SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचाये वृत्ती HRUGAR ॥९१९॥ चक्खुसमचक्खुसंपिय साईअं रूविवीससाकरणं । अम्भाणुप्पभिईणं बहुहा संघायभेयकयं ॥४०५४॥ होइ पओगो जीववावारो तेण जं विणिम्माणं । सज्जीवमजीवं वा पओगकरणं तयं बहुहा ।।8०५५।। सूत्रस्पर्शि कादिकरसज्जीवं मूलुत्तरकरणं मूलकरणं जमाईयं । पंचण्हं देहाणं उत्तरमाइत्तियस्सेव ॥४०५६॥ दाणविचारः मूलकरणं सिरोरसपट्ठीवाहोदरोरुनिम्माणं । उत्तरमवसेसाणं करणं केसाइकम्मं च ॥४०५७।। संठवणमणेगविह दोण्हं पढमस्स भेसजेहिंपि । वण्णाईणं करणं परिकम्मं तइयए नत्थि ॥४०५८॥ ॥९१९॥ संघायण परिसाडणमुभयं करणमहवा सरीराणं । आदाणमुयणसमओ तदंतरालं च कालो सिं॥४०५९॥ खुड्डागभवग्गहणं तिसमयहीणं जहन्नमुभयस्स । पल्लतियं समओणं उक्कोसोऽन्तरालकालोऽयं ॥४०६०॥ दो विग्गहम्मि समया समओ संघायणाइ तेहणं । खुडागभवग्गहणं सव्वजहण्णढिईकालो ॥४०६१॥ उक्कोसो समऊणो जो सोसंघायणासमयहीणो। किह न दुसमयविहीणो साडणसमएऽवणीयम्मि १॥४०६२।। भण्णइ भवचरिमम्मिवि समए संघायसाडणे चेव। परभवपढमे साडणमओ तणो न कालोत्ति॥४०६३॥ जइ परपढमे साडो निम्विग्गहओ य तम्मि संघाओ। नणु सव्वसाडसंघायणाऑसमए विरुद्धाओ॥४०६४॥ जम्हा विगच्छमाणं विगयं उप्पजमाणमुप्पण्णं । तो परभवाइसमए मोक्खादाणाण न विरोहो ॥४०६५।। चुइसमए नेहभवो इहदेहविमोक्खओ जहाऽतीए। जइन परभवोऽवितहिं तो सोकोहोउ संसारी? ॥४०६६॥ नणु जह विग्गहकाले देहाभावेऽवि परभवग्गहणं । तह देहाभावम्मिवि होनेहभवोऽविको दोसो? ॥४०६७॥ C ARREE
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy