SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ -SIC विशेषाव अहवा सव्वं वत्थु पइक्खणं चिय सुहम्म! धम्मेहिं । संभवइ वेइ केहिंवि केहिवि तदवत्थमचन्तं ॥२२७३॥ स्वभावनिकोव्याचार्य तं अप्पणोऽवि सरिसं न पुव्वधम्मेहिं पच्छिमिल्लाणं । सयलस्स तिहुअणस्स यसरिसंसामण्णधम्महिं॥२२७४/रासासाहवृत्ती __ कोसव्वहेव सरिसोसरिसोवा इहभवे परभवे वा। सरिसासरिसं सव्वं निच्चानिच्चाइरूवं च ॥२२७५॥ श्यासादृश्ये जह नियएहिंवि सरिसोन जुवा भुवि बालवुडधम्महिं। जगओऽवि समोसत्ताइएहिं तह परभवे जीवो॥२२७६॥ ॥५५३॥ मणुओ देवीभूओ सरिसोसत्ताइएहिं जगओऽवि। देवाईहिं विसरिसो निचानिच्चोऽवि एमेव ॥२२७७।। ॥५५३॥ उकरिसाऽवक्करिसा न समाणाएवि जेण जाईए । सरिसग्गाहे जम्हा दाणाइफलं विहा तम्हा ॥२२७८॥ जं च सिगालो वह एस जायए वेयविहियमिच्चाइ । सग्गीयं जं च फलं तदसंबद्धं सरिसयाए ॥२२७९॥ ४ छिन्नम्मि संसयम्मी जिणेण जरमरणविप्पमुक्केणं । सोसमणो पव्वइओपंचहिं सह खण्डिअसएहि ॥१६४॥ होज्जेत्यादि गाथात्रयं व्याख्यातार्थ, 'निच्चं च सोसभावोत्ति अथवाऽसौ स्वभावो 'नित्यं सर्वकालं सदृशः-तुल्य इत्यत्र को | हेतुः, स्वभाव एवेति चेदुच्यते-भवविलक्षणतायामप्येतत् समानम् ।६५-६१। 'सो'इत्यादि।। अपिच-स स्वभावः मूर्तिमानमृत्तों वा?, | यदि मूर्तः कर्मणो न भिद्यते, सज्ञामात्रान्तरविशिष्टत्वात्, अथवा यदि मूर्तः 'तो' ततः सर्वथा नासौ सदृशः, मृत्तिमत्त्वादभ्रादिविका| खत्, अथवा परिणामित्वात्पयोवत्, यदि त्वमूर्तस्ततो न देहहेतुः। उपपत्तिमाह-'उ'त्यादि । उपकरणाभावात् दण्डादिविकलकुलालवत् , तदेवं न कथश्चित्स्वभावः सामग्रीभावं प्रतिपद्य भवनिमित्ततयोपकुरुत इति । विक्षिप्ते सुधर्मस्वाम्याह-नन्वात्मनः परभवाख्यंत कार्य जनयतोऽनुपकरणश्चायमिति मत्वा स्वभाव उपकरणतां प्रतिपत्स्यत इति न किञ्चिन्न घटांपाश्चति, उच्यते, तेऽप्यात्मानः परभव-12
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy