________________
विशेषांव कोव्याचार्य
सूत्रस्पर्शि
वृत्ती
॥९१८॥
CARREARSA
अणुगंतव्वं सुत्तं सुत्ताणुगमाणुसारओ तं च । सुत्तं करेमि भंते ! सामाइयमेवमाईयं ॥४०४०॥ तस्स कयपयन्नासो सुत्तफासं भणामि तत्थेव । सुत्तालावगनासं नए य वोच्छामि संभवओ॥४०४१॥ कादिकरकरणे भए य अते सामाइय सव्वए य वजे य । जोगे पञ्चक्रवाणे जावजीवाए तिविहेणं ॥४०४२॥
|णविचार: सुत्तं करेमि भणिए धाऊ विहिओजओ डुकिय करणे। तेण करेमि वयणओ गम्मइ करणं तदत्थोत्ति ॥ करणं किरिया भावो संभवओ वेह छविहं तं च । नाम ठवणा दविए खेत्ते काले य भावे य ॥४०४४॥
॥९१८॥ नाम नामस्स व नामओ व करणंति नामकरणंति। ठवणा करणन्नासो करणागारो व जो जस्स॥४०४५॥ तंतेण तस्स तम्मि व संभवओव किरिया मया करणं। दव्वस्स व दवेण वदव्वम्मि व दव्वकरणंति॥४०४६॥ दव्वकरणं तु सण्णाकरणं वेलुकरणाइयं बहुहा । सण्णा नामंति मई तं नो नामं जमभिहाणं ॥४०४७॥ जं वा तदत्थविगले कीरइ दव्वं तु दवणपरिणामं । वेलुकरणाइ नहि तं तदत्थसुन्नं न वा सद्दो ॥४०४८॥ जइ न तदत्त्वविहीणं तो किह दव्वकरणं ? जओ तेणं । दव्वं कीरइ सण्णा करणंति य करणरूढीओ ॥४.४९॥ ४ नोसन्नाकरणं पुण दव्वस्सारूढकरणसणंपि । तकिरियाभावाओ पओगओ वीससाओ य॥४०५०॥ साइयमणाइयं वा अजीवदव्वाण वीससाकरणं । धम्माधम्मनहाणं अणाइसंघायणाकरणं ॥४०५१॥ नणु करणमणाईयं च विरुद्धं भण्णए न दोसोऽयं । अन्नोऽन्नसमाहाणं जमिहं करणं न निव्वत्ती ॥४०५२।। अहव परपचयाओ संजोगाइकरणं नभाईणं । साती उवयाराओ पज्जायादेसओ वावि ॥४०५३॥
RRENCE