________________
अतिरिक्त
चेतना
४॥५१८॥
विशेषाव० ट्रिीणीयसी चेतनां ब्रुवतः सत इति, यदि पुनर्भवदनुरोधेनैतदपि स्यात् सचेतनो घटः, रक्ताया जायमानो रक्तवत, न चैतल्लौकिकादिकोव्वाचार्य
| भिरिष्यते, तच्चेदमनुमानम्वृत्ती
भूइंदिओवलद्धाऽणुसरणओ तेहिं भिन्नरूवस्स । चेया पंचगवक्खोवलद्धपुरिसस्स या सरओ ॥२१३६।। ॥५१८॥
तदुवरमेऽवि सरणओ तब्वावारे वि नोवलंभाओ। इंदियभिन्नस्स मई पंचगवक्वाणुभविणोव्व ॥२१३७॥ उपलब्भऽन्नेण विगारगहणओ तदहिओ धुवं अत्थि। पुवावरवातायणगहणविगाराइ पुरिसो ब्व ॥२१३८॥ सव्वेंदिओवलद्धाणुसरणओ तदहिओऽणुमंतब्बो । जह पंचभिन्नविन्नाणपुरिसविन्नाणसंपन्नो ॥२१३९॥ विण्णाणतरपुब्वं बालपणाणमिह नाणभावाओ । जह बालनाणपुब्वं जुवनाणं तं च देहहि ॥२१४०॥ पढमो थणाहिलासो अण्णाहाराहिलासपुब्वोऽयं । जह बालहिलासपुब्यो जुवाहिलासो सदेहहिओ॥२१४१॥ बालसरीरं देहतरपुब्वं इंदियाइमत्ताओ । जुवदेहो बालादिव स जस्स देहो स देहित्ति ॥२१४२॥ अण्णसुहदुक्खपुव्वं सुहाइ बालस्स संपइसुहं व । अणुभूइमयत्तणओ अणुभूइमओ य जीवोत्ति ॥२१४३॥ संताणोऽणाई उ परोपरं हेउहेउभावाओ । देहस्स य कम्मस्स य गोयम ! बीयंकुराणं व ॥२१४४॥ तो कम्मसरीराणं कत्तारं करणकजभावाओ । पडिवज तदन्भहियं दंडघडाणं कुलाल व ॥२१४५।। अस्थि सरीरविहाया पइनिययागारओ घडस्सेव । अक्वाणं च करणओ दंडाईणं कुलालो ब्व ॥२१४६॥ अथिदियविसयाणं आयाणादेयभावओऽवस्सं । कम्मार इवादाया लोए संडासलोहाणं ॥२१४७॥
154554454643