________________
विशेषाव कोव्याचाये
वृत्ती
HRUGAR
॥९१९॥
चक्खुसमचक्खुसंपिय साईअं रूविवीससाकरणं । अम्भाणुप्पभिईणं बहुहा संघायभेयकयं ॥४०५४॥ होइ पओगो जीववावारो तेण जं विणिम्माणं । सज्जीवमजीवं वा पओगकरणं तयं बहुहा ।।8०५५।।
सूत्रस्पर्शि
कादिकरसज्जीवं मूलुत्तरकरणं मूलकरणं जमाईयं । पंचण्हं देहाणं उत्तरमाइत्तियस्सेव ॥४०५६॥
दाणविचारः मूलकरणं सिरोरसपट्ठीवाहोदरोरुनिम्माणं । उत्तरमवसेसाणं करणं केसाइकम्मं च ॥४०५७।। संठवणमणेगविह दोण्हं पढमस्स भेसजेहिंपि । वण्णाईणं करणं परिकम्मं तइयए नत्थि ॥४०५८॥
॥९१९॥ संघायण परिसाडणमुभयं करणमहवा सरीराणं । आदाणमुयणसमओ तदंतरालं च कालो सिं॥४०५९॥ खुड्डागभवग्गहणं तिसमयहीणं जहन्नमुभयस्स । पल्लतियं समओणं उक्कोसोऽन्तरालकालोऽयं ॥४०६०॥ दो विग्गहम्मि समया समओ संघायणाइ तेहणं । खुडागभवग्गहणं सव्वजहण्णढिईकालो ॥४०६१॥ उक्कोसो समऊणो जो सोसंघायणासमयहीणो। किह न दुसमयविहीणो साडणसमएऽवणीयम्मि १॥४०६२।। भण्णइ भवचरिमम्मिवि समए संघायसाडणे चेव। परभवपढमे साडणमओ तणो न कालोत्ति॥४०६३॥ जइ परपढमे साडो निम्विग्गहओ य तम्मि संघाओ। नणु सव्वसाडसंघायणाऑसमए विरुद्धाओ॥४०६४॥ जम्हा विगच्छमाणं विगयं उप्पजमाणमुप्पण्णं । तो परभवाइसमए मोक्खादाणाण न विरोहो ॥४०६५।। चुइसमए नेहभवो इहदेहविमोक्खओ जहाऽतीए। जइन परभवोऽवितहिं तो सोकोहोउ संसारी? ॥४०६६॥ नणु जह विग्गहकाले देहाभावेऽवि परभवग्गहणं । तह देहाभावम्मिवि होनेहभवोऽविको दोसो? ॥४०६७॥
C ARREE