________________
विशेषाव०४ पच्छद्रं, क्षणिको यः स 'न स्मरति' न स्मृत्या विषयीकरोति 'भूतं' वृत्तं, दृष्टान्तमाह-'जह जम्माणंतरविनट्ठो'त्ति यथा ज- क्षणिकवादकोट्याचार्य न्मान्तरोपरतः, पूज्यैरेव लिखितत्वात् , तस्मादक्षणिकोऽस्ति जातिस्मरोऽनुयाय्यात्मेति सिद्धः । लब्धावसरत्वात् हृदि व्यवस्थितमत्र | निरासः . वृत्ती दूषणं विनियोजयन्नाह-'जस्लेग मित्यादि । 'जस्स विनाणं ति यस्य वादिनो विज्ञानं 'एक' असहायं 'एकविज्ञानसन्ततयः स॥५२४॥
चा' इति वचनात्, तस्य सर्व क्षणिकमित्येवंभूतं ज्ञानमयुक्तं, कदाचिदचित्ते न कदाचित्संभाव्यते, एकमपि यदि युगपदेवाशेषेः क्षणि-18|॥५२४॥ कपदाथैः पुरः स्थित्वा जन्येत स्यात् तस्य तज्ज्ञानं अत उच्यते-'एकबन्धनं एकार्थप्रत्ययनियतं, एकप्रत्ययनियतमपि यद्यनष्टं कल्पान्तकोटयवस्थायि स्यात् स्यादप्येवं, अत आह-क्षणिकमेकान्तेनेत्ययं तावत्समुदायार्थः। अथावयवार्थः, तत्र एकबन्धनत्वेन सर्व क्षणिकज्ञानं, कुतः १, सर्वमित्यस्याशेषविक्षेपाश्रयत्वात् सर्वविज्ञेयालम्बनविज्ञानस्य चानभिप्रेतत्वात् , तथाहि-शब्दाख्यैकवस्तुविषयत्वेन स्वविषयमात्रविषयमेव हि तत्कुतोऽस्य सर्वसंस्कृतक्षणभङ्गपरिच्छेद्यसामध्यं स्यात् एकत्वे, उच्यते तथा, एकार्थत्वेऽ
प्येकबन्धनत्वेऽपि ह्येतद् भवेत् यदि युगपदनेकविज्ञानप्रसूतिरिष्येत, आत्मा च तन्निबन्धनमवस्थाता प्रतिपद्येत, न च तदनेकमिष्यते 3 'एकविज्ञानसन्ततयः सचा' इति वचनात् , तदेवं भावितं पदद्वयमाद्यगाथा चेति भावार्थः, ॥२०-५३॥ यच्चोक्तं-'एगतेण ति तत्राह-| 'जं सवी'त्यादि, पदद्वयमन्वयद्वारेण, तत्रापि पश्चानुपूर्व्या, अथवा यदि तज्ज्ञानमेकमेकनिबन्धनं च सदुत्पत्त्यनन्तरध्वंसि न स्यात् ततस्तदासीनं सद् अन्यं चान्यं चार्थमुत्पत्त्यनन्तरमुपरमन्तमुपलभ्य सर्वमस्मद्वय॑मस्मत्समानजातीयवर्जच क्षणिकमित्यवबुध्येत, अस्य | भावना-सर्व वस्तु क्षणिकमित्यवबुध्येतेति क्रिया, किंविशिष्टं सर्वमित्याह-अस्मदर्ज-प्रमातृज्ञानवर्ज, तत्रैतावत्युक्तेऽस्मदर्जमन्यप्रमात| विज्ञानकल्पोपमिश्रमपि स्यादत उच्यते-अस्मत्समानवज चेति, एतदुक्तं भवति-अयमुपायः सर्वक्षणिकज्ञाने यदि विषयी नित्यः
CHERSAX
HARUSAASAASISH49