SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ स्वभावनिरासःसाहश्यासादृश्ये वृत्ती ॥५५२॥ विशेषाव 'नित्यं सत्त्वमसचं चेत्यादि ।। 'कम्मा इत्यादि । भवेन्मतिः-स्वभाव एवायं यदुत कर्माभावेऽपि भव इति, न चेदं न दृष्टमित्याह-यथा कोट्याचार्य कर्यालय | कर्मान्तरेण कारणानुरूपं घटादिकार्य भवद् दृश्यते खभावेन, अत्रोच्यते-घटोऽपि स्वभावतो न भवति, कुतः १, कर्तकरणापेक्षित्वात्, | तदिहापि कर्तुरात्मनः परभवस्य कार्यस्य करणं संभाव्यते, अपिच-आत्मशरीराभ्यामर्थान्तरं करणमनुमीयते, कर्तकार्यसद्भावात् ॥५५२॥ कुलालघटद्वयसद्भावे चक्रादिवत्, यच्चात्मनः शरीरनिवृत्तौ करणव्यपदेशं लभते तत्कर्मेति प्रतिपद्यस्त्र । स्यात्-स्वभावतः शरीरादि| प्रसूतिमभिदध्महेऽभ्रादिविकारसाधर्म्यग ततो न काचिद्वाति, उच्यते, न स्वाभाविकं शरीरं आदिमत्प्रतिनियताकारत्वाद् घटवत् अपिच-ते सादृश्यप्रतिज्ञानं च हीयते, अभ्रादिविकारस्य परमाणुस्कन्धकारणद्रव्येभ्योऽतिविलक्षणत्वात् ।। अपिच होज सहावो वत्थु निकारणया व वत्धुधम्मो वाजइ वत्थुणस्थितोऽणुवलद्धीओखपुप्फंव ॥२२६५॥ अच्चतमणुवलद्धोऽवि अहतओ अत्थि नत्थि किं कम्मं?। हेऊ व तदत्थित्ते जो नणुकम्मस्सवि स एव ॥२२६६॥ कम्मस्स वाभिहाणं होज सहावोत्ति होउ को दोसो। निचं व सोसभावो सरिसोएत्थं च को हेऊ?॥२२६७॥ सोमुत्तोऽमुत्तोवा जइ मुत्तोतोन सव्वहा सरिसो।परिणामओ पयंपिव न देहहेऊ जइ अमुत्तो॥२२६८॥ उवगरणाभावाओ नय हवइ सुहम्म ! सो अमुत्तोऽवि । कजस्स मुत्तिमत्ता सुहसंवित्तादिओ चेव ॥२२६९।। अहवाऽकारणउचिय सभावओ तोऽविसरिसया कत्तो?। किमकारणओ न भवे विसरिसया? किंव विछित्ती?॥ अहव सहावो धम्मो वत्थुस्सन सोविसरिसओ निच्च । उपपायाढिइभंगा चित्ता जं वत्थुपज्जाया॥२२७१।। कम्मस्सवि परिणामोसुहम्म! धम्मोसपोग्गलमयस्स। हेऊचित्तो जगओ होइ सहावोत्ति को दोसो?॥२२७२॥ SARAKASHA
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy