________________
विशेपाव
भवसादृश्यनिरास:
कोट्याचार्य
वृत्ती
॥५५१॥
॥५५१॥
(POLARSHALGAON
विकारवत् पृथिव्यादिविकारवद्वा, व्यतिरेकेणाकाशं, पुद्गलपरिगामसामान्येऽपि च कर्मगामावरणादिविशेषविचित्रता तद्धेतुवैचित्र्यसद्भावाद् दृष्टा अर्थक्रियासंघातफलवत्, विचित्राश्च कर्महेतवस्तत्प्रदोषनिवादयः॥ अहवेत्यादि । अथवा यदि वेति यत एवेहलोकसदृशः | परलोकः सम्मतो भवतः 'तेणति अत एव कर्मफलमपि परलोके 'इहभवसरिसंति इहत्यक्रियासदृशं चित्रं प्रतीहि, एतदुक्तं भवति-इह भव इव परत्रापि कर्म अतो ह्याकारनानात्वं प्रतिपद्यतां ॥ भावयन्नाह-'किं भणियेत्यादि । किमुक्तं भवति ? 'इहभव
सरिस'इत्येवमादि पठितत्वात, 'इह' अस्मिन् भवे मनुजा नानागतियोग्यकर्मकारिणः सन्ति-लक्ष्यन्ते, आवयोरविप्रतिपत्तेः, ततश्च है यदि ते मनुजाः 'तप्फलभाजो परेवित्ति ततश्च यदि ते परेऽपि अमुत्रापि-परलोकेऽपि 'तत्फलभाजः' इहकृतकर्मफलभाजः
प्रतिपन्नास्तद्यथेहत्यक्रियाणां 'तो'त्ति अतः स्थितमेतत्-सदृशता युक्ता द्वयोरपि भवयोः, तत्सादृश्यसिद्धौ चित्रकर्मानुभूतेदेहवैसह| श्यमिति, किमुच्यते-पुरुषः पुरुषत्वमेवाश्नुत इति, यत्र चित्रकर्मानुभूतिस्तत्र देहवैसदृश्य, यथा गवाश्वयोः॥५९-६१।। 'अहे'त्यादि अथैत| परिजिहीर्षया ब्रूषे-इह सफलं कर्म, न 'परे' परलोके, कृष्यादिक्रियावदिति, उच्यते, ततः 'सर्वथा' सर्वैः प्रकारैर्न सदृशत्वं, पुरुषकर्मनिवृत्तौ परभवनिवृत्तेः, तनिवृत्तावपि सादृश्यनिवृत्तेः, ततः किमुच्यते-'जारिसो इहभवंमी'त्येवमादि । अथेह सफलं न परत्र भविष्यति च सादृश्यं का नो हानिरिति, उच्यते-'अकयागमति अकृतस्यैव तर्हि सादृश्यस्यागमः प्राप्तः, परभवे कृतस्य वा कर्मणो | वा नाशः, कर्मणो वाऽभावः प्राप्तः, इहैव सफलत्वाभ्युपगमात्, न परत्र । 'कम्मा'इत्यादि । अथवा कर्माभावे कुतो भवान्तरं ?, कारणाभावात् कार्याभावात्, 'तदभावे च भवान्तराभावे च सदृशता कुतः ?, अस्ति चेद्, उच्यते-यद्यसावकारण एव स्यात्, ननु | सादृश्यमप्यकारणं जातं, अथवा 'तो' ततः 'नाशोपि' विनाशोऽपि सादृश्यस्य तथैव स्यात् तथैव भवेत् यथोत्पत्तिः, अतः
RECENGALORER