________________
विशेषाव कोट्याचार्य
वृत्तौ
॥५५४॥
ARROR
निवृत्तौ कर्तव्यायां न स्वभावः समवाय्युपकरण-न स्वभाव उपादानोपकरणं देवदत्तस्येव पटं कुर्वतस्तन्तवः, परभवशरीरस्य मूर्तिमत
स्वभावनिथामृत्तिमत्समवायिकारणासंभवात् । स्यात्-परभवशरीरम्य तत्पुद्गला एवं समवायिकारणम् , आत्मा तु स्वभावोपकरणसाचिव्यात् कर्तति | रासः साहकिं स्वभावः प्रतिक्षिप्यते ?, उच्यते-आत्मस्वभावयोः पुद्गलादानसामर्थ्याभावात्, पुद्गलादानसामार्थ्याभावश्च तयोरमूर्तत्वात्, पुद्ग- काश्यासादृश्ये लाननुपादाने च शरीरान्तरनिष्पत्यभावात, तस्मानामृतिमतोपकरणेन भवितव्यं, तत्समवायिना च, न च तदनादिकर्मपुद्गलसन्ता| नात्मककर्मान्तरेण संभाव्यते. आह-कर्मग्रहणेऽपि समानं, तथाहि-आत्मनः खल्वमूर्तत्वात्कर्मणश्च मूर्तत्वादमूर्तस्य मूर्ताग्रहणादित्येत- ५५४॥ |दपि नोपपद्यत इत्यभिप्रायः, अथवा यथाऽयमात्मा सत्यमूर्त्तत्वे कर्मणः समादाता तद्वदमूर्तस्वभावाख्योपकरणसमेतः शरीरस्य कर्ता | 3 भविष्यतीति को दोषः ?, उच्यते, नायमात्मा खल्वमूर्तः सन् कर्मादत्ते, अनादिकर्मसन्तत्या वेष्टितत्वेनामूर्तत्वस्य जातुचिदप्रकटीभूतत्वात्, न चाध्यात्मिकं कार्मणमननुविश्य बाह्यशरीरनिवृत्तिरनुरूपेत्यतोऽस्य समवायिकारणोपकरणता युक्ता, न, स्वभावस्यामूर्तत्वेनेष्ट-2 | त्वात्, एवं तावदस्यामूर्त्तत्वमभ्युपगम्योक्तम् । अथास्य कर्मणः खल्वभेदं पश्यन्नाह भगवान्-'नये'त्याद्यग्निभूतिकर्मप्रसाधनवत् ।६८-६९|| 'अहवेत्यादि । अत्र चेत्स्वभावत इत्यकारणत एव भवोत्पत्तिरित्युच्यते तथाऽपि सदृशता कुतः येनोच्यते-'जारिसोइत्यादि। तथाहि-किमकारण एव विसदृशता न स्यात् सदृशतावत्, किं वा जन्मानन्तरसमये विशेषेण व्युपरतिर्न स्यादनिमित्तत्वात स्वभावकल्प |नाया इति गाथार्थः ॥२२७०॥ नाकस्मिको भवः आदिमत्प्रतिनियताकारत्वाद्, व्यतिरेकेणाभ्रादिविकारवत्, अत एव विद्यमानोपकरकर्त्तकोऽयं घटवत्, न च कर्मणणोऽन्यदुपकरणं संभाव्यते, अथाकस्मादप्युत्पत्तिरिष्यते, इष्यतां खरविषाणस्यापि, अकारणप्रसूतस्य | वा कुतः सादृश्यमव्यवच्छेदो वेति॥'अहं'इत्यादि ॥ अथ वस्तुनो धर्मः-स्वभावस्तथाऽप्यसौ यद्यात्मधों विज्ञानवत्ततो न भवकारण-18
SROLICENSE