SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ विशेषाव नवरं पर्यन्ते तदत्थं 'त'ति बाह्य, इष्यत इति वाक्यशेषः । तथा च-'परी'त्यादि स्पष्टा ॥ पर्यन्ते कर्तव्य इति शेषः। आहकोव्याचार्य || 'जत्तो'इत्यादि चोचं कण्ठयं, किं पञ्चविधेनालम्बनेनेत्यर्थः । उच्यते-यथाऽसौ न अनालम्बनः, एवं विपरीतालम्बनोऽपि न, 'कि-दू नमस्कार पूजाभ्यां वृत्ती न्त्वि'त्यादि । किन्तु सो सुहालंबनतो पाएण सुभोज होइ, प्रायोग्रहणमभव्यस्थाहतोऽप्यशुभपरिणामभावसंभवात् विपर्ययाद् , इतरः फलसिद्धिः अशुभः, ततः प्रयत्नः कर्तव्यः शुभाशुभादानव्युत्सर्गे। तथाहि-'अन्ना इत्यादि पुन्बद्धं, शुभो य णिस्सीले, अण्णागिणो दिहोत्ति ॥९१७॥ अनुवृत्तिः । 'जती'त्यादि चोचं स्पष्टम् । उच्यते-'सुहे'त्यादि । इह मिथ्यादृष्टेः शुभपरिणामनिमित्तं शुभपरिणामकार्य भवेत ॥९१७॥ शुभफलं यदि तओ-असौ निःशीलविषयः प्रत्ययः शुभो भवेत् , यावता नासौ शुभो, विपरीतप्रत्ययाद्, अशीलेऽपि सुशीलप्रत्ययात् , उम्मत्तस्स व, उक्तश्च-'सदसदि'त्येवमादिविपर्यासभावात् , विपर्यासभावश्च निःशीलेऽपिशीलसमारोपात् । पुनरप्याह-'नणु' इत्यादि । नणु मुणिवेसच्छण्णे निःशीलेऽपि पात्रे मुणिबुद्धीए दाता ददत् पावति मुणिदाणफलं, अध्यवसायात , तथा किन कुलिङ्गे दातावि पावति मुणिदाणफलं तब्बुद्धीए देंतो ? । उच्यते-'ज'इत्यादि पादत्रयं स्पष्टं, न कुलिङ्गं सर्वथा युक्तं पूजयितुम् । 'नणु'इत्यादि ।। ननु केवलं कुलिङ्गेऽपि सरजस्कादौ भवति किं तत्प्रतिक्षिप्यते ?, उच्यते-तद्भावलिङ्गात् , न तु द्रव्यलिङ्गात् , इह च मुणिलिङ्गमुभ| यात्मकसङ्गभावं जाति ततो तेण तद्दव्वलिङ्गं पूज्यम् । नमोकारनिज्जुत्तिभाष्यम् ।। 'तेणे'त्यादि भावितार्था ।। एवम्-'क'. इत्यादि । कृतपञ्चनमस्कारः करोति सामायिकमित्येवमागममनुसरता स नमस्कार उत्पत्यादिविधानतोऽभिहितः सामायिकाङ्गत्वात् । | अथोत्तरगाथाऽभिसम्बन्धनार्थमाह-शेष यनोदितं तद्वक्ष्ये, तत्रापि तावत् शास्त्रस्थितिमाह भाष्यकार: एत्थ य सुत्ताणुगमो सुत्तालावयकओ य निक्खेवो। सुत्तप्फासियनिजुत्ति नया य पइसुत्तमाउज्जा ।।४०३९॥ MARA DHAARAANERALASEX
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy