SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥९१५॥ तदर्थमस्माकमयं नमस्कारारम्भः, नापि परप्रसादार्थ, अन्यत्रात्मप्रसादाराधनात् । अपिच- 'धम्मे' त्यादि । न च धर्माधर्मौ परप्रसाद कोपभावभाविनौ यस्मात् तम्हा ण परो पसण्णोत्तिकट्टु धम्मो, कुविओत्ति वाऽधम्मो । अत्रानिष्टमाह-'तस्से'त्यादि । यदिवा धम्मो परप्पसायाओ तो तस्साधणरहितस्सवि जो जस्स पसण्णो स तस्मै जगद्धमै दद्यात् । 'कुवी' त्यादि ॥ कुपितस्तु सर्व धर्म हरेत् अधर्म वा दद्यात्, तथा चैकस्याकृतागमः सर्वजगद्धर्मलाभात्, शेषस्य तु धर्मनाशात्कृतनाशो, मोक्षगतस्यापि सिद्धस्य पतनं भवेत्, तद्धर्मस्यान्येनान्यत्र तुष्टेन संचारितत्वात् धर्मस्वभावेऽपि । अथ प्रकृतप्रसिद्धयर्थं दृष्टान्तः - 'जती' त्यादि पुग्वद्धं कंठ, स च मुणित्तिकृत्वा किं तस्य आक्रोशयितुः १, अधर्म एव, दुष्टपरिणामाद् अतस्तं मुणिं । 'सवतो' इत्यादि पुग्वद्धं कंठं । दार्शन्तिकः- तथा जिनसिद्धौ स्तूयमानौ फलदौ कोपप्रसाद रहितत्वाद्वीतरागमुनिवदिति को दोषो येन न ते हेतुरनैकान्तिकः । उदाहरणम् -'हिंसामी'त्यादि ॥ नास्मिन् भूतानां चिन्ताविषयाणां 'कोपादिसंभूतिः' संप्राप्तिः कोपादेः । तथाऽप्यधर्मो दुष्टपरिणामाद्, एवं धर्मो दया|दिभ्यः । ' तम्हा' इत्यादि । तस्माद्धर्मो निजमनः प्रसादाद् विपर्ययेण अधर्मः, यदा चैवं ततो धर्मार्थिना स्वप्रसादे प्रयत्न कार्यः । ' सो ये'| त्यादि । स च निजात्मप्रसादस्तत्पूजनाद्, यः किंविशिष्टः ? अप्रमेयफल:, तेन निजात्मपरिणामार्थोऽयमारम्भो - 'नमो अरहंताणं' इत्यादि || प्रमाणं लोष्टादिव्युदासेन, आह- 'नाणादि' स्पष्टम् ॥ एवमुक्ते त्रीनङ्गीकृत्याह - 'पुज्जा' इत्यादि ॥ णायरियादओ पुजा मोक्खत्थिणा सरागदोषत्वात् अकृतार्थत्वात्, उपकारक्षमद्रव्यार्थ द्रमकवत् । उच्यते- 'ने' त्यादि, न परोपकारं करिष्यन्तीति धर्मों, नापि चाचार्यादीनामुपकारो भविष्यतीति, किं तहिं ?, 'ननु' स्पष्टम् । 'पूया' इत्यादि, पञ्चानामपि । दारं । 'परे' त्यादि ॥ साधुहृदयगता मैत्री साधुन मस्कर्तृसंस्थानीया भूतानाम् । 'धम्मा' इत्यादि ॥ धर्माधर्मनिमित्तं तथाऽपि तौ यथासंख्यम् एवम्- 'दाणे' इत्यादि ॥ नमस्कारपूजाभ्यां फलसिद्धिः ॥९१५ ॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy