SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य वृत्तौ ॥९९६ ॥ उवगारो सुखं, अवगारो विसूयिगाई || 'इहरे' त्यादि ॥ इहरा यथाऽवस्थितग्राहे । दारं ॥ 'न परे' त्यादि । तैः पूजाया अपरिग्रहेऽपि सा परिणामविशुद्धिर्ध्रुवेति तदारम्भः । अपिच - 'इहे' त्यादि । इह जगति 'संपयाणं' ति सत्कृत्य प्रदानं तच्च संभवतस्त्रेधा, तद्यथा - 'चोदगं' ति स्वयं प्रार्थना चोदना - दीयतां मे इति, अप्रार्थितप्रदाने तु स्वयमनुमते तत्परिभोगादनुमोदकं, 'अनिषेधकं' अप्रतिषेधमात्रं यथासंख्यमुदाहरणानि - बदुः- बंभणो मुणी-साधू पडिमा पुप्फादि ण निसेहेइ, यत एवमतो न दानमपरिग्रहः, अतोऽपरिग्रहत्वादित्यसिद्धो हेतुः । तथाहि - 'दाण' इत्यादि काक्वा । इह पात्रेण दाने परिगृहीतेऽपि धर्मो दातुर्निजपरिणामशुद्धेः, तथाहि - नासौ मन्दपरिणामः, ततश्च तेन अपरिगृहीतेऽपि यदि सा, को नाम परिग्रहो १ येनोच्यते अपरिग्रहादिति । 'किं चे' त्यादि गतार्था । 'एव' मित्यादि । तैरपि गृहीताऽपि सा धर्माय शीलवद्देशेन । दारं । 'जं चिये' त्यादि स्पष्टा । अपि च- 'मुक्ती' त्यादि स्पष्टा ॥ 'अहवे' त्यादि पुव्वद्धं कंठं, सप्रतिमपूजनात्, मूर्तिपूजा च तद्गुणसम्बन्धात्, सिद्धगुणानां तु पूज्यमानानां सा मूर्त्तिर्नास्ति, आकाशगुणानामिव । अत्रोच्यते- 'पूया' इत्यादि । इह मुत्तिगुणाणं - मूर्तिप्रतिबद्धानां गुणानां पूजासम्बन्धे फलमित्यत्र भवतः कोऽन्यो हेतुः परिणामं मुक्त्वा ? तस्य च परिणामस्य फलं ददत इदं चोद्यं किं केन संबध्यते । अपि च- 'नी' त्यादि कण्ठथम् । हेत्वन्तरमधिकृत्याह - ' जहे' त्यादि पुत्रद्धं कण्ठयं, जहा यतः - 'तणु' इत्यादि पच्छद्धं । तथा किमत आह- 'तह' इत्यादि ॥ तथाऽपि दूरसंस्थेऽपि जिनादौ परिणामो धर्मफलः, अविशुद्धस्तु शोकादिप्रख्यः पापफलः अतो दुरमासण्णमिति का वाचोयुक्ति ? रिति । 'अहवा' इत्यादि । अथवा 'यत्' यस्मात् 'आत्मस्वभावः' आत्मधर्मः परिणामस्तेन सर्वमेवास्य वस्तु दूरं, अथ मन्यसे "आलम्बनतः' आलम्बन विवक्षया दूरासन्नादिभेद इति चेदुच्यते तथाऽपि सर्वमेवास्यासन्नमेवालम्बनम् । चोदकः - 'जती' त्यादि चोद्य परिहारः क्षुण्णो, नमस्कारपूजाभ्यां फलसिद्धिः ।।९१६ ॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy