयं जाइस्सरो जीवः स प्राग्भवरूपादिस्कन्धात्मकदेहविगमेऽपि सति न विगतः, स्मरणाद्, इहैव
४ क्षणिकवादबालजातिस्मरवृद्धवन्, 'वा' अथवा स्वदेशे लाटदेशादौ वृत्तं-वृत्तान्तं नरः स्मरन् विदेशमधिगतः, तस्मात्कार्याधिकः, प्रयोगः
निरास: जातिस्मरो न विनष्टः इहायातस्तदनुभूतानुस्मरणात् , योऽन्यकालदेशानुभूतमर्थमनुस्मरति स न विनष्टो, यथा बालकालानुभूताना| मन्यदेशानुभूतानां चार्थानामनुस्मर्त्ता देवदत्तः, यश्च विनष्टो नासावनुस्मरति, यथा जन्मानन्तरोपरतः, 'प्रदीपस्येव निर्वाणं समा-|
॥५२३॥ धिस्तस्य चेतसः' । समाधिरपि प्रतिज्ञायत इति वचनात् , अव्यवच्छिन्नसन्ताना न्यायतः स्मरिष्यतीति चेत् तन्न, अप्रमाणोपपन्नत्वात् , तथा च-अन्यदृष्टमन्यो नानुस्मरति अगृहीतसङ्केतत्वाद्, अननुभूततद्भावत्वादित्यर्थः, तद्यथा देवदत्तदृष्टं यज्ञदत्तः। अमुमेवार्थमाशङ्कथ निलोपयन्नाह -'अहे त्यादि । अथ मन्यसे 'क्षणिकोऽपि' जन्मानन्तरहतोऽपि स्मरत्येव, कुतः ? इति चेदुच्यतेविज्ञानक्षणानां सन्ततिः विज्ञानक्षणसन्ततिस्तस्या गुण:-अवस्थानमविनाश इति, विज्ञानसन्ततिगुणस्तस्माद् , अतो विनष्टेऽपि स्मरणमस्तीत्यनैकान्तिको हेतुः, उच्यते, न विनष्टे स्मरणं, व्यतिरेकस्य सिद्धत्वात , एतत्तु भवतो नैकान्तिकचोदनं हेतुः, स्मरणमविनाश्यात्मविषयमेवेत्यदोषः, अधुना प्रगुणेन न्यायेन स्वपक्षसिद्धिमादर्शयन्नाह-'तथापि' विज्ञानसन्ततिपक्षेऽपि 'शरीरात् प्राग्भवमुक्तात् 'अन्य'सिद्धोऽन्यो, भवान्तरसद्भावोपलब्धो यः, किंविशिष्टः ? इत्याह-विज्ञानसन्तानः, एतदुक्तं भवति-क्षणिकपक्षे कृतसंकेतत्वेन स्मरणाभावोऽभ्युपगम्यतां विज्ञानसंतानार्थान्तरतासिद्धिर्वा, अविच्छिन्नविज्ञानसन्तानात्मकं चात्मद्रव्यमर्थान्तरं शरीरादिति । तदेवं परभवमङ्गीकृत्याविनष्टस्मरणमावेदितं, इदानीमिहभवमङ्गीकृत्याह, अथवा क्षणिकत्वमभ्युपगम्योक्तं, अधुना तत्क्ष|णिकमेव न भवतीत्याह-'नये त्यादि । न च सर्वथैव क्षणिकं ज्ञानं, इह पूर्वोपलन्धार्थानुस्मरणादेव, तथाहि-खणियों' इत्यादि
AROKHORAGAON