SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ विशेषाव वृत्ती SHARMAE%E | ममूर्तत्वादाकाशवत, मृतिमद्धर्मो न पुद्गलपर्यायमतिवर्त्तते, कर्मापि पुद्गलपर्यायानन्यरूपमेवेत्यविप्रतिपत्तिः॥ अपिच-'न सोऽवित्ति स्वभावनिकोट्याचार्य नासौ वस्तुधर्मः सदैव सदृशः स्थित्युत्पत्तिप्रलयपरिणामात्मकत्वाद्वस्तुनः। 'कम्म'इत्यादि । अत एव सुधर्म! कर्मणोऽपि पुद्गलात्म 1४/रास:साहकस्य परिणामो यः स धर्म:-पर्यायो वर्तते, स च परिणामो जगतचित्रो हेतुः स त्वया स्वभाव इत्युच्यते, 'होउ को दोसो'७१-७२। श्यासादृश्ये 'अहवेत्यादि ॥ सर्व वस्तु प्रतिक्षणमुत्पद्यते पूर्वपर्यायसमानासमानपर्यायैः, कैश्चिच्चासमानसमानरुत्तरपर्यायैरुपरमति, कैश्चिच तदव॥५५५|| | स्थमेवास्त इति । एवम्-'त'मित्यादि स्पष्टा ॥ अतः-'को स' इत्यादि स्पष्टा सदृष्टान्ता, एतदुक्तं भवति-यदीह कश्चित् केनचित्सदृशः ॥५५५॥ | स्यात्ततः परलोकेऽप्यनुमीयते । 'जहे' त्यादि स्पष्टा ॥ कथमित्याह-'मणुओ'इत्यादि ॥ अपिच-'उक्को' त्यादि ॥ जेण समा-14 णग्गहे समानायामपि जातौ नोत्कर्षापकर्षो प्राप्नुतः, ईश्वरदरिद्रतादिलक्षणौ, तस्मादसद्वादोऽयं, मा प्राप्नुतः काममिति चेन्न, यस्माचास्मिन् दानादिफलं वृथा स्यात् , इदं च भवतोऽप्यनिष्टं, न हि निःस्वो दानं ददत स एवास्तीत्येवं लोके समाख्या लभ्यते। 'जचेत्यादि। यच्च वेदविहितं 'शृगाल'इत्यादि तत्सादृश्ये सम्बद्धं स्यात् , तथा स्वर्गीयं फलं वेति। 'छिन्नम्मी'त्यादि स्पष्टा ॥७३-८०॥ पश्चमो गणहरो सम्मत्तो।। ते पव्वइए सोउं मंडिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि॥नि. १६५॥ ४ आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वणूसव्वदरिसीणं ॥नि.१६६॥3 किं मन्ने बन्धमोक्खा संति न संतित्ति संसओ तुझं। वेयपयाण य अत्यंन याणसी तेसिमो अत्यो॥नि.१६७॥3 HLA
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy